View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

7.3 जटापाठ - प्रजवं वा एतेन यन्ति - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) प्र॒जवं॒-वैँ वै प्र॒जव॑-म्प्र॒जवं॒-वैँ ।
1) प्र॒जव॒मिति॑ प्र - जव᳚म् ।
2) वा ए॒ते नै॒तेन॒ वै वा ए॒तेन॑ ।
3) ए॒तेन॑ यन्ति यन्त्ये॒ते नै॒तेन॑ यन्ति ।
4) य॒न्ति॒ य-द्य-द्य॑न्ति यन्ति॒ यत् ।
5) य-द्द॑श॒म-न्द॑श॒मं-यँ-द्य-द्द॑श॒मम् ।
6) द॒श॒म मह॒ रह॑-र्दश॒म-न्द॑श॒म महः॑ ।
7) अहः॑ पापाव॒हीय॑-म्पापाव॒हीय॒ मह॒ रहः॑ पापाव॒हीय᳚म् ।
8) पा॒पा॒व॒हीयं॒-वैँ वै पा॑पाव॒हीय॑-म्पापाव॒हीयं॒-वैँ ।
8) पा॒पा॒व॒हीय॒मिति॑ पाप - अ॒व॒हीय᳚म् ।
9) वा ए॒ते नै॒तेन॒ वै वा ए॒तेन॑ ।
10) ए॒तेन॑ भवन्ति भव न्त्ये॒ते नै॒तेन॑ भवन्ति ।
11) भ॒व॒न्ति॒ य-द्य-द्भ॑वन्ति भवन्ति॒ यत् ।
12) य-द्द॑श॒म-न्द॑श॒मं-यँ-द्य-द्द॑श॒मम् ।
13) द॒श॒म मह॒ रह॑-र्दश॒म-न्द॑श॒म महः॑ ।
14) अह॒-र्यो यो ऽह॒ रह॒-र्यः ।
15) यो वै वै यो यो वै ।
16) वै प्र॒जव॑-म्प्र॒जवं॒-वैँ वै प्र॒जव᳚म् ।
17) प्र॒जवं॑-यँ॒तां-यँ॒ता-म्प्र॒जव॑-म्प्र॒जवं॑-यँ॒ताम् ।
17) प्र॒जव॒मिति॑ प्र - जव᳚म् ।
18) य॒ता मप॑थे॒ना प॑थेन य॒तां-यँ॒ता मप॑थेन ।
19) अप॑थेन प्रति॒पद्य॑ते प्रति॒पद्य॒ते ऽप॑थे॒ना प॑थेन प्रति॒पद्य॑ते ।
20) प्र॒ति॒पद्य॑ते॒ यो यः प्र॑ति॒पद्य॑ते प्रति॒पद्य॑ते॒ यः ।
20) प्र॒ति॒पद्य॑त॒ इति॑ प्रति - पद्य॑ते ।
21) य-स्स्था॒णुग्ग्​ स्था॒णुं-योँ य-स्स्था॒णुम् ।
22) स्था॒णुग्ं हन्ति॒ हन्ति॑ स्था॒णुग्ग्​ स्था॒णुग्ं हन्ति॑ ।
23) हन्ति॒ यो यो हन्ति॒ हन्ति॒ यः ।
24) यो भ्रेष॒-म्भ्रेषं॒-योँ यो भ्रेष᳚म् ।
25) भ्रेष॒-न्न्येति॒ न्येति॒ भ्रेष॒-म्भ्रेष॒-न्न्येति॑ ।
26) न्येति॒ स स न्येति॒ न्येति॒ सः ।
26) न्येतीति॑ नि - एति॑ ।
27) स ही॑यते हीयते॒ स स ही॑यते ।
28) ही॒य॒ते॒ स स ही॑यते हीयते॒ सः ।
29) स यो य-स्स स यः ।
30) यो वै वै यो यो वै ।
31) वै द॑श॒मे द॑श॒मे वै वै द॑श॒मे ।
32) द॒श॒मे ऽह॒-न्नह॑-न्दश॒मे द॑श॒मे ऽहन्न्॑ ।
33) अह॑-न्नविवा॒क्ये॑ ऽविवा॒क्ये ऽह॒-न्नह॑-न्नविवा॒क्ये ।
34) अ॒वि॒वा॒क्य उ॑पह॒न्यत॑ उपह॒न्यते॑ ऽविवा॒क्ये॑ ऽविवा॒क्य उ॑पह॒न्यते᳚ ।
34) अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये ।
35) उ॒प॒ह॒न्यते॒ स स उ॑पह॒न्यत॑ उपह॒न्यते॒ सः ।
35) उ॒प॒ह॒न्यत॒ इत्यु॑प - ह॒न्यते᳚ ।
36) स ही॑यते हीयते॒ स स ही॑यते ।
37) ही॒य॒ते॒ तस्मै॒ तस्मै॑ हीयते हीयते॒ तस्मै᳚ ।
38) तस्मै॒ यो य स्तस्मै॒ तस्मै॒ यः ।
39) य उप॑हता॒यो प॑हताय॒ यो य उप॑हताय ।
40) उप॑हताय॒ व्याह॒ व्याहोप॑हता॒ योप॑हताय॒ व्याह॑ ।
40) उप॑हता॒येत्युप॑ - ह॒ता॒य॒ ।
41) व्याह॒ त-न्तं-व्याँह॒ व्याह॒ तम् ।
41) व्याहेति॑ वि - आह॑ ।
42) त मे॒वैव त-न्त मे॒व ।
43) ए॒वा न्वा॒रभ्या᳚ न्वा॒रभ्यै॒ वैवा न्वा॒रभ्य॑ ।
44) अ॒न्वा॒रभ्य॒ सग्ं स म॑न्वा॒रभ्या᳚ न्वा॒रभ्य॒ सम् ।
44) अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ ।
45) स म॑श्ञुते ऽश्ञुते॒ सग्ं स म॑श्ञुते ।
46) अ॒श्ञु॒ते ऽथा था᳚श्ञुते ऽश्ञु॒ते ऽथ॑ ।
47) अथ॒ यो यो ऽथाथ॒ यः ।
48) यो व्याह॒ व्याह॒ यो यो व्याह॑ ।
49) व्याह॒ स स व्याह॒ व्याह॒ सः ।
49) व्याहेति॑ वि - आह॑ ।
50) स ही॑यते हीयते॒ स स ही॑यते ।
॥ 1 ॥ (50/61)

1) ही॒य॒ते॒ तस्मा॒-त्तस्मा᳚-द्धीयते हीयते॒ तस्मा᳚त् ।
2) तस्मा᳚-द्दश॒मे द॑श॒मे तस्मा॒-त्तस्मा᳚-द्दश॒मे ।
3) द॒श॒मे ऽह॒-न्नह॑-न्दश॒मे द॑श॒मे ऽहन्न्॑ ।
4) अह॑-न्नविवा॒क्ये॑ ऽविवा॒क्ये ऽह॒-न्नह॑-न्नविवा॒क्ये ।
5) अ॒वि॒वा॒क्य उप॑हता॒यो प॑हताया विवा॒क्ये॑ ऽविवा॒क्य उप॑हताय ।
5) अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये ।
6) उप॑हताय॒ न नोप॑हता॒यो प॑हताय॒ न ।
6) उप॑हता॒येत्युप॑ - ह॒ता॒य॒ ।
7) न व्युच्यं॒-व्युँच्य॒-न्न न व्युच्य᳚म् ।
8) व्युच्य॒ मथो॒ अथो॒ व्युच्यं॒-व्युँच्य॒ मथो᳚ ।
8) व्युच्य॒मिति॑ वि - उच्य᳚म् ।
9) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
9) अथो॒ इत्यथो᳚ ।
10) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
11) आ॒हु॒-र्य॒ज्ञस्य॑ य॒ज्ञ स्या॑हु राहु-र्य॒ज्ञस्य॑ ।
12) य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै ।
13) वै समृ॑द्धेन॒ समृ॑द्धेन॒ वै वै समृ॑द्धेन ।
14) समृ॑द्धेन दे॒वा दे॒वा-स्समृ॑द्धेन॒ समृ॑द्धेन दे॒वाः ।
14) समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ ।
15) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् ।
16) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
16) सु॒व॒र्गमिति॑ सुवः - गम् ।
17) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
18) आ॒य॒न्॒. य॒ज्ञस्य॑ य॒ज्ञस्या॑य-न्नायन्. य॒ज्ञस्य॑ ।
19) य॒ज्ञस्य॒ व्यृ॑द्धेन॒ व्यृ॑द्धेन य॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यृ॑द्धेन ।
20) व्यृ॑द्धे॒ना सु॑रा॒ नसु॑रा॒न् व्यृ॑द्धेन॒ व्यृ॑द्धे॒ना सु॑रान् ।
20) व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ ।
21) असु॑रा॒-न्परा॒ परा ऽसु॑रा॒ नसु॑रा॒-न्परा᳚ ।
22) परा॑ ऽभावय-न्नभावय॒-न्परा॒ परा॑ ऽभावयन्न् ।
23) अ॒भा॒व॒य॒-न्निती त्य॑भावय-न्नभावय॒-न्निति॑ ।
24) इति॒ य-द्यदितीति॒ यत् ।
25) य-त्खलु॒ खलु॒ य-द्य-त्खलु॑ ।
26) खलु॒ वै वै खलु॒ खलु॒ वै ।
27) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
28) य॒ज्ञस्य॒ समृ॑द्ध॒ग्ं॒ समृ॑द्धं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ समृ॑द्धम् ।
29) समृ॑द्ध॒-न्त-त्त-थ्समृ॑द्ध॒ग्ं॒ समृ॑द्ध॒-न्तत् ।
29) समृ॑द्ध॒मिति॒ सं - ऋ॒द्ध॒म् ।
30) त-द्यज॑मानस्य॒ यज॑मानस्य॒ त-त्त-द्यज॑मानस्य ।
31) यज॑मानस्य॒ य-द्य-द्यज॑मानस्य॒ यज॑मानस्य॒ यत् ।
32) य-द्व्यृ॑द्धं॒-व्यृँ॑द्धं॒-यँ-द्य-द्व्यृ॑द्धम् ।
33) व्यृ॑द्ध॒-न्त-त्त-द्व्यृ॑द्धं॒-व्यृँ॑द्ध॒-न्तत् ।
33) व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् ।
34) त-द्भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य॒ त-त्त-द्भ्रातृ॑व्यस्य ।
35) भ्रातृ॑व्यस्य॒ स स भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य॒ सः ।
36) स यो य-स्स स यः ।
37) यो वै वै यो यो वै ।
38) वै द॑श॒मे द॑श॒मे वै वै द॑श॒मे ।
39) द॒श॒मे ऽह॒-न्नह॑-न्दश॒मे द॑श॒मे ऽहन्न्॑ ।
40) अह॑-न्नविवा॒क्ये॑ ऽविवा॒क्ये ऽह॒-न्नह॑-न्नविवा॒क्ये ।
41) अ॒वि॒वा॒क्य उ॑पह॒न्यत॑ उपह॒न्यते॑ ऽविवा॒क्ये॑ ऽविवा॒क्य उ॑पह॒न्यते᳚ ।
41) अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये ।
42) उ॒प॒ह॒न्यते॒ स स उ॑पह॒न्यत॑ उपह॒न्यते॒ सः ।
42) उ॒प॒ह॒न्यत॒ इत्यु॑प - ह॒न्यते᳚ ।
43) स ए॒वैव स स ए॒व ।
44) ए॒वा त्य त्ये॒वैवाति॑ ।
45) अति॑ रेचयति रेचय॒ त्य त्यति॑ रेचयति ।
46) रे॒च॒य॒ति॒ ते ते रे॑चयति रेचयति॒ ते ।
47) ते ये ये ते ते ये ।
48) ये बाह्या॒ बाह्या॒ ये ये बाह्याः᳚ ।
49) बाह्या॑ दृशी॒कवो॑ दृशी॒कवो॒ बाह्या॒ बाह्या॑ दृशी॒कवः॑ ।
50) दृ॒शी॒कव॒-स्स्यु-स्स्यु-र्दृ॑शी॒कवो॑ दृशी॒कव॒-स्स्युः ।
॥ 2 ॥ (50/61)

1) स्यु स्ते ते स्यु-स्स्यु स्ते ।
2) ते वि वि ते ते वि ।
3) वि ब्रू॑यु-र्ब्रूयु॒-र्वि वि ब्रू॑युः ।
4) ब्रू॒यु॒-र्यदि॒ यदि॑ ब्रूयु-र्ब्रूयु॒-र्यदि॑ ।
5) यदि॒ तत्र॒ तत्र॒ यदि॒ यदि॒ तत्र॑ ।
6) तत्र॒ न न तत्र॒ तत्र॒ न ।
7) न वि॒न्देयु॑-र्वि॒न्देयु॒-र्न न वि॒न्देयुः॑ ।
8) वि॒न्देयु॑ रन्तस्सद॒सा द॑न्तस्सद॒सा-द्वि॒न्देयु॑-र्वि॒न्देयु॑ रन्तस्सद॒सात् ।
9) अ॒न्त॒स्स॒द॒सा-द्व्युच्यं॒-व्युँच्य॑ मन्तस्सद॒सा द॑न्तस्सद॒सा-द्व्युच्य᳚म् ।
9) अ॒न्त॒स्स॒द॒सादित्य॑न्तः - स॒द॒सात् ।
10) व्युच्यं॒-यँदि॒ यदि॒ व्युच्यं॒-व्युँच्यं॒-यँदि॑ ।
10) व्युच्य॒मिति॑ वि - उच्य᳚म् ।
11) यदि॒ तत्र॒ तत्र॒ यदि॒ यदि॒ तत्र॑ ।
12) तत्र॒ न न तत्र॒ तत्र॒ न ।
13) न वि॒न्देयु॑-र्वि॒न्देयु॒-र्न न वि॒न्देयुः॑ ।
14) वि॒न्देयु॑-र्गृ॒हप॑तिना गृ॒हप॑तिना वि॒न्देयु॑-र्वि॒न्देयु॑-र्गृ॒हप॑तिना ।
15) गृ॒हप॑तिना॒ व्युच्यं॒-व्युँच्य॑-ङ्गृ॒हप॑तिना गृ॒हप॑तिना॒ व्युच्य᳚म् ।
15) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ ।
16) व्युच्य॒-न्त-त्त-द्व्युच्यं॒-व्युँच्य॒-न्तत् ।
16) व्युच्य॒मिति॑ वि - उच्य᳚म् ।
17) त-द्व्युच्यं॒-व्युँच्य॒-न्त-त्त-द्व्युच्य᳚म् ।
18) व्युच्य॑ मे॒वैव व्युच्यं॒-व्युँच्य॑ मे॒व ।
18) व्युच्य॒मिति॑ वि - उच्य᳚म् ।
19) ए॒वाथा थै॒वैवाथ॑ ।
20) अथ॒ वै वा अथाथ॒ वै ।
21) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
22) ए॒त-थ्स॑र्परा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॑ ए॒त दे॒त-थ्स॑र्परा॒ज्ञियाः᳚ ।
23) स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिर्-ऋ॒ग्भि-स्स॑र्परा॒ज्ञिया᳚-स्सर्परा॒ज्ञिया॑ ऋ॒ग्भिः ।
23) स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प - रा॒ज्ञियाः᳚ ।
24) ऋ॒ग्भि-स्स्तु॑वन्ति स्तुव-न्त्यृ॒ग्भिर्-ऋ॒ग्भि-स्स्तु॑वन्ति ।
24) ऋ॒ग्भिरित्यृ॑क् - भिः ।
25) स्तु॒व॒न्ती॒य मि॒यग्ग्​ स्तु॑वन्ति स्तुवन्ती॒यम् ।
26) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
27) वै सर्प॑त॒-स्सर्प॑तो॒ वै वै सर्प॑तः ।
28) सर्प॑तो॒ राज्ञी॒ राज्ञी॒ सर्प॑त॒-स्सर्प॑तो॒ राज्ञी᳚ ।
29) राज्ञी॒ य-द्य-द्राज्ञी॒ राज्ञी॒ यत् ।
30) य-द्वै वै य-द्य-द्वै ।
31) वा अ॒स्या म॒स्यां-वैँ वा अ॒स्याम् ।
32) अ॒स्या-ङ्कि-ङ्कि म॒स्या म॒स्या-ङ्किम् ।
33) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ ।
34) चार्च॒ न्त्यर्च॑न्ति च॒ चार्च॑न्ति ।
35) अर्च॑न्ति॒ य-द्य दर्च॒ न्त्यर्च॑न्ति॒ यत् ।
36) य दा॑नृ॒चु रा॑नृ॒चु-र्य-द्य दा॑नृ॒चुः ।
37) आ॒नृ॒चु स्तेन॒ तेना॑ नृ॒चुरा॑ नृ॒चु स्तेन॑ ।
38) तेने॒य मि॒य-न्तेन॒ तेने॒यम् ।
39) इ॒यग्ं स॑र्परा॒ज्ञी स॑र्परा॒ज्ञीय मि॒यग्ं स॑र्परा॒ज्ञी ।
40) स॒र्प॒रा॒ज्ञी ते ते स॑र्परा॒ज्ञी स॑र्परा॒ज्ञी ते ।
40) स॒र्प॒रा॒ज्ञीति॑ सर्प - रा॒ज्ञी ।
41) ते य-द्य-त्ते ते यत् ।
42) यदे॒वैव य-द्यदे॒व ।
43) ए॒व कि-ङ्कि मे॒वैव किम् ।
44) कि-ञ्च॑ च॒ कि-ङ्कि-ञ्च॑ ।
45) च॒ वा॒चा वा॒चा च॑ च वा॒चा ।
46) वा॒चा ऽऽनृ॒चु रा॑नृ॒चु-र्वा॒चा वा॒चा ऽऽनृ॒चुः ।
47) आ॒नृ॒चु-र्य-द्यदा॑नृ॒चु रा॑नृ॒चु-र्यत् ।
48) यद॒ तोध्य॒ तोधि॒ य-द्यद॒तोधि॑ ।
49) अ॒तो ध्य॑र्चि॒तारो᳚ ऽर्चि॒तारो॒ ऽतोध्य॒ तोध्य॑र्चि॒तारः॑ ।
50) अ॒र्चि॒तार॒ स्त-त्तद॑र्चि॒तारो᳚ ऽर्चि॒तार॒ स्तत् ।
॥ 3 ॥ (50/58)

1) तदु॒भय॑ मु॒भय॒-न्त-त्तदु॒भय᳚म् ।
2) उ॒भय॑ मा॒प्त्वा ऽऽप्त्वोभय॑ मु॒भय॑ मा॒प्त्वा ।
3) आ॒प्त्वा ऽव॒रुद्ध्या॑ व॒रुद्ध्या॒ प्त्वा ऽऽप्त्वा ऽव॒रुद्ध्य॑ ।
4) अ॒व॒रुद्ध्यो दुद॑ व॒रुद्ध्या॑ व॒रुद्ध्योत् ।
4) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ ।
5) उ-त्ति॑ष्ठाम तिष्ठा॒मोदु-त्ति॑ष्ठाम ।
6) ति॒ष्ठा॒मेतीति॑ तिष्ठाम तिष्ठा॒ मेति॑ ।
7) इति॒ ताभि॒ स्ता भि॒रितीति॒ ताभिः॑ ।
8) ताभि॒-र्मन॑सा॒ मन॑सा॒ ताभि॒ स्ताभि॒-र्मन॑सा ।
9) मन॑सा स्तुवते स्तुवते॒ मन॑सा॒ मन॑सा स्तुवते ।
10) स्तु॒व॒ते॒ न न स्तु॑वते स्तुवते॒ न ।
11) न वै वै न न वै ।
12) वा इ॒मा मि॒मां-वैँ वा इ॒माम् ।
13) इ॒मा म॑श्वर॒थो᳚ ऽश्वर॒थ इ॒मा मि॒मा म॑श्वर॒थः ।
14) अ॒श्व॒र॒थो न ना श्व॑र॒थो᳚ ऽश्वर॒थो न ।
14) अ॒श्व॒र॒थ इत्य॑श्व - र॒थः ।
15) ना श्व॑तरीर॒थो᳚ ऽश्वतरीर॒थो न ना श्व॑तरीर॒थः ।
16) अ॒श्व॒त॒री॒र॒थ-स्स॒द्य-स्स॒द्यो᳚ ऽश्वतरीर॒थो᳚ ऽश्वतरीर॒थ-स्स॒द्यः ।
16) अ॒श्व॒त॒री॒र॒थ इत्य॑श्वतरी - र॒थः ।
17) स॒द्यः पर्या᳚प्तु॒-म्पर्या᳚प्तुग्ं स॒द्य-स्स॒द्यः पर्या᳚प्तुम् ।
18) पर्या᳚प्तु मर्​ह त्यर्​हति॒ पर्या᳚प्तु॒-म्पर्या᳚प्तु मर्​हति ।
18) पर्या᳚प्तु॒मिति॒ परि॑ - आ॒प्तु॒म् ।
19) अ॒र्॒ह॒ति॒ मनो॒ मनो॑ ऽर्​ह त्यर्​हति॒ मनः॑ ।
20) मनो॒ वै वै मनो॒ मनो॒ वै ।
21) वा इ॒मा मि॒मां-वैँ वा इ॒माम् ।
22) इ॒माग्ं स॒द्य-स्स॒द्य इ॒मा मि॒माग्ं स॒द्यः ।
23) स॒द्यः पर्या᳚प्तु॒-म्पर्या᳚प्तुग्ं स॒द्य-स्स॒द्यः पर्या᳚प्तुम् ।
24) पर्या᳚प्तु मर्​ह त्यर्​हति॒ पर्या᳚प्तु॒-म्पर्या᳚प्तु मर्​हति ।
24) पर्या᳚प्तु॒मिति॒ परि॑ - आ॒प्तु॒म् ।
25) अ॒र्॒ह॒ति॒ मनो॒ मनो॑ ऽर्​ह त्यर्​हति॒ मनः॑ ।
26) मनः॒ परि॑भवितु॒-म्परि॑भवितु॒-म्मनो॒ मनः॒ परि॑भवितुम् ।
27) परि॑भवितु॒ मथाथ॒ परि॑भवितु॒-म्परि॑भवितु॒ मथ॑ ।
27) परि॑भवितु॒मिति॒ परि॑ - भ॒वि॒तु॒म् ।
28) अथ॒ ब्रह्म॒ ब्रह्मा थाथ॒ ब्रह्म॑ ।
29) ब्रह्म॑ वदन्ति वदन्ति॒ ब्रह्म॒ ब्रह्म॑ वदन्ति ।
30) व॒द॒न्ति॒ परि॑मिताः॒ परि॑मिता वदन्ति वदन्ति॒ परि॑मिताः ।
31) परि॑मिता॒ वै वै परि॑मिताः॒ परि॑मिता॒ वै ।
31) परि॑मिता॒ इति॒ परि॑ - मि॒ताः॒ ।
32) वा ऋच॒ ऋचो॒ वै वा ऋचः॑ ।
33) ऋचः॒ परि॑मितानि॒ परि॑मिता॒ न्यृच॒ ऋचः॒ परि॑मितानि ।
34) परि॑मितानि॒ सामा॑नि॒ सामा॑नि॒ परि॑मितानि॒ परि॑मितानि॒ सामा॑नि ।
34) परि॑मिता॒नीति॒ परि॑ - मि॒ता॒नि॒ ।
35) सामा॑नि॒ परि॑मितानि॒ परि॑मितानि॒ सामा॑नि॒ सामा॑नि॒ परि॑मितानि ।
36) परि॑मितानि॒ यजूग्ं॑षि॒ यजूग्ं॑षि॒ परि॑मितानि॒ परि॑मितानि॒ यजूग्ं॑षि ।
36) परि॑मिता॒नीति॒ परि॑ - मि॒ता॒नि॒ ।
37) यजू॒ग्॒ ष्यथाथ॒ यजूग्ं॑षि॒ यजू॒ग्॒ ष्यथ॑ ।
38) अथै॒ तस्यै॒ तस्या थाथै॒तस्य॑ ।
39) ए॒तस्यै॒वैवै तस्यै॒ तस्यै॒व ।
40) ए॒वान्तो ऽन्त॑ ए॒वै वान्तः॑ ।
41) अन्तो॒ न नान्तो ऽन्तो॒ न ।
42) ना स्त्य॑स्ति॒ न नास्ति॑ ।
43) अ॒स्ति॒ य-द्यद॑ स्त्यस्ति॒ यत् ।
44) य-द्ब्रह्म॒ ब्रह्म॒ य-द्य-द्ब्रह्म॑ ।
45) ब्रह्म॒ त-त्त-द्ब्रह्म॒ ब्रह्म॒ तत् ।
46) त-त्प्र॑तिगृण॒ते प्र॑तिगृण॒ते त-त्त-त्प्र॑तिगृण॒ते ।
47) प्र॒ति॒गृ॒ण॒त आ प्र॑तिगृण॒ते प्र॑तिगृण॒त आ ।
47) प्र॒ति॒गृ॒ण॒त इति॑ प्रति - गृ॒ण॒ते ।
48) आ च॑क्षीत चक्षी॒ता च॑क्षीत ।
49) च॒क्षी॒त॒ स स च॑क्षीत चक्षीत॒ सः ।
50) स प्र॑तिग॒रः प्र॑तिग॒र-स्स स प्र॑तिग॒रः ।
51) प्र॒ति॒ग॒र इति॑ प्रति - ग॒रः ।
॥ 4 ॥ (51/61)
॥ अ. 1 ॥

1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
2) व॒द॒न्ति॒ कि-ङ्किं-वँ॑दन्ति वदन्ति॒ किम् ।
3) कि-न्द्वा॑दशा॒हस्य॑ द्वादशा॒हस्य॒ कि-ङ्कि-न्द्वा॑दशा॒हस्य॑ ।
4) द्वा॒द॒शा॒हस्य॑ प्रथ॒मेन॑ प्रथ॒मेन॑ द्वादशा॒हस्य॑ द्वादशा॒हस्य॑ प्रथ॒मेन॑ ।
4) द्वा॒द॒शा॒हस्येति॑ द्वादश - अ॒हस्य॑ ।
5) प्र॒थ॒मे नाह्ना ऽह्ना᳚ प्रथ॒मेन॑ प्रथ॒मे नाह्ना᳚ ।
6) अह्न॒ र्​त्विजा॑ मृ॒त्विजा॒ मह्ना ऽह्न॒ र्​त्विजा᳚म् ।
7) ऋ॒त्विजां॒-यँज॑मानो॒ यज॑मान ऋ॒त्विजा॑ मृ॒त्विजां॒-यँज॑मानः ।
8) यज॑मानो वृङ्क्ते वृङ्क्ते॒ यज॑मानो॒ यज॑मानो वृङ्क्ते ।
9) वृ॒ङ्क्त॒ इतीति॑ वृङ्क्ते वृङ्क्त॒ इति॑ ।
10) इति॒ तेज॒ स्तेज॒ इतीति॒ तेजः॑ ।
11) तेज॑ इन्द्रि॒य मि॑न्द्रि॒य-न्तेज॒ स्तेज॑ इन्द्रि॒यम् ।
12) इ॒न्द्रि॒य मिती ती᳚न्द्रि॒य मि॑न्द्रि॒य मिति॑ ।
13) इति॒ कि-ङ्कि मितीति॒ किम् ।
14) कि-न्द्वि॒तीये॑न द्वि॒तीये॑न॒ कि-ङ्कि-न्द्वि॒तीये॑न ।
15) द्वि॒तीये॒नेतीति॑ द्वि॒तीये॑न द्वि॒तीये॒ नेति॑ ।
16) इति॑ प्रा॒णा-न्प्रा॒णानितीति॑ प्रा॒णान् ।
17) प्रा॒णा न॒न्नाद्य॑ म॒न्नाद्य॑-म्प्रा॒णा-न्प्रा॒णा न॒न्नाद्य᳚म् ।
17) प्रा॒णानिति॑ प्र - अ॒नान् ।
18) अ॒न्नाद्य॒ मिती त्य॒न्नाद्य॑ म॒न्नाद्य॒ मिति॑ ।
18) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
19) इति॒ कि-ङ्कि मितीति॒ किम् ।
20) कि-न्तृ॒तीये॑न तृ॒तीये॑न॒ कि-ङ्कि-न्तृ॒तीये॑न ।
21) तृ॒तीये॒ नेतीति॑ तृ॒तीये॑न तृ॒तीये॒ नेति॑ ।
22) इति॒ त्रीग्​ स्त्री नितीति॒ त्रीन् ।
23) त्री नि॒मा नि॒मा-न्त्रीग्​ स्त्री नि॒मान् ।
24) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
25) लो॒कानितीति॑ लो॒कान् ँलो॒कानिति॑ ।
26) इति॒ कि-ङ्कि मितीति॒ किम् ।
27) कि-ञ्च॑तु॒र्थेन॑ चतु॒र्थेन॒ कि-ङ्कि-ञ्च॑तु॒र्थेन॑ ।
28) च॒तु॒र्थे नेतीति॑ चतु॒र्थेन॑ चतु॒र्थे नेति॑ ।
29) इति॒ चतु॑ष्पद॒ श्चतु॑ष्पद॒ इतीति॒ चतु॑ष्पदः ।
30) चतु॑ष्पदः प॒शू-न्प॒शूग्​ श्चतु॑ष्पद॒ श्चतु॑ष्पदः प॒शून् ।
30) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ ।
31) प॒शूनितीति॑ प॒शू-न्प॒शूनिति॑ ।
32) इति॒ कि-ङ्कि मितीति॒ किम् ।
33) कि-म्प॑ञ्च॒मेन॑ पञ्च॒मेन॒ कि-ङ्कि-म्प॑ञ्च॒मेन॑ ।
34) प॒ञ्च॒मे नेतीति॑ पञ्च॒मेन॑ पञ्च॒मे नेति॑ ।
35) इति॒ पञ्चा᳚क्षरा॒-म्पञ्चा᳚क्षरा॒ मितीति॒ पञ्चा᳚क्षराम् ।
36) पञ्चा᳚क्षरा-म्प॒ङ्क्ति-म्प॒ङ्क्ति-म्पञ्चा᳚क्षरा॒-म्पञ्चा᳚क्षरा-म्प॒ङ्क्तिम् ।
36) पञ्चा᳚क्षरा॒मिति॒ पञ्च॑ - अ॒क्ष॒रा॒म् ।
37) प॒ङ्क्ति मितीति॑ प॒ङ्क्ति-म्प॒ङ्क्ति मिति॑ ।
38) इति॒ कि-ङ्किमि तीति॒ किम् ।
39) किग्ं ष॒ष्ठेन॑ ष॒ष्ठेन॒ कि-ङ्किग्ं ष॒ष्ठेन॑ ।
40) ष॒ष्ठे नेतीति॑ ष॒ष्ठेन॑ ष॒ष्ठे नेति॑ ।
41) इति॒ ष-ट्थ्षडितीति॒ षट् ।
42) षडृ॒तू नृ॒तून् ष-ट्थ्षडृ॒तून् ।
43) ऋ॒तूनिती त्यृ॒तू नृ॒तूनिति॑ ।
44) इति॒ कि-ङ्किमितीति॒ किम् ।
45) किग्ं स॑प्त॒मेन॑ सप्त॒मेन॒ कि-ङ्किग्ं स॑प्त॒मेन॑ ।
46) स॒प्त॒मे नेतीति॑ सप्त॒मेन॑ सप्त॒मे नेति॑ ।
47) इति॑ स॒प्तप॑दाग्ं स॒प्तप॑दा॒ मितीति॑ स॒प्तप॑दाम् ।
48) स॒प्तप॑दा॒ग्ं॒ शक्व॑री॒ग्ं॒ शक्व॑रीग्ं स॒प्तप॑दाग्ं स॒प्तप॑दा॒ग्ं॒ शक्व॑रीम् ।
48) स॒प्तप॑दा॒मिति॑ स॒प्त - प॒दा॒म् ।
49) शक्व॑री॒ मितीति॒ शक्व॑री॒ग्ं॒ शक्व॑री॒ मिति॑ ।
50) इति॒ कि-ङ्किमि तीति॒ किम् ।
॥ 5 ॥ (50/57)

1) कि म॑ष्ट॒मेना᳚ ष्ट॒मेन॒ कि-ङ्कि म॑ष्ट॒मेन॑ ।
2) अ॒ष्ट॒मेने तीत्य॑ष्ट॒मेना᳚ ष्ट॒मेनेति॑ ।
3) इत्य॒ष्टाक्ष॑रा म॒ष्टाक्ष॑रा॒ मिती त्य॒ष्टाक्ष॑राम् ।
4) अ॒ष्टाक्ष॑रा-ङ्गाय॒त्री-ङ्गा॑य॒त्री म॒ष्टाक्ष॑रा म॒ष्टाक्ष॑रा-ङ्गाय॒त्रीम् ।
4) अ॒ष्टाक्ष॑रा॒मित्य॒ष्टा - अ॒क्ष॒रा॒म् ।
5) गा॒य॒त्री मितीति॑ गाय॒त्री-ङ्गा॑य॒त्री मिति॑ ।
6) इति॒ कि-ङ्किमितीति॒ किम् ।
7) कि-न्न॑व॒मेन॑ नव॒मेन॒ कि-ङ्कि-न्न॑व॒मेन॑ ।
8) न॒व॒मे नेतीति॑ नव॒मेन॑ नव॒मे नेति॑ ।
9) इति॑ त्रि॒वृत॑-न्त्रि॒वृत॒ मितीति॑ त्रि॒वृत᳚म् ।
10) त्रि॒वृत॒ग्ग्॒ स्तोम॒ग्ग्॒ स्तोम॑-न्त्रि॒वृत॑-न्त्रि॒वृत॒ग्ग्॒ स्तोम᳚म् ।
10) त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् ।
11) स्तोम॒ मितीति॒ स्तोम॒ग्ग्॒ स्तोम॒ मिति॑ ।
12) इति॒ कि-ङ्किमि तीति॒ किम् ।
13) कि-न्द॑श॒मेन॑ दश॒मेन॒ कि-ङ्कि-न्द॑श॒मेन॑ ।
14) द॒श॒मे नेतीति॑ दश॒मेन॑ दश॒मे नेति॑ ।
15) इति॒ दशा᳚क्षरा॒-न्दशा᳚क्षरा॒ मितीति॒ दशा᳚क्षराम् ।
16) दशा᳚क्षरां-विँ॒राजं॑-विँ॒राज॒-न्दशा᳚क्षरा॒-न्दशा᳚क्षरां-विँ॒राज᳚म् ।
16) दशा᳚क्षरा॒मिति॒ दश॑ - अ॒क्ष॒रा॒म् ।
17) वि॒राज॒ मितीति॑ वि॒राजं॑-विँ॒राज॒ मिति॑ ।
17) वि॒राज॒मिति॑ वि - राज᳚म् ।
18) इति॒ कि-ङ्किमितीति॒ किम् ।
19) किमे॑काद॒शे नै॑काद॒शेन॒ कि-ङ्किमे॑काद॒शेन॑ ।
20) ए॒का॒द॒शेने तीत्ये॑काद॒शे नै॑काद॒शे नेति॑ ।
21) इत्येका॑दशाक्षरा॒ मेका॑दशाक्षरा॒ मिती त्येका॑दशाक्षराम् ।
22) एका॑दशाक्षरा-न्त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॒ मेका॑दशाक्षरा॒ मेका॑दशाक्षरा-न्त्रि॒ष्टुभ᳚म् ।
22) एका॑दशाक्षरा॒मित्येका॑दश - अ॒क्ष॒रा॒म् ।
23) त्रि॒ष्टुभ॒ मितीति॑ त्रि॒ष्टुभ॑-न्त्रि॒ष्टुभ॒ मिति॑ ।
24) इति॒ कि-ङ्किमितीति॒ किम् ।
25) कि-न्द्वा॑द॒शेन॑ द्वाद॒शेन॒ कि-ङ्कि-न्द्वा॑द॒शेन॑ ।
26) द्वा॒द॒शे नेतीति॑ द्वाद॒शेन॑ द्वाद॒शे नेति॑ ।
27) इति॒ द्वाद॑शाक्षरा॒-न्द्वाद॑शाक्षरा॒ मितीति॒ द्वाद॑शाक्षराम् ।
28) द्वाद॑शाक्षरा॒-ञ्जग॑ती॒-ञ्जग॑ती॒-न्द्वाद॑शाक्षरा॒-न्द्वाद॑शाक्षरा॒-ञ्जग॑तीम् ।
28) द्वाद॑शाक्षरा॒मिति॒ द्वाद॑श - अ॒क्ष॒रा॒म् ।
29) जग॑ती॒ मितीति॒ जग॑ती॒-ञ्जग॑ती॒ मिति॑ ।
30) इत्ये॒ताव॑ दे॒ताव॒ दितीत्ये॒ताव॑त् ।
31) ए॒ताव॒-द्वै वा ए॒ताव॑ दे॒ताव॒-द्वै ।
32) वा अ॑स्त्यस्ति॒ वै वा अ॑स्ति ।
33) अ॒स्ति॒ याव॒-द्याव॑द स्त्यस्ति॒ याव॑त् ।
34) याव॑ दे॒त दे॒त-द्याव॒-द्याव॑ दे॒तत् ।
35) ए॒त-द्याव॒-द्याव॑ दे॒त दे॒त-द्याव॑त् ।
36) याव॑ दे॒वैव याव॒-द्याव॑ दे॒व ।
37) ए॒वा स्त्य स्त्ये॒वै वास्ति॑ ।
38) अस्ति॒ त-त्तद स्त्यस्ति॒ तत् ।
39) तदे॑षा मेषा॒-न्त-त्तदे॑षाम् ।
40) ए॒षां॒-वृँ॒ङ्क्ते॒ वृ॒ङ्क्त॒ ए॒षा॒ मे॒षां॒-वृँ॒ङ्क्ते॒ ।
41) वृं॒​क्ते॒ इति॑ वृं​क्ते ।
॥ 6 ॥ (41/47)
॥ अ. 2 ॥

1) ए॒ष वै वा ए॒ष ए॒ष वै ।
2) वा आ॒प्त आ॒प्तो वै वा आ॒प्तः ।
3) आ॒प्तो द्वा॑दशा॒हो द्वा॑दशा॒ह आ॒प्त आ॒प्तो द्वा॑दशा॒हः ।
4) द्वा॒द॒शा॒हो य-द्य-द्द्वा॑दशा॒हो द्वा॑दशा॒हो यत् ।
4) द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हः ।
5) य-त्त्र॑योदशरा॒त्र स्त्र॑योदशरा॒त्रो य-द्य-त्त्र॑योदशरा॒त्रः ।
6) त्र॒यो॒द॒श॒रा॒त्र-स्स॑मा॒नग्ं स॑मा॒न-न्त्र॑योदशरा॒त्र स्त्र॑योदशरा॒त्र-स्स॑मा॒नम् ।
6) त्र॒यो॒द॒श॒रा॒त्र इति॑ त्रयोदश - रा॒त्रः ।
7) स॒मा॒नग्ं हि हि स॑मा॒नग्ं स॑मा॒नग्ं हि ।
8) ह्ये॑त दे॒तद्धि ह्ये॑तत् ।
9) ए॒त दह॒ रह॑ रे॒त दे॒त दहः॑ ।
10) अह॒-र्य-द्यदह॒ रह॒-र्यत् ।
11) य-त्प्रा॑य॒णीयः॑ प्राय॒णीयो॒ य-द्य-त्प्रा॑य॒णीयः॑ ।
12) प्रा॒य॒णीय॑ श्च च प्राय॒णीयः॑ प्राय॒णीय॑ श्च ।
12) प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीयः॑ ।
13) चो॒द॒य॒नीय॑ उदय॒नीय॑ श्च चोदय॒नीयः॑ ।
14) उ॒द॒य॒नीय॑ श्च चोदय॒नीय॑ उदय॒नीय॑ श्च ।
14) उ॒द॒य॒नीय॒ इत्यु॑त् - अ॒य॒नीयः॑ ।
15) च॒ त्र्य॑तिरात्र॒ स्त्र्य॑तिरात्र श्च च॒ त्र्य॑तिरात्रः ।
16) त्र्य॑तिरात्रो भवति भवति॒ त्र्य॑तिरात्र॒ स्त्र्य॑तिरात्रो भवति ।
16) त्र्य॑तिरात्र॒ इति॒ त्रि - अ॒ति॒रा॒त्रः॒ ।
17) भ॒व॒ति॒ त्रय॒ स्त्रयो॑ भवति भवति॒ त्रयः॑ ।
18) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
19) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
20) लो॒का ए॒षा मे॒षाम् ँलो॒का लो॒का ए॒षाम् ।
21) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् ।
22) लो॒काना॒ माप्त्या॒ आप्त्यै॑ लो॒काना᳚म् ँलो॒काना॒ माप्त्यै᳚ ।
23) आप्त्यै᳚ प्रा॒णः प्रा॒ण आप्त्या॒ आप्त्यै᳚ प्रा॒णः ।
24) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै ।
24) प्रा॒ण इति॑ प्र - अ॒नः ।
25) वै प्र॑थ॒मः प्र॑थ॒मो वै वै प्र॑थ॒मः ।
26) प्र॒थ॒मो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रः प्र॑थ॒मः प्र॑थ॒मो॑ ऽतिरा॒त्रः ।
27) अ॒ति॒रा॒त्रो व्या॒नो व्या॒नो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रो व्या॒नः ।
27) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
28) व्या॒नो द्वि॒तीयो᳚ द्वि॒तीयो᳚ व्या॒नो व्या॒नो द्वि॒तीयः॑ ।
28) व्या॒न इति॑ वि - अ॒नः ।
29) द्वि॒तीयो॑ ऽपा॒नो॑ ऽपा॒नो द्वि॒तीयो᳚ द्वि॒तीयो॑ ऽपा॒नः ।
30) अ॒पा॒न स्तृ॒तीय॑ स्तृ॒तीयो॑ ऽपा॒नो॑ ऽपा॒न स्तृ॒तीयः॑ ।
30) अ॒पा॒न इत्य॑प - अ॒नः ।
31) तृ॒तीयः॑ प्राणापानोदा॒नेषु॑ प्राणापानोदा॒नेषु॑ तृ॒तीय॑ स्तृ॒तीयः॑ प्राणापानोदा॒नेषु॑ ।
32) प्रा॒णा॒पा॒नो॒दा॒ने ष्वे॒वैव प्रा॑णापानोदा॒नेषु॑ प्राणापानोदा॒ने ष्वे॒व ।
32) प्रा॒णा॒पा॒नो॒दा॒नेष्विति॑ प्राणापान - उ॒दा॒नेषु॑ ।
33) ए॒वा न्नाद्ये॒ ऽन्नाद्य॑ ए॒वैवा न्नाद्ये᳚ ।
34) अ॒न्नाद्ये॒ प्रति॒ प्रत्य॒न्नाद्ये॒ ऽन्नाद्ये॒ प्रति॑ ।
34) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ ।
35) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
36) ति॒ष्ठ॒न्ति॒ सर्व॒ग्ं॒ सर्व॑-न्तिष्ठन्ति तिष्ठन्ति॒ सर्व᳚म् ।
37) सर्व॒ मायु॒ रायु॒-स्सर्व॒ग्ं॒ सर्व॒ मायुः॑ ।
38) आयु॑-र्यन्ति य॒न्त्यायु॒ रायु॑-र्यन्ति ।
39) य॒न्ति॒ ये ये य॑न्ति यन्ति॒ ये ।
40) य ए॒व मे॒वं-येँ य ए॒वम् ।
41) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
42) वि॒द्वाग्ंस॑ स्त्रयोदशरा॒त्र-न्त्र॑योदशरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ स्त्रयोदशरा॒त्रम् ।
43) त्र॒यो॒द॒श॒रा॒त्र मास॑त॒ आस॑ते त्रयोदशरा॒त्र-न्त्र॑योदशरा॒त्र मास॑ते ।
43) त्र॒यो॒द॒श॒रा॒त्रमिति॑ त्रयोदश - रा॒त्रम् ।
44) आस॑ते॒ त-त्तदास॑त॒ आस॑ते॒ तत् ।
45) तदा॑हु राहु॒ स्त-त्तदा॑हुः ।
46) आ॒हु॒-र्वाग् वागा॑हु राहु॒-र्वाक् ।
47) वाग् वै वै वाग् वाग् वै ।
48) वा ए॒षैषा वै वा ए॒षा ।
49) ए॒षा वित॑ता॒ वित॑तै॒षैषा वित॑ता ।
50) वित॑ता॒ य-द्य-द्वित॑ता॒ वित॑ता॒ यत् ।
50) वित॒तेति॒ वि - त॒ता॒ ।
॥ 7 ॥ (50/63)

1) य-द्द्वा॑दशा॒हो द्वा॑दशा॒हो य-द्य-द्द्वा॑दशा॒हः ।
2) द्वा॒द॒शा॒ह स्ता-न्ता-न्द्वा॑दशा॒हो द्वा॑दशा॒ह स्ताम् ।
2) द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हः ।
3) तां-विँ वि ता-न्तां-विँ ।
4) वि च्छि॑न्द्यु श्छिन्द्यु॒-र्वि वि च्छि॑न्द्युः ।
5) छि॒न्द्यु॒-र्य-द्यच् छि॑न्द्यु श्छिन्द्यु॒-र्यत् ।
6) य-न्मद्ध्ये॒ मद्ध्ये॒ य-द्य-न्मद्ध्ये᳚ ।
7) मद्ध्ये॑ ऽतिरा॒त्र म॑तिरा॒त्र-म्मद्ध्ये॒ मद्ध्ये॑ ऽतिरा॒त्रम् ।
8) अ॒ति॒रा॒त्र-ङ्कु॒र्युः कु॒र्यु र॑तिरा॒त्र म॑तिरा॒त्र-ङ्कु॒र्युः ।
8) अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् ।
9) कु॒र्यु रु॑प॒दासु॑ कोप॒दासु॑का कु॒र्युः कु॒र्यु रु॑प॒दासु॑का ।
10) उ॒प॒दासु॑का गृ॒हप॑ते-र्गृ॒हप॑ते रुप॒दासु॑ कोप॒दासु॑का गृ॒हप॑तेः ।
10) उ॒प॒दासु॒केत्यु॑प - दासु॑का ।
11) गृ॒हप॑ते॒-र्वाग् वाग् गृ॒हप॑ते-र्गृ॒हप॑ते॒-र्वाक् ।
11) गृ॒हप॑ते॒रिति॑ गृ॒ह - प॒तेः॒ ।
12) वा-ख्स्या᳚-थ्स्या॒-द्वाग् वा-ख्स्या᳚त् ।
13) स्या॒ दु॒परि॑ष्टा दु॒परि॑ष्टा-थ्स्या-थ्स्या दु॒परि॑ष्टात् ।
14) उ॒परि॑ष्टाच् छन्दो॒माना᳚-ञ्छन्दो॒माना॑ मु॒परि॑ष्टा दु॒परि॑ष्टाच् छन्दो॒माना᳚म् ।
15) छ॒न्दो॒माना᳚-म्महाव्र॒त-म्म॑हाव्र॒त-ञ्छ॑न्दो॒माना᳚-ञ्छन्दो॒माना᳚-म्महाव्र॒तम् ।
15) छ॒न्दो॒माना॒मिति॑ छन्दः - माना᳚म् ।
16) म॒हा॒व्र॒त-ङ्कु॑र्वन्ति कुर्वन्ति महाव्र॒त-म्म॑हाव्र॒त-ङ्कु॑र्वन्ति ।
16) म॒हा॒व्र॒तमिति॑ महा - व्र॒तम् ।
17) कु॒र्व॒न्ति॒ सन्त॑ता॒ग्ं॒ सन्त॑ता-ङ्कुर्वन्ति कुर्वन्ति॒ सन्त॑ताम् ।
18) सन्त॑ता मे॒वैव सन्त॑ता॒ग्ं॒ सन्त॑ता मे॒व ।
18) सन्त॑ता॒मिति॒ सं - त॒ता॒म् ।
19) ए॒व वाचं॒-वाँच॑ मे॒वैव वाच᳚म् ।
20) वाच॒ मवाव॒ वाचं॒-वाँच॒ मव॑ ।
21) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
22) रु॒न्ध॒ते ऽनु॑पदासु॒का ऽनु॑पदासुका रुन्धते रुन्ध॒ते ऽनु॑पदासुका ।
23) अनु॑पदासुका गृ॒हप॑ते-र्गृ॒हप॑ते॒ रनु॑पदासु॒का ऽनु॑पदासुका गृ॒हप॑तेः ।
23) अनु॑पदासु॒केत्यनु॑प - दा॒सु॒का॒ ।
24) गृ॒हप॑ते॒-र्वाग् वाग् गृ॒हप॑ते-र्गृ॒हप॑ते॒-र्वाक् ।
24) गृ॒हप॑ते॒रिति॑ गृ॒ह - प॒तेः॒ ।
25) वाग् भ॑वति भवति॒ वाग् वाग् भ॑वति ।
26) भ॒व॒ति॒ प॒शवः॑ प॒शवो॑ भवति भवति प॒शवः॑ ।
27) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
28) वै छ॑न्दो॒मा श्छ॑न्दो॒मा वै वै छ॑न्दो॒माः ।
29) छ॒न्दो॒मा अन्न॒ मन्न॑-ञ्छन्दो॒मा श्छ॑न्दो॒मा अन्न᳚म् ।
29) छ॒न्दो॒मा इति॑ छन्दः - माः ।
30) अन्न॑-म्महाव्र॒त-म्म॑हाव्र॒त मन्न॒ मन्न॑-म्महाव्र॒तम् ।
31) म॒हा॒व्र॒तं-यँ-द्य-न्म॑हाव्र॒त-म्म॑हाव्र॒तं-यँत् ।
31) म॒हा॒व्र॒तमिति॑ महा - व्र॒तम् ।
32) यदु॒परि॑ष्टा दु॒परि॑ष्टा॒-द्य-द्यदु॒परि॑ष्टात् ।
33) उ॒परि॑ष्टाच् छन्दो॒माना᳚-ञ्छन्दो॒माना॑ मु॒परि॑ष्टा दु॒परि॑ष्टाच् छन्दो॒माना᳚म् ।
34) छ॒न्दो॒माना᳚-म्महाव्र॒त-म्म॑हाव्र॒त-ञ्छ॑न्दो॒माना᳚-ञ्छन्दो॒माना᳚-म्महाव्र॒तम् ।
34) छ॒न्दो॒माना॒मिति॑ छन्दः - माना᳚म् ।
35) म॒हा॒व्र॒त-ङ्कु॒र्वन्ति॑ कु॒र्वन्ति॑ महाव्र॒त-म्म॑हाव्र॒त-ङ्कु॒र्वन्ति॑ ।
35) म॒हा॒व्र॒तमिति॑ महा - व्र॒तम् ।
36) कु॒र्वन्ति॑ प॒शुषु॑ प॒शुषु॑ कु॒र्वन्ति॑ कु॒र्वन्ति॑ प॒शुषु॑ ।
37) प॒शुषु॑ च च प॒शुषु॑ प॒शुषु॑ च ।
38) चै॒वैव च॑ चै॒व ।
39) ए॒वा न्नाद्ये॒ ऽन्नाद्य॑ ए॒वैवा न्नाद्ये᳚ ।
40) अ॒न्नाद्ये॑ च चा॒न्नाद्ये॒ ऽन्नाद्ये॑ च ।
40) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ ।
41) च॒ प्रति॒ प्रति॑ च च॒ प्रति॑ ।
42) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
43) ति॒ष्ठ॒न्तीति॑ तिष्ठन्ति ।
॥ 8 ॥ (43/57)
॥ अ. 3 ॥

1) आ॒दि॒त्या अ॑कामयन्ता कामयन्ता दि॒त्या आ॑दि॒त्या अ॑कामयन्त ।
2) अ॒का॒म॒य॒न्तो॒भयो॑ रु॒भयो॑ रकामयन्ता कामयन्तो॒भयोः᳚ ।
3) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
4) लो॒कयोर्॑. ऋद्ध्नुयाम र्ध्नुयाम लो॒कयो᳚-र्लो॒कयोर्॑. ऋद्ध्नुयाम ।
5) ऋ॒द्ध्नु॒या॒मे तीत्यृ॑द्ध्नुयाम र्ध्नुया॒मेति॑ ।
6) इति॒ ते त इतीति॒ ते ।
7) त ए॒त मे॒त-न्ते त ए॒तम् ।
8) ए॒त-ञ्च॑तुर्दशरा॒त्र-ञ्च॑तुर्दशरा॒त्र मे॒त मे॒त-ञ्च॑तुर्दशरा॒त्रम् ।
9) च॒तु॒र्द॒श॒रा॒त्र म॑पश्य-न्नपश्यग्ग्​ श्चतुर्दशरा॒त्र-ञ्च॑तुर्दशरा॒त्र म॑पश्यन्न् ।
9) च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् ।
10) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् ।
11) त मा त-न्त मा ।
12) आ ऽह॑र-न्नहर॒-न्ना ऽह॑रन्न् ।
13) अ॒ह॒र॒-न्तेन॒ तेना॑ हर-न्नहर॒-न्तेन॑ ।
14) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त ।
15) अ॒य॒ज॒न्त॒ तत॒ स्ततो॑ ऽयजन्ता यजन्त॒ ततः॑ ।
16) ततो॒ वै वै तत॒ स्ततो॒ वै ।
17) वै ते ते वै वै ते ।
18) त उ॒भयो॑ रु॒भयो॒ स्ते त उ॒भयोः᳚ ।
19) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
20) लो॒कयो॑ रार्ध्नुव-न्नार्ध्नुवन् ँलो॒कयो᳚-र्लो॒कयो॑ रार्ध्नुवन्न् ।
21) आ॒र्ध्नु॒व॒-न्न॒स्मि-न्न॒स्मि-न्ना᳚र्ध्नुव-न्नार्ध्नुव-न्न॒स्मिन्न् ।
22) अ॒स्मिग्ग्​ श्च॑ चा॒स्मि-न्न॒स्मिग्ग्​ श्च॑ ।
23) चा॒मुष्मि॑-न्न॒मुष्मिग्ग्॑श्च चा॒मुष्मिन्न्॑ ।
24) अ॒मुष्मिग्ग्॑श्च चा॒मुष्मि॑-न्न॒मुष्मिग्ग्॑श्च ।
25) च॒ ये ये च॑ च॒ ये ।
26) य ए॒व मे॒वं-येँ य ए॒वम् ।
27) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
28) वि॒द्वाग्ंस॑ श्चतुर्दशरा॒त्र-ञ्च॑तुर्दशरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ श्चतुर्दशरा॒त्रम् ।
29) च॒तु॒र्द॒श॒रा॒त्र मास॑त॒ आस॑ते चतुर्दशरा॒त्र-ञ्च॑तुर्दशरा॒त्र मास॑ते ।
29) च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् ।
30) आस॑त उ॒भयो॑ रु॒भयो॒ रास॑त॒ आस॑त उ॒भयोः᳚ ।
31) उ॒भयो॑ रे॒वै वोभयो॑ रु॒भयो॑ रे॒व ।
32) ए॒व लो॒कयो᳚-र्लो॒कयो॑ रे॒वैव लो॒कयोः᳚ ।
33) लो॒कयोर्॑. ऋद्ध्नुव-न्त्यृद्ध्नुवन्ति लो॒कयो᳚-र्लो॒कयोर्॑. ऋद्ध्नुवन्ति ।
34) ऋ॒द्ध्नु॒व॒ न्त्य॒स्मि-न्न॒स्मि-न्नृ॑द्ध्नुव न्त्यृद्ध्नुव न्त्य॒स्मिन्न् ।
35) अ॒स्मिग्ग्​श्च॑ चा॒स्मि-न्न॒स्मिग्ग्​श्च॑ ।
36) चा॒मुष्मि॑-न्न॒मुष्मिग्ग्॑श्च चा॒मुष्मिन्न्॑ ।
37) अ॒मुष्मिग्ग्॑श्च चा॒मुष्मि॑-न्न॒मुष्मिग्ग्॑श्च ।
38) च॒ च॒तु॒र्द॒श॒रा॒त्र श्च॑तुर्दशरा॒त्र श्च॑ च चतुर्दशरा॒त्रः ।
39) च॒तु॒र्द॒श॒रा॒त्रो भ॑वति भवति चतुर्दशरा॒त्र श्च॑तुर्दशरा॒त्रो भ॑वति ।
39) च॒तु॒र्द॒श॒रा॒त्र इति॑ चतुर्दश - रा॒त्रः ।
40) भ॒व॒ति॒ स॒प्त स॒प्त भ॑वति भवति स॒प्त ।
41) स॒प्त ग्रा॒म्या ग्रा॒म्या-स्स॒प्त स॒प्त ग्रा॒म्याः ।
42) ग्रा॒म्या ओष॑धय॒ ओष॑धयो ग्रा॒म्या ग्रा॒म्या ओष॑धयः ।
43) ओष॑धय-स्स॒प्त स॒प्तौष॑धय॒ ओष॑धय-स्स॒प्त ।
44) स॒प्ता र॒ण्या आ॑र॒ण्या-स्स॒प्त स॒प्ता र॒ण्याः ।
45) आ॒र॒ण्या उ॒भयी॑षा मु॒भयी॑षा मार॒ण्या आ॑र॒ण्या उ॒भयी॑षाम् ।
46) उ॒भयी॑षा॒ मव॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भयी॑षा मु॒भयी॑षा॒ मव॑रुद्ध्यै ।
47) अव॑रुद्ध्यै॒ य-द्यदव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ यत् ।
47) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
48) य-त्प॑रा॒चीना॑नि परा॒चीना॑नि॒ य-द्य-त्प॑रा॒चीना॑नि ।
49) प॒रा॒चीना॑नि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ परा॒चीना॑नि परा॒चीना॑नि पृ॒ष्ठानि॑ ।
50) पृ॒ष्ठानि॒ भव॑न्ति॒ भव॑न्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ भव॑न्ति ।
॥ 9 ॥ (50/54)

1) भव॑ न्त्य॒मु म॒मु-म्भव॑न्ति॒ भव॑ न्त्य॒मुम् ।
2) अ॒मु मे॒वै वामु म॒मु मे॒व ।
3) ए॒व तै स्तै रे॒वैव तैः ।
4) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् ।
5) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
6) अ॒भि ज॑यन्ति जय न्त्य॒भ्य॑भि ज॑यन्ति ।
7) ज॒य॒न्ति॒ य-द्यज् ज॑यन्ति जयन्ति॒ यत् ।
8) य-त्प्र॑ती॒चीना॑नि प्रती॒चीना॑नि॒ य-द्य-त्प्र॑ती॒चीना॑नि ।
9) प्र॒ती॒चीना॑नि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ प्रती॒चीना॑नि प्रती॒चीना॑नि पृ॒ष्ठानि॑ ।
10) पृ॒ष्ठानि॒ भव॑न्ति॒ भव॑न्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ भव॑न्ति ।
11) भव॑न्ती॒म मि॒म-म्भव॑न्ति॒ भव॑न्ती॒मम् ।
12) इ॒म मे॒वैवेम मि॒म मे॒व ।
13) ए॒व तै स्तै रे॒वैव तैः ।
14) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् ।
15) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि ।
16) अ॒भि ज॑यन्ति जय न्त्य॒भ्य॑भि ज॑यन्ति ।
17) ज॒य॒न्ति॒ त्र॒य॒स्त्रि॒ग्ं॒शौ त्र॑यस्त्रि॒ग्ं॒शौ ज॑यन्ति जयन्ति त्रयस्त्रि॒ग्ं॒शौ ।
18) त्र॒य॒स्त्रि॒ग्ं॒शौ म॑द्ध्य॒तो म॑द्ध्य॒त स्त्र॑यस्त्रि॒ग्ं॒शौ त्र॑यस्त्रि॒ग्ं॒शौ म॑द्ध्य॒तः ।
18) त्र॒य॒स्त्रि॒ग्ं॒शाविति॑ त्रयः - त्रि॒ग्ं॒शौ ।
19) म॒द्ध्य॒त-स्स्तोमौ॒ स्तोमौ॑ मद्ध्य॒तो म॑द्ध्य॒त-स्स्तोमौ᳚ ।
20) स्तोमौ॑ भवतो भवत॒-स्स्तोमौ॒ स्तोमौ॑ भवतः ।
21) भ॒व॒त॒-स्साम्रा᳚ज्य॒ग्ं॒ साम्रा᳚ज्य-म्भवतो भवत॒-स्साम्रा᳚ज्यम् ।
22) साम्रा᳚ज्य मे॒वैव साम्रा᳚ज्य॒ग्ं॒ साम्रा᳚ज्य मे॒व ।
22) साम्रा᳚ज्य॒मिति॒ सां - रा॒ज्य॒म् ।
23) ए॒व ग॑च्छन्ति गच्छ न्त्ये॒वैव ग॑च्छन्ति ।
24) ग॒च्छ॒ न्त्य॒धि॒रा॒जा व॑धिरा॒जौ ग॑च्छन्ति गच्छ न्त्यधिरा॒जौ ।
25) अ॒धि॒रा॒जौ भ॑वतो भवतो ऽधिरा॒जा व॑धिरा॒जौ भ॑वतः ।
25) अ॒धि॒रा॒जावित्य॑धि - रा॒जौ ।
26) भ॒व॒तो॒ ऽधि॒रा॒जा अ॑धिरा॒जा भ॑वतो भवतो ऽधिरा॒जाः ।
27) अ॒धि॒रा॒जा ए॒वैवा धि॑रा॒जा अ॑धिरा॒जा ए॒व ।
27) अ॒धि॒रा॒जा इत्य॑धि - रा॒जाः ।
28) ए॒व स॑मा॒नानाग्ं॑ समा॒नाना॑ मे॒वैव स॑मा॒नाना᳚म् ।
29) स॒मा॒नाना᳚-म्भवन्ति भवन्ति समा॒नानाग्ं॑ समा॒नाना᳚-म्भवन्ति ।
30) भ॒व॒ न्त्य॒ति॒रा॒त्रा व॑तिरा॒त्रौ भ॑वन्ति भव न्त्यतिरा॒त्रौ ।
31) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
31) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
32) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
33) भ॒व॒तः॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै भवतो भवतः॒ परि॑गृहीत्यै ।
34) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 10 ॥ (34/39)
॥ अ. 4 ॥

1) प्र॒जाप॑ति-स्सुव॒र्गग्ं सु॑व॒र्ग-म्प्र॒जाप॑तिः प्र॒जाप॑ति-स्सुव॒र्गम् ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
2) सु॒व॒र्गमिति॑ सुवः - गम् ।
3) लो॒क मै॑दै ल्लो॒कम् ँलो॒क मै᳚त् ।
4) ऐ॒-त्त-न्त मै॑दै॒-त्तम् ।
5) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
6) दे॒वा अन्वनु॑ दे॒वा दे॒वा अनु॑ ।
7) अन्वा॑य-न्नाय॒-न्नन्व न्वा॑यन्न् ।
8) आ॒य॒-न्ताग्​ स्ता ना॑य-न्नाय॒-न्तान् ।
9) ताना॑दि॒त्या आ॑दि॒त्या स्ताग्​ स्ताना॑दि॒त्याः ।
10) आ॒दि॒त्या श्च॑ चादि॒त्या आ॑दि॒त्या श्च॑ ।
11) च॒ प॒शवः॑ प॒शव॑ श्च च प॒शवः॑ ।
12) प॒शव॑ श्च च प॒शवः॑ प॒शव॑ श्च ।
13) चान्वनु॑ च॒ चानु॑ ।
14) अन्वा॑य-न्नाय॒-न्नन्व न्वा॑यन्न् ।
15) आ॒य॒-न्ते त आ॑य-न्नाय॒-न्ते ।
16) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
17) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
18) अ॒ब्रु॒व॒न्॒. यान्. या न॑ब्रुव-न्नब्रुव॒न्॒. यान् ।
19) या-न्प॒शू-न्प॒शून्. यान्. या-न्प॒शून् ।
20) प॒शू नु॒पाजी॑विष् मो॒पाजी॑विष्म प॒शू-न्प॒शू नु॒पाजी॑विष्म ।
21) उ॒पाजी॑विष्म॒ ते त उ॒पाजी॑वि ष्मो॒पाजी॑विष्म॒ ते ।
21) उ॒पाजी॑वि॒ष्मेत्यु॑प - अजी॑विष्म ।
22) त इ॒म इ॒मे ते त इ॒मे ।
23) इ॒मे᳚ ऽन्वाग्म॑-न्न॒न्वाग्म॑-न्नि॒म इ॒मे᳚ ऽन्वाग्मन्न्॑ ।
24) अ॒न्वाग्म॒-न्निती त्य॒न्वाग्म॑-न्न॒न्वाग्म॒-न्निति॑ ।
24) अ॒न्वाग्म॒न्नित्य॑नु - आग्मन्न्॑ ।
25) इति॒ तेभ्य॒ स्तेभ्य॒ इतीति॒ तेभ्यः॑ ।
26) तेभ्य॑ ए॒त मे॒त-न्तेभ्य॒ स्तेभ्य॑ ए॒तम् ।
27) ए॒त-ञ्च॑तुर्दशरा॒त्र-ञ्च॑तुर्दशरा॒त्र मे॒त मे॒त-ञ्च॑तुर्दशरा॒त्रम् ।
28) च॒तु॒र्द॒श॒रा॒त्र-म्प्रति॒ प्रति॑ चतुर्दशरा॒त्र-ञ्च॑तुर्दशरा॒त्र-म्प्रति॑ ।
28) च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् ।
29) प्रत्यौ॑ह-न्नौह॒-न्प्रति॒ प्रत्यौ॑हन्न् ।
30) औ॒ह॒-न्ते त औ॑ह-न्नौह॒-न्ते ।
31) त आ॑दि॒त्या आ॑दि॒त्या स्ते त आ॑दि॒त्याः ।
32) आ॒दि॒त्याः पृ॒ष्ठैः पृ॒ष्ठै रा॑दि॒त्या आ॑दि॒त्याः पृ॒ष्ठैः ।
33) पृ॒ष्ठै-स्सु॑व॒र्गग्ं सु॑व॒र्ग-म्पृ॒ष्ठैः पृ॒ष्ठै-स्सु॑व॒र्गम् ।
34) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
34) सु॒व॒र्गमिति॑ सुवः - गम् ।
35) लो॒क मा लो॒कम् ँलो॒क मा ।
36) आ ऽरो॑ह-न्नरोह॒-न्ना ऽरो॑हन्न् ।
37) अ॒रो॒ह॒-न्त्र्य॒हाभ्या᳚-न्त्र्य॒हाभ्या॑ मरोह-न्नरोह-न्त्र्य॒हाभ्या᳚म् ।
38) त्र्य॒हाभ्या॑ म॒स्मि-न्न॒स्मि-न्त्र्य॒हाभ्या᳚-न्त्र्य॒हाभ्या॑ म॒स्मिन्न् ।
38) त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् ।
39) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
40) लो॒के प॒शू-न्प॒शून् ँलो॒के लो॒के प॒शून् ।
41) प॒शू-न्प्रति॒ प्रति॑ प॒शू-न्प॒शू-न्प्रति॑ ।
42) प्रत्यौ॑ह-न्नौह॒-न्प्रति॒ प्रत्यौ॑हन्न् ।
43) औ॒ह॒-न्पृ॒ष्ठैः पृ॒ष्ठै रौ॑ह-न्नौह-न्पृ॒ष्ठैः ।
44) पृ॒ष्ठै रा॑दि॒त्या आ॑दि॒त्याः पृ॒ष्ठैः पृ॒ष्ठै रा॑दि॒त्याः ।
45) आ॒दि॒त्या अ॒मुष्मि॑-न्न॒मुष्मि॑-न्नादि॒त्या आ॑दि॒त्या अ॒मुष्मिन्न्॑ ।
46) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
47) लो॒क आर्ध्नु॑व॒-न्नार्ध्नु॑वन् ँलो॒के लो॒क आर्ध्नु॑वन्न् ।
48) आर्ध्नु॑व-न्त्र्य॒हाभ्या᳚-न्त्र्य॒हाभ्या॒ मार्ध्नु॑व॒-न्नार्ध्नु॑व-न्त्र्य॒हाभ्या᳚म् ।
49) त्र्य॒हाभ्या॑ म॒स्मि-न्न॒स्मि-न्त्र्य॒हाभ्या᳚-न्त्र्य॒हाभ्या॑ म॒स्मिन्न् ।
49) त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् ।
50) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
॥ 11 ॥ (50/58)

1) लो॒के प॒शवः॑ प॒शवो॑ लो॒के लो॒के प॒शवः॑ ।
2) प॒शवो॒ ये ये प॒शवः॑ प॒शवो॒ ये ।
3) य ए॒व मे॒वं-येँ य ए॒वम् ।
4) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
5) वि॒द्वाग्ंस॑ श्चतुर्दशरा॒त्र-ञ्च॑तुर्दशरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ श्चतुर्दशरा॒त्रम् ।
6) च॒तु॒र्द॒श॒रा॒त्र मास॑त॒ आस॑ते चतुर्दशरा॒त्र-ञ्च॑तुर्दशरा॒त्र मास॑ते ।
6) च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् ।
7) आस॑त उ॒भयो॑ रु॒भयो॒ रास॑त॒ आस॑त उ॒भयोः᳚ ।
8) उ॒भयो॑ रे॒वैवोभयो॑ रु॒भयो॑ रे॒व ।
9) ए॒व लो॒कयो᳚-र्लो॒कयो॑ रे॒वैव लो॒कयोः᳚ ।
10) लो॒कयोर्॑. ऋद्ध्नुव न्त्यृद्ध्नुवन्ति लो॒कयो᳚-र्लो॒कयोर्॑. ऋद्ध्नुवन्ति ।
11) ऋ॒द्ध्नु॒व॒ न्त्य॒स्मि-न्न॒स्मि-न्नृ॑द्ध्नुव न्त्यृद्ध्नुव न्त्य॒स्मिन्न् ।
12) अ॒स्मिग्ग्​श्च॑ चा॒स्मि-न्न॒स्मिग्ग्​श्च॑ ।
13) चा॒मुष्मि॑-न्न॒मुष्मिग्ग्॑श्च चा॒मुष्मिन्न्॑ ।
14) अ॒मुष्मिग्ग्॑श्च चा॒मुष्मि॑-न्न॒मुष्मिग्ग्॑श्च ।
15) च॒ पृ॒ष्ठैः पृ॒ष्ठैश्च॑ च पृ॒ष्ठैः ।
16) पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः पृ॒ष्ठै रे॒व ।
17) ए॒वा मुष्मि॑-न्न॒मुष्मि॑-न्ने॒वैवा मुष्मिन्न्॑ ।
18) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
19) लो॒क ऋ॑द्ध्नु॒व न्त्यृ॑द्ध्नु॒वन्ति॑ लो॒के लो॒क ऋ॑द्ध्नु॒वन्ति॑ ।
20) ऋ॒द्ध्नु॒वन्ति॑ त्र्य॒हाभ्या᳚-न्त्र्य॒हाभ्या॑ मृद्ध्नु॒व न्त्यृ॑द्ध्नु॒वन्ति॑ त्र्य॒हाभ्या᳚म् ।
21) त्र्य॒हाभ्या॑ म॒स्मि-न्न॒स्मि-न्त्र्य॒हाभ्या᳚-न्त्र्य॒हाभ्या॑ म॒स्मिन्न् ।
21) त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् ।
22) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
23) लो॒के ज्योति॒-र्ज्योति॑-र्लो॒के लो॒के ज्योतिः॑ ।
24) ज्योति॒-र्गौ-र्गौ-र्ज्योति॒-र्ज्योति॒-र्गौः ।
25) गौरायु॒ रायु॒-र्गौ-र्गौरायुः॑ ।
26) आयु॒ रिती त्यायु॒ रायु॒ रिति॑ ।
27) इति॑ त्र्य॒ह स्त्र्य॒ह इतीति॑ त्र्य॒हः ।
28) त्र्य॒हो भ॑वति भवति त्र्य॒ह स्त्र्य॒हो भ॑वति ।
28) त्र्य॒ह इति॑ त्रि - अ॒हः ।
29) भ॒व॒ती॒य मि॒य-म्भ॑वति भवती॒यम् ।
30) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
31) वाव ज्योति॒-र्ज्योति॒-र्वाव वाव ज्योतिः॑ ।
32) ज्योति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्ज्योति॒-र्ज्योति॑ र॒न्तरि॑क्षम् ।
33) अ॒न्तरि॑क्ष॒-ङ्गौ-र्गौर॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ङ्गौः ।
34) गौ र॒सा व॒सौ गौ-र्गौ र॒सौ ।
35) अ॒सा वायु॒ रायु॑ र॒सा व॒सा वायुः॑ ।
36) आयु॑ रि॒मा नि॒मा नायु॒ रायु॑ रि॒मान् ।
37) इ॒मा ने॒वैवेमा नि॒मा ने॒व ।
38) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
39) लो॒का न॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कान् ँलो॒का न॒भ्यारो॑हन्ति ।
40) अ॒भ्यारो॑हन्ति॒ य-द्यद॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ यत् ।
40) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
41) यद॒न्यतो॒ ऽन्यतो॒ य-द्यद॒न्यतः॑ ।
42) अ॒न्यतः॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्य॒न्यतो॒ ऽन्यतः॑ पृ॒ष्ठानि॑ ।
43) पृ॒ष्ठानि॒ स्यु-स्स्युः पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ स्युः ।
44) स्यु-र्विवि॑वधं॒-विँवि॑वध॒ग्ग्॒ स्यु-स्स्यु-र्विवि॑वधम् ।
45) विवि॑वधग्ग्​ स्या-थ्स्या॒-द्विवि॑वधं॒-विँवि॑वधग्ग्​ स्यात् ।
45) विवि॑वध॒मिति॒ वि - वि॒व॒ध॒म् ।
46) स्या॒-न्मद्ध्ये॒ मद्ध्ये᳚ स्या-थ्स्या॒-न्मद्ध्ये᳚ ।
47) मद्ध्ये॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ मद्ध्ये॒ मद्ध्ये॑ पृ॒ष्ठानि॑ ।
48) पृ॒ष्ठानि॑ भवन्ति भवन्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ भवन्ति ।
49) भ॒व॒न्ति॒ स॒वि॒व॒ध॒त्वाय॑ सविवध॒त्वाय॑ भवन्ति भवन्ति सविवध॒त्वाय॑ ।
50) स॒वि॒व॒ध॒त्वा यौज॒ ओज॑-स्सविवध॒त्वाय॑ सविवध॒त्वा यौजः॑ ।
50) स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ ।
॥ 12 ॥ (50/56)

1) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
2) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
3) वी॒र्य॑-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ वी॒र्यं॑-वीँ॒र्य॑-म्पृ॒ष्ठानि॑ ।
4) पृ॒ष्ठा न्योज॒ ओजः॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्योजः॑ ।
5) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व ।
6) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् ।
7) वी॒र्य॑-म्मद्ध्य॒तो म॑द्ध्य॒तो वी॒र्यं॑-वीँ॒र्य॑-म्मद्ध्य॒तः ।
8) म॒द्ध्य॒तो द॑धते दधते मद्ध्य॒तो म॑द्ध्य॒तो द॑धते ।
9) द॒ध॒ते॒ बृ॒ह॒द्र॒थ॒न्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या᳚-न्दधते दधते बृहद्रथन्त॒राभ्या᳚म् ।
10) बृ॒ह॒द्र॒थ॒न्त॒राभ्यां᳚-यँन्ति यन्ति बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्यां᳚-यँन्ति ।
10) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् ।
11) य॒न्ती॒य मि॒यं-यँ॑न्ति यन्ती॒यम् ।
12) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
13) वाव र॑थन्त॒रग्ं र॑थन्त॒रं-वाँव वाव र॑थन्त॒रम् ।
14) र॒थ॒न्त॒र म॒सा व॒सौ र॑थन्त॒रग्ं र॑थन्त॒र म॒सौ ।
14) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
15) अ॒सौ बृ॒ह-द्बृ॒ह द॒सा व॒सौ बृ॒हत् ।
16) बृ॒ह दा॒भ्या मा॒भ्या-म्बृ॒ह-द्बृ॒ह दा॒भ्याम् ।
17) आ॒भ्या मे॒वै वाभ्या मा॒भ्या मे॒व ।
18) ए॒व य॑न्ति यन्त्ये॒वैव य॑न्ति ।
19) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ ।
20) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ ।
20) अथो॒ इत्यथो᳚ ।
21) अ॒नयो॑ रे॒वै वानयो॑ र॒नयो॑ रे॒व ।
22) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
23) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
24) ति॒ष्ठ॒न्त्ये॒ते ए॒ते ति॑ष्ठन्ति तिष्ठन्त्ये॒ते ।
25) ए॒ते वै वा ए॒ते ए॒ते वै ।
25) ए॒ते इत्ये॒ते ।
26) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
27) य॒ज्ञस्या᳚ ञ्ज॒साय॑नी अञ्ज॒साय॑नी य॒ज्ञस्य॑ य॒ज्ञस्या᳚ ञ्ज॒साय॑नी ।
28) अ॒ञ्ज॒साय॑नी स्रु॒ती स्रु॒ती अ॑ञ्ज॒साय॑नी अञ्ज॒साय॑नी स्रु॒ती ।
28) अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी ।
29) स्रु॒ती ताभ्या॒-न्ताभ्याग्॑ स्रु॒ती स्रु॒ती ताभ्या᳚म् ।
29) स्रु॒ती इति॑ स्रु॒ती ।
30) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
31) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
32) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
32) सु॒व॒र्गमिति॑ सुवः - गम् ।
33) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
34) य॒न्ति॒ परा᳚ञ्चः॒ परा᳚ञ्चो यन्ति यन्ति॒ परा᳚ञ्चः ।
35) परा᳚ञ्चो॒ वै वै परा᳚ञ्चः॒ परा᳚ञ्चो॒ वै ।
36) वा ए॒त ए॒ते वै वा ए॒ते ।
37) ए॒ते सु॑व॒र्गग्ं सु॑व॒र्ग मे॒त ए॒ते सु॑व॒र्गम् ।
38) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
38) सु॒व॒र्गमिति॑ सुवः - गम् ।
39) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
40) अ॒भ्यारो॑हन्ति॒ ये ये᳚ ऽभ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ ये ।
40) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
41) ये प॑रा॒चीना॑नि परा॒चीना॑नि॒ ये ये प॑रा॒चीना॑नि ।
42) प॒रा॒चीना॑नि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ परा॒चीना॑नि परा॒चीना॑नि पृ॒ष्ठानि॑ ।
43) पृ॒ष्ठा न्यु॑प॒य न्त्यु॑प॒यन्ति॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्यु॑प॒यन्ति॑ ।
44) उ॒प॒यन्ति॑ प्र॒त्य-म्प्र॒त्यं ंउ॑प॒य न्त्यु॑प॒यन्ति॑ प्र॒त्यम् ।
44) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
45) प्र॒त्य-न्त्र्य॒ह स्त्र्य॒हः प्र॒त्य-म्प्र॒त्य-न्त्र्य॒हः ।
46) त्र्य॒हो भ॑वति भवति त्र्य॒ह स्त्र्य॒हो भ॑वति ।
46) त्र्य॒ह इति॑ त्रि - अ॒हः ।
47) भ॒व॒ति॒ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्यै भवति भवति प्र॒त्यव॑रूढ्यै ।
48) प्र॒त्यव॑रूढ्या॒ अथो॒ अथो᳚ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्या॒ अथो᳚ ।
48) प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै ।
49) अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै ।
49) अथो॒ इत्यथो᳚ ।
50) प्रति॑ष्ठित्या उ॒भयो॑ रु॒भयोः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या उ॒भयोः᳚ ।
50) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
51) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
52) लो॒कयोर्॑. ऋ॒द्ध्व र्​द्ध्वा लो॒कयो᳚-र्लो॒कयोर्॑. ऋ॒द्ध्वा ।
53) ऋ॒द्ध्वो दुदृ॒द्ध्व र्​द्ध्वोत् ।
54) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति ।
55) ति॒ष्ठ॒न्ति॒ चतु॑र्दश॒ चतु॑र्दश तिष्ठन्ति तिष्ठन्ति॒ चतु॑र्दश ।
56) चतु॑र्दशै॒ता ए॒ता श्चतु॑र्दश॒ चतु॑र्दशै॒ताः ।
56) चतु॑र्द॒शेति॒ चतुः॑ - द॒श॒ ।
57) ए॒ता स्तासा॒-न्तासा॑ मे॒ता ए॒ता स्तासा᳚म् ।
58) तासां॒-याँ या स्तासा॒-न्तासां॒-याः ँ।
59) या दश॒ दश॒ या या दश॑ ।
60) दश॒ दशा᳚क्षरा॒ दशा᳚क्षरा॒ दश॒ दश॒ दशा᳚क्षरा ।
61) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् ।
61) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ ।
62) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् ।
62) वि॒राडिति॑ वि - राट् ।
63) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् ।
64) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ ।
64) वि॒राडिति॑ वि - राट् ।
65) वि॒राजै॒वैव वि॒राजा॑ वि॒रा जै॒व ।
65) वि॒राजेति॑ वि - राजा᳚ ।
66) ए॒वा न्नाद्य॑ म॒न्नाद्य॑ मे॒वैवा न्नाद्य᳚म् ।
67) अ॒न्नाद्य॒ मवावा॒ न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
67) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
68) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
69) रु॒न्ध॒ते॒ या या रु॑न्धते रुन्धते॒ याः ।
70) या श्चत॑स्र॒ श्चत॑स्रो॒ या या श्चत॑स्रः ।
71) चत॑स्र॒ श्चत॑स्रः ।
72) चत॑स्रो॒ दिशो॒ दिश॒ श्चत॑स्र॒ श्चत॑स्रो॒ दिशः॑ ।
73) दिशो॑ दि॒क्षु दि॒क्षु दिशो॒ दिशो॑ दि॒क्षु ।
74) दि॒क्ष्वे॑वैव दि॒क्षु दि॒क्ष्वे॑व ।
75) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
76) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
77) ति॒ष्ठ॒ न्त्य॒ति॒रा॒त्रा व॑तिरा॒त्रौ ति॑ष्ठन्ति तिष्ठ न्त्यतिरा॒त्रौ ।
78) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
78) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
79) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
80) भ॒व॒तः॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै भवतो भवतः॒ परि॑गृहीत्यै ।
81) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 13 ॥ (81/102)
॥ अ. 5 ॥

1) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै ।
2) वै स॒दृ-ङ्ख्स॒दृं. वै वै स॒दृम् ।
3) स॒दृ-न्दे॒वता॑भि-र्दे॒वता॑भि-स्स॒दृ-ङ्ख्स॒दृ-न्दे॒वता॑भिः ।
3) स॒दृङ्ङिति॑ स - दृम् ।
4) दे॒वता॑भि रासी दासी-द्दे॒वता॑भि-र्दे॒वता॑भि रासीत् ।
5) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
6) स न न स स न ।
7) न व्या॒वृतं॑-व्याँ॒वृत॒-न्न न व्या॒वृत᳚म् ।
8) व्या॒वृत॑ मगच्छ दगच्छ-द्व्या॒वृतं॑-व्याँ॒वृत॑ मगच्छत् ।
8) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् ।
9) अ॒ग॒च्छ॒-थ्स सो॑ ऽगच्छ दगच्छ॒-थ्सः ।
10) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
11) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
11) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
12) उपा॑ धाव दधाव॒ दुपोपा॑ धावत् ।
13) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ ।
14) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
15) ए॒त-म्प॑ञ्चदशरा॒त्र-म्प॑ञ्चदशरा॒त्र मे॒त मे॒त-म्प॑ञ्चदशरा॒त्रम् ।
16) प॒ञ्च॒द॒श॒रा॒त्र-म्प्र प्र प॑ञ्चदशरा॒त्र-म्प॑ञ्चदशरा॒त्र-म्प्र ।
16) प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् ।
17) प्रा य॑च्छ दयच्छ॒-त्प्र प्रा य॑च्छत् ।
18) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् ।
19) त मा त-न्त मा ।
20) आ ऽह॑र दहर॒दा ऽह॑रत् ।
21) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
22) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
23) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
24) ततो॒ वै वै तत॒ स्ततो॒ वै ।
25) वै स स वै वै सः ।
26) सो᳚ ऽन्याभि॑ र॒न्याभि॒-स्स सो᳚ ऽन्याभिः॑ ।
27) अ॒न्याभि॑-र्दे॒वता॑भि-र्दे॒वता॑भि र॒न्याभि॑ र॒न्याभि॑-र्दे॒वता॑भिः ।
28) दे॒वता॑भि-र्व्या॒वृतं॑-व्याँ॒वृत॑-न्दे॒वता॑भि-र्दे॒वता॑भि-र्व्या॒वृत᳚म् ।
29) व्या॒वृत॑ मगच्छ दगच्छ-द्व्या॒वृतं॑-व्याँ॒वृत॑ मगच्छत् ।
29) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् ।
30) अ॒ग॒च्छ॒-द्ये ये॑ ऽगच्छ दगच्छ॒-द्ये ।
31) य ए॒व मे॒वं-येँ य ए॒वम् ।
32) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
33) वि॒द्वाग्ंसः॑ पञ्चदशरा॒त्र-म्प॑ञ्चदशरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंसः॑ पञ्चदशरा॒त्रम् ।
34) प॒ञ्च॒द॒श॒रा॒त्र मास॑त॒ आस॑ते पञ्चदशरा॒त्र-म्प॑ञ्चदशरा॒त्र मास॑ते ।
34) प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् ।
35) आस॑ते व्या॒वृतं॑-व्याँ॒वृत॒ मास॑त॒ आस॑ते व्या॒वृत᳚म् ।
36) व्या॒वृत॑ मे॒वैव व्या॒वृतं॑-व्याँ॒वृत॑ मे॒व ।
36) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् ।
37) ए॒व पा॒प्मना॑ पा॒प्मनै॒वैव पा॒प्मना᳚ ।
38) पा॒प्मना॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण पा॒प्मना॑ पा॒प्मना॒ भ्रातृ॑व्येण ।
39) भ्रातृ॑व्येण गच्छन्ति गच्छन्ति॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण गच्छन्ति ।
40) ग॒च्छ॒न्ति॒ ज्योति॒-र्ज्योति॑-र्गच्छन्ति गच्छन्ति॒ ज्योतिः॑ ।
41) ज्योति॒-र्गौ-र्गौ-र्ज्योति॒-र्ज्योति॒-र्गौः ।
42) गौ रायु॒ रायु॒-र्गौ-र्गौ रायुः॑ ।
43) आयु॒ रिती त्यायु॒ रायु॒ रिति॑ ।
44) इति॑ त्र्य॒ह स्त्र्य॒ह इतीति॑ त्र्य॒हः ।
45) त्र्य॒हो भ॑वति भवति त्र्य॒ह स्त्र्य॒हो भ॑वति ।
45) त्र्य॒ह इति॑ त्रि - अ॒हः ।
46) भ॒व॒ती॒य मि॒य-म्भ॑वति भवती॒यम् ।
47) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
48) वाव ज्योति॒-र्ज्योति॒-र्वाव वाव ज्योतिः॑ ।
49) ज्योति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्ज्योति॒-र्ज्योति॑ र॒न्तरि॑क्षम् ।
50) अ॒न्तरि॑क्ष॒-ङ्गौ-र्गौर॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ङ्गौः ।
॥ 14 ॥ (50/58)

1) गौ र॒सा व॒सौ गौ-र्गौ र॒सौ ।
2) अ॒सा वायु॒ रायु॑ र॒सा व॒सा वायुः॑ ।
3) आयु॑ रे॒ष्वे᳚ ष्वायु॒ रायु॑ रे॒षु ।
4) ए॒ष्वे॑ वैवै ष्वे᳚(1॒)ष्वे॑व ।
5) ए॒व लो॒केषु॑ लो॒के ष्वे॒वैव लो॒केषु॑ ।
6) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ ।
7) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
8) ति॒ष्ठ॒ न्त्यस॑त्र॒ मस॑त्र-न्तिष्ठन्ति तिष्ठ॒ न्त्यस॑त्रम् ।
9) अस॑त्रं॒-वैँ वा अस॑त्र॒ मस॑त्रं॒-वैँ ।
10) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
11) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् ।
12) यद॑छन्दो॒म म॑छन्दो॒मं-यँ-द्यद॑छन्दो॒मम् ।
13) अ॒छ॒न्दो॒मं-यँ-द्यद॑छन्दो॒म म॑छन्दो॒मं-यँत् ।
13) अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् ।
14) यच् छ॑न्दो॒मा श्छ॑न्दो॒मा य-द्यच् छ॑न्दो॒माः ।
15) छ॒न्दो॒मा भव॑न्ति॒ भव॑न्ति छन्दो॒मा श्छ॑न्दो॒मा भव॑न्ति ।
15) छ॒न्दो॒मा इति॑ छन्दः - माः ।
16) भव॑न्ति॒ तेन॒ तेन॒ भव॑न्ति॒ भव॑न्ति॒ तेन॑ ।
17) तेन॑ स॒त्रग्ं स॒त्र-न्तेन॒ तेन॑ स॒त्रम् ।
18) स॒त्र-न्दे॒वता॑ दे॒वता᳚-स्स॒त्रग्ं स॒त्र-न्दे॒वताः᳚ ।
19) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
20) ए॒व पृ॒ष्ठैः पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः ।
21) पृ॒ष्ठै रवाव॑ पृ॒ष्ठैः पृ॒ष्ठै रव॑ ।
22) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
23) रु॒न्ध॒ते॒ प॒शू-न्प॒शू-न्रु॑न्धते रुन्धते प॒शून् ।
24) प॒शू-ञ्छ॑न्दो॒मै श्छ॑न्दो॒मैः प॒शू-न्प॒शू-ञ्छ॑न्दो॒मैः ।
25) छ॒न्दो॒मै रोज॒ ओज॑ श्छन्दो॒मै श्छ॑न्दो॒मै रोजः॑ ।
25) छ॒न्दो॒मैरिति॑ छन्दः - मैः ।
26) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
27) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
28) वी॒र्य॑-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ वी॒र्यं॑-वीँ॒र्य॑-म्पृ॒ष्ठानि॑ ।
29) पृ॒ष्ठानि॑ प॒शवः॑ प॒शवः॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ प॒शवः॑ ।
30) प॒शव॑ श्छन्दो॒मा श्छ॑न्दो॒माः प॒शवः॑ प॒शव॑ श्छन्दो॒माः ।
31) छ॒न्दो॒मा ओज॒ स्योज॑सि छन्दो॒मा श्छ॑न्दो॒मा ओज॑सि ।
31) छ॒न्दो॒मा इति॑ छन्दः - माः ।
32) ओज॑ स्ये॒वै वौज॒ स्योज॑ स्ये॒व ।
33) ए॒व वी॒र्ये॑ वी॒र्य॑ ए॒वैव वी॒र्ये᳚ ।
34) वी॒र्ये॑ प॒शुषु॑ प॒शुषु॑ वी॒र्ये॑ वी॒र्ये॑ प॒शुषु॑ ।
35) प॒शुषु॒ प्रति॒ प्रति॑ प॒शुषु॑ प॒शुषु॒ प्रति॑ ।
36) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
37) ति॒ष्ठ॒न्ति॒ प॒ञ्च॒द॒श॒रा॒त्रः प॑ञ्चदशरा॒ त्रस्ति॑ष्ठन्ति तिष्ठन्ति पञ्चदशरा॒त्रः ।
38) प॒ञ्च॒द॒श॒रा॒त्रो भ॑वति भवति पञ्चदशरा॒त्रः प॑ञ्चदशरा॒त्रो भ॑वति ।
38) प॒ञ्च॒द॒श॒रा॒त्र इति॑ पञ्चदश - रा॒त्रः ।
39) भ॒व॒ति॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो भ॑वति भवति पञ्चद॒शः ।
40) प॒ञ्च॒द॒शो वज्रो॒ वज्रः॑ पञ्चद॒शः प॑ञ्चद॒शो वज्रः॑ ।
40) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
41) वज्रो॒ वज्रं॒-वँज्रं॒-वँज्रो॒ वज्रो॒ वज्र᳚म् ।
42) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
43) ए॒व भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्य ए॒वैव भ्रातृ॑व्येभ्यः ।
44) भ्रातृ॑व्येभ्यः॒ प्र प्र भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्यः॒ प्र ।
45) प्र ह॑रन्ति हरन्ति॒ प्र प्र ह॑रन्ति ।
46) ह॒र॒ न्त्य॒ति॒रा॒त्रा व॑तिरा॒त्रौ ह॑रन्ति हर न्त्यतिरा॒त्रौ ।
47) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
47) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
48) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
49) भ॒व॒त॒ इ॒न्द्रि॒य स्ये᳚न्द्रि॒यस्य॑ भवतो भवत इन्द्रि॒यस्य॑ ।
50) इ॒न्द्रि॒यस्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्या इन्द्रि॒य स्ये᳚न्द्रि॒यस्य॒ परि॑गृहीत्यै ।
51) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 15 ॥ (51/58)
॥ अ. 6 ॥

1) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै ।
2) वै शि॑थि॒ल-श्शि॑थि॒लो वै वै शि॑थि॒लः ।
3) शि॒थि॒ल इ॑वेव शिथि॒ल-श्शि॑थि॒ल इ॑व ।
4) इ॒वा प्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित इवे॒वा प्र॑तिष्ठितः ।
5) अप्र॑तिष्ठित आसी दासी॒ दप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित आसीत् ।
5) अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ ।
6) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
7) सो ऽसु॑रे॒भ्यो ऽसु॑रेभ्य॒-स्स सो ऽसु॑रेभ्यः ।
8) असु॑रेभ्यो ऽबिभे दबिभे॒ दसु॑रे॒भ्यो ऽसु॑रेभ्यो ऽबिभेत् ।
9) अ॒बि॒भे॒-थ्स सो॑ ऽबिभे दबिभे॒-थ्सः ।
10) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
11) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
11) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
12) उपा॑ धाव दधाव॒ दुपोपा॑ धावत् ।
13) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ ।
14) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
15) ए॒त-म्प॑ञ्चदशरा॒त्र-म्प॑ञ्चदशरा॒त्र मे॒त मे॒त-म्प॑ञ्चदशरा॒त्रम् ।
16) प॒ञ्च॒द॒श॒रा॒त्रं-वँज्रं॒-वँज्र॑-म्पञ्चदशरा॒त्र-म्प॑ञ्चदशरा॒त्रं-वँज्र᳚म् ।
16) प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् ।
17) वज्र॒-म्प्र प्र वज्रं॒-वँज्र॒-म्प्र ।
18) प्रा य॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
19) अ॒य॒च्छ॒-त्तेन॒ तेना॑ यच्छ दयच्छ॒-त्तेन॑ ।
20) तेना सु॑रा॒ नसु॑रा॒-न्तेन॒ तेना सु॑रान् ।
21) असु॑रा-न्परा॒भाव्य॑ परा॒भाव्या सु॑रा॒ नसु॑रा-न्परा॒भाव्य॑ ।
22) प॒रा॒भाव्य॑ वि॒जित्य॑ वि॒जित्य॑ परा॒भाव्य॑ परा॒भाव्य॑ वि॒जित्य॑ ।
22) प॒रा॒भाव्येति॑ परा - भाव्य॑ ।
23) वि॒जित्य॒ श्रिय॒ग्ग्॒ श्रियं॑-विँ॒जित्य॑ वि॒जित्य॒ श्रिय᳚म् ।
23) वि॒जित्येति॑ वि - जित्य॑ ।
24) श्रिय॑ मगच्छ दगच्छ॒च् छ्रिय॒ग्ग्॒ श्रिय॑ मगच्छत् ।
25) अ॒ग॒च्छ॒ द॒ग्नि॒ष्टुता᳚ ऽग्नि॒ष्टुता॑ ऽगच्छ दगच्छ दग्नि॒ष्टुता᳚ ।
26) अ॒ग्नि॒ष्टुता॑ पा॒प्मान॑-म्पा॒प्मान॑ मग्नि॒ष्टुता᳚ ऽग्नि॒ष्टुता॑ पा॒प्मान᳚म् ।
26) अ॒ग्नि॒ष्टुतेत्य॑ग्नि - स्तुता᳚ ।
27) पा॒प्मान॒-न्नि-र्णिष् पा॒प्मान॑-म्पा॒प्मान॒-न्निः ।
28) निर॑दहता दहत॒ नि-र्णिर॑दहत ।
29) अ॒द॒ह॒त॒ प॒ञ्च॒द॒श॒रा॒त्रेण॑ पञ्चदशरा॒त्रेणा॑ दहता दहत पञ्चदशरा॒त्रेण॑ ।
30) प॒ञ्च॒द॒श॒रा॒त्रे णौज॒ ओजः॑ पञ्चदशरा॒त्रेण॑ पञ्चदशरा॒त्रे णौजः॑ ।
30) प॒ञ्च॒द॒श॒रा॒त्रेणेति॑ पञ्चदश - रा॒त्रेण॑ ।
31) ओजो॒ बल॒-म्बल॒ मोज॒ ओजो॒ बल᳚म् ।
32) बल॑ मिन्द्रि॒य मि॑न्द्रि॒य-म्बल॒-म्बल॑ मिन्द्रि॒यम् ।
33) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
34) वी॒र्य॑ मा॒त्म-न्ना॒त्मन्. वी॒र्यं॑-वीँ॒र्य॑ मा॒त्मन्न् ।
35) आ॒त्म-न्न॑धत्ता धत्ता॒त्म-न्ना॒त्म-न्न॑धत्त ।
36) अ॒ध॒त्त॒ ये ये॑ ऽधत्ता धत्त॒ ये ।
37) य ए॒व मे॒वं-येँ य ए॒वम् ।
38) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
39) वि॒द्वाग्ंसः॑ पञ्चदशरा॒त्र-म्प॑ञ्चदशरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंसः॑ पञ्चदशरा॒त्रम् ।
40) प॒ञ्च॒द॒श॒रा॒त्र मास॑त॒ आस॑ते पञ्चदशरा॒त्र-म्प॑ञ्चदशरा॒त्र मास॑ते ।
40) प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् ।
41) आस॑ते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒ नास॑त॒ आस॑ते॒ भ्रातृ॑व्यान् ।
42) भ्रातृ॑व्या ने॒वैव भ्रातृ॑व्या॒-न्भ्रातृ॑व्याने॒व ।
43) ए॒व प॑रा॒भाव्य॑ परा॒भा व्यै॒वैव प॑रा॒भाव्य॑ ।
44) प॒रा॒भाव्य॑ वि॒जित्य॑ वि॒जित्य॑ परा॒भाव्य॑ परा॒भाव्य॑ वि॒जित्य॑ ।
44) प॒रा॒भाव्येति॑ परा - भाव्य॑ ।
45) वि॒जित्य॒ श्रिय॒ग्ग्॒ श्रियं॑-विँ॒जित्य॑ वि॒जित्य॒ श्रिय᳚म् ।
45) वि॒जित्येति॑ वि - जित्य॑ ।
46) श्रिय॑-ङ्गच्छन्ति गच्छन्ति॒ श्रिय॒ग्ग्॒ श्रिय॑-ङ्गच्छन्ति ।
47) ग॒च्छ॒-न्त्य॒ग्नि॒ष्टुता᳚ ऽग्नि॒ष्टुता॑ गच्छन्ति गच्छ-न्त्यग्नि॒ष्टुता᳚ ।
48) अ॒ग्नि॒ष्टुता॑ पा॒प्मान॑-म्पा॒प्मान॑ मग्नि॒ष्टुता᳚ ऽग्नि॒ष्टुता॑ पा॒प्मान᳚म् ।
48) अ॒ग्नि॒ष्टुतेत्य॑ग्नि - स्तुता᳚ ।
49) पा॒प्मान॒-न्नि-र्णिष् पा॒प्मान॑-म्पा॒प्मान॒-न्निः ।
50) नि-र्द॑हन्ते दहन्ते॒ नि-र्णि-र्द॑हन्ते ।
॥ 16 ॥ (50/61)

1) द॒ह॒न्ते॒ प॒ञ्च॒द॒श॒रा॒त्रेण॑ पञ्चदशरा॒त्रेण॑ दहन्ते दहन्ते पञ्चदशरा॒त्रेण॑ ।
2) प॒ञ्च॒द॒श॒रा॒त्रे णौज॒ ओजः॑ पञ्चदशरा॒त्रेण॑ पञ्चदशरा॒त्रे णौजः॑ ।
2) प॒ञ्च॒द॒श॒रा॒त्रेणेति॑ पञ्चदश - रा॒त्रेण॑ ।
3) ओजो॒ बल॒-म्बल॒ मोज॒ ओजो॒ बल᳚म् ।
4) बल॑ मिन्द्रि॒य मि॑न्द्रि॒य-म्बल॒-म्बल॑ मिन्द्रि॒यम् ।
5) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
6) वी॒र्य॑ मा॒त्म-न्ना॒त्मन्. वी॒र्यं॑-वीँ॒र्य॑ मा॒त्मन्न् ।
7) आ॒त्म-न्द॑धते दधत आ॒त्म-न्ना॒त्म-न्द॑धते ।
8) द॒ध॒त॒ ए॒ता ए॒ता द॑धते दधत ए॒ताः ।
9) ए॒ता ए॒वैवैता ए॒ता ए॒व ।
10) ए॒व प॑श॒व्याः᳚ पश॒व्या॑ ए॒वैव प॑श॒व्याः᳚ ।
11) प॒श॒व्याः᳚ पञ्च॑दश॒ पञ्च॑दश पश॒व्याः᳚ पश॒व्याः᳚ पञ्च॑दश ।
12) पञ्च॑दश॒ वै वै पञ्च॑दश॒ पञ्च॑दश॒ वै ।
12) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ ।
13) वा अ॑र्धमा॒सस्या᳚ र्धमा॒सस्य॒ वै वा अ॑र्धमा॒सस्य॑ ।
14) अ॒र्ध॒मा॒सस्य॒ रात्र॑यो॒ रात्र॑यो ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ रात्र॑यः ।
14) अ॒र्ध॒मा॒सस्येत्य॑र्ध - मा॒सस्य॑ ।
15) रात्र॑यो ऽर्धमास॒शो᳚ ऽर्धमास॒शो रात्र॑यो॒ रात्र॑यो ऽर्धमास॒शः ।
16) अ॒र्ध॒मा॒स॒श-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो᳚ ऽर्धमास॒शो᳚ ऽर्धमास॒श-स्सं॑​वँथ्स॒रः ।
16) अ॒र्ध॒मा॒स॒श इत्य॑र्धमास - शः ।
17) सं॒​वँ॒थ्स॒र आ᳚प्यत आप्यते सं​वँथ्स॒र-स्सं॑​वँथ्स॒र आ᳚प्यते ।
17) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
18) आ॒प्य॒ते॒ सं॒​वँ॒थ्स॒रग्ं सं॑​वँथ्स॒र मा᳚प्यत आप्यते सं​वँथ्स॒रम् ।
19) सं॒​वँ॒थ्स॒र-म्प॒शवः॑ प॒शव॑-स्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-म्प॒शवः॑ ।
19) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
20) प॒शवो ऽन्वनु॑ प॒शवः॑ प॒शवो ऽनु॑ ।
21) अनु॒ प्र प्राण्वनु॒ प्र ।
22) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
23) जा॒य॒न्ते॒ तस्मा॒-त्तस्मा᳚ज् जायन्ते जायन्ते॒ तस्मा᳚त् ।
24) तस्मा᳚-त्पश॒व्याः᳚ पश॒व्या᳚ स्तस्मा॒-त्तस्मा᳚-त्पश॒व्याः᳚ ।
25) प॒श॒व्या॑ ए॒ता ए॒ताः प॑श॒व्याः᳚ पश॒व्या॑ ए॒ताः ।
26) ए॒ता ए॒वैवैता ए॒ता ए॒व ।
27) ए॒व सु॑व॒र्ग्या᳚-स्सुव॒र्ग्या॑ ए॒वैव सु॑व॒र्ग्याः᳚ ।
28) सु॒व॒र्ग्याः᳚ पञ्च॑दश॒ पञ्च॑दश सुव॒र्ग्या᳚-स्सुव॒र्ग्याः᳚ पञ्च॑दश ।
28) सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ ।
29) पञ्च॑दश॒ वै वै पञ्च॑दश॒ पञ्च॑दश॒ वै ।
29) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ ।
30) वा अ॑र्धमा॒सस्या᳚ र्धमा॒सस्य॒ वै वा अ॑र्धमा॒सस्य॑ ।
31) अ॒र्ध॒मा॒सस्य॒ रात्र॑यो॒ रात्र॑यो ऽर्धमा॒सस्या᳚ र्धमा॒सस्य॒ रात्र॑यः ।
31) अ॒र्ध॒मा॒सस्येत्य॑र्ध - मा॒सस्य॑ ।
32) रात्र॑यो ऽर्धमास॒शो᳚ ऽर्धमास॒शो रात्र॑यो॒ रात्र॑यो ऽर्धमास॒शः ।
33) अ॒र्ध॒मा॒स॒श-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो᳚ ऽर्धमास॒शो᳚ ऽर्धमास॒श-स्सं॑​वँथ्स॒रः ।
33) अ॒र्ध॒मा॒स॒श इत्य॑र्धमास - शः ।
34) सं॒​वँ॒थ्स॒र आ᳚प्यत आप्यते सं​वँथ्स॒र-स्सं॑​वँथ्स॒र आ᳚प्यते ।
34) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
35) आ॒प्य॒ते॒ सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒र आ᳚प्यत आप्यते सं​वँथ्स॒रः ।
36) सं॒​वँ॒थ्स॒र-स्सु॑व॒र्ग-स्सु॑व॒र्ग-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र-स्सु॑व॒र्गः ।
36) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
37) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
37) सु॒व॒र्ग इति॑ सुवः - गः ।
38) लो॒क स्तस्मा॒-त्तस्मा᳚ ल्लो॒को लो॒क स्तस्मा᳚त् ।
39) तस्मा᳚-थ्सुव॒र्ग्या᳚-स्सुव॒र्ग्या᳚ स्तस्मा॒-त्तस्मा᳚-थ्सुव॒र्ग्याः᳚ ।
40) सु॒व॒र्ग्या᳚ ज्योति॒-र्ज्योति॑-स्सुव॒र्ग्या᳚-स्सुव॒र्ग्या᳚ ज्योतिः॑ ।
40) सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ ।
41) ज्योति॒-र्गौ-र्गौ-र्ज्योति॒-र्ज्योति॒-र्गौः ।
42) गौ रायु॒ रायु॒-र्गौ-र्गौ रायुः॑ ।
43) आयु॒ रिती त्यायु॒ रायु॒ रिति॑ ।
44) इति॑ त्र्य॒ह स्त्र्य॒ह इतीति॑ त्र्य॒हः ।
45) त्र्य॒हो भ॑वति भवति त्र्य॒ह स्त्र्य॒हो भ॑वति ।
45) त्र्य॒ह इति॑ त्रि - अ॒हः ।
46) भ॒व॒ती॒य मि॒य-म्भ॑वति भवती॒यम् ।
47) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
48) वाव ज्योति॒-र्ज्योति॒-र्वाव वाव ज्योतिः॑ ।
49) ज्योति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्ज्योति॒-र्ज्योति॑ र॒न्तरि॑क्षम् ।
50) अ॒न्तरि॑क्ष॒-ङ्गौ-र्गौ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ङ्गौः ।
॥ 17 ॥ (50/65)

1) गौ र॒सा व॒सौ गौ-र्गौ र॒सौ ।
2) अ॒सा वायु॒ रायु॑ र॒सा व॒सा वायुः॑ ।
3) आयु॑ रि॒मा नि॒मा नायु॒ रायु॑ रि॒मान् ।
4) इ॒मा ने॒वैवेमा नि॒माने॒व ।
5) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
6) लो॒का न॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कान् ँलो॒का न॒भ्यारो॑हन्ति ।
7) अ॒भ्यारो॑हन्ति॒ य-द्यद॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ यत् ।
7) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
8) यद॒न्यतो॒ ऽन्यतो॒ य-द्यद॒न्यतः॑ ।
9) अ॒न्यतः॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्य॒न्यतो॒ ऽन्यतः॑ पृ॒ष्ठानि॑ ।
10) पृ॒ष्ठानि॒ स्यु-स्स्युः पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ स्युः ।
11) स्यु-र्विवि॑वधं॒-विँवि॑वध॒ग्ग्॒ स्यु-स्स्यु-र्विवि॑वधम् ।
12) विवि॑वधग्ग्​ स्या-थ्स्या॒-द्विवि॑वधं॒-विँवि॑वधग्ग्​ स्यात् ।
12) विवि॑वध॒मिति॒ वि - वि॒व॒ध॒म् ।
13) स्या॒-न्मद्ध्ये॒ मद्ध्ये᳚ स्या-थ्स्या॒-न्मद्ध्ये᳚ ।
14) मद्ध्ये॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ मद्ध्ये॒ मद्ध्ये॑ पृ॒ष्ठानि॑ ।
15) पृ॒ष्ठानि॑ भवन्ति भवन्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ भवन्ति ।
16) भ॒व॒न्ति॒ स॒वि॒व॒ध॒त्वाय॑ सविवध॒त्वाय॑ भवन्ति भवन्ति सविवध॒त्वाय॑ ।
17) स॒वि॒व॒ध॒त्वा यौज॒ ओज॑-स्सविवध॒त्वाय॑ सविवध॒त्वा यौजः॑ ।
17) स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ ।
18) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
19) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
20) वी॒र्य॑-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ वी॒र्यं॑-वीँ॒र्य॑-म्पृ॒ष्ठानि॑ ।
21) पृ॒ष्ठा न्योज॒ ओजः॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्योजः॑ ।
22) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व ।
23) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् ।
24) वी॒र्य॑-म्मद्ध्य॒तो म॑द्ध्य॒तो वी॒र्यं॑-वीँ॒र्य॑-म्मद्ध्य॒तः ।
25) म॒द्ध्य॒तो द॑धते दधते मद्ध्य॒तो म॑द्ध्य॒तो द॑धते ।
26) द॒ध॒ते॒ बृ॒ह॒द्र॒थ॒न्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या᳚-न्दधते दधते बृहद्रथन्त॒राभ्या᳚म् ।
27) बृ॒ह॒द्र॒थ॒न्त॒राभ्यां᳚-यँन्ति यन्ति बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्यां᳚-यँन्ति ।
27) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् ।
28) य॒न्ती॒य मि॒यं-यँ॑न्ति यन्ती॒यम् ।
29) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
30) वाव र॑थन्त॒रग्ं र॑थन्त॒रं-वाँव वाव र॑थन्त॒रम् ।
31) र॒थ॒न्त॒र म॒सा व॒सौ र॑थन्त॒रग्ं र॑थन्त॒र म॒सौ ।
31) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
32) अ॒सौ बृ॒ह-द्बृ॒ह द॒सा व॒सौ बृ॒हत् ।
33) बृ॒ह दा॒भ्या मा॒भ्या-म्बृ॒ह-द्बृ॒ह दा॒भ्याम् ।
34) आ॒भ्या मे॒वै वाभ्या मा॒भ्या मे॒व ।
35) ए॒व य॑न्ति यन्त्ये॒ वैव य॑न्ति ।
36) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ ।
37) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ ।
37) अथो॒ इत्यथो᳚ ।
38) अ॒नयो॑ रे॒वैवा नयो॑ र॒नयो॑ रे॒व ।
39) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
40) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
41) ति॒ष्ठ॒न्त्ये॒ते ए॒ते ति॑ष्ठन्ति तिष्ठन्त्ये॒ते ।
42) ए॒ते वै वा ए॒ते ए॒ते वै ।
42) ए॒ते इत्ये॒ते ।
43) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
44) य॒ज्ञस्या᳚ ञ्ज॒साय॑नी अञ्ज॒साय॑नी य॒ज्ञस्य॑ य॒ज्ञस्या᳚ ञ्ज॒साय॑नी ।
45) अ॒ञ्ज॒साय॑नी स्रु॒ती स्रु॒ती अ॑ञ्ज॒साय॑नी अञ्ज॒साय॑नी स्रु॒ती ।
45) अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी ।
46) स्रु॒ती ताभ्या॒-न्ताभ्याग्॑ स्रु॒ती स्रु॒ती ताभ्या᳚म् ।
46) स्रु॒ती इति॑ स्रु॒ती ।
47) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
48) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
49) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
49) सु॒व॒र्गमिति॑ सुवः - गम् ।
50) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
॥ 18 ॥ (50/60)

1) य॒न्ति॒ परा᳚ञ्चः॒ परा᳚ञ्चो यन्ति यन्ति॒ परा᳚ञ्चः ।
2) परा᳚ञ्चो॒ वै वै परा᳚ञ्चः॒ परा᳚ञ्चो॒ वै ।
3) वा ए॒त ए॒ते वै वा ए॒ते ।
4) ए॒ते सु॑व॒र्गग्ं सु॑व॒र्ग मे॒त ए॒ते सु॑व॒र्गम् ।
5) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
5) सु॒व॒र्गमिति॑ सुवः - गम् ।
6) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
7) अ॒भ्यारो॑हन्ति॒ ये ये᳚ ऽभ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ ये ।
7) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
8) ये प॑रा॒चीना॑नि परा॒चीना॑नि॒ ये ये प॑रा॒चीना॑नि ।
9) प॒रा॒चीना॑नि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ परा॒चीना॑नि परा॒चीना॑नि पृ॒ष्ठानि॑ ।
10) पृ॒ष्ठा न्यु॑प॒य न्त्यु॑प॒यन्ति॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्यु॑प॒यन्ति॑ ।
11) उ॒प॒यन्ति॑ प्र॒त्य-म्प्र॒त्यं ंउ॑प॒य न्त्यु॑प॒यन्ति॑ प्र॒त्यम् ।
11) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
12) प्र॒त्य-न्त्र्य॒ह स्त्र्य॒हः प्र॒त्य-म्प्र॒त्य-न्त्र्य॒हः ।
13) त्र्य॒हो भ॑वति भवति त्र्य॒ह स्त्र्य॒हो भ॑वति ।
13) त्र्य॒ह इति॑ त्रि - अ॒हः ।
14) भ॒व॒ति॒ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्यै भवति भवति प्र॒त्यव॑रूढ्यै ।
15) प्र॒त्यव॑रूढ्या॒ अथो॒ अथो᳚ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्या॒ अथो᳚ ।
15) प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै ।
16) अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै ।
16) अथो॒ इत्यथो᳚ ।
17) प्रति॑ष्ठित्या उ॒भयो॑ रु॒भयोः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या उ॒भयोः᳚ ।
17) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
18) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
19) लो॒कयोर्॑. ऋ॒द्ध्व र्​द्ध्वा लो॒कयो᳚-र्लो॒कयोर्॑. ऋ॒द्ध्वा ।
20) ऋ॒द्ध्वो दुदृ॒द्ध्व र्​द्ध्वोत् ।
21) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति ।
22) ति॒ष्ठ॒न्ति॒ पञ्च॑दश॒ पञ्च॑दश तिष्ठन्ति तिष्ठन्ति॒ पञ्च॑दश ।
23) पञ्च॑दशै॒ता ए॒ताः पञ्च॑दश॒ पञ्च॑दशै॒ताः ।
23) पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ ।
24) ए॒ता स्तासा॒-न्तासा॑ मे॒ता ए॒ता स्तासा᳚म् ।
25) तासां॒-याँ या स्तासा॒-न्तासां॒-याः ँ।
26) या दश॒ दश॒ या या दश॑ ।
27) दश॒ दशा᳚क्षरा॒ दशा᳚क्षरा॒ दश॒ दश॒ दशा᳚क्षरा ।
28) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् ।
28) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ ।
29) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् ।
29) वि॒राडिति॑ वि - राट् ।
30) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् ।
31) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ ।
31) वि॒राडिति॑ वि - राट् ।
32) वि॒राजै॒वैव वि॒राजा॑ वि॒राजै॒व ।
32) वि॒राजेति॑ वि - राजा᳚ ।
33) ए॒वा न्नाद्य॑ म॒न्नाद्य॑ मे॒वैवा न्नाद्य᳚म् ।
34) अ॒न्नाद्य॒ मवावा॒ न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
34) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
35) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
36) रु॒न्ध॒ते॒ या या रु॑न्धते रुन्धते॒ याः ।
37) याः पञ्च॒ पञ्च॒ या याः पञ्च॑ ।
38) पञ्च॒ पञ्च॑ ।
39) पञ्च॒ दिशो॒ दिशः॒ पञ्च॒ पञ्च॒ दिशः॑ ।
40) दिशो॑ दि॒क्षु दि॒क्षु दिशो॒ दिशो॑ दि॒क्षु ।
41) दि॒क्ष्वे॑वैव दि॒क्षु दि॒क्ष्वे॑व ।
42) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
43) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
44) ति॒ष्ठ॒ न्त्य॒ति॒रा॒त्रा व॑तिरा॒त्रौ ति॑ष्ठन्ति तिष्ठ न्त्यतिरा॒त्रौ ।
45) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
45) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
46) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
47) भ॒व॒त॒ इ॒न्द्रि॒य स्ये᳚न्द्रि॒यस्य॑ भवतो भवत इन्द्रि॒यस्य॑ ।
48) इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्य वी॒र्य॑ स्येन्द्रि॒य स्ये᳚न्द्रि॒यस्य॑ वी॒र्य॑स्य ।
49) वी॒र्य॑स्य प्र॒जायै᳚ प्र॒जायै॑ वी॒र्य॑स्य वी॒र्य॑स्य प्र॒जायै᳚ ।
50) प्र॒जायै॑ पशू॒ना-म्प॑शू॒ना-म्प्र॒जायै᳚ प्र॒जायै॑ पशू॒नाम् ।
50) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
51) प॒शू॒ना-म्परि॑गृहीत्यै॒ परि॑गृहीत्यै पशू॒ना-म्प॑शू॒ना-म्परि॑गृहीत्यै ।
52) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 19 ॥ (52/67)
॥ अ. 7 ॥

1) प्र॒जाप॑ति रकामयता कामयत प्र॒जाप॑तिः प्र॒जाप॑ति रकामयत ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) अ॒का॒म॒य॒ता॒ न्ना॒दो᳚ ऽन्ना॒दो॑ ऽकामयता कामयता न्ना॒दः ।
3) अ॒न्ना॒द-स्स्याग्॑ स्या मन्ना॒दो᳚ ऽन्ना॒द-स्स्या᳚म् ।
3) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
4) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
5) इति॒ स स इतीति॒ सः ।
6) स ए॒त मे॒तग्ं स स ए॒तम् ।
7) ए॒तग्ं स॑प्तदशरा॒त्रग्ं स॑प्तदशरा॒त्र मे॒त मे॒तग्ं स॑प्तदशरा॒त्रम् ।
8) स॒प्त॒द॒श॒रा॒त्र म॑पश्य दपश्य-थ्सप्तदशरा॒त्रग्ं स॑प्तदशरा॒त्र म॑पश्यत् ।
8) स॒प्त॒द॒श॒रा॒त्रमिति॑ सप्तदश - रा॒त्रम् ।
9) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
10) त मा त-न्त मा ।
11) आ ऽह॑र दहर॒दा ऽह॑रत् ।
12) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
13) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
14) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
15) ततो॒ वै वै तत॒ स्ततो॒ वै ।
16) वै स स वै वै सः ।
17) सो᳚ ऽन्ना॒दो᳚ ऽन्ना॒द-स्स सो᳚ ऽन्ना॒दः ।
18) अ॒न्ना॒दो॑ ऽभव दभव दन्ना॒दो᳚ ऽन्ना॒दो॑ ऽभवत् ।
18) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
19) अ॒भ॒व॒-द्ये ये॑ ऽभव दभव॒-द्ये ।
20) य ए॒व मे॒वं-येँ य ए॒वम् ।
21) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
22) वि॒द्वाग्ंस॑-स्सप्तदशरा॒त्रग्ं स॑प्तदशरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑-स्सप्तदशरा॒त्रम् ।
23) स॒प्त॒द॒श॒रा॒त्र मास॑त॒ आस॑ते सप्तदशरा॒त्रग्ं स॑प्तदशरा॒त्र मास॑ते ।
23) स॒प्त॒द॒श॒रा॒त्रमिति॑ सप्तदश - रा॒त्रम् ।
24) आस॑ते ऽन्ना॒दा अ॑न्ना॒दा आस॑त॒ आस॑ते ऽन्ना॒दाः ।
25) अ॒न्ना॒दा ए॒वैवा न्ना॒दा अ॑न्ना॒दा ए॒व ।
25) अ॒न्ना॒दा इत्य॑न्न - अ॒दाः ।
26) ए॒व भ॑वन्ति भव-न्त्ये॒वैव भ॑वन्ति ।
27) भ॒व॒न्ति॒ प॒ञ्चा॒हः प॑ञ्चा॒हो भ॑वन्ति भवन्ति पञ्चा॒हः ।
28) प॒ञ्चा॒हो भ॑वति भवति पञ्चा॒हः प॑ञ्चा॒हो भ॑वति ।
28) प॒ञ्चा॒ह इति॑ पञ्च - अ॒हः ।
29) भ॒व॒ति॒ पञ्च॒ पञ्च॑ भवति भवति॒ पञ्च॑ ।
30) पञ्च॒ वै वै पञ्च॒ पञ्च॒ वै ।
31) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
32) ऋ॒तव॑-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तव॑ ऋ॒तव॑-स्सं​वँथ्स॒रः ।
33) सं॒​वँ॒थ्स॒र ऋ॒तुष् वृ॒तुषु॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तुषु॑ ।
33) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
34) ऋ॒तुष् वे॒वैव र्तुष्व् ऋ॒तुष् वे॒व ।
35) ए॒व सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒वैव सं॑​वँथ्स॒रे ।
36) सं॒​वँ॒थ्स॒रे प्रति॒ प्रति॑ सं​वँथ्स॒रे सं॑​वँथ्स॒रे प्रति॑ ।
36) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
37) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
38) ति॒ष्ठ॒-न्त्यथो॒ अथो॑ तिष्ठन्ति तिष्ठ॒-न्त्यथो᳚ ।
39) अथो॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्ष॒रा ऽथो॒ अथो॒ पञ्चा᳚क्षरा ।
39) अथो॒ इत्यथो᳚ ।
40) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः ।
40) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ ।
41) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ ।
42) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः ।
43) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् ।
44) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
45) ए॒वावा वै॒वै वाव॑ ।
46) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
47) रु॒न्ध॒ते ऽस॑त्र॒ मस॑त्रग्ं रुन्धते रुन्ध॒ते ऽस॑त्रम् ।
48) अस॑त्रं॒-वैँ वा अस॑त्र॒ मस॑त्रं॒-वैँ ।
49) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
50) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् ।
॥ 20 ॥ (50/61)

1) यद॑छन्दो॒म म॑छन्दो॒मं-यँ-द्यद॑छन्दो॒मम् ।
2) अ॒छ॒न्दो॒मं-यँ-द्यद॑छन्दो॒म म॑छन्दो॒मं-यँत् ।
2) अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् ।
3) यच् छ॑न्दो॒मा श्छ॑न्दो॒मा य-द्यच् छ॑न्दो॒माः ।
4) छ॒न्दो॒मा भव॑न्ति॒ भव॑न्ति छन्दो॒मा श्छ॑न्दो॒मा भव॑न्ति ।
4) छ॒न्दो॒मा इति॑ छन्दः - माः ।
5) भव॑न्ति॒ तेन॒ तेन॒ भव॑न्ति॒ भव॑न्ति॒ तेन॑ ।
6) तेन॑ स॒त्रग्ं स॒त्र-न्तेन॒ तेन॑ स॒त्रम् ।
7) स॒त्र-न्दे॒वता॑ दे॒वता᳚-स्स॒त्रग्ं स॒त्र-न्दे॒वताः᳚ ।
8) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
9) ए॒व पृ॒ष्ठैः पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः ।
10) पृ॒ष्ठै रवाव॑ पृ॒ष्ठैः पृ॒ष्ठै रव॑ ।
11) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
12) रु॒न्ध॒ते॒ प॒शू-न्प॒शू-न्रु॑न्धते रुन्धते प॒शून् ।
13) प॒शू-ञ्छ॑न्दो॒मै श्छ॑न्दो॒मैः प॒शू-न्प॒शू-ञ्छ॑न्दो॒मैः ।
14) छ॒न्दो॒मै रोज॒ ओज॑ श्छन्दो॒मै श्छ॑न्दो॒मै रोजः॑ ।
14) छ॒न्दो॒मैरिति॑ छन्दः - मैः ।
15) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
16) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
17) वी॒र्य॑-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ वी॒र्यं॑-वीँ॒र्य॑-म्पृ॒ष्ठानि॑ ।
18) पृ॒ष्ठानि॑ प॒शवः॑ प॒शवः॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ प॒शवः॑ ।
19) प॒शव॑ श्छन्दो॒मा श्छ॑न्दो॒माः प॒शवः॑ प॒शव॑ श्छन्दो॒माः ।
20) छ॒न्दो॒मा ओज॒ स्योज॑सि छन्दो॒मा श्छ॑न्दो॒मा ओज॑सि ।
20) छ॒न्दो॒मा इति॑ छन्दः - माः ।
21) ओज॑ स्ये॒वैवौज॒ स्योज॑ स्ये॒व ।
22) ए॒व वी॒र्ये॑ वी॒र्य॑ ए॒वैव वी॒र्ये᳚ ।
23) वी॒र्ये॑ प॒शुषु॑ प॒शुषु॑ वी॒र्ये॑ वी॒र्ये॑ प॒शुषु॑ ।
24) प॒शुषु॒ प्रति॒ प्रति॑ प॒शुषु॑ प॒शुषु॒ प्रति॑ ।
25) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
26) ति॒ष्ठ॒न्ति॒ स॒प्त॒द॒श॒रा॒त्र-स्स॑प्तदशरा॒त्र स्ति॑ष्ठन्ति तिष्ठन्ति सप्तदशरा॒त्रः ।
27) स॒प्त॒द॒श॒रा॒त्रो भ॑वति भवति सप्तदशरा॒त्र-स्स॑प्तदशरा॒त्रो भ॑वति ।
27) स॒प्त॒द॒श॒रा॒त्र इति॑ सप्तदश - रा॒त्रः ।
28) भ॒व॒ति॒ स॒प्त॒द॒श-स्स॑प्तद॒शो भ॑वति भवति सप्तद॒शः ।
29) स॒प्त॒द॒शः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सप्तद॒श-स्स॑प्तद॒शः प्र॒जाप॑तिः ।
29) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
30) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः ।
30) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
31) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
31) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
32) आप्त्या॑ अतिरा॒त्रा व॑तिरा॒त्रा वाप्त्या॒ आप्त्या॑ अतिरा॒त्रौ ।
33) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
33) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
34) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
35) भ॒व॒तो॒ ऽन्नाद्य॑स्या॒ न्नाद्य॑स्य भवतो भवतो॒ ऽन्नाद्य॑स्य ।
36) अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्या अ॒न्नाद्य॑स्या॒ न्नाद्य॑स्य॒ परि॑गृहीत्यै ।
36) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
37) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 21 ॥ (37/47)
॥ अ. 8 ॥

1) सा वि॒रा-ड्वि॒रा-ट्थ्सा सा वि॒राट् ।
2) वि॒रा-ड्वि॒क्रम्य॑ वि॒क्रम्य॑ वि॒रा-ड्वि॒रा-ड्वि॒क्रम्य॑ ।
2) वि॒राडिति॑ वि - राट् ।
3) वि॒क्रम्या॑ तिष्ठ दतिष्ठ-द्वि॒क्रम्य॑ वि॒क्रम्या॑ तिष्ठत् ।
3) वि॒क्रम्येति॑ वि - क्रम्य॑ ।
4) अ॒ति॒ष्ठ॒-द्ब्रह्म॑णा॒ ब्रह्म॑णा ऽतिष्ठ दतिष्ठ॒-द्ब्रह्म॑णा ।
5) ब्रह्म॑णा दे॒वेषु॑ दे॒वेषु॒ ब्रह्म॑णा॒ ब्रह्म॑णा दे॒वेषु॑ ।
6) दे॒वे ष्वन्ने॒ना न्ने॑न दे॒वेषु॑ दे॒वेष्वन्ने॑न ।
7) अन्ने॒ना सु॑रे॒ ष्वसु॑रे॒ ष्वन्ने॒ना न्ने॒ना सु॑रेषु ।
8) असु॑रेषु॒ ते ते ऽसु॑रे॒ ष्वसु॑रेषु॒ ते ।
9) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
10) दे॒वा अ॑कामयन्ता कामयन्त दे॒वा दे॒वा अ॑कामयन्त ।
11) अ॒का॒म॒य॒न्तो॒भय॑ मु॒भय॑ मकामयन्ता कामयन्तो॒भय᳚म् ।
12) उ॒भय॒ग्ं॒ सग्ं स मु॒भय॑ मु॒भय॒ग्ं॒ सम् ।
13) सं-वृँ॑ञ्जीमहि वृञ्जीमहि॒ सग्ं सं-वृँ॑ञ्जीमहि ।
14) वृ॒ञ्जी॒म॒हि॒ ब्रह्म॒ ब्रह्म॑ वृञ्जीमहि वृञ्जीमहि॒ ब्रह्म॑ ।
15) ब्रह्म॑ च च॒ ब्रह्म॒ ब्रह्म॑ च ।
16) चान्न॒ मन्न॑-ञ्च॒ चान्न᳚म् ।
17) अन्न॑-ञ्च॒ चान्न॒ मन्न॑-ञ्च ।
18) चेतीति॑ च॒ चेति॑ ।
19) इति॒ ते त इतीति॒ ते ।
20) त ए॒ता ए॒ता स्ते त ए॒ताः ।
21) ए॒ता विग्ं॑श॒तिं-विँग्ं॑श॒ति मे॒ता ए॒ता विग्ं॑श॒तिम् ।
22) वि॒ग्ं॒श॒तिग्ं रात्री॒ रात्री᳚-र्विग्ंश॒तिं-विँग्ं॑श॒तिग्ं रात्रीः᳚ ।
23) रात्री॑ रपश्य-न्नपश्य॒-न्रात्री॒ रात्री॑ रपश्यन्न् ।
24) अ॒प॒श्य॒-न्तत॒ स्ततो॑ ऽपश्य-न्नपश्य॒-न्ततः॑ ।
25) ततो॒ वै वै तत॒ स्ततो॒ वै ।
26) वै ते ते वै वै ते ।
27) त उ॒भय॑ मु॒भय॒-न्ते त उ॒भय᳚म् ।
28) उ॒भय॒ग्ं॒ सग्ं स मु॒भय॑ मु॒भय॒ग्ं॒ सम् ।
29) स म॑वृञ्जता वृञ्जत॒ सग्ं स म॑वृञ्जत ।
30) अ॒वृ॒ञ्ज॒त॒ ब्रह्म॒ ब्रह्मा॑ वृञ्जता वृञ्जत॒ ब्रह्म॑ ।
31) ब्रह्म॑ च च॒ ब्रह्म॒ ब्रह्म॑ च ।
32) चान्न॒ मन्न॑-ञ्च॒ चान्न᳚म् ।
33) अन्न॑-ञ्च॒ चान्न॒ मन्न॑-ञ्च ।
34) च॒ ब्र॒ह्म॒व॒र्च॒सिनो᳚ ब्रह्मवर्च॒सिन॑ श्च च ब्रह्मवर्च॒सिनः॑ ।
35) ब्र॒ह्म॒व॒र्च॒सिनो᳚ ऽन्ना॒दा अ॑न्ना॒दा ब्र॑ह्मवर्च॒सिनो᳚ ब्रह्मवर्च॒सिनो᳚ ऽन्ना॒दाः ।
35) ब्र॒ह्म॒व॒र्च॒सिन॒ इति॑ ब्रह्म - व॒र्च॒सिनः॑ ।
36) अ॒न्ना॒दा अ॑भव-न्नभव-न्नन्ना॒दा अ॑न्ना॒दा अ॑भवन्न् ।
36) अ॒न्ना॒दा इत्य॑न्न - अ॒दाः ।
37) अ॒भ॒व॒न्॒. ये ये॑ ऽभव-न्नभव॒न्॒. ये ।
38) य ए॒व मे॒वं-येँ य ए॒वम् ।
39) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
40) वि॒द्वाग्ंस॑ ए॒ता ए॒ता वि॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒ताः ।
41) ए॒ता आस॑त॒ आस॑त ए॒ता ए॒ता आस॑ते ।
42) आस॑त उ॒भय॑ मु॒भय॒ मास॑त॒ आस॑त उ॒भय᳚म् ।
43) उ॒भय॑ मे॒वै वोभय॑ मु॒भय॑ मे॒व ।
44) ए॒व सग्ं स मे॒वैव सम् ।
45) सं-वृँ॑ञ्जते वृञ्जते॒ सग्ं सं-वृँ॑ञ्जते ।
46) वृ॒ञ्ज॒ते॒ ब्रह्म॒ ब्रह्म॑ वृञ्जते वृञ्जते॒ ब्रह्म॑ ।
47) ब्रह्म॑ च च॒ ब्रह्म॒ ब्रह्म॑ च ।
48) चान्न॒ मन्न॑-ञ्च॒ चान्न᳚म् ।
49) अन्न॑-ञ्च॒ चान्न॒ मन्न॑-ञ्च ।
50) च॒ ब्र॒ह्म॒व॒र्च॒सिनो᳚ ब्रह्मवर्च॒सिन॑श्च च ब्रह्मवर्च॒सिनः॑ ।
॥ 22 ॥ (50/54)

1) ब्र॒ह्म॒व॒र्च॒सिनो᳚ ऽन्ना॒दा अ॑न्ना॒दा ब्र॑ह्मवर्च॒सिनो᳚ ब्रह्मवर्च॒सिनो᳚ ऽन्ना॒दाः ।
1) ब्र॒ह्म॒व॒र्च॒सिन॒ इति॑ ब्रह्म - व॒र्च॒सिनः॑ ।
2) अ॒न्ना॒दा भ॑वन्ति भव न्त्यन्ना॒दा अ॑न्ना॒दा भ॑वन्ति ।
2) अ॒न्ना॒दा इत्य॑न्न - अ॒दाः ।
3) भ॒व॒न्ति॒ द्वे द्वे भ॑वन्ति भवन्ति॒ द्वे ।
4) द्वे वै वै द्वे द्वे वै ।
4) द्वे इति॒ द्वे ।
5) वा ए॒ते ए॒ते वै वा ए॒ते ।
6) ए॒ते वि॒राजौ॑ वि॒राजा॑ वे॒ते ए॒ते वि॒राजौ᳚ ।
6) ए॒ते इत्ये॒ते ।
7) वि॒राजौ॒ तयो॒ स्तयो᳚-र्वि॒राजौ॑ वि॒राजौ॒ तयोः᳚ ।
7) वि॒राजा॒विति॑ वि - राजौ᳚ ।
8) तयो॑ रे॒वैव तयो॒ स्तयो॑ रे॒व ।
9) ए॒व नाना॒ नानै॒वैव नाना᳚ ।
10) नाना॒ प्रति॒ प्रति॒ नाना॒ नाना॒ प्रति॑ ।
11) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
12) ति॒ष्ठ॒न्ति॒ वि॒ग्ं॒शो वि॒ग्ं॒श स्ति॑ष्ठन्ति तिष्ठन्ति वि॒ग्ं॒शः ।
13) वि॒ग्ं॒शो वै वै वि॒ग्ं॒शो वि॒ग्ं॒शो वै ।
14) वै पुरु॑षः॒ पुरु॑षो॒ वै वै पुरु॑षः ।
15) पुरु॑षो॒ दश॒ दश॒ पुरु॑षः॒ पुरु॑षो॒ दश॑ ।
16) दश॒ हस्त्या॒ हस्त्या॒ दश॒ दश॒ हस्त्याः᳚ ।
17) हस्त्या॑ अ॒ङ्गुल॑यो॒ ऽङ्गुल॑यो॒ हस्त्या॒ हस्त्या॑ अ॒ङ्गुल॑यः ।
18) अ॒ङ्गुल॑यो॒ दश॒ दशा॒ ङ्गुल॑यो॒ ऽङ्गुल॑यो॒ दश॑ ।
19) दश॒ पद्याः॒ पद्या॒ दश॒ दश॒ पद्याः᳚ ।
20) पद्या॒ यावा॒न्॒. यावा॒-न्पद्याः॒ पद्या॒ यावान्॑ ।
21) यावा॑ने॒वैव यावा॒न्॒. यावा॑ने॒व ।
22) ए॒व पुरु॑षः॒ पुरु॑ष ए॒वैव पुरु॑षः ।
23) पुरु॑ष॒ स्त-न्त-म्पुरु॑षः॒ पुरु॑ष॒ स्तम् ।
24) त मा॒प्त्वा ऽऽप्त्वा त-न्त मा॒प्त्वा ।
25) आ॒प्त्वोदु दा॒प्त्वा ऽऽप्त्वोत् ।
26) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति ।
27) ति॒ष्ठ॒न्ति॒ ज्योति॒-र्ज्योति॑ स्तिष्ठन्ति तिष्ठन्ति॒ ज्योतिः॑ ।
28) ज्योति॒-र्गौ-र्गौ-र्ज्योति॒-र्ज्योति॒-र्गौः ।
29) गौ रायु॒ रायु॒-र्गौ-र्गौ रायुः॑ ।
30) आयु॒ रिती त्यायु॒ रायु॒ रिति॑ ।
31) इति॑ त्र्य॒हा स्त्र्य॒हा इतीति॑ त्र्य॒हाः ।
32) त्र्य॒हा भ॑वन्ति भवन्ति त्र्य॒हा स्त्र्य॒हा भ॑वन्ति ।
32) त्र्य॒हा इति॑ त्रि - अ॒हाः ।
33) भ॒व॒न्ती॒य मि॒य-म्भ॑वन्ति भवन्ती॒यम् ।
34) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
35) वाव ज्योति॒-र्ज्योति॒-र्वाव वाव ज्योतिः॑ ।
36) ज्योति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्ज्योति॒-र्ज्योति॑ र॒न्तरि॑क्षम् ।
37) अ॒न्तरि॑क्ष॒-ङ्गौ-र्गौ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ङ्गौः ।
38) गौ र॒सा व॒सौ गौ-र्गौ र॒सौ ।
39) अ॒सा वायु॒ रायु॑ र॒सा व॒सा वायुः॑ ।
40) आयु॑ रि॒मा नि॒मा नायु॒ रायु॑ रि॒मान् ।
41) इ॒मा ने॒वैवेमा नि॒माने॒व ।
42) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
43) लो॒का न॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कान् ँलो॒का न॒भ्यारो॑हन्ति ।
44) अ॒भ्यारो॑ह न्त्यभिपू॒र्व म॑भिपू॒र्व म॒भ्यारो॑ह न्त्य॒भ्यारो॑ह न्त्यभिपू॒र्वम् ।
44) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
45) अ॒भि॒पू॒र्व-न्त्र्य॒हा स्त्र्य॒हा अ॑भिपू॒र्व म॑भिपू॒र्व-न्त्र्य॒हाः ।
45) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् ।
46) त्र्य॒हा भ॑वन्ति भवन्ति त्र्य॒हा स्त्र्य॒हा भ॑वन्ति ।
46) त्र्य॒हा इति॑ त्रि - अ॒हाः ।
47) भ॒व॒ न्त्य॒भि॒पू॒र्व म॑भिपू॒र्व-म्भ॑वन्ति भव न्त्यभिपू॒र्वम् ।
48) अ॒भि॒पू॒र्व मे॒वैवाभि॑पू॒र्व म॑भिपू॒र्व मे॒व ।
48) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् ।
49) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
50) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
50) सु॒व॒र्गमिति॑ सुवः - गम् ।
॥ 23 ॥ (50/61)

1) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
2) अ॒भ्यारो॑हन्ति॒ य-द्यद॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ यत् ।
2) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
3) यद॒न्यतो॒ ऽन्यतो॒ य-द्यद॒न्यतः॑ ।
4) अ॒न्यतः॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्य॒न्यतो॒ ऽन्यतः॑ पृ॒ष्ठानि॑ ।
5) पृ॒ष्ठानि॒ स्यु-स्स्युः पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ स्युः ।
6) स्यु-र्विवि॑वधं॒-विँवि॑वध॒ग्ग्॒ स्यु-स्स्यु-र्विवि॑वधम् ।
7) विवि॑वधग्ग्​ स्या-थ्स्या॒-द्विवि॑वधं॒-विँवि॑वधग्ग्​ स्यात् ।
7) विवि॑वध॒मिति॒ वि - वि॒व॒ध॒म् ।
8) स्या॒-न्मद्ध्ये॒ मद्ध्ये᳚ स्या-थ्स्या॒-न्मद्ध्ये᳚ ।
9) मद्ध्ये॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ मद्ध्ये॒ मद्ध्ये॑ पृ॒ष्ठानि॑ ।
10) पृ॒ष्ठानि॑ भवन्ति भवन्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ भवन्ति ।
11) भ॒व॒न्ति॒ स॒वि॒व॒ध॒त्वाय॑ सविवध॒त्वाय॑ भवन्ति भवन्ति सविवध॒त्वाय॑ ।
12) स॒वि॒व॒ध॒त्वा यौज॒ ओज॑-स्सविवध॒त्वाय॑ सविवध॒त्वा यौजः॑ ।
12) स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ ।
13) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
14) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
15) वी॒र्य॑-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ वी॒र्यं॑-वीँ॒र्य॑-म्पृ॒ष्ठानि॑ ।
16) पृ॒ष्ठा न्योज॒ ओजः॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्योजः॑ ।
17) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व ।
18) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् ।
19) वी॒र्य॑-म्मद्ध्य॒तो म॑द्ध्य॒तो वी॒र्यं॑-वीँ॒र्य॑-म्मद्ध्य॒तः ।
20) म॒द्ध्य॒तो द॑धते दधते मद्ध्य॒तो म॑द्ध्य॒तो द॑धते ।
21) द॒ध॒ते॒ बृ॒ह॒द्र॒थ॒न्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या᳚-न्दधते दधते बृहद्रथन्त॒राभ्या᳚म् ।
22) बृ॒ह॒द्र॒थ॒न्त॒राभ्यां᳚-यँन्ति यन्ति बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्यां᳚-यँन्ति ।
22) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् ।
23) य॒न्ती॒य मि॒यं-यँ॑न्ति यन्ती॒यम् ।
24) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
25) वाव र॑थन्त॒रग्ं र॑थन्त॒रं-वाँव वाव र॑थन्त॒रम् ।
26) र॒थ॒न्त॒र म॒सा व॒सौ र॑थन्त॒रग्ं र॑थन्त॒र म॒सौ ।
26) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
27) अ॒सौ बृ॒ह-द्बृ॒ह द॒सा व॒सौ बृ॒हत् ।
28) बृ॒ह दा॒भ्या मा॒भ्या-म्बृ॒ह-द्बृ॒ह दा॒भ्याम् ।
29) आ॒भ्या मे॒वै वाभ्या मा॒भ्या मे॒व ।
30) ए॒व य॑न्ति यन्त्ये॒ वैव य॑न्ति ।
31) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ ।
32) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ ।
32) अथो॒ इत्यथो᳚ ।
33) अ॒नयो॑ रे॒वै वानयो॑ र॒नयो॑ रे॒व ।
34) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
35) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
36) ति॒ष्ठ॒न्त्ये॒ते ए॒ते ति॑ष्ठन्ति तिष्ठन्त्ये॒ते ।
37) ए॒ते वै वा ए॒ते ए॒ते वै ।
37) ए॒ते इत्ये॒ते ।
38) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
39) य॒ज्ञस्या᳚ ञ्ज॒साय॑नी अञ्ज॒साय॑नी य॒ज्ञस्य॑ य॒ज्ञस्या᳚ ञ्ज॒साय॑नी ।
40) अ॒ञ्ज॒साय॑नी स्रु॒ती स्रु॒ती अ॑ञ्ज॒साय॑नी अञ्ज॒साय॑नी स्रु॒ती ।
40) अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी ।
41) स्रु॒ती ताभ्या॒-न्ताभ्याग्॑ स्रु॒ती स्रु॒ती ताभ्या᳚म् ।
41) स्रु॒ती इति॑ स्रु॒ती ।
42) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
43) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
44) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
44) सु॒व॒र्गमिति॑ सुवः - गम् ।
45) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
46) य॒न्ति॒ परा᳚ञ्चः॒ परा᳚ञ्चो यन्ति यन्ति॒ परा᳚ञ्चः ।
47) परा᳚ञ्चो॒ वै वै परा᳚ञ्चः॒ परा᳚ञ्चो॒ वै ।
48) वा ए॒त ए॒ते वै वा ए॒ते ।
49) ए॒ते सु॑व॒र्गग्ं सु॑व॒र्ग मे॒त ए॒ते सु॑व॒र्गम् ।
50) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
50) सु॒व॒र्गमिति॑ सुवः - गम् ।
51) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
52) अ॒भ्यारो॑हन्ति॒ ये ये᳚ ऽभ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ ये ।
52) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
53) ये प॑रा॒चीना॑नि परा॒चीना॑नि॒ ये ये प॑रा॒चीना॑नि ।
54) प॒रा॒चीना॑नि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ परा॒चीना॑नि परा॒चीना॑नि पृ॒ष्ठानि॑ ।
55) पृ॒ष्ठा न्यु॑प॒य न्त्यु॑प॒यन्ति॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्यु॑प॒यन्ति॑ ।
56) उ॒प॒यन्ति॑ प्र॒त्य-म्प्र॒त्यं ंउ॑प॒य न्त्यु॑प॒यन्ति॑ प्र॒त्यम् ।
56) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
57) प्र॒त्य-न्त्र्य॒ह स्त्र्य॒हः प्र॒त्य-म्प्र॒त्य-न्त्र्य॒हः ।
58) त्र्य॒हो भ॑वति भवति त्र्य॒ह स्त्र्य॒हो भ॑वति ।
58) त्र्य॒ह इति॑ त्रि - अ॒हः ।
59) भ॒व॒ति॒ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्यै भवति भवति प्र॒त्यव॑रूढ्यै ।
60) प्र॒त्यव॑रूढ्या॒ अथो॒ अथो᳚ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्या॒ अथो᳚ ।
60) प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै ।
61) अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै ।
61) अथो॒ इत्यथो᳚ ।
62) प्रति॑ष्ठित्या उ॒भयो॑ रु॒भयोः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या उ॒भयोः᳚ ।
62) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
63) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
64) लो॒कयोर्॑. ऋ॒द्ध्व र्ध्वा लो॒कयो᳚-र्लो॒कयोर्॑. ऋ॒द्ध्वा ।
65) ऋ॒द्ध्वोदु दृ॒द्ध्व र्​द्ध्वोत् ।
66) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति ।
67) ति॒ष्ठ॒ न्त्य॒ति॒रा॒त्रा व॑तिरा॒त्रौ ति॑ष्ठन्ति तिष्ठ न्त्यतिरा॒त्रौ ।
68) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
68) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
69) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
70) भ॒व॒तो॒ ब्र॒ह्म॒व॒र्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ भवतो भवतो ब्रह्मवर्च॒सस्य॑ ।
71) ब्र॒ह्म॒व॒र्च॒सस्या॒ न्नाद्य॑स्या॒ न्नाद्य॑स्य ब्रह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्या॒ न्नाद्य॑स्य ।
71) ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ ।
72) अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्या अ॒न्नाद्य॑स्या॒ न्नाद्य॑स्य॒ परि॑गृहीत्यै ।
72) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
73) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 24 ॥ (73/93)
॥ अ. 9 ॥

1) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
2) आ॒दि॒त्यो᳚ ऽस्मि-न्न॒स्मि-न्ना॑दि॒त्य आ॑दि॒त्यो᳚ ऽस्मिन्न् ।
3) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
4) लो॒क आ॑सी दासी ल्लो॒के लो॒क आ॑सीत् ।
5) आ॒सी॒-त्त-न्त मा॑सी दासी॒-त्तम् ।
6) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
7) दे॒वाः पृ॒ष्ठैः पृ॒ष्ठै-र्दे॒वा दे॒वाः पृ॒ष्ठैः ।
8) पृ॒ष्ठैः प॑रि॒गृह्य॑ परि॒गृह्य॑ पृ॒ष्ठैः पृ॒ष्ठैः प॑रि॒गृह्य॑ ।
9) प॒रि॒गृह्य॑ सुव॒र्गग्ं सु॑व॒र्ग-म्प॑रि॒गृह्य॑ परि॒गृह्य॑ सुव॒र्गम् ।
9) प॒रि॒गृह्येति॑ परि - गृह्य॑ ।
10) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
10) सु॒व॒र्गमिति॑ सुवः - गम् ।
11) लो॒क म॑गमय-न्नगमयन् ँलो॒कम् ँलो॒क म॑गमयन्न् ।
12) अ॒ग॒म॒य॒-न्परैः॒ परै॑ रगमय-न्नगमय॒-न्परैः᳚ ।
13) परै॑ र॒वस्ता॑ द॒वस्ता॒-त्परैः॒ परै॑ र॒वस्ता᳚त् ।
14) अ॒वस्ता॒-त्परि॒ पर्य॒वस्ता॑ द॒वस्ता॒-त्परि॑ ।
15) पर्य॑गृह्ण-न्नगृह्ण॒-न्परि॒ पर्य॑गृह्णन्न् ।
16) अ॒गृ॒ह्ण॒-न्दि॒वा॒की॒र्त्ये॑न दिवाकी॒र्त्ये॑ना गृह्ण-न्नगृह्ण-न्दिवाकी॒र्त्ये॑न ।
17) दि॒वा॒की॒र्त्ये॑न सुव॒र्गे सु॑व॒र्गे दि॑वाकी॒र्त्ये॑न दिवाकी॒र्त्ये॑न सुव॒र्गे ।
17) दि॒वा॒की॒र्त्ये॑नेति॑ दिवा - की॒र्त्ये॑न ।
18) सु॒व॒र्गे लो॒के लो॒के सु॑व॒र्गे सु॑व॒र्गे लो॒के ।
18) सु॒व॒र्ग इति॑ सुवः - गे ।
19) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
20) प्रत्य॑ स्थापय-न्नस्थापय॒-न्प्रति॒ प्रत्य॑ स्थापयन्न् ।
21) अ॒स्था॒प॒य॒-न्परैः॒ परै॑ रस्थापय-न्नस्थापय॒-न्परैः᳚ ।
22) परैः᳚ प॒रस्ता᳚-त्प॒रस्ता॒-त्परैः॒ परैः᳚ प॒रस्ता᳚त् ।
23) प॒रस्ता॒-त्परि॒ परि॑ प॒रस्ता᳚-त्प॒रस्ता॒-त्परि॑ ।
24) पर्य॑गृह्ण-न्नगृह्ण॒-न्परि॒ पर्य॑गृह्णन्न् ।
25) अ॒गृ॒ह्ण॒-न्पृ॒ष्ठैः पृ॒ष्ठै र॑गृह्ण-न्नगृह्ण-न्पृ॒ष्ठैः ।
26) पृ॒ष्ठै रु॒पावा॑रोह-न्नु॒पावा॑रोह-न्पृ॒ष्ठैः पृ॒ष्ठै रु॒पावा॑रोहन्न् ।
27) उ॒पावा॑रोह॒-न्थ्स स उ॒पावा॑रोह-न्नु॒पावा॑रोह॒-न्थ्सः ।
27) उ॒पावा॑रोह॒न्नित्यु॑प - अवा॑रोहन्न् ।
28) स वै वै स स वै ।
29) वा अ॒सा व॒सौ वै वा अ॒सौ ।
30) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
31) आ॒दि॒त्यो॑ ऽमुष्मि॑-न्न॒मुष्मि॑-न्नादि॒त्य आ॑दि॒त्यो॑ ऽमुष्मिन्न्॑ ।
32) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
33) लो॒के परैः॒ परै᳚-र्लो॒के लो॒के परैः᳚ ।
34) परै॑ रुभ॒यत॑ उभ॒यतः॒ परैः॒ परै॑ रुभ॒यतः॑ ।
35) उ॒भ॒यतः॒ परि॑गृहीतः॒ परि॑गृहीत उभ॒यत॑ उभ॒यतः॒ परि॑गृहीतः ।
36) परि॑गृहीतो॒ य-द्य-त्परि॑गृहीतः॒ परि॑गृहीतो॒ यत् ।
36) परि॑गृहीत॒ इति॒ परि॑ - गृ॒ही॒तः॒ ।
37) य-त्पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ य-द्य-त्पृ॒ष्ठानि॑ ।
38) पृ॒ष्ठानि॒ भव॑न्ति॒ भव॑न्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ भव॑न्ति ।
39) भव॑न्ति सुव॒र्गग्ं सु॑व॒र्ग-म्भव॑न्ति॒ भव॑न्ति सुव॒र्गम् ।
40) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
40) सु॒व॒र्गमिति॑ सुवः - गम् ।
41) ए॒व तै स्तै रे॒वैव तैः ।
42) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् ।
43) लो॒कं-यँज॑माना॒ यज॑माना लो॒कम् ँलो॒कं-यँज॑मानाः ।
44) यज॑माना यन्ति यन्ति॒ यज॑माना॒ यज॑माना यन्ति ।
45) य॒न्ति॒ परैः॒ परै᳚-र्यन्ति यन्ति॒ परैः᳚ ।
46) परै॑ र॒वस्ता॑ द॒वस्ता॒-त्परैः॒ परै॑ र॒वस्ता᳚त् ।
47) अ॒वस्ता॒-त्परि॒ पर्य॒वस्ता॑ द॒वस्ता॒-त्परि॑ ।
48) परि॑ गृह्णन्ति गृह्णन्ति॒ परि॒ परि॑ गृह्णन्ति ।
49) गृ॒ह्ण॒न्ति॒ दि॒वा॒की॒र्त्ये॑न दिवाकी॒र्त्ये॑न गृह्णन्ति गृह्णन्ति दिवाकी॒र्त्ये॑न ।
50) दि॒वा॒की॒र्त्ये॑न सुव॒र्गे सु॑व॒र्गे दि॑वाकी॒र्त्ये॑न दिवाकी॒र्त्ये॑न सुव॒र्गे ।
50) दि॒वा॒की॒र्त्ये॑नेति॑ दिवा - की॒र्त्ये॑न ।
॥ 25 ॥ (50/58)

1) सु॒व॒र्गे लो॒के लो॒के सु॑व॒र्गे सु॑व॒र्गे लो॒के ।
1) सु॒व॒र्ग इति॑ सुवः - गे ।
2) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
3) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
4) ति॒ष्ठ॒न्ति॒ परैः॒ परै᳚ स्तिष्ठन्ति तिष्ठन्ति॒ परैः᳚ ।
5) परैः᳚ प॒रस्ता᳚-त्प॒रस्ता॒-त्परैः॒ परैः᳚ प॒रस्ता᳚त् ।
6) प॒रस्ता॒-त्परि॒ परि॑ प॒रस्ता᳚-त्प॒रस्ता॒-त्परि॑ ।
7) परि॑ गृह्णन्ति गृह्णन्ति॒ परि॒ परि॑ गृह्णन्ति ।
8) गृ॒ह्ण॒न्ति॒ पृ॒ष्ठैः पृ॒ष्ठै-र्गृ॑ह्णन्ति गृह्णन्ति पृ॒ष्ठैः ।
9) पृ॒ष्ठै रु॒पाव॑रोह न्त्यु॒पाव॑रोहन्ति पृ॒ष्ठैः पृ॒ष्ठै रु॒पाव॑रोहन्ति ।
10) उ॒पाव॑रोहन्ति॒ य-द्यदु॒पाव॑रोह न्त्यु॒पाव॑रोहन्ति॒ यत् ।
10) उ॒पाव॑रोह॒न्तीत्यु॑प - अव॑रोहन्ति ।
11) य-त्परे॒ परे॒ य-द्य-त्परे᳚ ।
12) परे॑ प॒रस्ता᳚-त्प॒रस्ता॒-त्परे॒ परे॑ प॒रस्ता᳚त् ।
13) प॒रस्ता॒-न्न न प॒रस्ता᳚-त्प॒रस्ता॒-न्न ।
14) न स्यु-स्स्यु-र्न न स्युः ।
15) स्युः परा᳚ञ्चः॒ परा᳚ञ्च॒-स्स्यु-स्स्युः परा᳚ञ्चः ।
16) परा᳚ञ्च-स्सुव॒र्गा-थ्सु॑व॒र्गा-त्परा᳚ञ्चः॒ परा᳚ञ्च-स्सुव॒र्गात् ।
17) सु॒व॒र्गा-ल्लो॒का-ल्लो॒का-थ्सु॑व॒र्गा-थ्सु॑व॒र्गा-ल्लो॒कात् ।
17) सु॒व॒र्गादिति॑ सुवः - गात् ।
18) लो॒का-न्नि-र्णि-र्लो॒का-ल्लो॒का-न्निः ।
19) निष् प॑द्येर-न्पद्येर॒-न्नि-र्णिष् प॑द्येरन्न् ।
20) प॒द्ये॒र॒न्॒. य-द्य-त्प॑द्येर-न्पद्येर॒न्॒. यत् ।
21) यद॒वस्ता॑ द॒वस्ता॒-द्य-द्यद॒वस्ता᳚त् ।
22) अ॒वस्ता॒-न्न नावस्ता॑ द॒वस्ता॒-न्न ।
23) न स्यु-स्स्यु-र्न न स्युः ।
24) स्युः प्र॒जाः प्र॒जा-स्स्यु-स्स्युः प्र॒जाः ।
25) प्र॒जा नि-र्णिष् प्र॒जाः प्र॒जा निः ।
25) प्र॒जा इति॑ प्र - जाः ।
26) नि-र्द॑हेयु-र्दहेयु॒-र्नि-र्णि-र्द॑हेयुः ।
27) द॒हे॒यु॒ र॒भितो॒ ऽभितो॑ दहेयु-र्दहेयु र॒भितः॑ ।
28) अ॒भितो॑ दिवाकी॒र्त्य॑-न्दिवाकी॒र्त्य॑ म॒भितो॒ ऽभितो॑ दिवाकी॒र्त्य᳚म् ।
29) दि॒वा॒की॒र्त्य॑-म्पर॑स्सामानः॒ पर॑स्सामानो दिवाकी॒र्त्य॑-न्दिवाकी॒र्त्य॑-म्पर॑स्सामानः ।
29) दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् ।
30) पर॑स्सामानो भवन्ति भवन्ति॒ पर॑स्सामानः॒ पर॑स्सामानो भवन्ति ।
30) पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ ।
31) भ॒व॒न्ति॒ सु॒व॒र्गे सु॑व॒र्गे भ॑वन्ति भवन्ति सुव॒र्गे ।
32) सु॒व॒र्ग ए॒वैव सु॑व॒र्गे सु॑व॒र्ग ए॒व ।
32) सु॒व॒र्ग इति॑ सुवः - गे ।
33) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
34) ए॒ना॒न् ँलो॒के लो॒क ए॑ना नेनान् ँलो॒के ।
35) लो॒क उ॑भ॒यत॑ उभ॒यतो॑ लो॒के लो॒क उ॑भ॒यतः॑ ।
36) उ॒भ॒यतः॒ परि॒ पर्यु॑भ॒यत॑ उभ॒यतः॒ परि॑ ।
37) परि॑ गृह्णन्ति गृह्णन्ति॒ परि॒ परि॑ गृह्णन्ति ।
38) गृ॒ह्ण॒न्ति॒ यज॑माना॒ यज॑माना गृह्णन्ति गृह्णन्ति॒ यज॑मानाः ।
39) यज॑माना॒ वै वै यज॑माना॒ यज॑माना॒ वै ।
40) वै दि॑वाकी॒र्त्य॑-न्दिवाकी॒र्त्यं॑-वैँ वै दि॑वाकी॒र्त्य᳚म् ।
41) दि॒वा॒की॒र्त्यग्ं॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो दि॑वाकी॒र्त्य॑-न्दिवाकी॒र्त्यग्ं॑ सं​वँथ्स॒रः ।
41) दि॒वा॒की᳚र्त्यमिति॑ दिवा - की॒र्त्य᳚म् ।
42) सं॒​वँ॒थ्स॒रः पर॑स्सामानः॒ पर॑स्सामान-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः पर॑स्सामानः ।
42) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
43) पर॑स्सामानो॒ ऽभितो॒ ऽभितः॒ पर॑स्सामानः॒ पर॑स्सामानो॒ ऽभितः॑ ।
43) पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ ।
44) अ॒भितो॑ दिवाकी॒र्त्य॑-न्दिवाकी॒र्त्य॑ म॒भितो॒ ऽभितो॑ दिवाकी॒र्त्य᳚म् ।
45) दि॒वा॒की॒र्त्य॑-म्पर॑स्सामानः॒ पर॑स्सामानो दिवाकी॒र्त्य॑-न्दिवाकी॒र्त्य॑-म्पर॑स्सामानः ।
45) दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् ।
46) पर॑स्सामानो भवन्ति भवन्ति॒ पर॑स्सामानः॒ पर॑स्सामानो भवन्ति ।
46) पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ ।
47) भ॒व॒न्ति॒ सं॒​वँ॒थ्स॒रे सं॑​वँथ्स॒रे भ॑वन्ति भवन्ति सं​वँथ्स॒रे ।
48) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
48) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
49) ए॒वो भ॒यत॑ उभ॒यत॑ ए॒वैवो भ॒यतः॑ ।
50) उ॒भ॒यतः॒ प्रति॒ प्रत्यु॑भ॒यत॑ उभ॒यतः॒ प्रति॑ ।
॥ 26 ॥ (50/63)

1) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
2) ति॒ष्ठ॒न्ति॒ पृ॒ष्ठ-म्पृ॒ष्ठ-न्ति॑ष्ठन्ति तिष्ठन्ति पृ॒ष्ठम् ।
3) पृ॒ष्ठं-वैँ वै पृ॒ष्ठ-म्पृ॒ष्ठं-वैँ ।
4) वै दि॑वाकी॒र्त्य॑-न्दिवाकी॒र्त्यं॑-वैँ वै दि॑वाकी॒र्त्य᳚म् ।
5) दि॒वा॒की॒र्त्य॑-म्पा॒र्​श्वे पा॒र्​श्वे दि॑वाकी॒र्त्य॑-न्दिवाकी॒र्त्य॑-म्पा॒र्​श्वे ।
5) दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् ।
6) पा॒र्​श्वे पर॑स्सामानः॒ पर॑स्सामानः पा॒र्​श्वे पा॒र्​श्वे पर॑स्सामानः ।
6) पा॒र्​श्वे इति॑ पा॒र्​श्वे ।
7) पर॑स्सामानो॒ ऽभितो॒ ऽभितः॒ पर॑स्सामानः॒ पर॑स्सामानो॒ ऽभितः॑ ।
7) पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ ।
8) अ॒भितो॑ दिवाकी॒र्त्य॑-न्दिवाकी॒र्त्य॑ म॒भितो॒ ऽभितो॑ दिवाकी॒र्त्य᳚म् ।
9) दि॒वा॒की॒र्त्य॑-म्पर॑स्सामानः॒ पर॑स्सामानो दिवाकी॒र्त्य॑-न्दिवाकी॒र्त्य॑-म्पर॑स्सामानः ।
9) दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् ।
10) पर॑स्सामानो भवन्ति भवन्ति॒ पर॑स्सामानः॒ पर॑स्सामानो भवन्ति ।
10) पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ ।
11) भ॒व॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्भवन्ति भवन्ति॒ तस्मा᳚त् ।
12) तस्मा॑ द॒भितो॒ ऽभित॒ स्तस्मा॒-त्तस्मा॑ द॒भितः॑ ।
13) अ॒भितः॑ पृ॒ष्ठ-म्पृ॒ष्ठ म॒भितो॒ ऽभितः॑ पृ॒ष्ठम् ।
14) पृ॒ष्ठ-म्पा॒र्​श्वे पा॒र्​श्वे पृ॒ष्ठ-म्पृ॒ष्ठ-म्पा॒र्​श्वे ।
15) पा॒र्​श्वे भूयि॑ष्ठा॒ भूयि॑ष्ठाः पा॒र्​श्वे पा॒र्​श्वे भूयि॑ष्ठाः ।
15) पा॒र्​श्वे इति॑ पा॒र्​श्वे ।
16) भूयि॑ष्ठा॒ ग्रहा॒ ग्रहा॒ भूयि॑ष्ठा॒ भूयि॑ष्ठा॒ ग्रहाः᳚ ।
17) ग्रहा॑ गृह्यन्ते गृह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृह्यन्ते ।
18) गृ॒ह्य॒न्ते॒ भूयि॑ष्ठ॒-म्भूयि॑ष्ठ-ङ्गृह्यन्ते गृह्यन्ते॒ भूयि॑ष्ठम् ।
19) भूयि॑ष्ठग्ं शस्यते शस्यते॒ भूयि॑ष्ठ॒-म्भूयि॑ष्ठग्ं शस्यते ।
20) श॒स्य॒ते॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ शस्यते शस्यते य॒ज्ञस्य॑ ।
21) य॒ज्ञस्यै॒वैव य॒ज्ञस्य॑ य॒ज्ञस्यै॒व ।
22) ए॒व त-त्तदे॒ वैव तत् ।
23) त-न्म॑द्ध्य॒तो म॑द्ध्य॒त स्त-त्त-न्म॑द्ध्य॒तः ।
24) म॒द्ध्य॒तो ग्र॒न्थि-ङ्ग्र॒न्थि-म्म॑द्ध्य॒तो म॑द्ध्य॒तो ग्र॒न्थिम् ।
25) ग्र॒न्थि-ङ्ग्र॑थ्नन्ति ग्रथ्नन्ति ग्र॒न्थि-ङ्ग्र॒न्थि-ङ्ग्र॑थ्नन्ति ।
26) ग्र॒थ्न॒ न्त्यवि॑स्रग्ंसा॒या वि॑स्रग्ंसाय ग्रथ्नन्ति ग्रथ्न॒ न्त्यवि॑स्रग्ंसाय ।
27) अवि॑स्रग्ंसाय स॒प्त स॒प्ता वि॑स्रग्ंसा॒या वि॑स्रग्ंसाय स॒प्त ।
27) अवि॑स्रग्ंसा॒येत्यवि॑ - स्र॒ग्ं॒सा॒य॒ ।
28) स॒प्त गृ॑ह्यन्ते गृह्यन्ते स॒प्त स॒प्त गृ॑ह्यन्ते ।
29) गृ॒ह्य॒न्ते॒ स॒प्त स॒प्त गृ॑ह्यन्ते गृह्यन्ते स॒प्त ।
30) स॒प्त वै वै स॒प्त स॒प्त वै ।
31) वै शी॑र्​ष॒ण्या᳚-श्शीर्​ष॒ण्या॑ वै वै शी॑र्​ष॒ण्याः᳚ ।
32) शी॒र्॒ष॒ण्याः᳚ प्रा॒णाः प्रा॒णा-श्शी॑र्​ष॒ण्या᳚-श्शीर्​ष॒ण्याः᳚ प्रा॒णाः ।
33) प्रा॒णाः प्रा॒णा-न्प्रा॒णा-न्प्रा॒णाः प्रा॒णाः प्रा॒णान् ।
33) प्रा॒णा इति॑ प्र - अ॒नाः ।
34) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व ।
34) प्रा॒णानिति॑ प्र - अ॒नान् ।
35) ए॒व यज॑मानेषु॒ यज॑माने ष्वे॒वैव यज॑मानेषु ।
36) यज॑मानेषु दधति दधति॒ यज॑मानेषु॒ यज॑मानेषु दधति ।
37) द॒ध॒ति॒ य-द्य-द्द॑धति दधति॒ यत् ।
38) य-त्प॑रा॒चीना॑नि परा॒चीना॑नि॒ य-द्य-त्प॑रा॒चीना॑नि ।
39) प॒रा॒चीना॑नि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ परा॒चीना॑नि परा॒चीना॑नि पृ॒ष्ठानि॑ ।
40) पृ॒ष्ठानि॒ भव॑न्ति॒ भव॑न्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ भव॑न्ति ।
41) भव॑ न्त्य॒मु म॒मु-म्भव॑न्ति॒ भव॑ न्त्य॒मुम् ।
42) अ॒मु मे॒वै वामु म॒मु मे॒व ।
43) ए॒व तै स्तै रे॒वैव तैः ।
44) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् ।
45) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
46) अ॒भ्यारो॑हन्ति॒ य-द्यद॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ यत् ।
46) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
47) यदि॒म मि॒मं-यँ-द्यदि॒मम् ।
48) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
49) लो॒क-न्न न लो॒कम् ँलो॒क-न्न ।
50) न प्र॑त्यव॒रोहे॑युः प्रत्यव॒रोहे॑यु॒-र्न न प्र॑त्यव॒रोहे॑युः ।
॥ 27 ॥ (50/60)

1) प्र॒त्य॒व॒रोहे॑यु॒ रुदु-त्प्र॑त्यव॒रोहे॑युः प्रत्यव॒रोहे॑यु॒ रुत् ।
1) प्र॒त्य॒व॒रोहे॑यु॒रिति॑ प्रति - अ॒व॒रोहे॑युः ।
2) उ-द्वा॒ वोदु-द्वा᳚ ।
3) वा॒ माद्ये॑यु॒-र्माद्ये॑यु-र्वा वा॒ माद्ये॑युः ।
4) माद्ये॑यु॒-र्यज॑माना॒ यज॑माना॒ माद्ये॑यु॒-र्माद्ये॑यु॒-र्यज॑मानाः ।
5) यज॑मानाः॒ प्र प्र यज॑माना॒ यज॑मानाः॒ प्र ।
6) प्र वा॑ वा॒ प्र प्र वा᳚ ।
7) वा॒ मी॒ये॒र॒-न्मी॒ये॒र॒न्॒. वा॒ वा॒ मी॒ये॒र॒न्न् ।
8) मी॒ये॒र॒न्॒. य-द्य-न्मी॑येर-न्मीयेर॒न्॒. यत् ।
9) य-त्प्र॑ती॒चीना॑नि प्रती॒चीना॑नि॒ य-द्य-त्प्र॑ती॒चीना॑नि ।
10) प्र॒ती॒चीना॑नि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ प्रती॒चीना॑नि प्रती॒चीना॑नि पृ॒ष्ठानि॑ ।
11) पृ॒ष्ठानि॒ भव॑न्ति॒ भव॑न्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ भव॑न्ति ।
12) भव॑ न्ती॒म मि॒म-म्भव॑न्ति॒ भव॑ न्ती॒मम् ।
13) इ॒म मे॒वैवेम मि॒म मे॒व ।
14) ए॒व तै स्तै रे॒वैव तैः ।
15) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् ।
16) लो॒क-म्प्र॒त्यव॑रोहन्ति प्र॒त्यव॑रोहन्ति लो॒कम् ँलो॒क-म्प्र॒त्यव॑रोहन्ति ।
17) प्र॒त्यव॑रोह॒ न्त्यथो॒ अथो᳚ प्र॒त्यव॑रोहन्ति प्र॒त्यव॑रोह॒ न्त्यथो᳚ ।
17) प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति ।
18) अथो॑ अ॒स्मि-न्न॒स्मि-न्नथो॒ अथो॑ अ॒स्मिन्न् ।
18) अथो॒ इत्यथो᳚ ।
19) अ॒स्मि-न्ने॒वै वास्मि-न्न॒स्मि-न्ने॒व ।
20) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
21) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
22) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
23) ति॒ष्ठ॒ न्त्यनु॑न्मादा॒या नु॑न्मादाय तिष्ठन्ति तिष्ठ॒ न्त्यनु॑न्मादाय ।
24) अनु॑न्मादा॒ येन्द्र॒ इन्द्रो ऽनु॑न्मादा॒या नु॑न्मादा॒येन्द्रः॑ ।
24) अनु॑न्मादा॒येत्यनु॑त् - मा॒दा॒य॒ ।
25) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै ।
26) वा अप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठितो॒ वै वा अप्र॑तिष्ठितः ।
27) अप्र॑तिष्ठित आसी दासी॒ दप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित आसीत् ।
27) अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ ।
28) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
29) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
30) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
30) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
31) उपा॑ धाव दधाव॒ दुपोपा॑ धावत् ।
32) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ ।
33) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
34) ए॒त मे॑कविग्ंशतिरा॒त्र मे॑कविग्ंशतिरा॒त्र मे॒त मे॒त मे॑कविग्ंशतिरा॒त्रम् ।
35) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्र-म्प्र प्रैक॑विग्ंशतिरा॒त्र मे॑कविग्ंशतिरा॒त्र-म्प्र ।
35) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्रमित्ये॑कविग्ंशति - रा॒त्रम् ।
36) प्रा य॑च्छ दयच्छ॒-त्प्र प्रा य॑च्छत् ।
37) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् ।
38) त मा त-न्त मा ।
39) आ ऽह॑र दहर॒दा ऽह॑रत् ।
40) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
41) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
42) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
43) ततो॒ वै वै तत॒ स्ततो॒ वै ।
44) वै स स वै वै सः ।
45) स प्रति॒ प्रति॒ स स प्रति॑ ।
46) प्रत्य॑ तिष्ठ दतिष्ठ॒-त्प्रति॒ प्रत्य॑ तिष्ठत् ।
47) अ॒ति॒ष्ठ॒-द्ये ये॑ ऽतिष्ठ दतिष्ठ॒-द्ये ।
48) ये ब॑हुया॒जिनो॑ बहुया॒जिनो॒ ये ये ब॑हुया॒जिनः॑ ।
49) ब॒हु॒या॒जिनो ऽप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता बहुया॒जिनो॑ बहुया॒जिनो ऽप्र॑तिष्ठिताः ।
49) ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ ।
50) अप्र॑तिष्ठिता॒-स्स्यु-स्स्यु रप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता॒-स्स्युः ।
50) अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ ।
॥ 28 ॥ (50/59)

1) स्यु स्ते ते स्यु-स्स्यु स्ते ।
2) त ए॑कविग्ंशतिरा॒त्र मे॑कविग्ंशतिरा॒त्र-न्ते त ए॑कविग्ंशतिरा॒त्रम् ।
3) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्र मा॑सीर-न्नासीर-न्नेकविग्ंशतिरा॒त्र मे॑कविग्ंशतिरा॒त्र मा॑सीरन्न् ।
3) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्रमित्ये॑कविग्ंशति - रा॒त्रम् ।
4) आ॒सी॒र॒-न्द्वाद॑श॒ द्वाद॑शासीर-न्नासीर॒-न्द्वाद॑श ।
5) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
6) मासाः॒ पञ्च॒ पञ्च॒ मासा॒ मासाः॒ पञ्च॑ ।
7) पञ्च॒ र्​तव॑ ऋ॒तवः॒ पञ्च॒ पञ्च॒ र्​तवः॑ ।
8) ऋ॒तव॒ स्त्रय॒ स्त्रय॑ ऋ॒तव॑ ऋ॒तव॒ स्त्रयः॑ ।
9) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
10) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
11) लो॒का अ॒सा व॒सौ लो॒का लो॒का अ॒सौ ।
12) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
13) आ॒दि॒त्य ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श आ॑दि॒त्य आ॑दि॒त्य ए॑कवि॒ग्ं॒शः ।
14) ए॒क॒वि॒ग्ं॒श ए॒ताव॑न्त ए॒ताव॑न्त एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श ए॒ताव॑न्तः ।
14) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
15) ए॒ताव॑न्तो॒ वै वा ए॒ताव॑न्त ए॒ताव॑न्तो॒ वै ।
16) वै दे॑वलो॒का दे॑वलो॒का वै वै दे॑वलो॒काः ।
17) दे॒व॒लो॒का स्तेषु॒ तेषु॑ देवलो॒का दे॑वलो॒का स्तेषु॑ ।
17) दे॒व॒लो॒का इति॑ देव - लो॒काः ।
18) तेष्वे॒वैव तेषु॒ तेष्वे॒व ।
19) ए॒व य॑थापू॒र्वं-यँ॑थापू॒र्व मे॒वैव य॑थापू॒र्वम् ।
20) य॒था॒पू॒र्व-म्प्रति॒ प्रति॑ यथापू॒र्वं-यँ॑थापू॒र्व-म्प्रति॑ ।
20) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
21) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
22) ति॒ष्ठ॒ न्त्य॒सा व॒सौ ति॑ष्ठन्ति तिष्ठ न्त्य॒सौ ।
23) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
24) आ॒दि॒त्यो न नादि॒त्य आ॑दि॒त्यो न ।
25) न वि वि न न वि ।
26) व्य॑रोचता रोचत॒ वि व्य॑रोचत ।
27) अ॒रो॒च॒त॒ स सो॑ ऽरोचता रोचत॒ सः ।
28) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
29) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
29) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
30) उपा॑ धाव दधाव॒ दुपोपा॑ धावत् ।
31) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ ।
32) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
33) ए॒त मे॑कविग्ंशतिरा॒त्र मे॑कविग्ंशतिरा॒त्र मे॒त मे॒त मे॑कविग्ंशतिरा॒त्रम् ।
34) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्र-म्प्र प्रैक॑विग्ंशतिरा॒त्र मे॑कविग्ंशतिरा॒त्र-म्प्र ।
34) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्रमित्ये॑कविग्ंशति - रा॒त्रम् ।
35) प्रा य॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
36) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् ।
37) त मा त-न्त मा ।
38) आ ऽह॑र दहर॒दा ऽह॑रत् ।
39) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
40) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
41) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
42) ततो॒ वै वै तत॒ स्ततो॒ वै ।
43) वै स स वै वै सः ।
44) सो॑ ऽरोचता रोचत॒ स सो॑ ऽरोचत ।
45) अ॒रो॒च॒त॒ ये ये॑ ऽरोचता रोचत॒ ये ।
46) य ए॒व मे॒वं-येँ य ए॒वम् ।
47) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
48) वि॒द्वाग्ंस॑ एकविग्ंशतिरा॒त्र मे॑कविग्ंशतिरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ एकविग्ंशतिरा॒त्रम् ।
49) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्र मास॑त॒ आस॑त एकविग्ंशतिरा॒त्र मे॑कविग्ंशतिरा॒त्र मास॑ते ।
49) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्रमित्ये॑कविग्ंशति - रा॒त्रम् ।
50) आस॑ते॒ रोच॑न्ते॒ रोच॑न्त॒ आस॑त॒ आस॑ते॒ रोच॑न्ते ।
51) रोच॑न्त ए॒वैव रोच॑न्ते॒ रोच॑न्त ए॒व ।
52) ए॒वैक॑विग्ंशतिरा॒त्र ए॑कविग्ंशतिरा॒त्र ए॒वैवैक॑विग्ंशतिरा॒त्रः ।
53) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्रो भ॑वति भव त्येकविग्ंशतिरा॒त्र ए॑कविग्ंशतिरा॒त्रो भ॑वति ।
53) ए॒क॒वि॒ग्ं॒श॒ति॒रा॒त्र इत्येक॑विग्ंशति - रा॒त्रः ।
54) भ॒व॒ति॒ रुग् रुग् भ॑वति भवति॒ रुक् ।
55) रुग् वै वै रुग् रुग् वै ।
56) वा ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो वै वा ए॑कवि॒ग्ं॒शः ।
57) ए॒क॒वि॒ग्ं॒शो रुच॒ग्ं॒ रुच॑ मेकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो रुच᳚म् ।
57) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
58) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व ।
59) ए॒व ग॑च्छन्ति गच्छ न्त्ये॒वैव ग॑च्छन्ति ।
60) ग॒च्छ॒ न्त्यथो॒ अथो॑ गच्छन्ति गच्छ॒ न्त्यथो᳚ ।
61) अथो᳚ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा मथो॒ अथो᳚ प्रति॒ष्ठाम् ।
61) अथो॒ इत्यथो᳚ ।
62) प्र॒ति॒ष्ठा मे॒वैव प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा मे॒व ।
62) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
63) ए॒व प्र॑ति॒ष्ठा प्र॑ति॒ष्ठैवैव प्र॑ति॒ष्ठा ।
64) प्र॒ति॒ष्ठा हि हि प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा हि ।
64) प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
65) ह्ये॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो हि ह्ये॑कवि॒ग्ं॒शः ।
66) ए॒क॒वि॒ग्ं॒शो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा वे॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो॑ ऽतिरा॒त्रौ ।
66) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
67) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
67) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
68) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
69) भ॒व॒तो॒ ब्र॒ह्म॒व॒र्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ भवतो भवतो ब्रह्मवर्च॒सस्य॑ ।
70) ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै ब्रह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।
70) ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ ।
71) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 29 ॥ (71/86)
॥ अ. 10 ॥

1) अ॒र्वां-यँ॒ज्ञो य॒ज्ञो᳚ ऽर्वां ंअ॒र्वां-यँ॒ज्ञः ।
2) य॒ज्ञ-स्सग्ं सं-यँ॒ज्ञो य॒ज्ञ-स्सम् ।
3) स-ङ्क्रा॑मतु क्रामतु॒ सग्ं स-ङ्क्रा॑मतु ।
4) क्रा॒म॒ त्व॒मुष्मा॑द॒ मुष्मा᳚-त्क्रामतु क्राम त्व॒मुष्मा᳚त् ।
5) अ॒मुष्मा॒ दध्य ध्य॒मुष्मा॑ द॒मुष्मा॒ दधि॑ ।
6) अधि॒ मा-म्मा मध्यधि॒ माम् ।
7) मा म॒भ्य॑भि मा-म्मा म॒भि ।
8) अ॒भीत्य॒भि ।
9) ऋषी॑णां॒-योँ य ऋषी॑णा॒ मृषी॑णां॒-यः ँ।
10) यः पु॒रोहि॑तः पु॒रोहि॑तो॒ यो यः पु॒रोहि॑तः ।
11) पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ ।
12) निर्दे॑व॒-न्निर्वी॑र॒-न्निर्वी॑र॒-न्निर्दे॑व॒-न्निर्दे॑व॒-न्निर्वी॑रम् ।
12) निर्दे॑व॒मिति॒ निः - दे॒व॒म् ।
13) निर्वी॑र-ङ्कृ॒त्वा कृ॒त्वा निर्वी॑र॒-न्निर्वी॑र-ङ्कृ॒त्वा ।
13) निर्वी॑र॒मिति॒ निः - वी॒र॒म् ।
14) कृ॒त्वा विष्क॑न्धं॒-विँष्क॑न्ध-ङ्कृ॒त्वा कृ॒त्वा विष्क॑न्धम् ।
15) विष्क॑न्ध॒-न्तस्मि॒ग्ग्॒ स्तस्मि॒न्॒. विष्क॑न्धं॒-विँष्क॑न्ध॒-न्तस्मिन्न्॑ ।
15) विष्क॑न्ध॒मिति॒ वि - स्क॒न्ध॒म् ।
16) तस्मि॑न्. हीयताग्ं हीयता॒-न्तस्मि॒ग्ग्॒ स्तस्मि॑न्. हीयताम् ।
17) ही॒य॒तां॒-योँ यो ही॑यताग्ं हीयतां॒-यः ँ।
18) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् ।
19) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ ।
20) द्वेष्टीति॒ द्वेष्टि॑ ।
21) शरी॑रं-यँज्ञशम॒लं-यँ॑ज्ञशम॒लग्ं शरी॑र॒ग्ं॒ शरी॑रं-यँज्ञशम॒लम् ।
22) य॒ज्ञ॒श॒म॒ल-ङ्कुसी॑द॒-ङ्कुसी॑दं-यँज्ञशम॒लं-यँ॑ज्ञशम॒ल-ङ्कुसी॑दम् ।
22) य॒ज्ञ॒श॒म॒लमिति॑ यज्ञ - श॒म॒लम् ।
23) कुसी॑द॒-न्तस्मि॒ग्ग्॒ स्तस्मि॒न् कुसी॑द॒-ङ्कुसी॑द॒-न्तस्मिन्न्॑ ।
24) तस्मिन्᳚ थ्सीदतु सीदतु॒ तस्मि॒ग्ग्॒ स्तस्मिन्᳚ थ्सीदतु ।
25) सी॒द॒तु॒ यो य-स्सी॑दतु सीदतु॒ यः ।
26) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् ।
27) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ ।
28) द्वेष्टीति॒ द्वेष्टि॑ ।
29) यज्ञ॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ यज्ञ॒ यज्ञ॑ य॒ज्ञस्य॑ ।
30) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
31) य-त्तेज॒ स्तेजो॒ य-द्य-त्तेजः॑ ।
32) तेज॒ स्तेन॒ तेन॒ तेज॒ स्तेज॒ स्तेन॑ ।
33) तेन॒ सग्ं स-न्तेन॒ तेन॒ सम् ।
34) स-ङ्क्रा॑म क्राम॒ सग्ं स-ङ्क्रा॑म ।
35) क्रा॒म॒ मा-म्मा-ङ्क्रा॑म क्राम॒ माम् ।
36) मा म॒भ्य॑भि मा-म्मा म॒भि ।
37) अ॒भीत्य॒भि ।
38) ब्रा॒ह्म॒णा नृ॒त्विज॑ ऋ॒त्विजो᳚ ब्राह्म॒णा-न्ब्रा᳚ह्म॒णा नृ॒त्विजः॑ ।
39) ऋ॒त्विजो॑ दे॒वा-न्दे॒वा नृ॒त्विज॑ ऋ॒त्विजो॑ दे॒वान् ।
40) दे॒वान्. य॒ज्ञस्य॑ य॒ज्ञस्य॑ दे॒वा-न्दे॒वान्. य॒ज्ञस्य॑ ।
41) य॒ज्ञस्य॒ तप॑सा॒ तप॑सा य॒ज्ञस्य॑ य॒ज्ञस्य॒ तप॑सा ।
42) तप॑सा ते ते॒ तप॑सा॒ तप॑सा ते ।
43) ते॒ स॒व॒ स॒व॒ ते॒ ते॒ स॒व॒ ।
44) स॒वा॒ह म॒हग्ं स॑व सवा॒हम् ।
45) अ॒ह मा ऽह म॒ह मा ।
46) आ हु॑वे हुव॒ आ हु॑वे ।
47) हु॒व॒ इति॑ हुवे ।
48) इ॒ष्टेन॑ प॒क्व-म्प॒क्व मि॒ष्टे ने॒ष्टेन॑ प॒क्वम् ।
49) प॒क्व मुपोप॑ प॒क्व-म्प॒क्व मुप॑ ।
50) उप॑ ते त॒ उपोप॑ ते ।
॥ 30 ॥ (50/54)

1) ते॒ हु॒वे॒ हु॒वे॒ ते॒ ते॒ हु॒वे॒ ।
2) हु॒वे॒ स॒व॒ स॒व॒ हु॒वे॒ हु॒वे॒ स॒व॒ ।
3) स॒वा॒ह म॒हग्ं स॑व सवा॒हम् ।
4) अ॒ह॒मित्य॒हम् ।
5) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ ।
6) ते॒ वृ॒ञ्जे॒ वृ॒ञ्जे॒ ते॒ ते॒ वृ॒ञ्जे॒ ।
7) वृ॒ञ्जे॒ सु॒कृ॒तग्ं सु॑कृ॒तं-वृँ॑ञ्जे वृञ्जे सुकृ॒तम् ।
8) सु॒कृ॒तग्ं सग्ं सग्ं सु॑कृ॒तग्ं सु॑कृ॒तग्ं सम् ।
8) सु॒कृ॒तमिति॑ सु - कृ॒तम् ।
9) स-म्प्र॒जा-म्प्र॒जाग्ं सग्ं स-म्प्र॒जाम् ।
10) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
10) प्र॒जामिति॑ प्र - जाम् ।
11) प॒शूनिति॑ प॒शून् ।
12) प्रै॒षा-न्थ्सा॑मिधे॒नी-स्सा॑मिधे॒नीः प्रै॒षा-न्प्रै॒षा-न्थ्सा॑मिधे॒नीः ।
12) प्रै॒षानिति॑ प्र - ए॒षान् ।
13) सा॒मि॒धे॒नी रा॑घा॒रा वा॑घा॒रौ सा॑मिधे॒नी-स्सा॑मिधे॒नी रा॑घा॒रौ ।
13) सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः ।
14) आ॒घा॒रा वाज्य॑भागा॒ वाज्य॑भागा वाघा॒रा वा॑घा॒रा वाज्य॑भागौ ।
14) आ॒घा॒रावित्या᳚ - घा॒रौ ।
15) आज्य॑भागा॒ वाश्रु॑त॒ माश्रु॑त॒ माज्य॑भागा॒ वाज्य॑भागा॒ वाश्रु॑तम् ।
15) आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ ।
16) आश्रु॑त-म्प्र॒त्याश्रु॑त-म्प्र॒त्याश्रु॑त॒ माश्रु॑त॒ माश्रु॑त-म्प्र॒त्याश्रु॑तम् ।
16) आश्रु॑त॒मित्या - श्रु॒त॒म् ।
17) प्र॒त्याश्रु॑त॒ मा प्र॒त्याश्रु॑त-म्प्र॒त्याश्रु॑त॒ मा ।
17) प्र॒त्याश्रु॑त॒मिति॑ प्रति - आश्रु॑तम् ।
18) आ शृ॑णामि शृणा॒म्या शृ॑णामि ।
19) शृ॒णा॒मि॒ ते॒ ते॒ शृ॒णा॒मि॒ शृ॒णा॒मि॒ ते॒ ।
20) त॒ इति॑ ते ।
21) प्र॒या॒जा॒नू॒या॒जा-न्थ्स्वि॑ष्ट॒कृतग्ग्॑ स्विष्ट॒कृत॑-म्प्रयाजानूया॒जा-न्प्र॑याजानूया॒जा-न्थ्स्वि॑ष्ट॒कृत᳚म् ।
21) प्र॒या॒जा॒नू॒या॒जानिति॑ प्रयाज - अ॒नू॒या॒जान् ।
22) स्वि॒ष्ट॒कृत॒ मिडा॒ मिडाग्॑ स्विष्ट॒कृतग्ग्॑ स्विष्ट॒कृत॒ मिडा᳚म् ।
22) स्वि॒ष्ट॒कृत॒मिति॑ स्विष्ट - कृत᳚म् ।
23) इडा॑ मा॒शिष॑ आ॒शिष॒ इडा॒ मिडा॑ मा॒शिषः॑ ।
24) आ॒शिष॒ आ ऽऽशिष॑ आ॒शिष॒ आ ।
24) आ॒शिष॒ इत्या᳚ - शिषः॑ ।
25) आ वृ॑ञ्जे वृञ्ज॒ आ वृ॑ञ्जे ।
26) वृ॒ञ्जे॒ सुव॒-स्सुव॑-र्वृञ्जे वृञ्जे॒ सुवः॑ ।
27) सुव॒रिति॒ सुवः॑ ।
28) अ॒ग्नि नेन्द्रे॒ णेन्द्रे॑णा॒ग्निना॒ ऽग्नि नेन्द्रे॑ण ।
29) इन्द्रे॑ण॒ सोमे॑न॒ सोमे॒ नेन्द्रे॒ णेन्द्रे॑ण॒ सोमे॑न ।
30) सोमे॑न॒ सर॑स्वत्या॒ सर॑स्वत्या॒ सोमे॑न॒ सोमे॑न॒ सर॑स्वत्या ।
31) सर॑स्वत्या॒ विष्णु॑ना॒ विष्णु॑ना॒ सर॑स्वत्या॒ सर॑स्वत्या॒ विष्णु॑ना ।
32) विष्णु॑ना दे॒वता॑भि-र्दे॒वता॑भि॒-र्विष्णु॑ना॒ विष्णु॑ना दे॒वता॑भिः ।
33) दे॒वता॑भि॒रिति॑ दे॒वता॑भिः ।
34) या॒ज्या॒नु॒वा॒क्या᳚भ्या॒ मुपोप॑ याज्यानुवा॒क्या᳚भ्यां-याँज्यानुवा॒क्या᳚भ्या॒ मुप॑ ।
34) या॒ज्या॒नु॒वा॒क्या᳚भ्या॒मिति॑ याज्या - अ॒नु॒वा॒क्या᳚भ्याम् ।
35) उप॑ ते त॒ उपोप॑ ते ।
36) ते॒ हु॒वे॒ हु॒वे॒ ते॒ ते॒ हु॒वे॒ ।
37) हु॒वे॒ स॒व॒ स॒व॒ हु॒वे॒ हु॒वे॒ स॒व॒ ।
38) स॒वा॒ह म॒हग्ं स॑व सवा॒हम् ।
39) अ॒हं-यँ॒ज्ञं-यँ॒ज्ञ म॒ह म॒हं-यँ॒ज्ञम् ।
40) य॒ज्ञ मा य॒ज्ञं-यँ॒ज्ञ मा ।
41) आ द॑दे दद॒ आ द॑दे ।
42) द॒दे॒ ते॒ ते॒ द॒दे॒ द॒दे॒ ते॒ ।
43) ते॒ वष॑ट्कृतं॒-वँष॑ट्कृत-न्ते ते॒ वष॑ट्कृतम् ।
44) वष॑ट्कृत॒मिति॒ वष॑ट् - कृ॒त॒म् ।
45) स्तु॒तग्ं श॒स्त्रग्ं श॒स्त्रग्ग्​ स्तु॒तग्ग्​ स्तु॒तग्ं श॒स्त्रम् ।
46) श॒स्त्र-म्प्र॑तिग॒र-म्प्र॑तिग॒रग्ं श॒स्त्रग्ं श॒स्त्र-म्प्र॑तिग॒रम् ।
47) प्र॒ति॒ग॒र-ङ्ग्रह॒-ङ्ग्रह॑-म्प्रतिग॒र-म्प्र॑तिग॒र-ङ्ग्रह᳚म् ।
47) प्र॒ति॒ग॒रमिति॑ प्रति - ग॒रम् ।
48) ग्रह॒ मिडा॒ मिडा॒-ङ्ग्रह॒-ङ्ग्रह॒ मिडा᳚म् ।
49) इडा॑ मा॒शिष॑ आ॒शिष॒ इडा॒ मिडा॑ मा॒शिषः॑ ।
50) आ॒शिष॒ आ ऽऽशिष॑ आ॒शिष॒ आ ।
50) आ॒शिष॒ इत्या᳚ - शिषः॑ ।
॥ 31 ॥ (50/64)

1) आ वृ॑ञ्जे वृञ्ज॒ आ वृ॑ञ्जे ।
2) वृ॒ञ्जे॒ सुव॒-स्सुव॑-र्वृञ्जे वृञ्जे॒ सुवः॑ ।
3) सुव॒रिति॒ सुवः॑ ।
4) प॒त्नी॒सं॒​याँ॒जा नुपोप॑ पत्नीसं​याँ॒जा-न्प॑त्नीसं​याँ॒जा नुप॑ ।
4) प॒त्नी॒सं॒​याँ॒जानिति॑ पत्नी - सं॒​याँ॒जान् ।
5) उप॑ ते त॒ उपोप॑ ते ।
6) ते॒ हु॒वे॒ हु॒वे॒ ते॒ ते॒ हु॒वे॒ ।
7) हु॒वे॒ स॒व॒ स॒व॒ हु॒वे॒ हु॒वे॒ स॒व॒ ।
8) स॒वा॒ह म॒हग्ं स॑व सवा॒हम् ।
9) अ॒हग्ं स॑मिष्टय॒जु-स्स॑मिष्टय॒जु र॒ह म॒हग्ं स॑मिष्टय॒जुः ।
10) स॒मि॒ष्ट॒य॒जुरा स॑मिष्टय॒जु-स्स॑मिष्टय॒जुरा ।
10) स॒मि॒ष्ट॒य॒जुरिति॑ समिष्ट - य॒जुः ।
11) आ द॑दे दद॒ आ द॑दे ।
12) द॒दे॒ तव॒ तव॑ ददे ददे॒ तव॑ ।
13) तवेति॒ तव॑ ।
14) प॒शू-न्थ्सु॒तग्ं सु॒त-म्प॒शू-न्प॒शू-न्थ्सु॒तम् ।
15) सु॒त-म्पु॑रो॒डाशा᳚-न्पुरो॒डाशा᳚-न्थ्सु॒तग्ं सु॒त-म्पु॑रो॒डाशान्॑ ।
16) पु॒रो॒डाशा॒-न्थ्सव॑नानि॒ सव॑नानि पुरो॒डाशा᳚-न्पुरो॒डाशा॒-न्थ्सव॑नानि ।
17) सव॑ना॒न्या सव॑नानि॒ सव॑ना॒न्या ।
18) ओतो तो त ।
19) उ॒त य॒ज्ञं-यँ॒ज्ञ मु॒तोत य॒ज्ञम् ।
20) य॒ज्ञमिति॑ य॒ज्ञम् ।
21) दे॒वा-न्थ्सेन्द्रा॒-न्थ्सेन्द्रा᳚-न्दे॒वा-न्दे॒वा-न्थ्सेन्द्रान्॑ ।
22) सेन्द्रा॒ नुपोप॒ सेन्द्रा॒-न्थ्सेन्द्रा॒ नुप॑ ।
22) सेन्द्रा॒निति॒ स - इ॒न्द्रा॒न् ।
23) उप॑ ते त॒ उपोप॑ ते ।
24) ते॒ हु॒वे॒ हु॒वे॒ ते॒ ते॒ हु॒वे॒ ।
25) हु॒वे॒ स॒व॒ स॒व॒ हु॒वे॒ हु॒वे॒ स॒व॒ ।
26) स॒वा॒ह म॒हग्ं स॑व सवा॒हम् ।
27) अ॒ह म॒ग्निमु॑खा न॒ग्निमु॑खा न॒ह म॒ह म॒ग्निमु॑खान् ।
28) अ॒ग्निमु॑खा॒-न्थ्सोम॑वत॒-स्सोम॑वतो॒ ऽग्निमु॑खा न॒ग्निमु॑खा॒-न्थ्सोम॑वतः ।
28) अ॒ग्निमु॑खा॒नित्य॒ग्नि - मु॒खा॒न् ।
29) सोम॑वतो॒ ये ये सोम॑वत॒-स्सोम॑वतो॒ ये ।
29) सोम॑वत॒ इति॒ सोम॑ - व॒तः॒ ।
30) ये च॑ च॒ ये ये च॑ ।
31) च॒ विश्वे॒ विश्वे॑ च च॒ विश्वे᳚ ।
32) विश्व॒ इति॒ विश्वे᳚ ।
॥ 32 ॥ (32/37)
॥ अ. 11 ॥

1) भू॒त-म्भव्य॒-म्भव्य॑-म्भू॒त-म्भू॒त-म्भव्य᳚म् ।
2) भव्य॑-म्भवि॒ष्य-द्भ॑वि॒ष्य-द्भव्य॒-म्भव्य॑-म्भवि॒ष्यत् ।
3) भ॒वि॒ष्य-द्वष॒-ड्वष॑-ड्भवि॒ष्य-द्भ॑वि॒ष्य-द्वष॑ट् ।
4) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्स्वाहा᳚ ।
5) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
6) नम॒ ऋगृ-न्नमो॒ नम॒ ऋक् ।
7) ऋ-ख्साम॒ साम र्​ग् ऋ-ख्साम॑ ।
8) साम॒ यजु॒-र्यजु॒-स्साम॒ साम॒ यजुः॑ ।
9) यजु॒-र्वष॒-ड्वष॒ड् यजु॒-र्यजु॒-र्वष॑ट् ।
10) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्स्वाहा᳚ ।
11) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
12) नमो॑ गाय॒त्री गा॑य॒त्री नमो॒ नमो॑ गाय॒त्री ।
13) गा॒य॒त्री त्रि॒ष्टु-प्त्रि॒ष्टुब् गा॑य॒त्री गा॑य॒त्री त्रि॒ष्टुप् ।
14) त्रि॒ष्टु-ब्जग॑ती॒ जग॑ती त्रि॒ष्टु-प्त्रि॒ष्टु-ब्जग॑ती ।
15) जग॑ती॒ वष॒-ड्वष॒-ड्जग॑ती॒ जग॑ती॒ वष॑ट् ।
16) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्वाहा᳚ ।
17) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
18) नमः॑ पृथि॒वी पृ॑थि॒वी नमो॒ नमः॑ पृथि॒वी ।
19) पृ॒थि॒ व्य॑न्तरि॑क्ष म॒न्तरि॑क्ष-म्पृथि॒वी पृ॑थि॒ व्य॑न्तरि॑क्षम् ।
20) अ॒न्तरि॑क्ष॒-न्द्यौ-र्द्यौ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्द्यौः ।
21) द्यौ-र्वष॒-ड्वष॒-ड्द्यौ-र्द्यौ-र्वष॑ट् ।
22) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्स्वाहा᳚ ।
23) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
24) नमो॒ ऽग्नि र॒ग्नि-र्नमो॒ नमो॒ ऽग्निः ।
25) अ॒ग्नि-र्वा॒यु-र्वा॒यु र॒ग्नि र॒ग्नि-र्वा॒युः ।
26) वा॒यु-स्सूर्य॒-स्सूर्यो॑ वा॒यु-र्वा॒यु-स्सूर्यः॑ ।
27) सूर्यो॒ वष॒-ड्वष॒-ट्थ्सूर्य॒-स्सूर्यो॒ वष॑ट् ।
28) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्स्वाहा᳚ ।
29) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
30) नमः॑ प्रा॒णः प्रा॒णो नमो॒ नमः॑ प्रा॒णः ।
31) प्रा॒णो व्या॒नो व्या॒नः प्रा॒णः प्रा॒णो व्या॒नः ।
31) प्रा॒ण इति॑ प्र - अ॒नः ।
32) व्या॒नो॑ ऽपा॒नो॑ ऽपा॒नो व्या॒नो व्या॒नो॑ ऽपा॒नः ।
32) व्या॒न इति॑ वि - अ॒नः ।
33) अ॒पा॒नो वष॒-ड्वष॑ डपा॒नो॑ ऽपा॒नो वष॑ट् ।
33) अ॒पा॒न इत्य॑प - अ॒नः ।
34) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्स्वाहा᳚ ।
35) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
36) नमो ऽन्न॒ मन्न॒-न्नमो॒ नमो ऽन्न᳚म् ।
37) अन्न॑-ङ्कृ॒षिः कृ॒षि रन्न॒ मन्न॑-ङ्कृ॒षिः ।
38) कृ॒षि-र्वृष्टि॒-र्वृष्टिः॑ कृ॒षिः कृ॒षि-र्वृष्टिः॑ ।
39) वृष्टि॒-र्वष॒-ड्वष॒-ड्वृष्टि॒-र्वृष्टि॒-र्वष॑ट् ।
40) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्स्वाहा᳚ ।
41) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
42) नमः॑ पि॒ता पि॒ता नमो॒ नमः॑ पि॒ता ।
43) पि॒ता पु॒त्रः पु॒त्रः पि॒ता पि॒ता पु॒त्रः ।
44) पु॒त्रः पौत्रः॒ पौत्रः॑ पु॒त्रः पु॒त्रः पौत्रः॑ ।
45) पौत्रो॒ वष॒-ड्वष॒ट् पौत्रः॒ पौत्रो॒ वष॑ट् ।
46) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्स्वाहा᳚ ।
47) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
48) नमो॒ भू-र्भू-र्नमो॒ नमो॒ भूः ।
49) भू-र्भुवो॒ भुवो॒ भू-र्भू-र्भुवः॑ ।
50) भुव॒-स्सुव॒-स्सुव॒-र्भुवो॒ भुव॒-स्सुवः॑ ।
51) सुव॒-र्वष॒-ड्वष॒-ट्थ्सुव॒-स्सुव॒-र्वष॑ट् ।
52) वष॒-ट्थ्स्वाहा॒ स्वाहा॒ वष॒-ड्वष॒-ट्थ्स्वाहा᳚ ।
53) स्वाहा॒ नमो॒ नम॒-स्स्वाहा॒ स्वाहा॒ नमः॑ ।
54) नम॒ इति॒ नमः॑ ।
॥ 33 ॥ (54/57)
॥ अ. 12 ॥

1) आ मे॑ म॒ आ मे᳚ ।
2) मे॒ गृ॒हा गृ॒हा मे॑ मे गृ॒हाः ।
3) गृ॒हा भ॑वन्तु भवन्तु गृ॒हा गृ॒हा भ॑वन्तु ।
4) भ॒व॒न्त्वा भ॑वन्तु भव॒न्त्वा ।
5) आ प्र॒जा प्र॒जा ऽऽप्र॒जा ।
6) प्र॒जा मे॑ मे प्र॒जा प्र॒जा मे᳚ ।
6) प्र॒जेति॑ प्र - जा ।
7) म॒ आ मे॑ म॒ आ ।
8) आ मा॒ मा ऽऽमा᳚ ।
9) मा॒ य॒ज्ञो य॒ज्ञो मा॑ मा य॒ज्ञः ।
10) य॒ज्ञो वि॑शतु विशतु य॒ज्ञो य॒ज्ञो वि॑शतु ।
11) वि॒श॒तु॒ वी॒र्या॑वान्. वी॒र्या॑वान्. विशतु विशतु वी॒र्या॑वान् ।
12) वी॒र्या॑वा॒निति॑ वी॒र्य॑ - वा॒न् ।
13) आपो॑ दे॒वी-र्दे॒वी राप॒ आपो॑ दे॒वीः ।
14) दे॒वी-र्य॒ज्ञिया॑ य॒ज्ञिया॑ दे॒वी-र्दे॒वी-र्य॒ज्ञियाः᳚ ।
15) य॒ज्ञिया॑ मा मा य॒ज्ञिया॑ य॒ज्ञिया॑ मा ।
16) मा ऽऽमा॒ मा ।
17) आ वि॑शन्तु विश॒न्त्वा वि॑शन्तु ।
18) वि॒श॒न्तु॒ स॒हस्र॑स्य स॒हस्र॑स्य विशन्तु विशन्तु स॒हस्र॑स्य ।
19) स॒हस्र॑स्य मा मा स॒हस्र॑स्य स॒हस्र॑स्य मा ।
20) मा॒ भू॒मा भू॒मा मा॑ मा भू॒मा ।
21) भू॒मा मा मा भू॒मा भू॒मा मा ।
22) मा प्र प्र मा मा प्र ।
23) प्र हा॑सी द्धासी॒-त्प्र प्र हा॑सीत् ।
24) हा॒सी॒ दिति॑ हासीत् ।
25) आ मे॑ म॒ आ मे᳚ ।
26) मे॒ ग्रहो॒ ग्रहो॑ मे मे॒ ग्रहः॑ ।
27) ग्रहो॑ भवतु भवतु॒ ग्रहो॒ ग्रहो॑ भवतु ।
28) भ॒व॒त्वा भ॑वतु भव॒त्वा ।
29) आ पु॑रो॒रु-क्पु॑रो॒रुगा पु॑रो॒रुक् ।
30) पु॒रो॒रु-ख्स्तु॑तश॒स्त्रे स्तु॑तश॒स्त्रे पु॑रो॒रु-क्पु॑रो॒रु-ख्स्तु॑तश॒स्त्रे ।
30) पु॒रो॒रुगिति॑ पुरः - रुक् ।
31) स्तु॒त॒श॒स्त्रे मा॑ मा स्तुतश॒स्त्रे स्तु॑तश॒स्त्रे मा᳚ ।
31) स्तु॒त॒श॒स्त्रे इति॑ स्तुत - श॒स्त्रे ।
32) मा ऽऽमा॒ मा ।
33) आ वि॑शतां-विँशता॒ मा वि॑शताम् ।
34) वि॒श॒ता॒ग्ं॒ स॒मीची॑ स॒मीची॑ विशतां-विँशताग्ं स॒मीची᳚ ।
35) स॒मीची॒ इति॑ स॒मीची᳚ ।
36) आ॒दि॒त्या रु॒द्रा रु॒द्रा आ॑दि॒त्या आ॑दि॒त्या रु॒द्राः ।
37) रु॒द्रा वस॑वो॒ वस॑वो रु॒द्रा रु॒द्रा वस॑वः ।
38) वस॑वो मे मे॒ वस॑वो॒ वस॑वो मे ।
39) मे॒ स॒द॒स्या᳚-स्सद॒स्या॑ मे मे सद॒स्याः᳚ ।
40) स॒द॒स्या᳚-स्स॒हस्र॑स्य स॒हस्र॑स्य सद॒स्या᳚-स्सद॒स्या᳚-स्स॒हस्र॑स्य ।
41) स॒हस्र॑स्य मा मा स॒हस्र॑स्य स॒हस्र॑स्य मा ।
42) मा॒ भू॒मा भू॒मा मा॑ मा भू॒मा ।
43) भू॒मा मा मा भू॒मा भू॒मा मा ।
44) मा प्र प्र मा मा प्र ।
45) प्र हा॑सी द्धासी॒-त्प्र प्र हा॑सीत् ।
46) हा॒सी॒ दिति॑ हासीत् ।
47) आ मा॒ मा ऽऽमा᳚ ।
48) मा॒ ऽग्नि॒ष्टो॒मो᳚ ऽग्निष्टो॒मो मा॑ मा ऽग्निष्टो॒मः ।
49) अ॒ग्नि॒ष्टो॒मो वि॑शतु विशत्वग्निष्टो॒मो᳚ ऽग्निष्टो॒मो वि॑शतु ।
49) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः ।
50) वि॒श॒तू॒क्थ्य॑ उ॒क्थ्यो॑ विशतु विशतू॒क्थ्यः॑ ।
51) उ॒क्थ्य॑ श्च चो॒क्थ्य॑ उ॒क्थ्य॑ श्च ।
52) चा॒ति॒रा॒त्रो॑ ऽतिरा॒त्र श्च॑ चातिरा॒त्रः ।
53) अ॒ति॒रा॒त्रो मा॑ मा ऽतिरा॒त्रो॑ ऽतिरा॒त्रो मा᳚ ।
53) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
54) मा ऽऽमा॒ मा ।
55) आ वि॑शतु विश॒त्वा वि॑शतु ।
56) वि॒श॒ त्वा॒पि॒श॒र्व॒र आ॑पिशर्व॒रो वि॑शतु विश त्वापिशर्व॒रः ।
57) आ॒पि॒श॒र्व॒र इत्या॑पि - श॒र्व॒रः ।
58) ति॒रोअ॑ह्निया मा मा ति॒रोअ॑ह्निया स्ति॒रोअ॑ह्निया मा ।
58) ति॒रोअ॑ह्निया॒ इति॑ ति॒रः - अ॒ह्नि॒याः॒ ।
59) मा॒ सुहु॑ता॒-स्सुहु॑ता मा मा॒ सुहु॑ताः ।
60) सुहु॑ता॒ आ सुहु॑ता॒-स्सुहु॑ता॒ आ ।
60) सुहु॑ता॒ इति॒ सु - हु॒ताः॒ ।
61) आ वि॑शन्तु विश॒न्त्वा वि॑शन्तु ।
62) वि॒श॒न्तु॒ स॒हस्र॑स्य स॒हस्र॑स्य विशन्तु विशन्तु स॒हस्र॑स्य ।
63) स॒हस्र॑स्य मा मा स॒हस्र॑स्य स॒हस्र॑स्य मा ।
64) मा॒ भू॒मा भू॒मा मा॑ मा भू॒मा ।
65) भू॒मा मा मा भू॒मा भू॒मा मा ।
66) मा प्र प्र मा मा प्र ।
67) प्र हा॑सी द्धासी॒-त्प्र प्र हा॑सीत् ।
68) हा॒सी॒ दिति॑ हासीत् ।
॥ 34 ॥ (68/75)
॥ अ. 13 ॥

1) अ॒ग्निना॒ तप॒ स्तपो॒ ऽग्निना॒ ऽग्निना॒ तपः॑ ।
2) तपो ऽन्वनु॒ तप॒ स्तपो ऽनु॑ ।
3) अन्व॑भव दभव॒ दन् वन् व॑भवत् ।
4) अ॒भ॒व॒-द्वा॒चा वा॒चा ऽभ॑व दभव-द्वा॒चा ।
5) वा॒चा ब्रह्म॒ ब्रह्म॑ वा॒चा वा॒चा ब्रह्म॑ ।
6) ब्रह्म॑ म॒णिना॑ म॒णिना॒ ब्रह्म॒ ब्रह्म॑ म॒णिना᳚ ।
7) म॒णिना॑ रू॒पाणि॑ रू॒पाणि॑ म॒णिना॑ म॒णिना॑ रू॒पाणि॑ ।
8) रू॒पाणीन्द्रे॒ णेन्द्रे॑ण रू॒पाणि॑ रू॒पाणीन्द्रे॑ण ।
9) इन्द्रे॑ण दे॒वा-न्दे॒वा निन्द्रे॒ णेन्द्रे॑ण दे॒वान् ।
10) दे॒वान्. वाते॑न॒ वाते॑न दे॒वा-न्दे॒वान्. वाते॑न ।
11) वाते॑न प्रा॒णा-न्प्रा॒णान्. वाते॑न॒ वाते॑न प्रा॒णान् ।
12) प्रा॒णा-न्थ्सूर्ये॑ण॒ सूर्ये॑ण प्रा॒णा-न्प्रा॒णा-न्थ्सूर्ये॑ण ।
12) प्रा॒णानिति॑ प्र - अ॒नान् ।
13) सूर्ये॑ण॒ द्या-न्द्याग्ं सूर्ये॑ण॒ सूर्ये॑ण॒ द्याम् ।
14) द्या-ञ्च॒न्द्रम॑सा च॒न्द्रम॑सा॒ द्या-न्द्या-ञ्च॒न्द्रम॑सा ।
15) च॒न्द्रम॑सा॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि च॒न्द्रम॑सा च॒न्द्रम॑सा॒ नक्ष॑त्राणि ।
16) नक्ष॑त्राणि य॒मेन॑ य॒मेन॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि य॒मेन॑ ।
17) य॒मेन॑ पि॒तॄ-न्पि॒तॄन्. य॒मेन॑ य॒मेन॑ पि॒तॄन् ।
18) पि॒तॄ-न्राज्ञा॒ राज्ञा॑ पि॒तॄ-न्पि॒तॄ-न्राज्ञा᳚ ।
19) राज्ञा॑ मनु॒ष्या᳚-न्मनु॒ष्या᳚-न्राज्ञा॒ राज्ञा॑ मनु॒ष्यान्॑ ।
20) म॒नु॒ष्या᳚-न्फ॒लेन॑ फ॒लेन॑ मनु॒ष्या᳚-न्मनु॒ष्या᳚-न्फ॒लेन॑ ।
21) फ॒लेन॑ नादे॒या-न्ना॑दे॒या-न्फ॒लेन॑ फ॒लेन॑ नादे॒यान् ।
22) ना॒दे॒या न॑जग॒रेणा॑ जग॒रेण॑ नादे॒या-न्ना॑दे॒या न॑जग॒रेण॑ ।
23) अ॒ज॒ग॒रेण॑ स॒र्पा-न्थ्स॒र्पा न॑जग॒रेणा॑ जग॒रेण॑ स॒र्पान् ।
24) स॒र्पान् व्या॒घ्रेण॑ व्या॒घ्रेण॑ स॒र्पा-न्थ्स॒र्पान् व्या॒घ्रेण॑ ।
25) व्या॒घ्रेणा॑ र॒ण्या ना॑र॒ण्यान् व्या॒घ्रेण॑ व्या॒घ्रेणा॑ र॒ण्यान् ।
26) आ॒र॒ण्या-न्प॒शू-न्प॒शू ना॑र॒ण्या ना॑र॒ण्या-न्प॒शून् ।
27) प॒शू-ञ्छ्ये॒नेन॑ श्ये॒नेन॑ प॒शू-न्प॒शू-ञ्छ्ये॒नेन॑ ।
28) श्ये॒नेन॑ पत॒त्रिणः॑ पत॒त्रिण॑-श्श्ये॒नेन॑ श्ये॒नेन॑ पत॒त्रिणः॑ ।
29) प॒त॒त्रिणो॒ वृष्णा॒ वृष्णा॑ पत॒त्रिणः॑ पत॒त्रिणो॒ वृष्णा᳚ ।
30) वृष्णा ऽश्वा॒ नश्वा॒न् वृष्णा॒ वृष्णा ऽश्वान्॑ ।
31) अश्वा॑ नृष॒भेण॑ र्​ष॒भेणाश्वा॒ नश्वा॑ नृष॒भेण॑ ।
32) ऋ॒ष॒भेण॒ गा गा ऋ॑ष॒भेण॑ र्​ष॒भेण॒ गाः ।
33) गा ब॒स्तेन॑ ब॒स्तेन॒ गा गा ब॒स्तेन॑ ।
34) ब॒स्तेना॒ जा अ॒जा ब॒स्तेन॑ ब॒स्तेना॒ जाः ।
35) अ॒जा वृ॒ष्णिना॑ वृ॒ष्णिना॒ ऽजा अ॒जा वृ॒ष्णिना᳚ ।
36) वृ॒ष्णिना ऽवी॒ रवी᳚-र्वृ॒ष्णिना॑ वृ॒ष्णिना ऽवीः᳚ ।
37) अवी᳚-र्व्री॒हिणा᳚ व्री॒हिणा ऽवी॒ रवी᳚-र्व्री॒हिणा᳚ ।
38) व्री॒हिणा ऽन्ना॒ न्यन्ना॑नि व्री॒हिणा᳚ व्री॒हिणा ऽन्ना॑नि ।
39) अन्ना॑नि॒ यवे॑न॒ यवे॒ना न्ना॒ न्यन्ना॑नि॒ यवे॑न ।
40) यवे॒नौष॑धी॒ रोष॑धी॒-र्यवे॑न॒ यवे॒नौष॑धीः ।
41) ओष॑धी-र्न्य॒ग्रोधे॑न न्य॒ग्रोधे॒ नौष॑धी॒ रोष॑धी-र्न्य॒ग्रोधे॑न ।
42) न्य॒ग्रोधे॑न॒ वन॒स्पती॒न्॒. वन॒स्पती᳚-न्न्य॒ग्रोधे॑न न्य॒ग्रोधे॑न॒ वन॒स्पतीन्॑ ।
43) वन॒स्पती॑ नुदु॒म्बरे॑ णोदु॒म्बरे॑ण॒ वन॒स्पती॒न्॒. वन॒स्पती॑ नुदु॒म्बरे॑ण ।
44) उ॒दु॒म्बरे॒ णोर्ज॒ मूर्ज॑ मुदु॒म्बरे॑ णोदु॒म्बरे॒ णोर्ज᳚म् ।
45) ऊर्ज॑-ङ्गायत्रि॒या गा॑यत्रि॒ योर्ज॒ मूर्ज॑-ङ्गायत्रि॒या ।
46) गा॒य॒त्रि॒या छन्दाग्ं॑सि॒ छन्दाग्ं॑सि गायत्रि॒या गा॑यत्रि॒या छन्दाग्ं॑सि ।
47) छन्दाग्ं॑सि त्रि॒वृता᳚ त्रि॒वृता॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि त्रि॒वृता᳚ ।
48) त्रि॒वृता॒ स्तोमा॒-न्थ्स्तोमा᳚-न्त्रि॒वृता᳚ त्रि॒वृता॒ स्तोमान्॑ ।
48) त्रि॒वृतेति॑ त्रि - वृता᳚ ।
49) स्तोमा᳚-न्ब्राह्म॒णेन॑ ब्राह्म॒णेन॒ स्तोमा॒-न्थ्स्तोमा᳚-न्ब्राह्म॒णेन॑ ।
50) ब्रा॒ह्म॒णेन॒ वाचं॒-वाँच॑-म्ब्राह्म॒णेन॑ ब्राह्म॒णेन॒ वाच᳚म् ।
51) वाच॒मिति॒ वाच᳚म् ।
॥ 35 ॥ (51/53)
॥ अ. 14 ॥

1) स्वाहा॒ ऽऽधि मा॒धिग्ग्​ स्वाहा॒ स्वाहा॒ ऽऽधिम् ।
2) आ॒धि माधी॑ता॒या धी॑ताया॒ धि मा॒धि माधी॑ताय ।
2) आ॒धिमित्या᳚ - धिम् ।
3) आधी॑ताय॒ स्वाहा॒ स्वाहा ऽऽधी॑ता॒या धी॑ताय॒ स्वाहा᳚ ।
3) आधी॑ता॒येत्या - धी॒ता॒य॒ ।
4) स्वाहा॒ स्वाहा᳚ ।
5) स्वाहा ऽऽधी॑त॒ माधी॑त॒ग्ग्॒ स्वाहा॒ स्वाहा ऽऽधी॑तम् ।
6) आधी॑त॒-म्मन॑से॒ मन॑स॒ आधी॑त॒ माधी॑त॒-म्मन॑से ।
6) आधी॑त॒मित्या - धी॒त॒म् ।
7) मन॑से॒ स्वाहा॒ स्वाहा॒ मन॑से॒ मन॑से॒ स्वाहा᳚ ।
8) स्वाहा॒ स्वाहा᳚ ।
9) स्वाहा॒ मनो॒ मन॒-स्स्वाहा॒ स्वाहा॒ मनः॑ ।
10) मनः॑ प्र॒जाप॑तये प्र॒जाप॑तये॒ मनो॒ मनः॑ प्र॒जाप॑तये ।
11) प्र॒जाप॑तये॒ स्वाहा॒ स्वाहा᳚ प्र॒जाप॑तये प्र॒जाप॑तये॒ स्वाहा᳚ ।
11) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ ।
12) स्वाहा॒ काय॒ काय॒ स्वाहा॒ स्वाहा॒ काय॑ ।
13) काय॒ स्वाहा॒ स्वाहा॒ काय॒ काय॒ स्वाहा᳚ ।
14) स्वाहा॒ कस्मै॒ कस्मै॒ स्वाहा॒ स्वाहा॒ कस्मै᳚ ।
15) कस्मै॒ स्वाहा॒ स्वाहा॒ कस्मै॒ कस्मै॒ स्वाहा᳚ ।
16) स्वाहा॑ कत॒मस्मै॑ कत॒मस्मै॒ स्वाहा॒ स्वाहा॑ कत॒मस्मै᳚ ।
17) क॒त॒मस्मै॒ स्वाहा॒ स्वाहा॑ कत॒मस्मै॑ कत॒मस्मै॒ स्वाहा᳚ ।
18) स्वाहा ऽदि॑त्या॒ अदि॑त्यै॒ स्वाहा॒ स्वाहा ऽदि॑त्यै ।
19) अदि॑त्यै॒ स्वाहा॒ स्वाहा ऽदि॑त्या॒ अदि॑त्यै॒ स्वाहा᳚ ।
20) स्वाहा ऽदि॑त्या॒ अदि॑त्यै॒ स्वाहा॒ स्वाहा ऽदि॑त्यै ।
21) अदि॑त्यै म॒ह्यै॑ म॒ह्या॑ अदि॑त्या॒ अदि॑त्यै म॒ह्यै᳚ ।
22) म॒ह्यै᳚ स्वाहा॒ स्वाहा॑ म॒ह्यै॑ म॒ह्यै᳚ स्वाहा᳚ ।
23) स्वाहा ऽदि॑त्या॒ अदि॑त्यै॒ स्वाहा॒ स्वाहा ऽदि॑त्यै ।
24) अदि॑त्यै सुमृडी॒कायै॑ सुमृडी॒काया॒ अदि॑त्या॒ अदि॑त्यै सुमृडी॒कायै᳚ ।
25) सु॒मृ॒डी॒कायै॒ स्वाहा॒ स्वाहा॑ सुमृडी॒कायै॑ सुमृडी॒कायै॒ स्वाहा᳚ ।
25) सु॒मृ॒डी॒काया॒ इति॑ सु - मृ॒डी॒कायै᳚ ।
26) स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै ।
27) सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा᳚ ।
28) स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै ।
29) सर॑स्वत्यै बृह॒त्यै॑ बृह॒त्यै॑ सर॑स्वत्यै॒ सर॑स्वत्यै बृह॒त्यै᳚ ।
30) बृ॒ह॒त्यै᳚ स्वाहा॒ स्वाहा॑ बृह॒त्यै॑ बृह॒त्यै᳚ स्वाहा᳚ ।
31) स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै ।
32) सर॑स्वत्यै पाव॒कायै॑ पाव॒कायै॒ सर॑स्वत्यै॒ सर॑स्वत्यै पाव॒कायै᳚ ।
33) पा॒व॒कायै॒ स्वाहा॒ स्वाहा॑ पाव॒कायै॑ पाव॒कायै॒ स्वाहा᳚ ।
34) स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे ।
35) पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा᳚ ।
36) स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे ।
37) पू॒ष्णे प्र॑प॒थ्या॑य प्रप॒थ्या॑य पू॒ष्णे पू॒ष्णे प्र॑प॒थ्या॑य ।
38) प्र॒प॒थ्या॑य॒ स्वाहा॒ स्वाहा᳚ प्रप॒थ्या॑य प्रप॒थ्या॑य॒ स्वाहा᳚ ।
38) प्र॒प॒थ्या॑येति॑ प्र - प॒थ्या॑य ।
39) स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे ।
40) पू॒ष्णे न॒रन्धि॑षाय न॒रन्धि॑षाय पू॒ष्णे पू॒ष्णे न॒रन्धि॑षाय ।
41) न॒रन्धि॑षाय॒ स्वाहा॒ स्वाहा॑ न॒रन्धि॑षाय न॒रन्धि॑षाय॒ स्वाहा᳚ ।
42) स्वाहा॒ त्वष्ट्रे॒ त्वष्ट्रे॒ स्वाहा॒ स्वाहा॒ त्वष्ट्रे᳚ ।
43) त्वष्ट्रे॒ स्वाहा॒ स्वाहा॒ त्वष्ट्रे॒ त्वष्ट्रे॒ स्वाहा᳚ ।
44) स्वाहा॒ त्वष्ट्रे॒ त्वष्ट्रे॒ स्वाहा॒ स्वाहा॒ त्वष्ट्रे᳚ ।
45) त्वष्ट्रे॑ तु॒रीपा॑य तु॒रीपा॑य॒ त्वष्ट्रे॒ त्वष्ट्रे॑ तु॒रीपा॑य ।
46) तु॒रीपा॑य॒ स्वाहा॒ स्वाहा॑ तु॒रीपा॑य तु॒रीपा॑य॒ स्वाहा᳚ ।
47) स्वाहा॒ त्वष्ट्रे॒ त्वष्ट्रे॒ स्वाहा॒ स्वाहा॒ त्वष्ट्रे᳚ ।
48) त्वष्ट्रे॑ पुरु॒रूपा॑य पुरु॒रूपा॑य॒ त्वष्ट्रे॒ त्वष्ट्रे॑ पुरु॒रूपा॑य ।
49) पु॒रु॒रूपा॑य॒ स्वाहा॒ स्वाहा॑ पुरु॒रूपा॑य पुरु॒रूपा॑य॒ स्वाहा᳚ ।
49) पु॒रु॒रूपा॒येति॑ पुरु - रूपा॑य ।
50) स्वाहा॒ विष्ण॑वे॒ विष्ण॑वे॒ स्वाहा॒ स्वाहा॒ विष्ण॑वे ।
51) विष्ण॑वे॒ स्वाहा॒ स्वाहा॒ विष्ण॑वे॒ विष्ण॑वे॒ स्वाहा᳚ ।
52) स्वाहा॒ विष्ण॑वे॒ विष्ण॑वे॒ स्वाहा॒ स्वाहा॒ विष्ण॑वे ।
53) विष्ण॑वे निखुर्य॒पाय॑ निखुर्य॒पाय॒ विष्ण॑वे॒ विष्ण॑वे निखुर्य॒पाय॑ ।
54) नि॒खु॒र्य॒पाय॒ स्वाहा॒ स्वाहा॑ निखुर्य॒पाय॑ निखुर्य॒पाय॒ स्वाहा᳚ ।
54) नि॒खु॒र्य॒पायेति॑ निखुर्य - पाय॑ ।
55) स्वाहा॒ विष्ण॑वे॒ विष्ण॑वे॒ स्वाहा॒ स्वाहा॒ विष्ण॑वे ।
56) विष्ण॑वे निभूय॒पाय॑ निभूय॒पाय॒ विष्ण॑वे॒ विष्ण॑वे निभूय॒पाय॑ ।
57) नि॒भू॒य॒पाय॒ स्वाहा॒ स्वाहा॑ निभूय॒पाय॑ निभूय॒पाय॒ स्वाहा᳚ ।
57) नि॒भू॒य॒पायेति॑ निभूय - पाय॑ ।
58) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
59) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
60) स्वाहेति॒ स्वाहा᳚ ।
॥ 36 ॥ (60/69)
॥ अ. 15 ॥

1) द॒द्भ्य-स्स्वाहा॒ स्वाहा॑ द॒द्भ्यो द॒द्भ्य-स्स्वाहा᳚ ।
1) द॒द्भ्य इति॑ दत् - भ्यः ।
2) स्वाहा॒ हनू᳚भ्या॒ग्ं॒ हनू᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ हनू᳚भ्याम् ।
3) हनू᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ हनू᳚भ्या॒ग्ं॒ हनू᳚भ्या॒ग्॒ स्वाहा᳚ ।
3) हनू᳚भ्या॒मिति॒ हनु॑ - भ्या॒म् ।
4) स्वाहोष्ठा᳚भ्या॒ मोष्ठा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहोष्ठा᳚भ्याम् ।
5) ओष्ठा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहौष्ठा᳚भ्या॒ मोष्ठा᳚भ्या॒ग्॒ स्वाहा᳚ ।
6) स्वाहा॒ मुखा॑य॒ मुखा॑य॒ स्वाहा॒ स्वाहा॒ मुखा॑य ।
7) मुखा॑य॒ स्वाहा॒ स्वाहा॒ मुखा॑य॒ मुखा॑य॒ स्वाहा᳚ ।
8) स्वाहा॒ नासि॑काभ्या॒-न्नासि॑काभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ नासि॑काभ्याम् ।
9) नासि॑काभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ नासि॑काभ्या॒-न्नासि॑काभ्या॒ग्॒ स्वाहा᳚ ।
10) स्वाहा॒ ऽक्षीभ्या॑ म॒क्षीभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ ऽक्षीभ्या᳚म् ।
11) अ॒क्षीभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ ऽक्षीभ्या॑ म॒क्षीभ्या॒ग्॒ स्वाहा᳚ ।
12) स्वाहा॒ कर्णा᳚भ्या॒-ङ्कर्णा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ कर्णा᳚भ्याम् ।
13) कर्णा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ कर्णा᳚भ्या॒-ङ्कर्णा᳚भ्या॒ग्॒ स्वाहा᳚ ।
14) स्वाहा॑ पा॒रे पा॒रे स्वाहा॒ स्वाहा॑ पा॒रे ।
15) पा॒र इ॒क्षव॑ इ॒क्षवः॑ पा॒रे पा॒र इ॒क्षवः॑ ।
16) इ॒क्षवो॑ ऽवा॒र्ये᳚भ्यो ऽवा॒र्ये᳚भ्य इ॒क्षव॑ इ॒क्षवो॑ ऽवा॒र्ये᳚भ्यः ।
17) अ॒वा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ पक्ष्म॑भ्यो ऽवा॒र्ये᳚भ्यो ऽवा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः ।
18) पक्ष्म॑भ्य॒-स्स्वाहा॒ स्वाहा॒ पक्ष्म॑भ्यः॒ पक्ष्म॑भ्य॒-स्स्वाहा᳚ ।
18) पक्ष्म॑भ्य॒ इति॒ पक्ष्म॑ - भ्यः॒ ।
19) स्वाहा॑ ऽवा॒रे॑ ऽवा॒रे स्वाहा॒ स्वाहा॑ ऽवा॒रे ।
20) अ॒वा॒र इ॒क्षव॑ इ॒क्षवो॑ ऽवा॒रे॑ ऽवा॒र इ॒क्षवः॑ ।
21) इ॒क्षवः॑ पा॒र्ये᳚भ्यः पा॒र्ये᳚भ्य इ॒क्षव॑ इ॒क्षवः॑ पा॒र्ये᳚भ्यः ।
22) पा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ पक्ष्म॑भ्यः पा॒र्ये᳚भ्यः पा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः ।
23) पक्ष्म॑भ्य॒-स्स्वाहा॒ स्वाहा॒ पक्ष्म॑भ्यः॒ पक्ष्म॑भ्य॒-स्स्वाहा᳚ ।
23) पक्ष्म॑भ्य॒ इति॒ पक्ष्म॑ - भ्यः॒ ।
24) स्वाहा॑ शी॒र्​ष्णे शी॒र्​ष्णे स्वाहा॒ स्वाहा॑ शी॒र्​ष्णे ।
25) शी॒र्​ष्णे स्वाहा॒ स्वाहा॑ शी॒र्​ष्णे शी॒र्​ष्णे स्वाहा᳚ ।
26) स्वाहा᳚ भ्रू॒भ्या-म्भ्रू॒भ्याग्​ स्वाहा॒ स्वाहा᳚ भ्रू॒भ्याम् ।
27) भ्रू॒भ्याग्​ स्वाहा॒ स्वाहा᳚ भ्रू॒भ्या-म्भ्रू॒भ्याग्​ स्वाहा᳚ ।
28) स्वाहा॑ ल॒लाटा॑य ल॒लाटा॑य॒ स्वाहा॒ स्वाहा॑ ल॒लाटा॑य ।
29) ल॒लाटा॑य॒ स्वाहा॒ स्वाहा॑ ल॒लाटा॑य ल॒लाटा॑य॒ स्वाहा᳚ ।
30) स्वाहा॑ मू॒र्ध्ने मू॒र्ध्ने स्वाहा॒ स्वाहा॑ मू॒र्ध्ने ।
31) मू॒र्ध्ने स्वाहा॒ स्वाहा॑ मू॒र्ध्ने मू॒र्ध्ने स्वाहा᳚ ।
32) स्वाहा॑ म॒स्तिष्का॑य म॒स्तिष्का॑य॒ स्वाहा॒ स्वाहा॑ म॒स्तिष्का॑य ।
33) म॒स्तिष्का॑य॒ स्वाहा॒ स्वाहा॑ म॒स्तिष्का॑य म॒स्तिष्का॑य॒ स्वाहा᳚ ।
34) स्वाहा॒ केशे᳚भ्यः॒ केशे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ केशे᳚भ्यः ।
35) केशे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ केशे᳚भ्यः॒ केशे᳚भ्य॒-स्स्वाहा᳚ ।
36) स्वाहा॒ वहा॑य॒ वहा॑य॒ स्वाहा॒ स्वाहा॒ वहा॑य ।
37) वहा॑य॒ स्वाहा॒ स्वाहा॒ वहा॑य॒ वहा॑य॒ स्वाहा᳚ ।
38) स्वाहा᳚ ग्री॒वाभ्यो᳚ ग्री॒वाभ्य॒-स्स्वाहा॒ स्वाहा᳚ ग्री॒वाभ्यः॑ ।
39) ग्री॒वाभ्य॒-स्स्वाहा॒ स्वाहा᳚ ग्री॒वाभ्यो᳚ ग्री॒वाभ्य॒-स्स्वाहा᳚ ।
40) स्वाहा᳚ स्क॒न्धेभ्य॑-स्स्क॒न्धेभ्य॒-स्स्वाहा॒ स्वाहा᳚ स्क॒न्धेभ्यः॑ ।
41) स्क॒न्धेभ्य॒-स्स्वाहा॒ स्वाहा᳚ स्क॒न्धेभ्य॑-स्स्क॒न्धेभ्य॒-स्स्वाहा᳚ ।
42) स्वाहा॒ कीक॑साभ्यः॒ कीक॑साभ्य॒-स्स्वाहा॒ स्वाहा॒ कीक॑साभ्यः ।
43) कीक॑साभ्य॒-स्स्वाहा॒ स्वाहा॒ कीक॑साभ्यः॒ कीक॑साभ्य॒-स्स्वाहा᳚ ।
44) स्वाहा॑ पृ॒ष्टीभ्यः॑ पृ॒ष्टीभ्य॒-स्स्वाहा॒ स्वाहा॑ पृ॒ष्टीभ्यः॑ ।
45) पृ॒ष्टीभ्य॒-स्स्वाहा॒ स्वाहा॑ पृ॒ष्टीभ्यः॑ पृ॒ष्टीभ्य॒-स्स्वाहा᳚ ।
45) पृ॒ष्टीभ्य॒ इति॑ पृ॒ष्टि - भ्यः॒ ।
46) स्वाहा॑ पाज॒स्या॑य पाज॒स्या॑य॒ स्वाहा॒ स्वाहा॑ पाज॒स्या॑य ।
47) पा॒ज॒स्या॑य॒ स्वाहा॒ स्वाहा॑ पाज॒स्या॑य पाज॒स्या॑य॒ स्वाहा᳚ ।
48) स्वाहा॑ पा॒र्​श्वाभ्या᳚-म्पा॒र्​श्वाभ्या॒ग्॒ स्वाहा॒ स्वाहा॑ पा॒र्​श्वाभ्या᳚म् ।
49) पा॒र्​श्वाभ्या॒ग्॒ स्वाहा॒ स्वाहा॑ पा॒र्​श्वाभ्या᳚-म्पा॒र्​श्वाभ्या॒ग्॒ स्वाहा᳚ ।
50) स्वाहा ऽग्ंसा᳚भ्या॒ मग्ंसा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा ऽग्ंसा᳚भ्याम् ।
॥ 37 ॥ (50/55)

1) अग्ंसा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा ऽग्ंसा᳚भ्या॒ मग्ंसा᳚भ्या॒ग्॒ स्वाहा᳚ ।
2) स्वाहा॑ दो॒षभ्या᳚-न्दो॒षभ्या॒ग्॒ स्वाहा॒ स्वाहा॑ दो॒षभ्या᳚म् ।
3) दो॒षभ्या॒ग्॒ स्वाहा॒ स्वाहा॑ दो॒षभ्या᳚-न्दो॒षभ्या॒ग्॒ स्वाहा᳚ ।
3) दो॒षभ्या॒मिति॑ दो॒ष - भ्या॒म् ।
4) स्वाहा॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒ग्॒ स्वाहा॒ स्वाहा॑ बा॒हुभ्या᳚म् ।
5) बा॒हुभ्या॒ग्॒ स्वाहा॒ स्वाहा॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒ग्॒ स्वाहा᳚ ।
5) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
6) स्वाहा॒ जङ्घा᳚भ्या॒-ञ्जङ्घा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ जङ्घा᳚भ्याम् ।
7) जङ्घा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ जङ्घा᳚भ्या॒-ञ्जङ्घा᳚भ्या॒ग्॒ स्वाहा᳚ ।
8) स्वाहा॒ श्रोणी᳚भ्या॒ग्॒ श्रोणी᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ श्रोणी᳚भ्याम् ।
9) श्रोणी᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ श्रोणी᳚भ्या॒ग्॒ श्रोणी᳚भ्या॒ग्॒ स्वाहा᳚ ।
9) श्रोणी᳚भ्या॒मिति॒ श्रोणि॑ - भ्या॒म् ।
10) स्वाहो॒ रुभ्या॑ मू॒रुभ्या॒ग्॒ स्वाहा॒ स्वाहो॒ रुभ्या᳚म् ।
11) ऊ॒रुभ्या॒ग्॒ स्वाहा॒ स्वाहो॒ रुभ्या॑ मू॒रुभ्या॒ग्॒ स्वाहा᳚ ।
11) ऊ॒रुभ्या॒मित्यू॒रु - भ्या॒म् ।
12) स्वाहा᳚ ऽष्ठी॒वद्भ्या॑ मष्ठी॒वद्भ्या॒ग्॒ स्वाहा॒ स्वाहा᳚ ऽष्ठी॒वद्भ्या᳚म् ।
13) अ॒ष्ठी॒वद्भ्या॒ग्॒ स्वाहा॒ स्वाहा᳚ ऽष्ठी॒वद्भ्या॑ मष्ठी॒वद्भ्या॒ग्॒ स्वाहा᳚ ।
13) अ॒ष्ठी॒वद्भ्या॒मित्य॑ष्ठी॒वत् - भ्या॒म् ।
14) स्वाहा॒ जङ्घा᳚भ्या॒-ञ्जङ्घा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ जङ्घा᳚भ्याम् ।
15) जङ्घा᳚भ्या॒ग्॒ स्वाहा॒ स्वाहा॒ जङ्घा᳚भ्या॒-ञ्जङ्घा᳚भ्या॒ग्॒ स्वाहा᳚ ।
16) स्वाहा॑ भ॒सदे॑ भ॒सदे॒ स्वाहा॒ स्वाहा॑ भ॒सदे᳚ ।
17) भ॒सदे॒ स्वाहा॒ स्वाहा॑ भ॒सदे॑ भ॒सदे॒ स्वाहा᳚ ।
18) स्वाहा॑ शिख॒ण्डेभ्य॑-श्शिख॒ण्डेभ्य॒-स्स्वाहा॒ स्वाहा॑ शिख॒ण्डेभ्यः॑ ।
19) शि॒ख॒ण्डेभ्य॒-स्स्वाहा॒ स्वाहा॑ शिख॒ण्डेभ्य॑-श्शिख॒ण्डेभ्य॒-स्स्वाहा᳚ ।
20) स्वाहा॑ वाल॒धाना॑य वाल॒धाना॑य॒ स्वाहा॒ स्वाहा॑ वाल॒धाना॑य ।
21) वा॒ल॒धाना॑य॒ स्वाहा॒ स्वाहा॑ वाल॒धाना॑य वाल॒धाना॑य॒ स्वाहा᳚ ।
21) वा॒ल॒धाना॒येति॑ वाल - धाना॑य ।
22) स्वाहा॒ ऽऽण्डाभ्या॑ मा॒ण्डाभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ ऽऽण्डाभ्या᳚म् ।
23) आ॒ण्डाभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ ऽऽण्डाभ्या॑ मा॒ण्डाभ्या॒ग्॒ स्वाहा᳚ ।
24) स्वाहा॒ शेपा॑य॒ शेपा॑य॒ स्वाहा॒ स्वाहा॒ शेपा॑य ।
25) शेपा॑य॒ स्वाहा॒ स्वाहा॒ शेपा॑य॒ शेपा॑य॒ स्वाहा᳚ ।
26) स्वाहा॒ रेत॑से॒ रेत॑से॒ स्वाहा॒ स्वाहा॒ रेत॑से ।
27) रेत॑से॒ स्वाहा॒ स्वाहा॒ रेत॑से॒ रेत॑से॒ स्वाहा᳚ ।
28) स्वाहा᳚ प्र॒जाभ्यः॑ प्र॒जाभ्य॒-स्स्वाहा॒ स्वाहा᳚ प्र॒जाभ्यः॑ ।
29) प्र॒जाभ्य॒-स्स्वाहा॒ स्वाहा᳚ प्र॒जाभ्यः॑ प्र॒जाभ्य॒-स्स्वाहा᳚ ।
29) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
30) स्वाहा᳚ प्र॒जन॑नाय प्र॒जन॑नाय॒ स्वाहा॒ स्वाहा᳚ प्र॒जन॑नाय ।
31) प्र॒जन॑नाय॒ स्वाहा॒ स्वाहा᳚ प्र॒जन॑नाय प्र॒जन॑नाय॒ स्वाहा᳚ ।
31) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय ।
32) स्वाहा॑ प॒द्भ्यः प॒द्भ्य-स्स्वाहा॒ स्वाहा॑ प॒द्भ्यः ।
33) प॒द्भ्य-स्स्वाहा॒ स्वाहा॑ प॒द्भ्यः प॒द्भ्य-स्स्वाहा᳚ ।
33) प॒द्भ्य इति॑ पत् - भ्यः ।
34) स्वाहा॑ श॒फेभ्य॑-श्श॒फेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒फेभ्यः॑ ।
35) श॒फेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒फेभ्य॑-श्श॒फेभ्य॒-स्स्वाहा᳚ ।
36) स्वाहा॒ लोम॑भ्यो॒ लोम॑भ्य॒-स्स्वाहा॒ स्वाहा॒ लोम॑भ्यः ।
37) लोम॑भ्य॒-स्स्वाहा॒ स्वाहा॒ लोम॑भ्यो॒ लोम॑भ्य॒-स्स्वाहा᳚ ।
37) लोम॑भ्य॒ इति॒ लोम॑ - भ्यः॒ ।
38) स्वाहा᳚ त्व॒चे त्व॒चे स्वाहा॒ स्वाहा᳚ त्व॒चे ।
39) त्व॒चे स्वाहा॒ स्वाहा᳚ त्व॒चे त्व॒चे स्वाहा᳚ ।
40) स्वाहा॒ लोहि॑ताय॒ लोहि॑ताय॒ स्वाहा॒ स्वाहा॒ लोहि॑ताय ।
41) लोहि॑ताय॒ स्वाहा॒ स्वाहा॒ लोहि॑ताय॒ लोहि॑ताय॒ स्वाहा᳚ ।
42) स्वाहा॑ मा॒ग्ं॒साय॑ मा॒ग्ं॒साय॒ स्वाहा॒ स्वाहा॑ मा॒ग्ं॒साय॑ ।
43) मा॒ग्ं॒साय॒ स्वाहा॒ स्वाहा॑ मा॒ग्ं॒साय॑ मा॒ग्ं॒साय॒ स्वाहा᳚ ।
44) स्वाहा॒ स्नाव॑भ्य॒-स्स्नाव॑भ्य॒-स्स्वाहा॒ स्वाहा॒ स्नाव॑भ्यः ।
45) स्नाव॑भ्य॒-स्स्वाहा॒ स्वाहा॒ स्नाव॑भ्य॒-स्स्नाव॑भ्य॒-स्स्वाहा᳚ ।
45) स्नाव॑भ्य॒ इति॒ स्नाव॑ - भ्यः॒ ।
46) स्वाहा॒ ऽस्थभ्यो॒ ऽस्थभ्य॒-स्स्वाहा॒ स्वाहा॒ ऽस्थभ्यः॑ ।
47) अ॒स्थभ्य॒-स्स्वाहा॒ स्वाहा॒ ऽस्थभ्यो॒ ऽस्थभ्य॒-स्स्वाहा᳚ ।
47) अ॒स्थभ्य॒ इत्य॒स्थ - भ्यः॒ ।
48) स्वाहा॑ म॒ज्जभ्यो॑ म॒ज्जभ्य॒-स्स्वाहा॒ स्वाहा॑ म॒ज्जभ्यः॑ ।
49) म॒ज्जभ्य॒-स्स्वाहा॒ स्वाहा॑ म॒ज्जभ्यो॑ म॒ज्जभ्य॒-स्स्वाहा᳚ ।
49) म॒ज्जभ्य॒ इति॑ म॒ज्ज - भ्यः॒ ।
50) स्वाहा ऽङ्गे॒भ्यो ऽङ्गे᳚भ्य॒-स्स्वाहा॒ स्वाहा ऽङ्गे᳚भ्यः ।
51) अङ्गे᳚भ्य॒-स्स्वाहा॒ स्वाहा ऽङ्गे॒भ्यो ऽङ्गे᳚भ्य॒-स्स्वाहा᳚ ।
52) स्वाहा॒ ऽऽत्मन॑ आ॒त्मने॒ स्वाहा॒ स्वाहा॒ ऽऽत्मने᳚ ।
53) आ॒त्मने॒ स्वाहा॒ स्वाहा॒ ऽऽत्मन॑ आ॒त्मने॒ स्वाहा᳚ ।
54) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
55) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
56) स्वाहेति॒ स्वाहा᳚ ।
॥ 38 ॥ (56/69)
॥ अ. 16 ॥

1) अ॒ञ्ज्ये॒ताय॒ स्वाहा॒ स्वाहा᳚ ऽञ्ज्ये॒ताया᳚ ञ्ज्ये॒ताय॒ स्वाहा᳚ ।
1) अ॒ञ्ज्ये॒तायेत्य॑ञ्जि - ए॒ताय॑ ।
2) स्वाहा᳚ ऽञ्जिस॒क्थाया᳚ ञ्जिस॒क्थाय॒ स्वाहा॒ स्वाहा᳚ ऽञ्जिस॒क्थाय॑ ।
3) अ॒ञ्जि॒स॒क्थाय॒ स्वाहा॒ स्वाहा᳚ ऽञ्जिस॒क्थाया᳚ ञ्जिस॒क्थाय॒ स्वाहा᳚ ।
3) अ॒ञ्जि॒स॒क्थायेत्य॑ञ्जि - स॒क्थाय॑ ।
4) स्वाहा॑ शिति॒पदे॑ शिति॒पदे॒ स्वाहा॒ स्वाहा॑ शिति॒पदे᳚ ।
5) शि॒ति॒पदे॒ स्वाहा॒ स्वाहा॑ शिति॒पदे॑ शिति॒पदे॒ स्वाहा᳚ ।
5) शि॒ति॒पद॒ इति॑ शिति - पदे᳚ ।
6) स्वाहा॒ शिति॑ककुदे॒ शिति॑ककुदे॒ स्वाहा॒ स्वाहा॒ शिति॑ककुदे ।
7) शिति॑ककुदे॒ स्वाहा॒ स्वाहा॒ शिति॑ककुदे॒ शिति॑ककुदे॒ स्वाहा᳚ ।
7) शिति॑ककुद॒ इति॒ शिति॑ - क॒कु॒दे॒ ।
8) स्वाहा॑ शिति॒रन्ध्रा॑य शिति॒रन्ध्रा॑य॒ स्वाहा॒ स्वाहा॑ शिति॒रन्ध्रा॑य ।
9) शि॒ति॒रन्ध्रा॑य॒ स्वाहा॒ स्वाहा॑ शिति॒रन्ध्रा॑य शिति॒रन्ध्रा॑य॒ स्वाहा᳚ ।
9) शि॒ति॒रन्ध्रा॒येति॑ शिति - रन्ध्रा॑य ।
10) स्वाहा॑ शितिपृ॒ष्ठाय॑ शितिपृ॒ष्ठाय॒ स्वाहा॒ स्वाहा॑ शितिपृ॒ष्ठाय॑ ।
11) शि॒ति॒पृ॒ष्ठाय॒ स्वाहा॒ स्वाहा॑ शितिपृ॒ष्ठाय॑ शितिपृ॒ष्ठाय॒ स्वाहा᳚ ।
11) शि॒ति॒पृ॒ष्ठायेति॑ शिति - पृ॒ष्ठाय॑ ।
12) स्वाहा॑ शि॒त्यग्ंसा॑य शि॒त्यग्ंसा॑य॒ स्वाहा॒ स्वाहा॑ शि॒त्यग्ंसा॑य ।
13) शि॒त्यग्ंसा॑य॒ स्वाहा॒ स्वाहा॑ शि॒त्यग्ंसा॑य शि॒त्यग्ंसा॑य॒ स्वाहा᳚ ।
13) शि॒त्यग्ंसा॒येति॑ शिति - अग्ंसा॑य ।
14) स्वाहा॑ पुष्प॒कर्णा॑य पुष्प॒कर्णा॑य॒ स्वाहा॒ स्वाहा॑ पुष्प॒कर्णा॑य ।
15) पु॒ष्प॒कर्णा॑य॒ स्वाहा॒ स्वाहा॑ पुष्प॒कर्णा॑य पुष्प॒कर्णा॑य॒ स्वाहा᳚ ।
15) पु॒ष्प॒कर्णा॒येति॑ पुष्प - कर्णा॑य ।
16) स्वाहा॑ शि॒त्योष्ठा॑य शि॒त्योष्ठा॑य॒ स्वाहा॒ स्वाहा॑ शि॒त्योष्ठा॑य ।
17) शि॒त्योष्ठा॑य॒ स्वाहा॒ स्वाहा॑ शि॒त्योष्ठा॑य शि॒त्योष्ठा॑य॒ स्वाहा᳚ ।
17) शि॒त्योष्ठा॒येति॑ शिति - ओष्ठा॑य ।
18) स्वाहा॑ शिति॒भ्रवे॑ शिति॒भ्रवे॒ स्वाहा॒ स्वाहा॑ शिति॒भ्रवे᳚ ।
19) शि॒ति॒भ्रवे॒ स्वाहा॒ स्वाहा॑ शिति॒भ्रवे॑ शिति॒भ्रवे॒ स्वाहा᳚ ।
19) शि॒ति॒भ्रव॒ इति॑ शिति - भ्रवे᳚ ।
20) स्वाहा॒ शिति॑भसदे॒ शिति॑भसदे॒ स्वाहा॒ स्वाहा॒ शिति॑भसदे ।
21) शिति॑भसदे॒ स्वाहा॒ स्वाहा॒ शिति॑भसदे॒ शिति॑भसदे॒ स्वाहा᳚ ।
21) शिति॑भसद॒ इति॒ शिति॑ - भ॒स॒दे॒ ।
22) स्वाहा᳚ श्वे॒तानू॑काशाय श्वे॒तानू॑काशाय॒ स्वाहा॒ स्वाहा᳚ श्वे॒तानू॑काशाय ।
23) श्वे॒तानू॑काशाय॒ स्वाहा॒ स्वाहा᳚ श्वे॒तानू॑काशाय श्वे॒तानू॑काशाय॒ स्वाहा᳚ ।
23) श्वे॒तानू॑काशा॒येति॑ श्वे॒त - अ॒नू॒का॒शा॒य॒ ।
24) स्वाहा॒ ऽञ्जये॒ ऽञ्जये॒ स्वाहा॒ स्वाहा॒ ऽञ्जये᳚ ।
25) अ॒ञ्जये॒ स्वाहा॒ स्वाहा॒ ऽञ्जये॒ ऽञ्जये॒ स्वाहा᳚ ।
26) स्वाहा॑ ल॒लामा॑य ल॒लामा॑य॒ स्वाहा॒ स्वाहा॑ ल॒लामा॑य ।
27) ल॒लामा॑य॒ स्वाहा॒ स्वाहा॑ ल॒लामा॑य ल॒लामा॑य॒ स्वाहा᳚ ।
28) स्वाहा ऽसि॑तज्ञ॒वे ऽसि॑तज्ञवे॒ स्वाहा॒ स्वाहा ऽसि॑तज्ञवे ।
29) असि॑तज्ञवे॒ स्वाहा॒ स्वाहा ऽसि॑तज्ञ॒वे ऽसि॑तज्ञवे॒ स्वाहा᳚ ।
29) असि॑तज्ञव॒ इत्यसि॑त - ज्ञ॒वे॒ ।
30) स्वाहा॑ कृष्णै॒ताय॑ कृष्णै॒ताय॒ स्वाहा॒ स्वाहा॑ कृष्णै॒ताय॑ ।
31) कृ॒ष्णै॒ताय॒ स्वाहा॒ स्वाहा॑ कृष्णै॒ताय॑ कृष्णै॒ताय॒ स्वाहा᳚ ।
31) कृ॒ष्णै॒तायेति॑ कृष्ण - ए॒ताय॑ ।
32) स्वाहा॑ रोहितै॒ताय॑ रोहितै॒ताय॒ स्वाहा॒ स्वाहा॑ रोहितै॒ताय॑ ।
33) रो॒हि॒तै॒ताय॒ स्वाहा॒ स्वाहा॑ रोहितै॒ताय॑ रोहितै॒ताय॒ स्वाहा᳚ ।
33) रो॒हि॒तै॒तायेति॑ रोहित - ए॒ताय॑ ।
34) स्वाहा॑ ऽरुणै॒ताया॑ रुणै॒ताय॒ स्वाहा॒ स्वाहा॑ ऽरुणै॒ताय॑ ।
35) अ॒रु॒णै॒ताय॒ स्वाहा॒ स्वाहा॑ ऽरुणै॒ताया॑ रुणै॒ताय॒ स्वाहा᳚ ।
35) अ॒रु॒णै॒तायेत्य॑रुण - ए॒ताय॑ ।
36) स्वाहे॒दृशा॑ये॒ दृशा॑य॒ स्वाहा॒ स्वाहे॒दृशा॑य ।
37) ई॒दृशा॑य॒ स्वाहा॒ स्वाहे॒दृशा॑ ये॒दृशा॑य॒ स्वाहा᳚ ।
38) स्वाहा॑ की॒दृशा॑य की॒दृशा॑य॒ स्वाहा॒ स्वाहा॑ की॒दृशा॑य ।
39) की॒दृशा॑य॒ स्वाहा॒ स्वाहा॑ की॒दृशा॑य की॒दृशा॑य॒ स्वाहा᳚ ।
40) स्वाहा॑ ता॒दृशा॑य ता॒दृशा॑य॒ स्वाहा॒ स्वाहा॑ ता॒दृशा॑य ।
41) ता॒दृशा॑य॒ स्वाहा॒ स्वाहा॑ ता॒दृशा॑य ता॒दृशा॑य॒ स्वाहा᳚ ।
42) स्वाहा॑ स॒दृशा॑य स॒दृशा॑य॒ स्वाहा॒ स्वाहा॑ स॒दृशा॑य ।
43) स॒दृशा॑य॒ स्वाहा॒ स्वाहा॑ स॒दृशा॑य स॒दृशा॑य॒ स्वाहा᳚ ।
44) स्वाहा॒ विस॑दृशाय॒ विस॑दृशाय॒ स्वाहा॒ स्वाहा॒ विस॑दृशाय ।
45) विस॑दृशाय॒ स्वाहा॒ स्वाहा॒ विस॑दृशाय॒ विस॑दृशाय॒ स्वाहा᳚ ।
45) विस॑दृशा॒येति॒ वि - स॒दृ॒शा॒य॒ ।
46) स्वाहा॒ सुस॑दृशाय॒ सुस॑दृशाय॒ स्वाहा॒ स्वाहा॒ सुस॑दृशाय ।
47) सुस॑दृशाय॒ स्वाहा॒ स्वाहा॒ सुस॑दृशाय॒ सुस॑दृशाय॒ स्वाहा᳚ ।
47) सुस॑दृशा॒येति॒ सु - स॒दृ॒शा॒य॒ ।
48) स्वाहा॑ रू॒पाय॑ रू॒पाय॒ स्वाहा॒ स्वाहा॑ रू॒पाय॑ ।
49) रू॒पाय॒ स्वाहा॒ स्वाहा॑ रू॒पाय॑ रू॒पाय॒ स्वाहा᳚ ।
50) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
51) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
52) स्वाहेति॒ स्वाहा᳚ ।
॥ 39 ॥ (52/70)
॥ अ. 17 ॥

1) कृ॒ष्णाय॒ स्वाहा॒ स्वाहा॑ कृ॒ष्णाय॑ कृ॒ष्णाय॒ स्वाहा᳚ ।
2) स्वाहा᳚ श्वे॒ताय॑ श्वे॒ताय॒ स्वाहा॒ स्वाहा᳚ श्वे॒ताय॑ ।
3) श्वे॒ताय॒ स्वाहा॒ स्वाहा᳚ श्वे॒ताय॑ श्वे॒ताय॒ स्वाहा᳚ ।
4) स्वाहा॑ पि॒शङ्गा॑य पि॒शङ्गा॑य॒ स्वाहा॒ स्वाहा॑ पि॒शङ्गा॑य ।
5) पि॒शङ्गा॑य॒ स्वाहा॒ स्वाहा॑ पि॒शङ्गा॑य पि॒शङ्गा॑य॒ स्वाहा᳚ ।
6) स्वाहा॑ सा॒रङ्गा॑य सा॒रङ्गा॑य॒ स्वाहा॒ स्वाहा॑ सा॒रङ्गा॑य ।
7) सा॒रङ्गा॑य॒ स्वाहा॒ स्वाहा॑ सा॒रङ्गा॑य सा॒रङ्गा॑य॒ स्वाहा᳚ ।
8) स्वाहा॑ ऽरु॒णाया॑ रु॒णाय॒ स्वाहा॒ स्वाहा॑ ऽरु॒णाय॑ ।
9) अ॒रु॒णाय॒ स्वाहा॒ स्वाहा॑ ऽरु॒णाया॑ रु॒णाय॒ स्वाहा᳚ ।
10) स्वाहा॑ गौ॒राय॑ गौ॒राय॒ स्वाहा॒ स्वाहा॑ गौ॒राय॑ ।
11) गौ॒राय॒ स्वाहा॒ स्वाहा॑ गौ॒राय॑ गौ॒राय॒ स्वाहा᳚ ।
12) स्वाहा॑ ब॒भ्रवे॑ ब॒भ्रवे॒ स्वाहा॒ स्वाहा॑ ब॒भ्रवे᳚ ।
13) ब॒भ्रवे॒ स्वाहा॒ स्वाहा॑ ब॒भ्रवे॑ ब॒भ्रवे॒ स्वाहा᳚ ।
14) स्वाहा॑ नकु॒लाय॑ नकु॒लाय॒ स्वाहा॒ स्वाहा॑ नकु॒लाय॑ ।
15) न॒कु॒लाय॒ स्वाहा॒ स्वाहा॑ नकु॒लाय॑ नकु॒लाय॒ स्वाहा᳚ ।
16) स्वाहा॒ रोहि॑ताय॒ रोहि॑ताय॒ स्वाहा॒ स्वाहा॒ रोहि॑ताय ।
17) रोहि॑ताय॒ स्वाहा॒ स्वाहा॒ रोहि॑ताय॒ रोहि॑ताय॒ स्वाहा᳚ ।
18) स्वाहा॒ शोणा॑य॒ शोणा॑य॒ स्वाहा॒ स्वाहा॒ शोणा॑य ।
19) शोणा॑य॒ स्वाहा॒ स्वाहा॒ शोणा॑य॒ शोणा॑य॒ स्वाहा᳚ ।
20) स्वाहा᳚ श्या॒वाय॑ श्या॒वाय॒ स्वाहा॒ स्वाहा᳚ श्या॒वाय॑ ।
21) श्या॒वाय॒ स्वाहा॒ स्वाहा᳚ श्या॒वाय॑ श्या॒वाय॒ स्वाहा᳚ ।
22) स्वाहा᳚ श्या॒माय॑ श्या॒माय॒ स्वाहा॒ स्वाहा᳚ श्या॒माय॑ ।
23) श्या॒माय॒ स्वाहा॒ स्वाहा᳚ श्या॒माय॑ श्या॒माय॒ स्वाहा᳚ ।
24) स्वाहा॑ पाक॒लाय॑ पाक॒लाय॒ स्वाहा॒ स्वाहा॑ पाक॒लाय॑ ।
25) पा॒क॒लाय॒ स्वाहा॒ स्वाहा॑ पाक॒लाय॑ पाक॒लाय॒ स्वाहा᳚ ।
26) स्वाहा॑ सुरू॒पाय॑ सुरू॒पाय॒ स्वाहा॒ स्वाहा॑ सुरू॒पाय॑ ।
27) सु॒रू॒पाय॒ स्वाहा॒ स्वाहा॑ सुरू॒पाय॑ सुरू॒पाय॒ स्वाहा᳚ ।
27) सु॒रू॒पायेति॑ सु - रू॒पाय॑ ।
28) स्वाहा ऽनु॑रूपा॒या नु॑रूपाय॒ स्वाहा॒ स्वाहा ऽनु॑रूपाय ।
29) अनु॑रूपाय॒ स्वाहा॒ स्वाहा ऽनु॑रूपा॒या नु॑रूपाय॒ स्वाहा᳚ ।
29) अनु॑रूपा॒येत्यनु॑ - रू॒पा॒य॒ ।
30) स्वाहा॒ विरू॑पाय॒ विरू॑पाय॒ स्वाहा॒ स्वाहा॒ विरू॑पाय ।
31) विरू॑पाय॒ स्वाहा॒ स्वाहा॒ विरू॑पाय॒ विरू॑पाय॒ स्वाहा᳚ ।
31) विरू॑पा॒येति॒ वि - रू॒पा॒य॒ ।
32) स्वाहा॒ सरू॑पाय॒ सरू॑पाय॒ स्वाहा॒ स्वाहा॒ सरू॑पाय ।
33) सरू॑पाय॒ स्वाहा॒ स्वाहा॒ सरू॑पाय॒ सरू॑पाय॒ स्वाहा᳚ ।
33) सरू॑पा॒येति॒ स - रू॒पा॒य॒ ।
34) स्वाहा॒ प्रति॑रूपाय॒ प्रति॑रूपाय॒ स्वाहा॒ स्वाहा॒ प्रति॑रूपाय ।
35) प्रति॑रूपाय॒ स्वाहा॒ स्वाहा॒ प्रति॑रूपाय॒ प्रति॑रूपाय॒ स्वाहा᳚ ।
35) प्रति॑रूपा॒येति॒ प्रति॑ - रू॒पा॒य॒ ।
36) स्वाहा॑ श॒बला॑य श॒बला॑य॒ स्वाहा॒ स्वाहा॑ श॒बला॑य ।
37) श॒बला॑य॒ स्वाहा॒ स्वाहा॑ श॒बला॑य श॒बला॑य॒ स्वाहा᳚ ।
38) स्वाहा॑ कम॒लाय॑ कम॒लाय॒ स्वाहा॒ स्वाहा॑ कम॒लाय॑ ।
39) क॒म॒लाय॒ स्वाहा॒ स्वाहा॑ कम॒लाय॑ कम॒लाय॒ स्वाहा᳚ ।
40) स्वाहा॒ पृश्ञ॑ये॒ पृश्ञ॑ये॒ स्वाहा॒ स्वाहा॒ पृश्ञ॑ये ।
41) पृश्ञ॑ये॒ स्वाहा॒ स्वाहा॒ पृश्ञ॑ये॒ पृश्ञ॑ये॒ स्वाहा᳚ ।
42) स्वाहा॑ पृश्ञिस॒क्थाय॑ पृश्ञिस॒क्थाय॒ स्वाहा॒ स्वाहा॑ पृश्ञिस॒क्थाय॑ ।
43) पृ॒श्ञि॒स॒क्थाय॒ स्वाहा॒ स्वाहा॑ पृश्ञिस॒क्थाय॑ पृश्ञिस॒क्थाय॒ स्वाहा᳚ ।
43) पृ॒श्ञि॒स॒क्थायेति॑ पृश्ञि - स॒क्थाय॑ ।
44) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
45) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
46) स्वाहेति॒ स्वाहा᳚ ।
॥ 40 ॥ (46/52)
॥ अ. 18 ॥

1) ओष॑धीभ्य॒-स्स्वाहा॒ स्वाहौष॑धीभ्य॒ ओष॑धीभ्य॒-स्स्वाहा᳚ ।
1) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
2) स्वाहा॒ मूले᳚भ्यो॒ मूले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ मूले᳚भ्यः ।
3) मूले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ मूले᳚भ्यो॒ मूले᳚भ्य॒-स्स्वाहा᳚ ।
4) स्वाहा॒ तूले᳚भ्य॒ स्तूले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ तूले᳚भ्यः ।
5) तूले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ तूले᳚भ्य॒ स्तूले᳚भ्य॒-स्स्वाहा᳚ ।
6) स्वाहा॒ काण्डे᳚भ्यः॒ काण्डे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ काण्डे᳚भ्यः ।
7) काण्डे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ काण्डे᳚भ्यः॒ काण्डे᳚भ्य॒-स्स्वाहा᳚ ।
8) स्वाहा॒ वल्​शे᳚भ्यो॒ वल्​शे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ वल्​शे᳚भ्यः ।
9) वल्​शे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ वल्​शे᳚भ्यो॒ वल्​शे᳚भ्य॒-स्स्वाहा᳚ ।
10) स्वाहा॒ पुष्पे᳚भ्यः॒ पुष्पे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ पुष्पे᳚भ्यः ।
11) पुष्पे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ पुष्पे᳚भ्यः॒ पुष्पे᳚भ्य॒-स्स्वाहा᳚ ।
12) स्वाहा॒ फले᳚भ्यः॒ फले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ फले᳚भ्यः ।
13) फले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ फले᳚भ्यः॒ फले᳚भ्य॒-स्स्वाहा᳚ ।
14) स्वाहा॑ गृही॒तेभ्यो॑ गृही॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ गृही॒तेभ्यः॑ ।
15) गृ॒ही॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ गृही॒तेभ्यो॑ गृही॒तेभ्य॒-स्स्वाहा᳚ ।
16) स्वाहा ऽगृ॑हीते॒भ्यो ऽगृ॑हीतेभ्य॒-स्स्वाहा॒ स्वाहा ऽगृ॑हीतेभ्यः ।
17) अगृ॑हीतेभ्य॒-स्स्वाहा॒ स्वाहा ऽगृ॑हीते॒भ्यो ऽगृ॑हीतेभ्य॒-स्स्वाहा᳚ ।
18) स्वाहा ऽव॑पन्ने॒भ्यो ऽव॑पन्नेभ्य॒-स्स्वाहा॒ स्वाहा ऽव॑पन्नेभ्यः ।
19) अव॑पन्नेभ्य॒-स्स्वाहा॒ स्वाहा ऽव॑पन्ने॒भ्यो ऽव॑पन्नेभ्य॒-स्स्वाहा᳚ ।
19) अव॑पन्नेभ्य॒ इत्यव॑ - प॒न्ने॒भ्यः॒ ।
20) स्वाहा॒ शया॑नेभ्य॒-श्शया॑नेभ्य॒-स्स्वाहा॒ स्वाहा॒ शया॑नेभ्यः ।
21) शया॑नेभ्य॒-स्स्वाहा॒ स्वाहा॒ शया॑नेभ्य॒-श्शया॑नेभ्य॒-स्स्वाहा᳚ ।
22) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
23) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
24) स्वाहेति॒ स्वाहा᳚ ।
॥ 41 ॥ (24/26)
॥ अ. 19 ॥

1) वन॒स्पति॑भ्य॒-स्स्वाहा॒ स्वाहा॒ वन॒स्पति॑भ्यो॒ वन॒स्पति॑भ्य॒-स्स्वाहा᳚ ।
1) वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ - भ्यः॒ ।
2) स्वाहा॒ मूले᳚भ्यो॒ मूले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ मूले᳚भ्यः ।
3) मूले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ मूले᳚भ्यो॒ मूले᳚भ्य॒-स्स्वाहा᳚ ।
4) स्वाहा॒ तूले᳚भ्य॒ स्तूले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ तूले᳚भ्यः ।
5) तूले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ तूले᳚भ्य॒ स्तूले᳚भ्य॒-स्स्वाहा᳚ ।
6) स्वाहा॒ स्कन्धो᳚भ्य॒-स्स्कन्धो᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ स्कन्धो᳚भ्यः ।
7) स्कन्धो᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ स्कन्धो᳚भ्य॒-स्स्कन्धो᳚भ्य॒-स्स्वाहा᳚ ।
7) स्कन्धो᳚भ्य॒ इति॒ स्कन्धः॑ - भ्यः॒ ।
8) स्वाहा॒ शाखा᳚भ्य॒-श्शाखा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ शाखा᳚भ्यः ।
9) शाखा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ शाखा᳚भ्य॒-श्शाखा᳚भ्य॒-स्स्वाहा᳚ ।
10) स्वाहा॑ प॒र्णेभ्यः॑ प॒र्णेभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒र्णेभ्यः॑ ।
11) प॒र्णेभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒र्णेभ्यः॑ प॒र्णेभ्य॒-स्स्वाहा᳚ ।
12) स्वाहा॒ पुष्पे᳚भ्यः॒ पुष्पे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ पुष्पे᳚भ्यः ।
13) पुष्पे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ पुष्पे᳚भ्यः॒ पुष्पे᳚भ्य॒-स्स्वाहा᳚ ।
14) स्वाहा॒ फले᳚भ्यः॒ फले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ फले᳚भ्यः ।
15) फले᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ फले᳚भ्यः॒ फले᳚भ्य॒-स्स्वाहा᳚ ।
16) स्वाहा॑ गृही॒तेभ्यो॑ गृही॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ गृही॒तेभ्यः॑ ।
17) गृ॒ही॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ गृही॒तेभ्यो॑ गृही॒तेभ्य॒-स्स्वाहा᳚ ।
18) स्वाहा ऽगृ॑हीते॒भ्यो ऽगृ॑हीतेभ्य॒-स्स्वाहा॒ स्वाहा ऽगृ॑हीतेभ्यः ।
19) अगृ॑हीतेभ्य॒-स्स्वाहा॒ स्वाहा ऽगृ॑हीते॒भ्यो ऽगृ॑हीतेभ्य॒-स्स्वाहा᳚ ।
20) स्वाहा ऽव॑पन्ने॒भ्यो ऽव॑पन्नेभ्य॒-स्स्वाहा॒ स्वाहा ऽव॑पन्नेभ्यः ।
21) अव॑पन्नेभ्य॒-स्स्वाहा॒ स्वाहा ऽव॑पन्ने॒भ्यो ऽव॑पन्नेभ्य॒-स्स्वाहा᳚ ।
21) अव॑पन्नेभ्य॒ इत्यव॑ - प॒न्ने॒भ्यः॒ ।
22) स्वाहा॒ शया॑नेभ्य॒-श्शया॑नेभ्य॒-स्स्वाहा॒ स्वाहा॒ शया॑नेभ्यः ।
23) शया॑नेभ्य॒-स्स्वाहा॒ स्वाहा॒ शया॑नेभ्य॒-श्शया॑नेभ्य॒-स्स्वाहा᳚ ।
24) स्वाहा॑ शि॒ष्टाय॑ शि॒ष्टाय॒ स्वाहा॒ स्वाहा॑ शि॒ष्टाय॑ ।
25) शि॒ष्टाय॒ स्वाहा॒ स्वाहा॑ शि॒ष्टाय॑ शि॒ष्टाय॒ स्वाहा᳚ ।
26) स्वाहा ऽति॑शिष्टा॒या ति॑शिष्टाय॒ स्वाहा॒ स्वाहा ऽति॑शिष्टाय ।
27) अति॑शिष्टाय॒ स्वाहा॒ स्वाहा ऽति॑शिष्टा॒ याति॑शिष्टाय॒ स्वाहा᳚ ।
27) अति॑शिष्टा॒येत्यति॑ - शि॒ष्टा॒य॒ ।
28) स्वाहा॒ परि॑शिष्टाय॒ परि॑शिष्टाय॒ स्वाहा॒ स्वाहा॒ परि॑शिष्टाय ।
29) परि॑शिष्टाय॒ स्वाहा॒ स्वाहा॒ परि॑शिष्टाय॒ परि॑शिष्टाय॒ स्वाहा᳚ ।
29) परि॑शिष्टा॒येति॒ परि॑ - शि॒ष्टा॒य॒ ।
30) स्वाहा॒ सग्ंशि॑ष्टाय॒ सग्ंशि॑ष्टाय॒ स्वाहा॒ स्वाहा॒ सग्ंशि॑ष्टाय ।
31) सग्ंशि॑ष्टाय॒ स्वाहा॒ स्वाहा॒ सग्ंशि॑ष्टाय॒ सग्ंशि॑ष्टाय॒ स्वाहा᳚ ।
31) सग्ंशि॑ष्टा॒येति॒ सं - शि॒ष्टा॒य॒ ।
32) स्वाहोच्छि॑ष्टा॒ योच्छि॑ष्टाय॒ स्वाहा॒ स्वाहोच्छि॑ष्टाय ।
33) उच्छि॑ष्टाय॒ स्वाहा॒ स्वाहोच्छि॑ष्टा॒ योच्छि॑ष्टाय॒ स्वाहा᳚ ।
33) उच्छि॑ष्टा॒येत्युत् - शि॒ष्टा॒य॒ ।
34) स्वाहा॑ रि॒क्ताय॑ रि॒क्ताय॒ स्वाहा॒ स्वाहा॑ रि॒क्ताय॑ ।
35) रि॒क्ताय॒ स्वाहा॒ स्वाहा॑ रि॒क्ताय॑ रि॒क्ताय॒ स्वाहा᳚ ।
36) स्वाहा ऽरि॑क्ता॒या रि॑क्ताय॒ स्वाहा॒ स्वाहा ऽरि॑क्ताय ।
37) अरि॑क्ताय॒ स्वाहा॒ स्वाहा ऽरि॑क्ता॒या रि॑क्ताय॒ स्वाहा᳚ ।
38) स्वाहा॒ प्ररि॑क्ताय॒ प्ररि॑क्ताय॒ स्वाहा॒ स्वाहा॒ प्ररि॑क्ताय ।
39) प्ररि॑क्ताय॒ स्वाहा॒ स्वाहा॒ प्ररि॑क्ताय॒ प्ररि॑क्ताय॒ स्वाहा᳚ ।
39) प्ररि॑क्ता॒येति॒ प्र - रि॒क्ता॒य॒ ।
40) स्वाहा॒ सग्ंरि॑क्ताय॒ सग्ंरि॑क्ताय॒ स्वाहा॒ स्वाहा॒ सग्ंरि॑क्ताय ।
41) सग्ंरि॑क्ताय॒ स्वाहा॒ स्वाहा॒ सग्ंरि॑क्ताय॒ सग्ंरि॑क्ताय॒ स्वाहा᳚ ।
41) सग्ंरि॑क्ता॒येति॒ सं - रि॒क्ता॒य॒ ।
42) स्वाहोद्रि॑क्ता॒ योद्रि॑क्ताय॒ स्वाहा॒ स्वाहोद्रि॑क्ताय ।
43) उद्रि॑क्ताय॒ स्वाहा॒ स्वाहोद्रि॑क्ता॒ योद्रि॑क्ताय॒ स्वाहा᳚ ।
43) उद्रि॑क्ता॒येत्युत् - रि॒क्ता॒य॒ ।
44) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
45) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
46) स्वाहेति॒ स्वाहा᳚ ।
॥ 42 ॥ (46, 56)

॥ अ. 20 ॥




Browse Related Categories: