View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

गुरु ग्रह पञ्चरत्न स्तोत्रम्

देवानाञ्च ऋषीणाञ्च गुरुकाञ्चन सन्निभम् ।
बुद्धि मन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ 1 ॥

वराक्षमालां दण्डं च कमण्डलधरं विभुम् ।
पुष्यरागाङ्कितं पीतं वरदां भावयेत् गुरुम् ॥ 2 ॥

अभीष्टवरदां देवं सर्वज्ञं सुरपूजितम् ।
सर्वकार्यर्थ सिद्ध्यर्थं प्रणमामि बृहस्पतिं सदा ॥ 3 ॥

आङ्गीरसाब्दसञ्जात अङ्गीरस कुलोद्भवः ।
इन्द्रादिदेवो देवेशो देवताभीष्टदायिकः ॥ 4 ॥

ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ।
चतुर्भुज समन्वितं देवं तं गुरुं प्रणमाम्यहम् ॥ 5 ॥




Browse Related Categories: