View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

गुरु ग्रह पंचरत्न स्तोत्रम्

देवानांच ऋषीणांच गुरुकांचन सन्निभम् ।
बुद्धि मंतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ 1 ॥

वराक्षमालां दंडं च कमंडलधरं विभुम् ।
पुष्यरागांकितं पीतं वरदां भावयेत् गुरुम् ॥ 2 ॥

अभीष्टवरदां देवं सर्वज्ञं सुरपूजितम् ।
सर्वकार्यर्थ सिद्ध्यर्थं प्रणमामि बृहस्पतिं सदा ॥ 3 ॥

आंगीरसाब्दसंजात अंगीरस कुलोद्भवः ।
इंद्रादिदेवो देवेशो देवताभीष्टदायिकः ॥ 4 ॥

ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ।
चतुर्भुज समन्वितं देवं तं गुरुं प्रणमाम्यहम् ॥ 5 ॥




Browse Related Categories: