View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

सूर्य अष्टोत्तर शत नाम स्तोत्रम्

अरुणाय शरण्याय करुणारससिंधवे ।
असमानबलायाऽऽर्तरक्षकाय नमो नमः ॥ 1 ॥

आदित्यायाऽऽदिभूताय अखिलागमवेदिने ।
अच्युतायाऽखिलज्ञाय अनंताय नमो नमः ॥ 2 ॥

इनाय विश्वरूपाय इज्यायैंद्राय भानवे ।
इंदिरामंदिराप्ताय वंदनीयाय ते नमः ॥ 3 ॥

ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ 4 ॥

उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ 5 ॥

ऊर्जस्वलाय वीराय निर्जराय जयाय च ।
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ 6 ॥

ऋषिवंद्याय रुग्घंत्रे ऋक्षचक्रचराय च ।
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ 7 ॥

ॠकारमातृकावर्णरूपायोज्ज्वलतेजसे ।
ॠक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ 8 ॥

लुप्तदंताय शांताय कांतिदाय घनाय च ।
कनत्कनकभूषाय खद्योताय नमो नमः ॥ 9 ॥

लूनिताखिलदैत्याय सत्यानंदस्वरूपिणे ।
अपवर्गप्रदायाऽऽर्तशरण्याय नमो नमः ॥ 10 ॥

एकाकिने भगवते सृष्टिस्थित्यंतकारिणे ।
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ 11 ॥

ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।
दशदिक्संप्रकाशाय भक्तवश्याय ते नमः ॥ 12 ॥

ओजस्कराय जयिने जगदानंदहेतवे ।
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ 13 ॥

औन्नत्यपदसंचाररथस्थायात्मरूपिणे ।
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ 14 ॥

अंतर्बहिःप्रकाशाय अचिंत्यायाऽऽत्मरूपिणे ।
अच्युताय सुरेशाय परस्मै ज्योतिषे नमः ॥ 15 ॥

अहस्कराय रवये हरये परमात्मने ।
तरुणाय वरेण्याय ग्रहाणां पतये नमः ॥ 16 ॥

ॐ नमो भास्करायाऽऽदिमध्यांतरहिताय च ।
सौख्यप्रदाय सकलजगतां पतये नमः ॥ 17 ॥

नमः सूर्याय कवये नमो नारायणाय च ।
नमो नमः परेशाय तेजोरूपाय ते नमः ॥ 18 ॥

ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं संपत्कराय च ।
ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ 19 ॥

श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।
निखिलागमवेद्याय नित्यानंदाय ते नमः ॥ 20 ॥

इति श्री सूर्य अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: