View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1.7 जटापाठ - पाकयज्ञं वा अन्वाहिताग्ने - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) पाqकqयqज्ञं ँवै वै पा॑कयqज्ञ-म्पा॑कयqज्ञं ँवै ।
1) पाqकqयqज्ञमिति॑ पाक - यqज्ञम् ।
2) वा अन्वनुq वै वा अनु॑ ।
3) अन्वाहि॑ताग्नेq राहि॑ताग्नेq रन्वन्वा हि॑ताग्नेः ।
4) आहि॑ताग्नेः पqशवः॑ पqशवq आहि॑ताग्नेq राहि॑ताग्नेः पqशवः॑ ।
4) आहि॑ताग्नेqरित्याहि॑त - अqग्नेqः ।
5) पqशवq उपोप॑ पqशवः॑ पqशवq उप॑ ।
6) उप॑ तिष्ठन्ते तिष्ठन्तq उपोप॑ तिष्ठन्ते ।
7) तिqष्ठqन्तq इडेडा॑ तिष्ठन्ते तिष्ठन्तq इडा᳚ ।
8) इडाq खलुq खल्विडेडाq खलु॑ ।
9) खलुq वै वै खलुq खलुq वै ।
10) वै पा॑कयqज्ञः पा॑कयqज्ञो वै वै पा॑कयqज्ञः ।
11) पाqकqयqज्ञ-स्सा सा पा॑कयqज्ञः पा॑कयqज्ञ-स्सा ।
11) पाqकqयqज्ञ इति॑ पाक - यqज्ञः ।
12) सैषैषा सा सैषा ।
13) एqषा ऽन्तqरा ऽन्तq रैषैषा ऽन्तqरा ।
14) अqन्तqरा प्र॑याजानूयाqजा-न्प्र॑याजानूयाqजा न॑न्तqरा ऽन्तqरा प्र॑याजानूयाqजान् ।
15) प्रqयाqजाqनूqयाqजान्. यज॑मानस्यq यज॑मानस्य प्रयाजानूयाqजा-न्प्र॑याजानूयाqजान्. यज॑मानस्य ।
15) प्रqयाqजाqनूqयाqजानिति॑ प्रयाज - अqनूqयाqजान् ।
16) यज॑मानस्य लोqके लोqके यज॑मानस्यq यज॑मानस्य लोqके ।
17) लोqके ऽव॑हिqता ऽव॑हिता लोqके लोqके ऽव॑हिता ।
18) अव॑हिताq ता-न्ता मव॑हिqता ऽव॑हिताq ताम् ।
18) अव॑हिqतेत्यव॑ - हिqताq ।
19) ता मा᳚ह्रिqयमा॑णा माह्रिqयमा॑णाq-न्ता-न्ता मा᳚ह्रिqयमा॑णाम् ।
20) आqह्रिqयमा॑णा मqभ्या᳚(1q)भ्या᳚ह्रिqयमा॑णा माह्रिqयमा॑णा मqभि ।
20) आqह्रिqयमा॑णाqमित्या᳚ - ह्रिqयमा॑णाम् ।
21) अqभि म॑न्त्रयेत मन्त्रयेताq भ्य॑भि म॑न्त्रयेत ।
22) मqन्त्रqयेqतq सुरू॑पवर्.षवर्णेq सुरू॑पवर्.षवर्णे मन्त्रयेत मन्त्रयेतq सुरू॑पवर्.षवर्णे ।
23) सुरू॑पवर्.षवर्णq आ सुरू॑पवर्.षवर्णेq सुरू॑पवर्.षवर्णq आ ।
23) सुरू॑पवर्.षवर्णq इतिq सुरू॑प - वqर्q.षqवqर्णेq ।
24) एहीqह्येहि॑ ।
25) इqही तीती॑ हीqही ति॑ ।
26) इति॑ पqशवः॑ पqशवq इतीति॑ पqशवः॑ ।
27) पqशवोq वै वै पqशवः॑ पqशवोq वै ।
28) वा इडेडाq वै वा इडा᳚ ।
29) इडा॑ पqशू-न्पqशू निडेडा॑ पqशून् ।
30) पqशू नेqवैव पqशू-न्पqशू नेqव ।
31) एqवो पोपैq वैवो प॑ ।
32) उप॑ ह्वयते ह्वयतq उपोप॑ ह्वयते ।
33) ह्वqयqतेq यqज्ञं ँयqज्ञ(ग्ग्) ह्व॑यते ह्वयते यqज्ञम् ।
34) यqज्ञं ँवै वै यqज्ञं ँयqज्ञं ँवै ।
35) वै देqवा देqवा वै वै देqवाः ।
36) देqवा अदु॑ह्रq-न्नदु॑ह्र-न्देqवा देqवा अदु॑ह्रन्न् ।
37) अदु॑ह्रन्. यqज्ञो यqज्ञो ऽदु॑ह्रq-न्नदु॑ह्रन्. यqज्ञः ।
38) यqज्ञो ऽसु॑राq(ग्म्)q असु॑रान्. यqज्ञो यqज्ञो ऽसु॑रान् ।
39) असु॑रा(ग्म्) अदुह ददुहq दसु॑राq(ग्म्)q असु॑रा(ग्म्) अदुहत् ।
40) अqदुqहq-त्ते ते॑ ऽदुह ददुहq-त्ते ।
41) ते ऽसु॑राq असु॑राq स्ते ते ऽसु॑राः ।
42) असु॑रा यqज्ञदु॑ग्धा यqज्ञदु॑ग्धाq असु॑राq असु॑रा यqज्ञदु॑ग्धाः ।
43) यqज्ञदु॑ग्धाqः पराq परा॑ यqज्ञदु॑ग्धा यqज्ञदु॑ग्धाqः परा᳚ ।
43) यqज्ञदु॑ग्धाq इति॑ यqज्ञ - दुqग्धाqः ।
44) परा॑ ऽभव-न्नभवq-न्पराq परा॑ ऽभवन्न् ।
45) अqभqवqन्q. यो यो॑ ऽभव-न्नभवqन्q. यः ।
46) यो वै वै यो यो वै ।
47) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
48) यqज्ञस्यq दोहq-न्दोहं॑ ँयqज्ञस्य॑ यqज्ञस्यq दोह᳚म् ।
49) दोहं॑ ँविqद्वान्. विqद्वा-न्दोहq-न्दोहं॑ ँविqद्वान् ।
50) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते ।
॥ 1 ॥ (50/58)

1) यजqते ऽप्यपिq यज॑तेq यजqते ऽपि॑ ।
2) अप्यqन्य मqन्य मप्य प्यqन्यम् ।
3) अqन्यं ँयज॑मानqं ँयज॑मान मqन्य मqन्यं ँयज॑मानम् ।
4) यज॑मान-न्दुहे दुहेq यज॑मानqं ँयज॑मान-न्दुहे ।
5) दुqहेq सा सा दु॑हे दुहेq सा ।
6) सा मे॑ मेq सा सा मे᳚ ।
7) मेq सqत्या सqत्या मे॑ मे सqत्या ।
8) सqत्या ऽऽशी राqशी-स्सqत्या सqत्या ऽऽशीः ।
9) आqशी रqस्यास्या शी राqशी रqस्य ।
9) आqशीरित्या᳚ - शीः ।
10) अqस्य यqज्ञस्य॑ यqज्ञस्याq स्यास्य यqज्ञस्य॑ ।
11) यqज्ञस्य॑ भूयाद् भूयाद् यqज्ञस्य॑ यqज्ञस्य॑ भूयात् ।
12) भूqयाq दितीति॑ भूयाद् भूयाq दिति॑ ।
13) इत्या॑हाqहे तीत्या॑ह ।
14) आqहैqष एqष आ॑हा हैqषः ।
15) एqष वै वा एqष एqष वै ।
16) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
17) यqज्ञस्यq दोहोq दोहो॑ यqज्ञस्य॑ यqज्ञस्यq दोहः॑ ।
18) दोहqस्तेनq तेनq दोहोq दोहq स्तेन॑ ।
19) तेनैq वैव तेनq तेनैqव ।
20) एqवैन॑ मेन मेqवै वैन᳚म् ।
21) एqनq-न्दुqहेq दुqहq एqनq मेqनq-न्दुqहेq ।
22) दुqहेq प्रत्ताq प्रत्ता॑ दुहे दुहेq प्रत्ता᳚ ।
23) प्रत्ताq वै वै प्रत्ताq प्रत्ताq वै ।
24) वै गौर् गौर् वै वै गौः ।
25) गौर् दु॑हे दुहेq गौर् गौर् दु॑हे ।
26) दुqहेq प्रत्ताq प्रत्ता॑ दुहे दुहेq प्रत्ता᳚ ।
27) प्रत्तेडेडाq प्रत्ताq प्रत्तेडा᳚ ।
28) इडाq यज॑मानायq यज॑मानाqये डेडाq यज॑मानाय ।
29) यज॑मानाय दुहे दुहेq यज॑मानायq यज॑मानाय दुहे ।
30) दुqहq एqत एqते दु॑हे दुह एqते ।
31) एqते वै वा एqत एqते वै ।
32) वा इडा॑याq इडा॑यैq वै वा इडा॑यै ।
33) इडा॑यैq स्तनाq-स्स्तनाq इडा॑याq इडा॑यैq स्तनाः᳚ ।
34) स्तनाq इडेडाq स्तनाq-स्स्तनाq इडा᳚ ।
35) इडो प॑हूqतो प॑हूq तेडेडो प॑हूता ।
36) उप॑हूqतेती त्युप॑हूqतो प॑हूq तेति॑ ।
36) उप॑हूqतेत्युप॑ - हूqताq ।
37) इति॑ वाqयुर् वाqयु रितीति॑ वाqयुः ।
38) वाqयुर् वqथ्सो वqथ्सो वाqयुर् वाqयुर् वqथ्सः ।
39) वqथ्सो यरःइq यरःइ॑ वqथ्सो वqथ्सो यरःइ॑ ।
40) यरःइq होताq होताq यरःइq यरःइq होता᳚ ।
41) होतेडाq मिडाq(ग्म्)q होताq होतेडा᳚म् ।
42) इडा॑ मुपqह्वये॑तो पqह्वयेqते डाq मिडा॑ मुपqह्वये॑त ।
43) उqपqह्वये॑तq तरःइq तर्​ह्यु॑पqह्वये॑ तोपqह्वये॑तq तरःइ॑ ।
43) उqपqह्वयqतेत्यु॑प - ह्वये॑त ।
44) तरःइq यज॑मानोq यज॑मानq स्तरःइq तरःइq यज॑मानः ।
45) यज॑मानोq होता॑रq(ग्म्)q होता॑रqं ँयज॑मानोq यज॑मानोq होता॑रम् ।
46) होता॑रq मीक्ष॑माणq ईक्ष॑माणोq होता॑रq(ग्म्)q होता॑रq मीक्ष॑माणः ।
47) ईक्ष॑माणो वाqयुं ँवाqयु मीक्ष॑माणq ईक्ष॑माणो वाqयुम् ।
48) वाqयु-म्मन॑साq मन॑सा वाqयुं ँवाqयु-म्मन॑सा ।
49) मन॑सा ध्यायेद् ध्यायेq-न्मन॑साq मन॑सा ध्यायेत् ।
50) ध्याqयेq-न्माqत्रे माqत्रे ध्या॑येद् ध्याये-न्माqत्रे ।
॥ 2 ॥ (50/53)

1) माqत्रे वqथ्सं ँवqथ्स-म्माqत्रे माqत्रे वqथ्सम् ।
2) वqथ्स मुqपाव॑सृज त्युqपाव॑सृजति वqथ्सं ँवqथ्स मुqपाव॑सृजति ।
3) उqपाव॑सृजतिq सर्वे॑णq सर्वे॑ णोqपाव॑सृज त्युqपाव॑सृजतिq सर्वे॑ण ।
3) उqपाव॑सृजqतीत्यु॑प - अव॑सृजति ।
4) सर्वे॑णq वै वै सर्वे॑णq सर्वे॑णq वै ।
5) वै यqज्ञेन॑ यqज्ञेनq वै वै यqज्ञेन॑ ।
6) यqज्ञेन॑ देqवा देqवा यqज्ञेन॑ यqज्ञेन॑ देqवाः ।
7) देqवा-स्सु॑वqर्ग(ग्म्) सु॑वqर्ग-न्देqवा देqवा-स्सु॑वqर्गम् ।
8) सुqवqर्गम् ँलोqकम् ँलोqक(ग्म्) सु॑वqर्ग(ग्म्) सु॑वqर्गम् ँलोqकम् ।
8) सुqवqर्गमिति॑ सुवः - गम् ।
9) लोqक मा॑य-न्नायन् ँलोqकम् ँलोqक मा॑यन्न् ।
10) आqयq-न्पाqकqयqज्ञेन॑ पाकयqज्ञेना॑य-न्नाय-न्पाकयqज्ञेन॑ ।
11) पाqकqयqज्ञेनq मनुqर् मनुः॑ पाकयqज्ञेन॑ पाकयqज्ञेनq मनुः॑ ।
11) पाqकqयqज्ञेनेति॑ पाक - यqज्ञेन॑ ।
12) मनु॑ रश्राम्य दश्राम्यq-न्मनुqर् मनु॑ रश्राम्यत् ।
13) अqश्राqम्यq-थ्सा सा ऽश्रा᳚म्य दश्राम्यq-थ्सा ।
14) सेडेडाq सा सेडा᳚ ।
15) इडाq मनुq-म्मनुq मिडेडाq मनु᳚म् ।
16) मनु॑ मुqपाव॑र्ततोq पाव॑र्ततq मनुq-म्मनु॑ मुqपाव॑र्तत ।
17) उqपाव॑र्ततq ता-न्ता मुqपाव॑र्त तोqपाव॑र्ततq ताम् ।
17) उqपाव॑र्तqतेत्यु॑प - आव॑र्तत ।
18) ता-न्दे॑वासुqरा दे॑वासुqरा स्ता-न्ता-न्दे॑वासुqराः ।
19) देqवाqसुqरा वि वि दे॑वासुqरा दे॑वासुqरा वि ।
19) देqवाqसुqरा इति॑ देव - अqसुqराः ।
20) व्य॑ह्वयन्ता ह्वयन्तq वि व्य॑ह्वयन्त ।
21) अqह्वqयqन्तq प्रqतीची᳚-म्प्रqतीची॑ मह्वयन्ता ह्वयन्त प्रqतीची᳚म् ।
22) प्रqतीची᳚-न्देqवा देqवाः प्रqतीची᳚-म्प्रqतीची᳚-न्देqवाः ।
23) देqवाः परा॑चीq-म्परा॑ची-न्देqवा देqवाः परा॑चीम् ।
24) परा॑चीq मसु॑राq असु॑राqः परा॑चीq-म्परा॑चीq मसु॑राः ।
25) असु॑राq-स्सा सा ऽसु॑राq असु॑राq-स्सा ।
26) सा देqवा-न्देqवा-न्थ्सा सा देqवान् ।
27) देqवा नुqपाव॑र्ततोq पाव॑र्तत देqवा-न्देqवा नुqपाव॑र्तत ।
28) उqपाव॑र्तत पqशवः॑ पqशव॑ उqपाव॑र्ततोq पाव॑र्तत पqशवः॑ ।
28) उqपाव॑र्तqतेत्यु॑प - आव॑र्तत ।
29) पqशवोq वै वै पqशवः॑ पqशवोq वै ।
30) वै त-त्तद् वै वै तत् ।
31) तद् देqवा-न्देqवा-न्त-त्तद् देqवान् ।
32) देqवा न॑वृणता वृणत देqवा-न्देqवा न॑वृणत ।
33) अqवृqणqतq पqशवः॑ पqशवो॑ ऽवृणता वृणत पqशवः॑ ।
34) पqशवो ऽसु॑राq नसु॑रा-न्पqशवः॑ पqशवो ऽसु॑रान् ।
35) असु॑रा नजहु रजहुq रसु॑राq नसु॑रा नजहुः ।
36) अqजqहुqर् यं ँय म॑जहु रजहुqर् यम् ।
37) य-ङ्काqमये॑त काqमये॑तq यं ँय-ङ्काqमये॑त ।
38) काqमये॑ता पqशु र॑पqशुः काqमये॑त काqमये॑ता पqशुः ।
39) अqपqशु-स्स्या᳚-थ्स्या दपqशु र॑पqशु-स्स्या᳚त् ।
40) स्याqदितीति॑ स्या-थ्स्याqदिति॑ ।
41) इतिq परा॑चीq-म्परा॑चीq मितीतिq परा॑चीम् ।
42) परा॑चीq-न्तस्यq तस्यq परा॑चीq-म्परा॑चीq-न्तस्य॑ ।
43) तस्ये डाq मिडाq-न्तस्यq तस्ये डा᳚म् ।
44) इडाq मुपोपे डाq मिडाq मुप॑ ।
45) उप॑ ह्वयेत ह्वयेqतो पोप॑ ह्वयेत ।
46) ह्वqयेqताq पqशु र॑पqशुर् ह्व॑येत ह्वयेता पqशुः ।
47) अqपqशु रेqवैवा पqशु र॑पqशु रेqव ।
48) एqव भ॑वति भवत्येqवैव भ॑वति ।
49) भqवqतिq यं ँय-म्भ॑वति भवतिq यम् ।
50) य-ङ्काqमये॑त काqमये॑तq यं ँय-ङ्काqमये॑त ।
॥ 3 ॥ (50/56)

1) काqमये॑त पशुqमा-न्प॑शुqमान् काqमये॑त काqमये॑त पशुqमान् ।
2) पqशुqमा-न्थ्स्या᳚-थ्स्या-त्पशुqमा-न्प॑शुqमा-न्थ्स्या᳚त् ।
2) पqशुqमानिति॑ पशु - मान् ।
3) स्याq दितीति॑ स्या-थ्स्याq दिति॑ ।
4) इति॑ प्रqतीची᳚-म्प्रqतीचीq मितीति॑ प्रqतीची᳚म् ।
5) प्रqतीचीq-न्तस्यq तस्य॑ प्रqतीची᳚-म्प्रqतीचीq-न्तस्य॑ ।
6) तस्ये डाq मिडाq-न्तस्यq तस्ये डा᳚म् ।
7) इडाq मुपोपे डाq मिडाq मुप॑ ।
8) उप॑ ह्वयेत ह्वयेqतो पोप॑ ह्वयेत ।
9) ह्वqयेqतq पqशुqमा-न्प॑शुqमान् ह्व॑येत ह्वयेत पशुqमान् ।
10) पqशुqमा नेqवैव प॑शुqमा-न्प॑शुqमा नेqव ।
10) पqशुqमानिति॑ पशु - मान् ।
11) एqव भ॑वति भव त्येqवैव भ॑वति ।
12) भqवqतिq ब्रqह्मqवाqदिनो᳚ ब्रह्मवाqदिनो॑ भवति भवति ब्रह्मवाqदिनः॑ ।
13) ब्रqह्मqवाqदिनो॑ वदन्ति वदन्ति ब्रह्मवाqदिनो᳚ ब्रह्मवाqदिनो॑ वदन्ति ।
13) ब्रqह्मqवाqदिनq इति॑ ब्रह्म - वाqदिनः॑ ।
14) वqदqन्तिq स स व॑दन्ति वदन्तिq सः ।
15) स तु तु स स तु ।
16) त्वै वै तुत् वै ।
17) वा इडाq मिडाqं ँवै वा इडा᳚म् ।
18) इडाq मुपोपे डाq मिडाq मुप॑ ।
19) उप॑ ह्वयेत ह्वयेqतो पोप॑ ह्वयेत ।
20) ह्वqयेqतq यो यो ह्व॑येत ह्वयेतq यः ।
21) य इडाq मिडाqं ँयो य इडा᳚म् ।
22) इडा॑ मुपqहू यो॑पqहूये डाq मिडा॑ मुपqहूय॑ ।
23) उqपqहूयाq त्मान॑ माqत्मान॑ मुपqहूयो॑ पqहूयाq त्मान᳚म् ।
23) उqपqहूयेत्यु॑प - हूय॑ ।
24) आqत्मानq मिडा॑याq मिडा॑या माqत्मान॑ माqत्मानq मिडा॑याम् ।
25) इडा॑या मुपqह्वये॑तो पqह्वयेqते डा॑याq मिडा॑या मुपqह्वये॑त ।
26) उqपqह्वयेqते ती त्यु॑पqह्वये॑ तोपqह्वयेqते ति॑ ।
26) उqपqह्वयेqतेत्यु॑प - ह्वये॑त ।
27) इतिq सा सेतीतिq सा ।
28) सा नो॑ नq-स्सा सा नः॑ ।
29) नqः प्रिqया प्रिqया नो॑ नः प्रिqया ।
30) प्रिqया सुqप्रतू᳚र्ति-स्सुqप्रतू᳚र्तिः प्रिqया प्रिqया सुqप्रतू᳚र्तिः ।
31) सुqप्रतू᳚र्तिर् मqघोनी॑ मqघोनी॑ सुqप्रतू᳚र्ति-स्सुqप्रतू᳚र्तिर् मqघोनी᳚ ।
31) सुqप्रतू᳚र्तिqरिति॑ सु - प्रतू᳚र्तिः ।
32) मqघोनी तीति॑ मqघोनी॑ मqघोनीति॑ ।
33) इत्या॑हाqहे तीत्या॑ह ।
34) आqहे डाq मिडा॑ माहाqहे डा᳚म् ।
35) इडा॑ मेqवैवे डाq मिडा॑ मेqव ।
36) एqवो पqहूयो॑ पqहू यैqवै वोपqहूय॑ ।
37) उqपqहूयाq त्मान॑ माqत्मान॑ मुपqहूयो॑ पqहूयाq त्मान᳚म् ।
37) उqपqहूयेत्यु॑प - हूय॑ ।
38) आqत्मानq मिडा॑याq मिडा॑या माqत्मान॑ माqत्मानq मिडा॑याम् ।
39) इडा॑याq मुपोपे डा॑याq मिडा॑याq मुप॑ ।
40) उप॑ ह्वयते ह्वयतq उपोप॑ ह्वयते ।
41) ह्वqयqतेq व्य॑स्तqं ँव्य॑स्त(ग्ग्) ह्वयते ह्वयतेq व्य॑स्तम् ।
42) व्य॑स्त मिवे वq व्य॑स्तqं ँव्य॑स्त मिव ।
42) व्य॑स्तqमितिq वि - अqस्तqम् ।
43) इqवq वै वा इ॑वे वq वै ।
44) वा एqत देqतद् वै वा एqतत् ।
45) एqतद् यqज्ञस्य॑ यqज्ञ स्यैqत देqतद् यqज्ञस्य॑ ।
46) यqज्ञस्यq यद् यद् यqज्ञस्य॑ यqज्ञस्यq यत् ।
47) यदिडेडाq यद् यदिडा᳚ ।
48) इडा॑ साqमि साqमी डेडा॑ साqमि ।
49) साqमि प्राqश्ञन्ति॑ प्राqश्ञन्ति॑ साqमि साqमि प्राqश्ञन्ति॑ ।
50) प्राqश्ञन्ति॑ साqमि साqमि प्राqश्ञन्ति॑ प्राqश्ञन्ति॑ साqमि ।
50) प्राqश्ञन्तीति॑ प्र - अqश्ञन्ति॑ ।
॥ 4 ॥ (50/59)

1) साqमि मा᳚र्जयन्ते मार्जयन्ते साqमि साqमि मा᳚र्जयन्ते ।
2) माqर्जqयqन्तq एqतदेqत-न्मा᳚र्जयन्ते मार्जयन्त एqतत् ।
3) एqत-त्प्रतिq प्रत्येqत देqत-त्प्रति॑ ।
4) प्रतिq वै वै प्रतिq प्रतिq वै ।
5) वा असु॑राणाq मसु॑राणाqं ँवै वा असु॑राणाम् ।
6) असु॑राणां ँयqज्ञो यqज्ञो ऽसु॑राणाq मसु॑राणां ँयqज्ञः ।
7) यqज्ञो वि वि यqज्ञो यqज्ञो वि ।
8) व्य॑च्छिद्यता च्छिद्यतq वि व्य॑च्छिद्यत ।
9) अqच्छिqद्यqतq ब्रह्म॑णाq ब्रह्म॑णा ऽच्छिद्यता च्छिद्यतq ब्रह्म॑णा ।
10) ब्रह्म॑णा देqवा देqवा ब्रह्म॑णाq ब्रह्म॑णा देqवाः ।
11) देqवा-स्स(ग्म्) स-न्देqवा देqवा-स्सम् ।
12) स म॑दधु रदधुq-स्स(ग्म्) स म॑दधुः ।
13) अqदqधुqर् बृहqस्पतिqर् बृहqस्पति॑ रदधु रदधुqर् बृहqस्पतिः॑ ।
14) बृहqस्पति॑ स्तनुता-न्तनुताq-म्बृहqस्पतिqर् बृहqस्पति॑ स्तनुताम् ।
15) तqनुqताq मिqम मिqम-न्त॑नुता-न्तनुता मिqमम् ।
16) इqमन्नो॑ न इqम मिqमन्नः॑ ।
17) नq इतीति॑ नो नq इति॑ ।
18) इत्या॑हाqहे तीत्या॑ह ।
19) आqहq ब्रह्मq ब्रह्मा॑ हाहq ब्रह्म॑ ।
20) ब्रह्मq वै वै ब्रह्मq ब्रह्मq वै ।
21) वै देqवाना᳚-न्देqवानाqं ँवै वै देqवाना᳚म् ।
22) देqवानाq-म्बृहqस्पतिqर् बृहqस्पति॑र् देqवाना᳚-न्देqवानाq-म्बृहqस्पतिः॑ ।
23) बृहqस्पतिqर् ब्रह्म॑णाq ब्रह्म॑णाq बृहqस्पतिqर् बृहqस्पतिqर् ब्रह्म॑णा ।
24) ब्रह्म॑ णैqवैव ब्रह्म॑णाq ब्रह्म॑ णैqव ।
25) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
26) यqज्ञ(ग्म्) स(ग्म्) सं ँयqज्ञं ँयqज्ञ(ग्म्) सम् ।
27) स-न्द॑धाति दधातिq स(ग्म्) स-न्द॑धाति ।
28) दqधाqतिq विच्छि॑न्नqं ँविच्छि॑न्न-न्दधाति दधातिq विच्छि॑न्नम् ।
29) विच्छि॑न्नं ँयqज्ञं ँयqज्ञं ँविच्छि॑न्नqं ँविच्छि॑न्नं ँयqज्ञम् ।
29) विच्छि॑न्नqमितिq वि - छिqन्नqम् ।
30) यqज्ञ(ग्म्) स(ग्म्) सं ँयqज्ञं ँयqज्ञ(ग्म्) सम् ।
31) स मिqम मिqम(ग्म्) स(ग्म्) स मिqमम् ।
32) इqम-न्द॑धातु दधा त्विqम मिqम-न्द॑धातु ।
33) दqधाq त्वितीति॑ दधातु दधाq त्विति॑ ।
34) इत्या॑हाqहे तीत्या॑ह ।
35) आqहq सन्त॑त्यैq सन्त॑त्या आहाहq सन्त॑त्यै ।
36) सन्त॑त्यैq विश्वेq विश्वेq सन्त॑त्यैq सन्त॑त्यैq विश्वे᳚ ।
36) सन्त॑त्याq इतिq सं - तqत्यैq ।
37) विश्वे॑ देqवा देqवा विश्वेq विश्वे॑ देqवाः ।
38) देqवा इqहे ह देqवा देqवा इqह ।
39) इqह मा॑दयन्ता-म्मादयन्ता मिqहे ह मा॑दयन्ताम् ।
40) माqदqयqन्ताq मितीति॑ मादयन्ता-म्मादयन्ताq मिति॑ ।
41) इत्या॑हाqहे तीत्या॑ह ।
42) आqहq सqन्तत्य॑ सqन्त त्या॑हाह सqन्तत्य॑ ।
43) सqन्त त्यैqवैव सqन्तत्य॑ सqन्त त्यैqव ।
43) सqन्तत्येति॑ सं - तत्य॑ ।
44) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
45) यqज्ञ-न्देqवेभ्यो॑ देqवेभ्यो॑ यqज्ञं ँयqज्ञ-न्देqवेभ्यः॑ ।
46) देqवेभ्यो ऽन्वनु॑ देqवेभ्यो॑ देqवेभ्यो ऽनु॑ ।
47) अनु॑ दिशति दिशq त्यन्वनु॑ दिशति ।
48) दिqशqतिq यां ँया-न्दि॑शति दिशतिq याम् ।
49) यां ँवै वै यां ँयां ँवै ।
50) वै यqज्ञे यqज्ञे वै वै यqज्ञे ।
॥ 5 ॥ (50/53)

1) यqज्ञे दक्षि॑णाq-न्दक्षि॑णां ँयqज्ञे यqज्ञे दक्षि॑णाम् ।
2) दक्षि॑णाq-न्ददा॑तिq ददा॑तिq दक्षि॑णाq-न्दक्षि॑णाq-न्ददा॑ति ।
3) ददा॑तिq ता-न्ता-न्ददा॑तिq ददा॑तिq ताम् ।
4) ता म॑स्यास्यq ता-न्ता म॑स्य ।
5) अqस्यq पqशवः॑ पqशवो᳚ ऽस्यास्य पqशवः॑ ।
6) पqशवो ऽन्वनु॑ पqशवः॑ पqशवो ऽनु॑ ।
7) अनुq स(ग्म्) स मन्वनुq सम् ।
8) स-ङ्क्रा॑मन्ति क्रामन्तिq स(ग्म्) स-ङ्क्रा॑मन्ति ।
9) क्राqमqन्तिq स स क्रा॑मन्ति क्रामन्तिq सः ।
10) स एqष एqष स स एqषः ।
11) एqष ई॑जाqन ई॑जाqन एqष एqष ई॑जाqनः ।
12) ईqजाqनो॑ ऽपqशु र॑पqशु री॑जाqन ई॑जाqनो॑ ऽपqशुः ।
13) अqपqशुर् भावु॑कोq भावु॑को ऽपqशु र॑पqशुर् भावु॑कः ।
14) भावु॑कोq यज॑मानेनq यज॑मानेनq भावु॑कोq भावु॑कोq यज॑मानेन ।
15) यज॑मानेनq खलुq खलुq यज॑मानेनq यज॑मानेनq खलु॑ ।
16) खलुq वै वै खलुq खलुq वै ।
17) वै त-त्तद् वै वै तत् ।
18) त-त्काqर्य॑-ङ्काqर्य॑-न्त-त्त-त्काqर्य᳚म् ।
19) काqर्य॑ मितीति॑ काqर्य॑-ङ्काqर्य॑ मिति॑ ।
20) इत्या॑हु राहुq रिती त्या॑हुः ।
21) आqहुqर् यथाq यथा॑ ऽऽहु राहुqर् यथा᳚ ।
22) यथा॑ देवqत्रा दे॑वqत्रा यथाq यथा॑ देवqत्रा ।
23) देqवqत्रा दqत्त-न्दqत्त-न्दे॑वqत्रा दे॑वqत्रा दqत्तम् ।
23) देqवqत्रेति॑ देव - त्रा ।
24) दqत्त-ङ्कु॑र्वीqत कु॑र्वीqत दqत्त-न्दqत्त-ङ्कु॑र्वीqत ।
25) कुqर्वीq तात्म-न्नाqत्मन् कु॑र्वीqत कु॑र्वीq तात्मन्न् ।
26) आqत्म-न्पqशू-न्पqशू नाqत्म-न्नाqत्म-न्पqशून् ।
27) पqशू-न्रqमये॑त रqमये॑त पqशू-न्पqशू-न्रqमये॑त ।
28) रqमयेqते तीति॑ रqमये॑त रqमयेqते ति॑ ।
29) इतिq ब्रद्ध्नq ब्रद्ध्ने तीतिq ब्रद्ध्न॑ ।
30) ब्रद्ध्नq पिन्व॑स्वq पिन्व॑स्वq ब्रद्ध्नq ब्रद्ध्नq पिन्व॑स्व ।
31) पिन्वqस्वे तीतिq पिन्व॑स्वq पिन्वqस्वे ति॑ ।
32) इत्या॑हाqहे तीत्या॑ह ।
33) आqहq यqज्ञो यqज्ञ आ॑हाह यqज्ञः ।
34) यqज्ञो वै वै यqज्ञो यqज्ञो वै ।
35) वै ब्रqद्ध्नो ब्रqद्ध्नो वै वै ब्रqद्ध्नः ।
36) ब्रqद्ध्नो यqज्ञं ँयqज्ञ-म्ब्रqद्ध्नो ब्रqद्ध्नो यqज्ञम् ।
37) यqज्ञ मेqवैव यqज्ञं ँयqज्ञ मेqव ।
38) एqव त-त्तदेqवैव तत् ।
39) त-न्म॑हयति महयतिq त-त्त-न्म॑हयति ।
40) मqहqयq त्यथोq अथो॑ महयति महयq त्यथो᳚ ।
41) अथो॑ देवqत्रा दे॑वqत्रा ऽथोq अथो॑ देवqत्रा ।
41) अथोq इत्यथो᳚ ।
42) देqवqत्रैवैव दे॑वqत्रा दे॑वqत्रैव ।
42) देqवqत्रेति॑ देव - त्रा ।
43) एqव दqत्त-न्दqत्त मेqवैव दqत्तम् ।
44) दqत्त-ङ्कु॑रुते कुरुते दqत्त-न्दqत्त-ङ्कु॑रुते ।
45) कुqरुqतq आqत्म-न्नाqत्मन् कु॑रुते कुरुत आqत्मन्न् ।
46) आqत्म-न्पqशू-न्पqशू नाqत्म-न्नाqत्म-न्पqशून् ।
47) पqशू-न्र॑मयते रमयते पqशू-न्पqशू-न्र॑मयते ।
48) रqमqयqतेq दद॑तोq दद॑तो रमयते रमयतेq दद॑तः ।
49) दद॑तो मे मेq दद॑तोq दद॑तो मे ।
50) मेq मा मा मे॑ मेq मा ।
51) मा क्षा॑यि क्षायिq मा मा क्षा॑यि ।
52) क्षाqयीतीति॑ क्षायि क्षाqयीति॑ ।
53) इत्या॑हाqहे तीत्या॑ह ।
54) आqहा क्षि॑तिq मक्षि॑ति माहाqहा क्षि॑तिम् ।
55) अक्षि॑ति मेqवै वाक्षि॑तिq मक्षि॑ति मेqव ।
56) एqवो पोपैq वै वोप॑ ।
57) उपै᳚ त्येq त्युपो पै॑ति ।
58) एqतिq कुqर्वqतः कु॑र्वqत ए᳚त्येति कुर्वqतः ।
59) कुqर्वqतो मे॑ मे कुर्वqतः कु॑र्वqतो मे᳚ ।
60) मेq मा मा मे॑ मेq मा ।
61) मोपोपq मा मोप॑ ।
62) उप॑ दसद् दसq दुपोप॑ दसत् ।
63) दqसq दितीति॑ दसद् दसq दिति॑ ।
64) इत्या॑हाqहे तीत्या॑ह ।
65) आqहq भूqमान॑-म्भूqमान॑ माहाह भूqमान᳚म् ।
66) भूqमान॑ मेqवैव भूqमान॑-म्भूqमान॑ मेqव ।
67) एqवो पोपैq वै वोप॑ ।
68) उपै᳚ त्येq त्युपो पै॑ति ।
69) एqतीत्ये॑ति ।
॥ 6 ॥ (69/72)
॥ अ. 1 ॥

1) स(ग्ग्)श्र॑वा ह हq स(ग्ग्)श्र॑वाq-स्स(ग्ग्)श्र॑वा ह ।
1) स(ग्ग्)श्र॑वाq इतिq सं - श्रqवाqः ।
2) हq सौqवqर्चqनqस-स्सौ॑वर्चनqसो ह॑ ह सौवर्चनqसः ।
3) सौqवqर्चqनqस स्तुमि॑ञ्जq-न्तुमि॑ञ्ज(ग्म्) सौवर्चनqस-स्सौ॑वर्चनqस स्तुमि॑ञ्जम् ।
4) तुमि॑ञ्जq मौपो॑दितिq मौपो॑दितिq-न्तुमि॑ञ्जq-न्तुमि॑ञ्जq मौपो॑दितिम् ।
5) औपो॑दिति मुवाचो वाqचौ पो॑दितिq मौपो॑दिति मुवाच ।
5) औपो॑दितिqमित्यौप॑ - उqदिqतिqम् ।
6) उqवाqचq यद् यदु॑वाचो वाचq यत् ।
7) य-थ्सqत्रिणा(ग्म्)॑ सqत्रिणाqं ँयद् य-थ्सqत्रिणा᳚म् ।
8) सqत्रिणाq(ग्म्)q होताq होता॑ सqत्रिणा(ग्म्)॑ सqत्रिणाq(ग्म्)q होता᳚ ।
9) होता ऽभूq रभूqर्q. होताq होता ऽभूः᳚ ।
10) अभूqः का-ङ्का मभूq रभूqः काम् ।
11) का मिडाq मिडाq-ङ्का-ङ्का मिडा᳚म् ।
12) इडाq मुपोपे डाq मिडाq मुप॑ ।
13) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
14) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
15) इतिq ता-न्ता मितीतिq ताम् ।
16) ता मुपोपq ता-न्ता मुप॑ ।
17) उपा᳚ह्वे ऽह्वq उपोपा᳚ह्वे ।
18) अqह्वq इती त्य॑ह्वे ऽह्वq इति॑ ।
19) इति॑ हq हे तीति॑ ह ।
20) होqवाqचोq वाqचq हq होqवाqचq ।
21) उqवाqचq या योवा॑चो वाचq या ।
22) या प्राqणेन॑ प्राqणेनq या या प्राqणेन॑ ।
23) प्राqणेन॑ देqवा-न्देqवा-न्प्राqणेन॑ प्राqणेन॑ देqवान् ।
23) प्राqणेनेति॑ प्र - अqनेन॑ ।
24) देqवा-न्दाqधार॑ दाqधार॑ देqवा-न्देqवा-न्दाqधार॑ ।
25) दाqधार॑ व्याqनेन॑ व्याqनेन॑ दाqधार॑ दाqधार॑ व्याqनेन॑ ।
26) व्याqनेन॑ मनुqष्या᳚-न्मनुqष्या᳚न् व्याqनेन॑ व्याqनेन॑ मनुqष्यान्॑ ।
26) व्याqनेनेति॑ वि - अqनेन॑ ।
27) मqनुqष्या॑ नपाqनेना॑ पाqनेन॑ मनुqष्या᳚-न्मनुqष्या॑ नपाqनेन॑ ।
28) अqपाqनेन॑ पिqतॄ-न्पिqतॄ न॑पाqनेना॑ पाqनेन॑ पिqतॄन् ।
28) अqपाqनेनेत्य॑प - अqनेन॑ ।
29) पिqतॄ नितीति॑ पिqतॄ-न्पिqतॄ निति॑ ।
30) इति॑ छिqनत्ति॑ छिqनत्तीतीति॑ छिqनत्ति॑ ।
31) छिqनत्तिq सा सा छिqनत्ति॑ छिqनत्तिq सा ।
32) सा न न सा सा न ।
33) न छि॑नqत्ती(3) छि॑नqत्ती(3) न न छि॑नqत्ती(3) ।
34) छिqनqत्ती(3) इतीति॑ छिनqत्ती(3) छि॑नqत्ती(3) इति॑ ।
35) इति॑ छिqनत्ति॑ छिqनत्ती तीति॑ छिqनत्ति॑ ।
36) छिqनत्ती तीति॑ छिqनत्ति॑ छिqनत्ती ति॑ ।
37) इति॑ हq हे तीति॑ ह ।
38) होqवाqचोq वाqचq हq होqवाqचq ।
39) उqवाqचq शरी॑रq(ग्म्)q शरी॑र मुवाचो वाचq शरी॑रम् ।
40) शरी॑रqं ँवै वै शरी॑रq(ग्म्)q शरी॑रqं ँवै ।
41) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
42) अqस्यैq त-त्तद॑स्या अस्यैq तत् ।
43) तदुपोपq त-त्तदुप॑ ।
44) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
45) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
46) इति॑ हq हे तीति॑ ह ।
47) होqवाqचोq वाqचq हq होqवाqचq ।
48) उqवाqचq गौर् गौरु॑वाचो वाचq गौः ।
49) गौर् वै वै गौर् गौर् वै ।
50) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
॥ 7 ॥ (50/55)

1) अqस्यैq शरी॑रq(ग्म्)q शरी॑र मस्या अस्यैq शरी॑रम् ।
2) शरी॑रq-ङ्गा-ङ्गा(ग्म्) शरी॑रq(ग्म्)q शरी॑रq-ङ्गाम् ।
3) गां ँवाव वाव गा-ङ्गां ँवाव ।
4) वाव तौ तौ वाव वाव तौ ।
5) तौ त-त्त-त्तौ तौ तत् ।
6) त-त्परिq परिq त-त्त-त्परि॑ ।
7) पर्य॑वदता मवदताq-म्परिq पर्य॑वदताम् ।
8) अqवqदqताqं ँया या ऽव॑दता मवदताqं ँया ।
9) या यqज्ञे यqज्ञे या या यqज्ञे ।
10) यqज्ञे दीqयते॑ दीqयते॑ यqज्ञे यqज्ञे दीqयते᳚ ।
11) दीqयतेq सा सा दीqयते॑ दीqयतेq सा ।
12) सा प्राqणेन॑ प्राqणेनq सा सा प्राqणेन॑ ।
13) प्राqणेन॑ देqवा-न्देqवा-न्प्राqणेन॑ प्राqणेन॑ देqवान् ।
13) प्राqणेनेति॑ प्र - अqनेन॑ ।
14) देqवा-न्दा॑धार दाधार देqवा-न्देqवा-न्दा॑धार ।
15) दाqधाqरq ययाq यया॑ दाधार दाधारq यया᳚ ।
16) यया॑ मनुqष्या॑ मनुqष्या॑ ययाq यया॑ मनुqष्याः᳚ ।
17) मqनुqष्या॑ जीव॑न्तिq जीव॑न्ति मनुqष्या॑ मनुqष्या॑ जीव॑न्ति ।
18) जीव॑न्तिq सा सा जीव॑न्तिq जीव॑न्तिq सा ।
19) सा व्याqनेन॑ व्याqनेनq सा सा व्याqनेन॑ ।
20) व्याqनेन॑ मनुqष्या᳚-न्मनुqष्या᳚न् व्याqनेन॑ व्याqनेन॑ मनुqष्यान्॑ ।
20) व्याqनेनेति॑ वि - अqनेन॑ ।
21) मqनुqष्याqन्q. यां ँया-म्म॑नुqष्या᳚-न्मनुqष्याqन्q. याम् ।
22) या-म्पिqतृभ्यः॑ पिqतृभ्योq यां ँया-म्पिqतृभ्यः॑ ।
23) पिqतृभ्योq घ्नन्तिq घ्नन्ति॑ पिqतृभ्यः॑ पिqतृभ्योq घ्नन्ति॑ ।
23) पिqतृभ्यq इति॑ पिqतृ - भ्यqः ।
24) घ्नन्तिq सा सा घ्नन्तिq घ्नन्तिq सा ।
25) सा ऽपाqनेना॑ पाqनेनq सा सा ऽपाqनेन॑ ।
26) अqपाqनेन॑ पिqतॄ-न्पिqतॄ न॑पाqनेना॑ पाqनेन॑ पिqतॄन् ।
26) अqपाqनेनेत्य॑प - अqनेन॑ ।
27) पिqतॄन्. यो यः पिqतॄ-न्पिqतॄन्. यः ।
28) य एqव मेqवं ँयो य एqवम् ।
29) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
30) वेद॑ पशुqमा-न्प॑शुqमान्. वेदq वेद॑ पशुqमान् ।
31) पqशुqमा-न्भ॑वति भवति पशुqमा-न्प॑शुqमा-न्भ॑वति ।
31) पqशुqमानिति॑ पशु - मान् ।
32) भqवq त्यथाथ॑ भवति भवq त्यथ॑ ।
33) अथq वै वा अथाथq वै ।
34) वै ता-न्तां ँवै वै ताम् ।
35) ता मुपोपq ता-न्ता मुप॑ ।
36) उपा᳚ह्वे ऽह्वq उपोपा᳚ह्वे ।
37) अqह्वq इती त्य॑ह्वे ऽह्वq इति॑ ।
38) इति॑ हq हे तीति॑ ह ।
39) होqवाqचोq वाqचq हq होq वाqचq ।
40) उqवाqचq या योवा॑चो वाचq या ।
41) या प्रqजाः प्रqजा या या प्रqजाः ।
42) प्रqजाः प्रqभव॑न्तीः प्रqभव॑न्तीः प्रqजाः प्रqजाः प्रqभव॑न्तीः ।
42) प्रqजा इति॑ प्र - जाः ।
43) प्रqभव॑न्तीqः प्रतिq प्रति॑ प्रqभव॑न्तीः प्रqभव॑न्तीqः प्रति॑ ।
43) प्रqभव॑न्तीqरिति॑ प्र - भव॑न्तीः ।
44) प्रत्याqभव॑ त्याqभव॑तिq प्रतिq प्रत्याqभव॑ति ।
45) आqभवqती ती त्याqभव॑ त्याqभवqती ति॑ ।
45) आqभवqतीत्या᳚ - भव॑ति ।
46) इत्यन्नq मन्नq मिती त्यन्न᳚म् ।
47) अन्नqं ँवै वा अन्नq मन्नqं ँवै ।
48) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
49) अqस्यैq त-त्तद॑स्या अस्यैq तत् ।
50) तदुपोपq त-त्तदुप॑ ।
॥ 8 ॥ (50/58)

1) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
2) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
3) इति॑ हq हे तीति॑ ह ।
4) होqवाqचोq वाqचq हq होq वाqचq ।
5) उqवाqचौष॑धयq ओष॑धय उवाचो वाqचौष॑धयः ।
6) ओष॑धयोq वै वा ओष॑धयq ओष॑धयोq वै ।
7) वा अ॑स्या अस्याq वै वा अ॑स्याः ।
8) अqस्याq अन्नq मन्न॑ मस्या अस्याq अन्न᳚म् ।
9) अन्नq मोष॑धयq ओष॑धqयो ऽन्नq मन्नq मोष॑धयः ।
10) ओष॑धयोq वै वा ओष॑धयq ओष॑धयोq वै ।
11) वै प्रqजाः प्रqजा वै वै प्रqजाः ।
12) प्रqजाः प्रqभव॑न्तीः प्रqभव॑न्तीः प्रqजाः प्रqजाः प्रqभव॑न्तीः ।
12) प्रqजा इति॑ प्र - जाः ।
13) प्रqभव॑न्तीqः प्रतिq प्रति॑ प्रqभव॑न्तीः प्रqभव॑न्तीqः प्रति॑ ।
13) प्रqभव॑न्तीqरिति॑ प्र - भव॑न्तीः ।
14) प्रत्या प्रतिq प्रत्या ।
15) आ भ॑वन्ति भवqन्त्या भ॑वन्ति ।
16) भqवqन्तिq यो यो भ॑वन्ति भवन्तिq यः ।
17) य एqव मेqवं ँयो य एqवम् ।
18) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
19) वेदा᳚न्नाqदो᳚ ऽन्नाqदो वेदq वेदा᳚न्नाqदः ।
20) अqन्नाqदो भ॑वति भव त्यन्नाqदो᳚ ऽन्नाqदो भ॑वति ।
20) अqन्नाqद इत्य॑न्न - अqदः ।
21) भqवq त्यथाथ॑ भवति भवq त्यथ॑ ।
22) अथq वै वा अथाथq वै ।
23) वै ता-न्तां ँवै वै ताम् ।
24) ता मुपोपq ता-न्ता मुप॑ ।
25) उपा᳚ह्वे ऽह्वq उपोपा᳚ह्वे ।
26) अqह्वq इती त्य॑ह्वे ऽह्वq इति॑ ।
27) इति॑ हq हे तीति॑ ह ।
28) होqवाqचोq वाqचq हq होq वाqचq ।
29) उqवाqचq या योवा॑चो वाचq या ।
30) या प्रqजाः प्रqजा या या प्रqजाः ।
31) प्रqजाः प॑राqभव॑न्तीः पराqभव॑न्तीः प्रqजाः प्रqजाः प॑राqभव॑न्तीः ।
31) प्रqजा इति॑ प्र - जाः ।
32) पqराqभव॑न्ती रनुगृqह्णा त्य॑नुगृqह्णाति॑ पराqभव॑न्तीः पराqभव॑न्ती रनुगृqह्णाति॑ ।
32) पqराqभव॑न्तीqरिति॑ परा - भव॑न्तीः ।
33) अqनुqगृqह्णातिq प्रतिq प्रत्य॑नुगृqह्णा त्य॑नुगृqह्णातिq प्रति॑ ।
33) अqनुqगृqह्णातीत्य॑नु - गृqह्णाति॑ ।
34) प्रत्याqभव॑न्ती राqभव॑न्तीqः प्रतिq प्रत्याqभव॑न्तीः ।
35) आqभव॑न्तीर् गृqह्णाति॑ गृqह्णा त्याqभव॑न्ती राqभव॑न्तीर् गृqह्णाति॑ ।
35) आqभव॑न्तीqरित्या᳚ - भव॑न्तीः ।
36) गृqह्णा तीतीति॑ गृqह्णाति॑ गृqह्णा तीति॑ ।
37) इति॑ प्रतिqष्ठा-म्प्र॑तिqष्ठा मितीति॑ प्रतिqष्ठाम् ।
38) प्रqतिqष्ठां ँवै वै प्र॑तिqष्ठा-म्प्र॑तिqष्ठां ँवै ।
38) प्रqतिqष्ठामिति॑ प्रति - स्थाम् ।
39) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
40) अqस्यैq त-त्तद॑स्या अस्यैq तत् ।
41) तदुपोपq त-त्तदुप॑ ।
42) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
43) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
44) इति॑ हq हे तीति॑ ह ।
45) होqवाqचोq वाqचq हq होqवाqचq ।
46) उqवाqचेq य मिqय मु॑वाचो वाचेq यम् ।
47) इqयं ँवै वा इqय मिqयं ँवै ।
48) वा अ॑स्या अस्यैq वै वा अ॑स्यै ।
49) अqस्यैq प्रqतिqष्ठा प्र॑तिqष्ठा ऽस्या॑ अस्यै प्रतिqष्ठा ।
50) प्रqतिqष्ठेय मिqय-म्प्र॑तिqष्ठा प्र॑तिqष्ठेयम् ।
50) प्रqतिqष्ठेति॑ प्रति - स्था ।
॥ 9 ॥ (50/59)

1) इqयं ँवै वा इqय मिqयं ँवै ।
2) वै प्रqजाः प्रqजा वै वै प्रqजाः ।
3) प्रqजाः प॑राqभव॑न्तीः पराqभव॑न्तीः प्रqजाः प्रqजाः प॑राqभव॑न्तीः ।
3) प्रqजा इति॑ प्र - जाः ।
4) पqराqभव॑न्तीq रन्वनु॑ पराqभव॑न्तीः पराqभव॑न्तीq रनु॑ ।
4) पqराqभव॑न्तीqरिति॑ परा - भव॑न्तीः ।
5) अनु॑ गृह्णाति गृह्णाq त्यन्वनु॑ गृह्णाति ।
6) गृqह्णाqतिq प्रतिq प्रति॑ गृह्णाति गृह्णातिq प्रति॑ ।
7) प्रत्याqभव॑न्ती राqभव॑न्तीqः प्रतिq प्रत्याqभव॑न्तीः ।
8) आqभव॑न्तीर् गृह्णाति गृह्णा त्याqभव॑न्ती राqभव॑न्तीर् गृह्णाति ।
8) आqभव॑न्तीqरित्या᳚ - भव॑न्तीः ।
9) गृqह्णाqतिq यो यो गृ॑ह्णाति गृह्णातिq यः ।
10) य एqव मेqवं ँयो य एqवम् ।
11) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
12) वेदq प्रतिq प्रतिq वेदq वेदq प्रति॑ ।
13) प्रत्येq वैव प्रतिq प्रत्येqव ।
14) एqव ति॑ष्ठति तिष्ठ त्येqवैव ति॑ष्ठति ।
15) तिqष्ठq त्यथाथ॑ तिष्ठति तिष्ठq त्यथ॑ ।
16) अथq वै वा अथाथq वै ।
17) वै ता-न्तां ँवै वै ताम् ।
18) ता मुपोपq ता-न्ता मुप॑ ।
19) उपा᳚ह्वे ऽह्वq उपोपा᳚ह्वे ।
20) अqह्वq इती त्य॑ह्वे ऽह्वq इति॑ ।
21) इति॑ हq हे तीति॑ ह ।
22) होqवाqचोq वाqचq हq होqवाqचq ।
23) उqवाqचq यस्यैq यस्या॑ उवाचो वाचq यस्यै᳚ ।
24) यस्यै॑ निqक्रम॑णे निqक्रम॑णेq यस्यैq यस्यै॑ निqक्रम॑णे ।
25) निqक्रम॑णे घृqत-ङ्घृqत-न्निqक्रम॑णे निqक्रम॑णे घृqतम् ।
25) निqक्रम॑णq इति॑ नि - क्रम॑णे ।
26) घृqत-म्प्रqजाः प्रqजा घृqत-ङ्घृqत-म्प्रqजाः ।
27) प्रqजा-स्सqञ्जीव॑न्ती-स्सqञ्जीव॑न्तीः प्रqजाः प्रqजा-स्सqञ्जीव॑न्तीः ।
27) प्रqजा इति॑ प्र - जाः ।
28) सqञ्जीव॑न्तीqः पिब॑न्तिq पिब॑न्ति सqञ्जीव॑न्ती-स्सqञ्जीव॑न्तीqः पिब॑न्ति ।
28) सqञ्जीव॑न्तीqरिति॑ सं - जीव॑न्तीः ।
29) पिबqन्ती तीतिq पिब॑न्तिq पिबqन्ती ति॑ ।
30) इति॑ छिqनत्ति॑ छिqनत्ती तीति॑ छिqनत्ति॑ ।
31) छिqनत्तिq सा सा छिqनत्ति॑ छिqनत्तिq सा ।
32) सा न न सा सा न ।
33) न छि॑नqत्ती(3) छि॑नqत्ती(3) न न छि॑नqत्ती(3) ।
34) छिqनqत्ती(3) इतीति॑ छिनqत्ती(3) छि॑नqत्ती(3) इति॑ ।
35) इतिq न ने तीतिq न ।
36) न छि॑नत्ति छिनत्तिq न न छि॑नत्ति ।
37) छिqनqत्ती तीति॑ छिनत्ति छिनqत्ती ति॑ ।
38) इति॑ हq हे तीति॑ ह ।
39) होqवाqचोq वाqचq हq होqवाqचq ।
40) उqवाqचq प्र प्रोवा॑चो वाचq प्र ।
41) प्र तु तु प्र प्र तु ।
42) तु ज॑नयति जनयतिq तु तु ज॑नयति ।
43) जqनqयqती तीति॑ जनयति जनयqती ति॑ ।
44) इत्येqष एqष इती त्येqषः ।
45) एqष वै वा एqष एqष वै ।
46) वा इडाq मिडाqं ँवै वा इडा᳚म् ।
47) इडाq मुपोपे डाq मिडाq मुप॑ ।
48) उपा᳚ह्वथा अह्वथाq उपोपा᳚ह्वथाः ।
49) अqह्वqथाq इती त्य॑ह्वथा अह्वथाq इति॑ ।
50) इति॑ हq हे तीति॑ ह ।
51) होqवाqचोq वाqचq हq होqवाqचq ।
52) उqवाqचq वृष्टिqर् वृष्टि॑ रुवाचो वाचq वृष्टिः॑ ।
53) वृष्टिqर् वै वै वृष्टिqर् वृष्टिqर् वै ।
54) वा इडेडाq वै वा इडा᳚ ।
55) इडाq वृष्ट्यैq वृष्ट्याq इडेडाq वृष्ट्यै᳚ ।
56) वृष्ट्यैq वै वै वृष्ट्यैq वृष्ट्यैq वै ।
57) वै निqक्रम॑णे निqक्रम॑णेq वै वै निqक्रम॑णे ।
58) निqक्रम॑णे घृqत-ङ्घृqत-न्निqक्रम॑णे निqक्रम॑णे घृqतम् ।
58) निqक्रम॑णq इति॑ नि - क्रम॑णे ।
59) घृqत-म्प्रqजाः प्रqजा घृqत-ङ्घृqत-म्प्रqजाः ।
60) प्रqजा-स्सqञ्जीव॑न्ती-स्सqञ्जीव॑न्तीः प्रqजाः प्रqजा-स्सqञ्जीव॑न्तीः ।
60) प्रqजा इति॑ प्र - जाः ।
61) सqञ्जीव॑न्तीः पिबन्ति पिबन्ति सqञ्जीव॑न्ती-स्सqञ्जीव॑न्तीः पिबन्ति ।
61) सqञ्जीव॑न्तीqरिति॑ सं - जीव॑न्तीः ।
62) पिqबqन्तिq यो यः पि॑बन्ति पिबन्तिq यः ।
63) य एqव मेqवं ँयो य एqवम् ।
64) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
65) वेदq प्र प्र वेदq वेदq प्र ।
66) प्रैवैव प्र प्रैव ।
67) एqव जा॑यते जायत एqवैव जा॑यते ।
68) जाqयqतेq ऽन्नाqदो᳚ ऽन्नाqदो जा॑यते जायते ऽन्नाqदः ।
69) अqन्नाqदो भ॑वति भव त्यन्नाqदो᳚ ऽन्नाqदो भ॑वति ।
69) अqन्नाqद इत्य॑न्न - अqदः ।
70) भqवqतीति॑ भवति ।
॥ 10 ॥ (70/80)
॥ अ. 2 ॥

1) पqरोक्षqं ँवै वै पqरोक्ष॑-म्पqरोक्षqं ँवै ।
1) पqरोक्षqमिति॑ परः - अक्ष᳚म् ।
2) वा अqन्ये᳚ ऽन्ये वै वा अqन्ये ।
3) अqन्ये देqवा देqवा अqन्ये᳚ ऽन्ये देqवाः ।
4) देqवा इqज्यन्त॑ इqज्यन्ते॑ देqवा देqवा इqज्यन्ते᳚ ।
5) इqज्यन्ते᳚ प्रqत्यक्ष॑-म्प्रqत्यक्ष॑ मिqज्यन्त॑ इqज्यन्ते᳚ प्रqत्यक्ष᳚म् ।
6) प्रqत्यक्ष॑ मqन्ये᳚ ऽन्ये प्रqत्यक्ष॑-म्प्रqत्यक्ष॑ मqन्ये ।
6) प्रqत्यक्षqमिति॑ प्रति - अक्ष᳚म् ।
7) अqन्ये यद् यदqन्ये᳚ ऽन्ये यत् ।
8) यद् यज॑तेq यज॑तेq यद् यद् यज॑ते ।
9) यज॑तेq ये ये यज॑तेq यज॑तेq ये ।
10) य एqवैव ये य एqव ।
11) एqव देqवा देqवा एqवैव देqवाः ।
12) देqवाः पqरोक्ष॑-म्पqरोक्ष॑-न्देqवा देqवाः पqरोक्ष᳚म् ।
13) पqरोक्ष॑ मिqज्यन्त॑ इqज्यन्ते॑ पqरोक्ष॑-म्पqरोक्ष॑ मिqज्यन्ते᳚ ।
13) पqरोक्षqमिति॑ परः - अक्ष᳚म् ।
14) इqज्यन्तेq ता(ग्ग्) स्ता निqज्यन्त॑ इqज्यन्तेq तान् ।
15) ता नेqवैव ता(ग्ग्) स्ता नेqव ।
16) एqव त-त्तदेqवैव तत् ।
17) तद् य॑जति यजतिq त-त्तद् य॑जति ।
18) यqजqतिq यद् यद् य॑जति यजतिq यत् ।
19) यद॑न्वाहाqर्य॑ मन्वाहाqर्यं॑ ँयद् यद॑न्वाहाqर्य᳚म् ।
20) अqन्वाqहाqर्य॑ माqहर॑ त्याqहर॑ त्यन्वाहाqर्य॑ मन्वाहाqर्य॑ माqहर॑ति ।
20) अqन्वाqहाqर्य॑मित्य॑नु - आqहाqर्य᳚म् ।
21) आqहर॑ त्येqत एqत आqहर॑ त्याqहर॑ त्येqते ।
21) आqहरqतीत्या᳚ - हर॑ति ।
22) एqते वै वा एqत एqते वै ।
23) वै देqवा देqवा वै वै देqवाः ।
24) देqवाः प्रqत्यक्ष॑-म्प्रqत्यक्ष॑-न्देqवा देqवाः प्रqत्यक्ष᳚म् ।
25) प्रqत्यक्षqं ँयद् य-त्प्रqत्यक्ष॑-म्प्रqत्यक्षqं ँयत् ।
25) प्रqत्यक्षqमिति॑ प्रति - अक्ष᳚म् ।
26) यद् ब्रा᳚ह्मqणा ब्रा᳚ह्मqणा यद् यद् ब्रा᳚ह्मqणाः ।
27) ब्राqह्मqणा स्ता(ग्ग्) स्ता-न्ब्रा᳚ह्मqणा ब्रा᳚ह्मqणा स्तान् ।
28) ता नेqवैव ता(ग्ग्) स्ता नेqव ।
29) एqव तेनq ते नैqवैव तेन॑ ।
30) तेन॑ प्रीणाति प्रीणातिq तेनq तेन॑ प्रीणाति ।
31) प्रीqणाq त्यथोq अथो᳚ प्रीणाति प्रीणाq त्यथो᳚ ।
32) अथोq दक्षि॑णाq दक्षिqणा ऽथोq अथोq दक्षि॑णा ।
32) अथोq इत्यथो᳚ ।
33) दक्षि॑ णैqवैव दक्षि॑णाq दक्षि॑ णैqव ।
34) एqवास्या᳚ स्यैqवै वास्य॑ ।
35) अqस्यैq षैषा ऽस्या᳚ स्यैqषा ।
36) एqषा ऽथोq अथो॑ एqषैषा ऽथो᳚ ।
37) अथो॑ यqज्ञस्य॑ यqज्ञस्याथोq अथो॑ यqज्ञस्य॑ ।
37) अथोq इत्यथो᳚ ।
38) यqज्ञ स्यैqवैव यqज्ञस्य॑ यqज्ञ स्यैqव ।
39) एqव छिqद्र-ञ्छिqद्र मेqवैव छिqद्रम् ।
40) छिqद्र मप्यपि॑ छिqद्र-ञ्छिqद्र मपि॑ ।
41) अपि॑ दधाति दधाq त्यप्यपि॑ दधाति ।
42) दqधाqतिq यद् यद् द॑धाति दधातिq यत् ।
43) यद् वै वै यद् यद् वै ।
44) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
45) यqज्ञस्य॑ क्रूqर-ङ्क्रूqरं ँयqज्ञस्य॑ यqज्ञस्य॑ क्रूqरम् ।
46) क्रूqरं ँयद् य-त्क्रूqर-ङ्क्रूqरं ँयत् ।
47) यद् विलि॑ष्टqं ँविलि॑ष्टqं ँयद् यद् विलि॑ष्टम् ।
48) विलि॑ष्टq-न्त-त्तद् विलि॑ष्टqं ँविलि॑ष्टq-न्तत् ।
48) विलि॑ष्टqमितिq वि - लिqष्टqम् ।
49) त द॑न्वाहाqर्ये॑ णान्वाहाqर्ये॑णq त-त्तद॑ न्वाहाqर्ये॑ण ।
50) अqन्वाqहाqर्ये॑णाq न्वाह॑र त्यqन्वाह॑र त्यन्वाहाqर्ये॑ णान्वाहाqर्ये॑ णाqन्वाह॑रति ।
50) अqन्वाqहाqर्ये॑णेत्य॑नु - आqहाqर्ये॑ण ।
॥ 11 ॥ (50/60)

1) अqन्वाह॑रतिq त-त्तदqन्वाह॑र त्यqन्वाह॑रतिq तत् ।
1) अqन्वाह॑रqतीत्य॑नु - आह॑रति ।
2) तद॑न्वाहाqर्य॑स्या न्वाहाqर्य॑स्यq त-त्तद॑न्वाहाqर्य॑स्य ।
3) अqन्वाqहाqर्य॑स्या न्वाहार्यqत्व म॑न्वाहार्यqत्व म॑न्वाहाqर्य॑स्या न्वाहाqर्य॑स्या न्वाहार्यqत्वम् ।
3) अqन्वाqहाqर्य॑स्येत्य॑नु - आqहाqर्य॑स्य ।
4) अqन्वाqहाqर्यqत्व-न्दे॑वदूqता दे॑वदूqता अ॑न्वाहार्यqत्व म॑न्वाहार्यqत्व-न्दे॑वदूqताः ।
4) अqन्वाqहाqर्यqत्वमित्य॑न्वाहार्य - त्वम् ।
5) देqवqदूqता वै वै दे॑वदूqता दे॑वदूqता वै ।
5) देqवqदूqता इति॑ देव - दूqताः ।
6) वा एqत एqते वै वा एqते ।
7) एqते यद् यदेqत एqते यत् ।
8) यदृqत्विज॑ ऋqत्विजोq यद् यदृqत्विजः॑ ।
9) ऋqत्विजोq यद् यदृqत्विज॑ ऋqत्विजोq यत् ।
10) यद॑न्वाहाqर्य॑ मन्वाहाqर्यं॑ ँयद् यद॑न्वाहाqर्य᳚म् ।
11) अqन्वाqहाqर्य॑ माqहर॑ त्याqहर॑ त्यन्वाहाqर्य॑ मन्वाहाqर्य॑ माqहर॑ति ।
11) अqन्वाqहाqर्य॑मित्य॑नु - आqहाqर्य᳚म् ।
12) आqहर॑ति देवदूqता-न्दे॑वदूqता नाqहर॑ त्याqहर॑ति देवदूqतान् ।
12) आqहरqतीत्या᳚ - हर॑ति ।
13) देqवqदूqता नेqवैव दे॑वदूqता-न्दे॑वदूqता नेqव ।
13) देqवqदूqतानिति॑ देव - दूqतान् ।
14) एqव प्री॑णाति प्रीणा त्येqवैव प्री॑णाति ।
15) प्रीqणाqतिq प्रqजाप॑तिः प्रqजाप॑तिः प्रीणाति प्रीणाति प्रqजाप॑तिः ।
16) प्रqजाप॑तिर् देqवेभ्यो॑ देqवेभ्यः॑ प्रqजाप॑तिः प्रqजाप॑तिर् देqवेभ्यः॑ ।
16) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
17) देqवेभ्यो॑ यqज्ञान्. यqज्ञा-न्देqवेभ्यो॑ देqवेभ्यो॑ यqज्ञान् ।
18) यqज्ञान् व्यादि॑शqद् व्यादि॑शद् यqज्ञान्. यqज्ञान् व्यादि॑शत् ।
19) व्यादि॑शq-थ्स स व्यादि॑शqद् व्यादि॑शq-थ्सः ।
19) व्यादि॑शqदिति॑ वि - आदि॑शत् ।
20) स रि॑रिचाqनो रि॑रिचाqन-स्स स रि॑रिचाqनः ।
21) रिqरिqचाqनो॑ ऽमन्यता मन्यत रिरिचाqनो रि॑रिचाqनो॑ ऽमन्यत ।
22) अqमqन्यqतq स सो॑ ऽमन्यता मन्यतq सः ।
23) स एqत मेqत(ग्म्) स स एqतम् ।
24) एqत म॑न्वाहाqर्य॑ मन्वाहाqर्य॑ मेqत मेqत म॑न्वाहाqर्य᳚म् ।
25) अqन्वाqहाqर्य॑ मभ॑क्तq मभ॑क्त मन्वाहाqर्य॑ मन्वाहाqर्य॑ मभ॑क्तम् ।
25) अqन्वाqहाqर्य॑मित्य॑नु - आqहाqर्य᳚म् ।
26) अभ॑क्त मपश्य दपश्यq दभ॑क्तq मभ॑क्त मपश्यत् ।
27) अqपqश्यq-त्त-न्त म॑पश्य दपश्यq-त्तम् ।
28) त माqत्म-न्नाqत्म-न्त-न्त माqत्मन्न् ।
29) आqत्म-न्न॑धत्ता धत्ताqत्म-न्नाqत्म-न्न॑धत्त ।
30) अqधqत्तq स सो॑ ऽधत्ता धत्तq सः ।
31) स वै वै स स वै ।
32) वा एqष एqष वै वा एqषः ।
33) एqष प्रा॑जापqत्यः प्रा॑जापqत्य एqष एqष प्रा॑जापqत्यः ।
34) प्राqजाqपqत्यो यद् य-त्प्रा॑जापqत्यः प्रा॑जापqत्यो यत् ।
34) प्राqजाqपqत्य इति॑ प्राजा - पqत्यः ।
35) यद॑न्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ यद् यद॑न्वाहाqर्यः॑ ।
36) अqन्वाqहाqर्यो॑ यस्यq यस्या᳚न्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ यस्य॑ ।
36) अqन्वाqहाqर्य॑ इत्य॑नु - आqहाqर्यः॑ ।
37) यस्यैqव मेqवं ँयस्यq यस्यैqवम् ।
38) एqवं ँविqदुषो॑ विqदुष॑ एqव मेqवं ँविqदुषः॑ ।
39) विqदुषो᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ विqदुषो॑ विqदुषो᳚ ऽन्वाहाqर्यः॑ ।
40) अqन्वाqहाqर्य॑ आह्रिqयत॑ आह्रिqयते᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्य॑ आह्रिqयते᳚ ।
40) अqन्वाqहाqर्य॑ इत्य॑नु - आqहाqर्यः॑ ।
41) आqह्रिqयते॑ साqक्षा-थ्साqक्षा दा᳚ह्रिqयत॑ आह्रिqयते॑ साqक्षात् ।
41) आqह्रिqयतq इत्या᳚ - ह्रिqयते᳚ ।
42) साqक्षा देqवैव साqक्षा-थ्साqक्षा देqव ।
42) साqक्षादिति॑ स - अqक्षात् ।
43) एqव प्रqजाप॑ति-म्प्रqजाप॑ति मेqवैव प्रqजाप॑तिम् ।
44) प्रqजाप॑ति मृद्ध्नो त्यृद्ध्नोति प्रqजाप॑ति-म्प्रqजाप॑ति मृद्ध्नोति ।
44) प्रqजाप॑तिqमिति॑ प्रqजा - पqतिqम् ।
45) ऋqद्ध्नोq त्यप॑रिमिqतो ऽप॑रिमित ऋद्ध्नो त्यृद्ध्नोq त्यप॑रिमितः ।
46) अप॑रिमितो निqरुप्यो॑ निqरुप्यो ऽप॑रिमिqतो ऽप॑रिमितो निqरुप्यः॑ ।
46) अप॑रिमितq इत्यप॑रि - मिqतqः ।
47) निqरुप्यो ऽप॑रिमिqतो ऽप॑रिमितो निqरुप्यो॑ निqरुप्यो ऽप॑रिमितः ।
47) निqरुप्यq इति॑ निः - उप्यः॑ ।
48) अप॑रिमितः प्रqजाप॑तिः प्रqजाप॑तिq रप॑रिमिqतो ऽप॑रिमितः प्रqजाप॑तिः ।
48) अप॑रिमितq इत्यप॑रि - मिqतqः ।
49) प्रqजाप॑तिः प्रqजाप॑तेः प्रqजाप॑तेः प्रqजाप॑तिः प्रqजाप॑तिः प्रqजाप॑तेः ।
49) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
50) प्रqजाप॑तेq राप्त्याq आप्त्यै᳚ प्रqजाप॑तेः प्रqजाप॑तेq राप्त्यै᳚ ।
50) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
॥ 12 ॥ (50/71)

1) आप्त्यै॑ देqवा देqवा आप्त्याq आप्त्यै॑ देqवाः ।
2) देqवा वै वै देqवा देqवा वै ।
3) वै यद् यद् वै वै यत् ।
4) यद् यqज्ञे यqज्ञे यद् यद् यqज्ञे ।
5) यqज्ञे ऽकु॑र्वqता कु॑र्वत यqज्ञे यqज्ञे ऽकु॑र्वत ।
6) अकु॑र्वतq त-त्तदकु॑र्वqता कु॑र्वतq तत् ।
7) तदसु॑राq असु॑राq स्त-त्तदसु॑राः ।
8) असु॑रा अकुर्वता कुर्वqता सु॑राq असु॑रा अकुर्वत ।
9) अqकुqर्वqतq ते ते॑ ऽकुर्वता कुर्वतq ते ।
10) ते देqवा देqवा स्ते ते देqवाः ।
11) देqवा एqत मेqत-न्देqवा देqवा एqतम् ।
12) एqत-म्प्रा॑जापqत्य-म्प्रा॑जापqत्य मेqत मेqत-म्प्रा॑जापqत्यम् ।
13) प्राqजाqपqत्य म॑न्वाहाqर्य॑ मन्वाहाqर्य॑-म्प्राजापqत्य-म्प्रा॑जापqत्य म॑न्वाहाqर्य᳚म् ।
13) प्राqजाqपqत्यमिति॑ प्राजा - पqत्यम् ।
14) अqन्वाqहाqर्य॑ मपश्य-न्नपश्य-न्नन्वाहाqर्य॑ मन्वाहाqर्य॑ मपश्यन्न् ।
14) अqन्वाqहाqर्य॑मित्य॑नु - आqहाqर्य᳚म् ।
15) अqपqश्यq-न्त-न्त म॑पश्य-न्नपश्यq-न्तम् ।
16) त मqन्वाह॑रन्ताq न्वाह॑रन्तq त-न्त मqन्वाह॑रन्त ।
17) अqन्वाह॑रन्तq ततqस्ततोq ऽन्वाह॑रन्ताq न्वाह॑रन्तq ततः॑ ।
17) अqन्वाह॑रqन्तेत्य॑नु - आह॑रन्त ।
18) ततो॑ देqवा देqवा स्ततq स्ततो॑ देqवाः ।
19) देqवा अभ॑वq-न्नभ॑व-न्देqवा देqवा अभ॑वन्न् ।
20) अभ॑वq-न्पराq परा ऽभ॑वq-न्नभ॑वq-न्परा᳚ ।
21) परा ऽसु॑राq असु॑राqः पराq परा ऽसु॑राः ।
22) असु॑राq यस्यq यस्या सु॑राq असु॑राq यस्य॑ ।
23) यस्यैqव मेqवं ँयस्यq यस्यैqवम् ।
24) एqवं ँविqदुषो॑ विqदुष॑ एqव मेqवं ँविqदुषः॑ ।
25) विqदुषो᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ विqदुषो॑ विqदुषो᳚ ऽन्वाहाqर्यः॑ ।
26) अqन्वाqहाqर्य॑ आह्रिqयत॑ आह्रिqयते᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्य॑ आह्रिqयते᳚ ।
26) अqन्वाqहाqर्य॑ इत्य॑नु - आqहाqर्यः॑ ।
27) आqह्रिqयतेq भव॑तिq भव॑त्या ह्रिqयत॑ आह्रिqयतेq भव॑ति ।
27) आqह्रिqयतq इत्या᳚ - ह्रिqयते᳚ ।
28) भव॑त्याq त्मनाq ऽऽत्मनाq भव॑तिq भव॑त्याq त्मना᳚ ।
29) आqत्मनाq पराq पराq ऽऽत्मनाq ऽऽत्मनाq परा᳚ ।
30) परा᳚ ऽस्यास्यq पराq परा᳚ ऽस्य ।
31) अqस्यq भ्रातृ॑व्योq भ्रातृ॑व्यो ऽस्यास्यq भ्रातृ॑व्यः ।
32) भ्रातृ॑व्यो भवति भवतिq भ्रातृ॑व्योq भ्रातृ॑व्यो भवति ।
33) भqवqतिq यqज्ञेन॑ यqज्ञेन॑ भवति भवति यqज्ञेन॑ ।
34) यqज्ञेनq वै वै यqज्ञेन॑ यqज्ञेनq वै ।
35) वा इqष्टीष्टी वै वा इqष्टी ।
36) इqष्टी पqक्वेन॑ पqक्वेनेq ष्टीष्टी पqक्वेन॑ ।
37) पqक्वेन॑ पूqर्ती पूqर्ती पqक्वेन॑ पqक्वेन॑ पूqर्ती ।
38) पूqर्ती यस्यq यस्य॑ पूqर्ती पूqर्ती यस्य॑ ।
39) यस्यैqव मेqवं ँयस्यq यस्यैqवम् ।
40) एqवं ँविqदुषो॑ विqदुष॑ एqव मेqवं ँविqदुषः॑ ।
41) विqदुषो᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्यो॑ विqदुषो॑ विqदुषो᳚ ऽन्वाहाqर्यः॑ ।
42) अqन्वाqहाqर्य॑ आह्रिqयत॑ आह्रिqयते᳚ ऽन्वाहाqर्यो᳚ ऽन्वाहाqर्य॑ आह्रिqयते᳚ ।
42) अqन्वाqहाqर्य॑ इत्य॑नु - आqहाqर्यः॑ ।
43) आqह्रिqयतेq स स आ᳚ह्रिqयत॑ आह्रिqयतेq सः ।
43) आqह्रिqयतq इत्या᳚ - ह्रिqयते᳚ ।
44) स तु तु स स तु ।
45) त्वे॑वैव तु त्वे॑व ।
46) एqवे ष्टा॑पूqर्ती ष्टा॑पूqर् त्ये॑वैवे ष्टा॑पूqर्ती ।
47) इqष्टाqपूqर्ती प्रqजाप॑तेः प्रqजाप॑ते रिष्टापूqर्ती ष्टा॑पूqर्ती प्रqजाप॑तेः ।
47) इqष्टाqपूqर्तीती᳚ष्ट - पूqर्ती ।
48) प्रqजाप॑तेर् भाqगो भाqगः प्रqजाप॑तेः प्रqजाप॑तेर् भाqगः ।
48) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
49) भाqगो᳚ ऽस्यसि भाqगो भाqगो॑ ऽसि ।
50) अqसी ती त्य॑स्यqसी ति॑ ।
॥ 13 ॥ (50/59)

1) इत्या॑हाqहे तीत्या॑ह ।
2) आqहq प्रqजाप॑ति-म्प्रqजाप॑ति माहाह प्रqजाप॑तिम् ।
3) प्रqजाप॑ति मेqवैव प्रqजाप॑ति-म्प्रqजाप॑ति मेqव ।
3) प्रqजाप॑तिqमिति॑ प्रqजा - पqतिqम् ।
4) एqव भा॑गqधेये॑न भागqधेये॑ नैqवैव भा॑गqधेये॑न ।
5) भाqगqधेये॑नq स(ग्म्) स-म्भा॑गqधेये॑न भागqधेये॑नq सम् ।
5) भाqगqधेयेqनेति॑ भाग - धेये॑न ।
6) स म॑र्द्धय त्यर्द्धयतिq स(ग्म्) स म॑र्द्धयति ।
7) अqर्द्धqयq त्यूर्ज॑स्वाq नूर्ज॑स्वा नर्द्धय त्यर्द्धयq त्यूर्ज॑स्वान् ।
8) ऊर्ज॑स्वाq-न्पय॑स्वाq-न्पय॑स्वाq नूर्ज॑स्वाq नूर्ज॑स्वाq-न्पय॑स्वान् ।
9) पय॑स्वाq नितीतिq पय॑स्वाq-न्पय॑स्वाq निति॑ ।
10) इत्या॑हाqहे तीत्या॑ह ।
11) आqहोर्जq मूर्ज॑ माहाq होर्ज᳚म् ।
12) ऊर्ज॑ मेqवै वोर्जq मूर्ज॑ मेqव ।
13) एqवास्मि॑-न्नस्मि-न्नेqवैवास्मिन्न्॑ ।
14) अqस्मिq-न्पयqः पयो᳚ ऽस्मि-न्नस्मिq-न्पयः॑ ।
15) पयो॑ दधाति दधातिq पयqः पयो॑ दधाति ।
16) दqधाqतिq प्राqणाqपाqनौ प्रा॑णापाqनौ द॑धाति दधाति प्राणापाqनौ ।
17) प्राqणाqपाqनौ मे॑ मे प्राणापाqनौ प्रा॑णापाqनौ मे᳚ ।
17) प्राqणाqपाqनाविति॑ प्राण - अqपाqनौ ।
18) मेq पाqहिq पाqहिq मेq मेq पाqहिq ।
19) पाqहिq सqमाqनqव्याqनौ स॑मानव्याqनौ पा॑हि पाहि समानव्याqनौ ।
20) सqमाqनqव्याqनौ मे॑ मे समानव्याqनौ स॑मानव्याqनौ मे᳚ ।
20) सqमाqनqव्याqनाविति॑ समान - व्याqनौ ।
21) मेq पाqहिq पाqहिq मेq मेq पाqहिq ।
22) पाqहीतीति॑ पाहि पाqहीति॑ ।
23) इत्या॑हाqहे तीत्या॑ह ।
24) आqहाqशिष॑ माqशिष॑ माहा हाqशिष᳚म् ।
25) आqशिष॑ मेqवै वाशिष॑ माqशिष॑ मेqव ।
25) आqशिषqमित्या᳚ - शिष᳚म् ।
26) एqवैता मेqता मेqवै वैताम् ।
27) एqता मैता मेqता मा ।
28) आ शा᳚स्ते शास्तq आ शा᳚स्ते ।
29) शाqस्ते ऽक्षिqतो ऽक्षि॑त-श्शास्ते शाqस्ते ऽक्षि॑तः ।
30) अक्षि॑तो ऽस्यqस्य क्षिqतो ऽक्षि॑तो ऽसि ।
31) अqस्य क्षि॑त्याq अक्षि॑त्या अस्यqस्य क्षि॑त्यै ।
32) अक्षि॑त्यै त्वाq त्वा ऽक्षि॑त्याq अक्षि॑त्यै त्वा ।
33) त्वाq मा मा त्वा᳚ त्वाq मा ।
34) मा मे॑ मेq मा मा मे᳚ ।
35) मेq क्षेqष्ठाqः, क्षेqष्ठाq मेq मेq क्षेqष्ठाqः ।
36) क्षेqष्ठाq अqमुत्राq मुत्र॑ क्षेष्ठाः, क्षेष्ठा अqमुत्र॑ ।
37) अqमुत्राq मुष्मि॑-न्नqमुष्मि॑-न्नqमुत्राq मुत्राq मुष्मिन्न्॑ ।
38) अqमुष्मि॑न् ँलोqके लोqके॑ ऽमुष्मि॑-न्नqमुष्मि॑न् ँलोqके ।
39) लोqक इतीति॑ लोqके लोqक इति॑ ।
40) इत्या॑हाqहे तीत्या॑ह ।
41) आqहq क्षीय॑तेq क्षीय॑त आहाहq क्षीय॑ते ।
42) क्षीय॑तेq वै वै क्षीय॑तेq क्षीय॑तेq वै ।
43) वा अqमुष्मि॑-न्नqमुष्मिqन्q. वै वा अqमुष्मिन्न्॑ ।
44) अqमुष्मि॑न् ँलोqके लोqके॑ ऽमुष्मि॑-न्नqमुष्मि॑न् ँलोqके ।
45) लोqके ऽन्नq मन्न॑म् ँलोqके लोqके ऽन्न᳚म् ।
46) अन्न॑ मिqतःप्र॑दान मिqतःप्र॑दानq मन्नq मन्न॑ मिqतःप्र॑दानम् ।
47) इqतःप्र॑दानq(ग्म्)q हि हीतःप्र॑दान मिqतःप्र॑दानq(ग्म्)q हि ।
47) इqतःप्र॑दानqमितीqतः - प्रqदाqनqम् ।
48) ह्य॑मुष्मि॑-न्नqमुष्मिqन्q. हि ह्य॑मुष्मिन्न्॑ ।
49) अqमुष्मि॑न् ँलोqके लोqके॑ ऽमुष्मि॑-न्नqमुष्मि॑न् ँलोqके ।
50) लोqके प्रqजाः प्रqजा लोqके लोqके प्रqजाः ।
51) प्रqजा उ॑पqजीव॑ न्त्युपqजीव॑न्ति प्रqजाः प्रqजा उ॑पqजीव॑न्ति ।
51) प्रqजा इति॑ प्र - जाः ।
52) उqपqजीव॑न्तिq यद् यदु॑पqजीव॑ न्त्युपqजीव॑न्तिq यत् ।
52) उqपqजीवqन्तीत्यु॑प - जीव॑न्ति ।
53) यदेqव मेqवं ँयद् यदेqवम् ।
54) एqव म॑भिमृqश त्य॑भिमृqश त्येqव मेqव म॑भिमृqशति॑ ।
55) अqभिqमृqश त्यक्षि॑तिq मक्षि॑ति मभिमृqश त्य॑भिमृqश त्यक्षि॑तिम् ।
55) अqभिqमृqशतीत्य॑भि - मृqशति॑ ।
56) अक्षि॑ति मेqवै वाक्षि॑तिq मक्षि॑ति मेqव ।
57) एqवैन॑ देन देqवै वैन॑त् ।
58) एqनqद् गqमqयqतिq गqमqयq त्येqनq देqनqद् गqमqयqतिq ।
59) गqमqयqतिq न न ग॑मयति गमयतिq न ।
60) नास्या᳚स्यq न नास्य॑ ।
61) अqस्याq मुष्मि॑-न्नqमुष्मि॑-न्नस्यास्याq मुष्मिन्न्॑ ।
62) अqमुष्मि॑न् ँलोqके लोqके॑ ऽमुष्मि॑-न्नqमुष्मि॑न् ँलोqके ।
63) लोqके ऽन्नq मन्न॑म् ँलोqके लोqके ऽन्न᳚म् ।
64) अन्न॑-ङ्क्षीयते क्षीयqते ऽन्नq मन्न॑-ङ्क्षीयते ।
65) क्षीqयqतq इति॑ क्षीयते ।
॥ 14 ॥ (65/74)
॥ अ. 3 ॥

1) बqर्qःइषोq ऽह मqह-म्बqर्qःइषो॑ बqर्qःइषोq ऽहम् ।
2) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
3) देqवqयqज्यया᳚ प्रqजावा᳚-न्प्रqजावा᳚-न्देवयqज्यया॑ देवयqज्यया᳚ प्रqजावान्॑ ।
3) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
4) प्रqजावा᳚-न्भूयास-म्भूयास-म्प्रqजावा᳚-न्प्रqजावा᳚-न्भूयासम् ।
4) प्रqजावाqनिति॑ प्रqजा - वाqन् ।
5) भूqयाqसq मितीति॑ भूयास-म्भूयासq मिति॑ ।
6) इत्या॑हाqहे तीत्या॑ह ।
7) आqहq बqर्qःइषा॑ बqर्qःइषा॑ ऽऽहाह बqर्qःइषा᳚ ।
8) बqर्qःइषाq वै वै बqर्qःइषा॑ बqर्qःइषाq वै ।
9) वै प्रqजाप॑तिः प्रqजाप॑तिqर् वै वै प्रqजाप॑तिः ।
10) प्रqजाप॑तिः प्रqजाः प्रqजाः प्रqजाप॑तिः प्रqजाप॑तिः प्रqजाः ।
10) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
11) प्रqजा अ॑सृजता सृजत प्रqजाः प्रqजा अ॑सृजत ।
11) प्रqजा इति॑ प्र - जाः ।
12) अqसृqजqतq तेनq तेना॑सृजता सृजतq तेन॑ ।
13) तेनैqवैव तेनq तेनैqव ।
14) एqव प्रqजाः प्रqजा एqवैव प्रqजाः ।
15) प्रqजा-स्सृ॑जते सृजते प्रqजाः प्रqजा-स्सृ॑जते ।
15) प्रqजा इति॑ प्र - जाः ।
16) सृqजqतेq नराqश(ग्म्)स॑स्यq नराqश(ग्म्)स॑स्य सृजते सृजतेq नराqश(ग्म्)स॑स्य ।
17) नराqश(ग्म्)स॑स्याqह मqह-न्नराqश(ग्म्)स॑स्यq नराqश(ग्म्)स॑स्याqहम् ।
18) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
19) देqवqयqज्यया॑ पशुqमा-न्प॑शुqमा-न्दे॑वयqज्यया॑ देवयqज्यया॑ पशुqमान् ।
19) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
20) पqशुqमा-न्भू॑यास-म्भूयास-म्पशुqमा-न्प॑शुqमा-न्भू॑यासम् ।
20) पqशुqमानिति॑ पशु - मान् ।
21) भूqयाqसq मितीति॑ भूयास-म्भूयासq मिति॑ ।
22) इत्या॑हाqहे तीत्या॑ह ।
23) आqहq नराqश(ग्म्)से॑नq नराqश(ग्म्)से॑ नाहाहq नराqश(ग्म्)से॑न ।
24) नराqश(ग्म्)से॑नq वै वै नराqश(ग्म्)से॑नq नराqश(ग्म्)से॑नq वै ।
25) वै प्रqजाप॑तिः प्रqजाप॑तिqर् वै वै प्रqजाप॑तिः ।
26) प्रqजाप॑तिः पqशू-न्पqशू-न्प्रqजाप॑तिः प्रqजाप॑तिः पqशून् ।
26) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
27) पqशू न॑सृजता सृजत पqशू-न्पqशू न॑सृजत ।
28) अqसृqजqतq तेनq तेना॑सृजता सृजतq तेन॑ ।
29) तेनैqवैव तेनq तेनैqव ।
30) एqव पqशू-न्पqशू नेqवैव पqशून् ।
31) पqशू-न्थ्सृ॑जते सृजते पqशू-न्पqशू-न्थ्सृ॑जते ।
32) सृqजqतेq ऽग्ने रqग्ने-स्सृ॑जते सृजतेq ऽग्नेः ।
33) अqग्ने-स्स्वि॑ष्टqकृत॑-स्स्विष्टqकृतोq ऽग्ने रqग्ने-स्स्वि॑ष्टqकृतः॑ ।
34) स्विqष्टqकृतोq ऽह मqह(ग्ग्) स्वि॑ष्टqकृत॑-स्स्विष्टqकृतोq ऽहम् ।
34) स्विqष्टqकृतq इति॑ स्विष्ट - कृतः॑ ।
35) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
36) देqवqयqज्यया ऽऽयु॑ष्माq नायु॑ष्मा-न्देवयqज्यया॑ देवयqज्यया ऽऽयु॑ष्मान् ।
36) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
37) आयु॑ष्मान्. यqज्ञेन॑ यqज्ञेनायु॑ष्माq नायु॑ष्मान्. यqज्ञेन॑ ।
38) यqज्ञेन॑ प्रतिqष्ठा-म्प्र॑तिqष्ठां ँयqज्ञेन॑ यqज्ञेन॑ प्रतिqष्ठाम् ।
39) प्रqतिqष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रतिqष्ठा-म्प्र॑तिqष्ठा-ङ्ग॑मेयम् ।
39) प्रqतिqष्ठामिति॑ प्रति - स्थाम् ।
40) गqमेqयq मितीति॑ गमेय-ङ्गमेयq मिति॑ ।
41) इत्या॑हाqहे तीत्या॑ह ।
42) आqहायुq रायु॑ राहाq हायुः॑ ।
43) आयु॑ रेqवै वायुq रायु॑ रेqव ।
44) एqवात्म-न्नाqत्म-न्नेqवै वात्मन्न् ।
45) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते ।
46) धqत्तेq प्रतिq प्रति॑ धत्ते धत्तेq प्रति॑ ।
47) प्रति॑ यqज्ञेन॑ यqज्ञेनq प्रतिq प्रति॑ यqज्ञेन॑ ।
48) यqज्ञेन॑ तिष्ठति तिष्ठति यqज्ञेन॑ यqज्ञेन॑ तिष्ठति ।
49) तिqष्ठqतिq दqर्q.शqपूqर्णqमाqसयो᳚र् दर्.शपूर्णमाqसयो᳚ स्तिष्ठति तिष्ठति दर्.शपूर्णमाqसयोः᳚ ।
50) दqर्q.शqपूqर्णqमाqसयोqर् वै वै द॑र्.शपूर्णमाqसयो᳚र् दर्.शपूर्णमाqसयोqर् वै ।
50) दqर्q.शqपूqर्णqमाqसयोqरिति॑ दर्.श - पूqर्णqमाqसयोः᳚ ।
॥ 15 ॥ (50/62)

1) वै देqवा देqवा वै वै देqवाः ।
2) देqवा उज्जि॑तिq मुज्जि॑ति-न्देqवा देqवा उज्जि॑तिम् ।
3) उज्जि॑तिq मन्वनूज्जि॑तिq मुज्जि॑तिq मनु॑ ।
3) उज्जि॑तिqमित्युत् - जिqतिqम् ।
4) अनू दु दन्वनूत् ।
5) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
6) अqजqयq-न्दqर्q.शqपूqर्णqमाqसाभ्या᳚-न्दर्.शपूर्णमाqसाभ्या॑ मजय-न्नजय-न्दर्.शपूर्णमाqसाभ्या᳚म् ।
7) दqर्q.शqपूqर्णqमाqसाभ्याq मसु॑राq नसु॑रा-न्दर्.शपूर्णमाqसाभ्या᳚-न्दर्.शपूर्णमाqसाभ्याq मसु॑रान् ।
7) दqर्q.शqपूqर्णqमाqसाभ्याqमिति॑ दर्.श - पूqर्णqमाqसाभ्या᳚म् ।
8) असु॑राq नपापा सु॑राq नसु॑राq नप॑ ।
9) अपा॑नुदन्ता नुदqन्ता पापा॑नुदन्त ।
10) अqनुqदqन्ताq ग्ने रqग्ने र॑नुदन्ता नुदन्ताq ग्नेः ।
11) अqग्ने रqह मqह मqग्ने रqग्ने रqहम् ।
12) अqह मुज्जि॑तिq मुज्जि॑ति मqह मqह मुज्जि॑तिम् ।
13) उज्जि॑तिq मन्वनू ज्जि॑तिq मुज्जि॑तिq मनु॑ ।
13) उज्जि॑तिqमित्युत् - जिqतिqम् ।
14) अनू दुदन्व नूत् ।
15) उज् जे॑ष-ञ्जेषq मुदुज् जे॑षम् ।
16) जेqषq मितीति॑ जेष-ञ्जेषq मिति॑ ।
17) इत्या॑हाqहे तीत्या॑ह ।
18) आqहq दqर्q.शqपूqर्णqमाqसयो᳚र् दर्.शपूर्णमाqसयो॑राहाह दर्.शपूर्णमाqसयोः᳚ ।
19) दqर्q.शqपूqर्णqमाqसयो॑ रेqवैव द॑र्.शपूर्णमाqसयो᳚र् दर्.शपूर्णमाqसयो॑ रेqव ।
19) दqर्q.शqपूqर्णqमाqसयोqरिति॑ दर्.श - पूqर्णqमाqसयोः᳚ ।
20) एqव देqवता॑ना-न्देqवता॑ना मेqवैव देqवता॑नाम् ।
21) देqवता॑नाqं ँयज॑मानोq यज॑मानो देqवता॑ना-न्देqवता॑नाqं ँयज॑मानः ।
22) यज॑मानq उज्जि॑तिq मुज्जि॑तिqं ँयज॑मानोq यज॑मानq उज्जि॑तिम् ।
23) उज्जि॑तिq मन्वनूज्जि॑तिq मुज्जि॑तिq मनु॑ ।
23) उज्जि॑तिqमित्युत् - जिqतिqम् ।
24) अनू दु दन्व नूत् ।
25) उज् ज॑यति जयq त्युदुज् ज॑यति ।
26) जqयqतिq दqर्q.शqपूqर्णqमाqसाभ्या᳚-न्दर्.शपूर्णमाqसाभ्या᳚-ञ्जयति जयति दरशपूर्णमाqसाभ्या᳚म् ।
27) दqर्q.शqपूqर्णqमाqसाभ्याq-म्भ्रातृ॑व्याq-न्भ्रातृ॑व्या-न्दर्.शपूर्णमाqसाभ्या᳚-न्दर्.शपूर्णमाqसाभ्याq-म्भ्रातृ॑व्यान् ।
27) दqर्q.शqपूqर्णqमाqसाभ्याqमिति॑ दर्.श - पूqर्णqमाqसाभ्या᳚म् ।
28) भ्रातृ॑व्याq नपापq भ्रातृ॑व्याq-न्भ्रातृ॑व्याq नप॑ ।
29) अप॑ नुदते नुदqते ऽपाप॑ नुदते ।
30) नुqदqतेq वाज॑वतीभ्याqं ँवाज॑वतीभ्या-न्नुदते नुदतेq वाज॑वतीभ्याम् ।
31) वाज॑वतीभ्याqं ँवि वि वाज॑वतीभ्याqं ँवाज॑वतीभ्याqं ँवि ।
31) वाज॑वतीभ्याqमितिq वाज॑ - वqतीqभ्याqम् ।
32) व्यू॑ह त्यूहतिq वि व्यू॑हति ।
33) ऊqहq त्यन्नq मन्न॑ मूह त्यूहq त्यन्न᳚म् ।
34) अन्नqं ँवै वा अन्नq मन्नqं ँवै ।
35) वै वाजोq वाजोq वै वै वाजः॑ ।
36) वाजो ऽन्नq मन्नqं ँवाजोq वाजो ऽन्न᳚म् ।
37) अन्न॑ मेq वैवान्नq मन्न॑ मेqव ।
38) एqवावा वैqवै वाव॑ ।
39) अव॑ रुन्धे रुqन्धे ऽवाव॑ रुन्धे ।
40) रुqन्धेq द्वाभ्याq-न्द्वाभ्या(ग्म्)॑ रुन्धे रुन्धेq द्वाभ्या᳚म् ।
41) द्वाभ्याq-म्प्रति॑ष्ठित्यैq प्रति॑ष्ठित्यैq द्वाभ्याq-न्द्वाभ्याq-म्प्रति॑ष्ठित्यै ।
42) प्रति॑ष्ठित्यैq यो यः प्रति॑ष्ठित्यैq प्रति॑ष्ठित्यैq यः ।
42) प्रति॑ष्ठित्याq इतिq प्रति॑ - स्थिqत्यैq ।
43) यो वै वै यो यो वै ।
44) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
45) यqज्ञस्यq द्वौ द्वौ यqज्ञस्य॑ यqज्ञस्यq द्वौ ।
46) द्वौ दोहौq दोहौq द्वौ द्वौ दोहौ᳚ ।
47) दोहौ॑ विqद्वान्. विqद्वा-न्दोहौq दोहौ॑ विqद्वान् ।
48) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते ।
49) यज॑त उभqयत॑ उभqयतोq यज॑तेq यज॑त उभqयतः॑ ।
50) उqभqयत॑ एqवैवो भqयत॑ उभqयत॑ एqव ।
॥ 16 ॥ (50/58)

1) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
2) यqज्ञ-न्दु॑हे दुहे यqज्ञं ँयqज्ञ-न्दु॑हे ।
3) दुqहेq पुqरस्ता᳚-त्पुqरस्ता᳚द् दुहे दुहे पुqरस्ता᳚त् ।
4) पुqरस्ता᳚च् च च पुqरस्ता᳚-त्पुqरस्ता᳚च् च ।
5) चोqपरि॑ष्टा दुqपरि॑ष्टाच् च चोqपरि॑ष्टात् ।
6) उqपरि॑ष्टाच् च चोqपरि॑ष्टा दुqपरि॑ष्टाच् च ।
7) चैqष एqष च॑ चैqषः ।
8) एqष वै वा एqष एqष वै ।
9) वा अqन्यो᳚ ऽन्यो वै वा अqन्यः ।
10) अqन्यो यqज्ञस्य॑ यqज्ञस्याqन्यो᳚ ऽन्यो यqज्ञस्य॑ ।
11) यqज्ञस्यq दोहोq दोहो॑ यqज्ञस्य॑ यqज्ञस्यq दोहः॑ ।
12) दोहq इडा॑याq मिडा॑याq-न्दोहोq दोहq इडा॑याम् ।
13) इडा॑या मqन्यो᳚ ऽन्य इडा॑याq मिडा॑या मqन्यः ।
14) अqन्यो यरःइq यर्​ह्यqन्यो᳚ ऽन्यो यरःइ॑ ।
15) यरःइq होताq होताq यरःइq यरःइq होता᳚ ।
16) होताq यज॑मानस्यq यज॑मानस्यq होताq होताq यज॑मानस्य ।
17) यज॑मानस्यq नामq नामq यज॑मानस्यq यज॑मानस्यq नाम॑ ।
18) नाम॑ गृह्णीqयाद् गृ॑ह्णीqया-न्नामq नाम॑ गृह्णीqयात् ।
19) गृqह्णीqया-त्तरःइq तरःइ॑ गृह्णीqयाद् गृ॑ह्णीqया-त्तरःइ॑ ।
20) तरःइ॑ ब्रूयाद् ब्रूयाq-त्तरःइq तरःइ॑ ब्रूयात् ।
21) ब्रूqयाqदा ब्रू॑याद् ब्रूयाqदा ।
22) एमा इqमा एमाः ।
23) इqमा अ॑ग्म-न्नग्म-न्निqमा इqमा अ॑ग्मन्न् ।
24) अqग्मq-न्नाqशिष॑ आqशिषो᳚ ऽग्म-न्नग्म-न्नाqशिषः॑ ।
25) आqशिषोq दोह॑कामाq दोह॑कामा आqशिष॑ आqशिषोq दोह॑कामाः ।
25) आqशिषq इत्या᳚ - शिषः॑ ।
26) दोह॑कामाq इतीतिq दोह॑कामाq दोह॑कामाq इति॑ ।
26) दोह॑कामाq इतिq दोह॑ - काqमाqः ।
27) इतिq स(ग्ग्)स्तु॑ताq-स्स(ग्ग्)स्तु॑ताq इतीतिq स(ग्ग्)स्तु॑ताः ।
28) स(ग्ग्)स्तु॑ता एqवैव स(ग्ग्)स्तु॑ताq-स्स(ग्ग्)स्तु॑ता एqव ।
28) स(ग्ग्)स्तु॑ताq इतिq सं - स्तुqताqः ।
29) एqव देqवता॑ देqवता॑ एqवैव देqवताः᳚ ।
30) देqवता॑ दुहे दुहे देqवता॑ देqवता॑ दुहे ।
31) दुqहे ऽथोq अथो॑ दुहे दुqहे ऽथो᳚ ।
32) अथो॑ उभqयत॑ उभqयतो ऽथोq अथो॑ उभqयतः॑ ।
32) अथोq इत्यथो᳚ ।
33) उqभqयत॑ एqवैवो भqयत॑ उभqयत॑ एqव ।
34) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
35) यqज्ञ-न्दु॑हे दुहे यqज्ञं ँयqज्ञ-न्दु॑हे ।
36) दुqहेq पुqरस्ता᳚-त्पुqरस्ता᳚द् दुहे दुहे पुqरस्ता᳚त् ।
37) पुqरस्ता᳚च् च च पुqरस्ता᳚-त्पुqरस्ता᳚च् च ।
38) चोqपरि॑ष्टा दुqपरि॑ष्टाच् च चोqपरि॑ष्टात् ।
39) उqपरि॑ष्टाच् च चोqपरि॑ष्टा दुqपरि॑ष्टाच् च ।
40) चq रोहि॑तेनq रोहि॑तेन च चq रोहि॑तेन ।
41) रोहि॑तेन त्वा त्वाq रोहि॑तेनq रोहि॑तेन त्वा ।
42) त्वाq ऽग्नि रqग्नि स्त्वा᳚ त्वाq ऽग्निः ।
43) अqग्निर् देqवता᳚-न्देqवता॑ मqग्नि रqग्निर् देqवता᳚म् ।
44) देqवता᳚-ङ्गमयतु गमयतु देqवता᳚-न्देqवता᳚-ङ्गमयतु ।
45) गqमqयq त्वितीति॑ गमयतु गमयq त्विति॑ ।
46) इत्या॑हाqहे तीत्या॑ह ।
47) आqहैqत एqत आ॑हा हैqते ।
48) एqते वै वा एqत एqते वै ।
49) वै दे॑वाqश्वा दे॑वाqश्वा वै वै दे॑वाqश्वाः ।
50) देqवाqश्वा यज॑मानोq यज॑मानो देवाqश्वा दे॑वाqश्वा यज॑मानः ।
50) देqवाqश्वा इति॑ देव - अqश्वाः ।
॥ 17 ॥ (50/55)

1) यज॑मानः प्रस्तqरः प्र॑स्तqरो यज॑मानोq यज॑मानः प्रस्तqरः ।
2) प्रqस्तqरो यद् य-त्प्र॑स्तqरः प्र॑स्तqरो यत् ।
2) प्रqस्तqर इति॑ प्र - स्तqरः ।
3) यदेqतै रेqतैर् यद् यदेqतैः ।
4) एqतैः प्र॑स्तqर-म्प्र॑स्तqर मेqतैरेqतैः प्र॑स्तqरम् ।
5) प्रqस्तqर-म्प्रqहर॑ति प्रqहर॑ति प्रस्तqर-म्प्र॑स्तqर-म्प्रqहर॑ति ।
5) प्रqस्तqरमिति॑ प्र - स्तqरम् ।
6) प्रqहर॑ति देवाqश्वैर् दे॑वाqश्वैः प्रqहर॑ति प्रqहर॑ति देवाqश्वैः ।
6) प्रqहरqतीति॑ प्र - हर॑ति ।
7) देqवाqश्वै रेqवैव दे॑वाqश्वैर् दे॑वाqश्वै रेqव ।
7) देqवाqश्वैरिति॑ देव - अqश्वैः ।
8) एqव यज॑मानqं ँयज॑मान मेqवैव यज॑मानम् ।
9) यज॑मान(ग्म्) सुवqर्ग(ग्म्) सु॑वqर्गं ँयज॑मानqं ँयज॑मान(ग्म्) सुवqर्गम् ।
10) सुqवqर्गम् ँलोqकम् ँलोqक(ग्म्) सु॑वqर्ग(ग्म्) सु॑वqर्गम् ँलोqकम् ।
10) सुqवqर्गमिति॑ सुवः - गम् ।
11) लोqक-ङ्ग॑मयति गमयति लोqकम् ँलोqक-ङ्ग॑मयति ।
12) गqमqयqतिq वि वि ग॑मयति गमयतिq वि ।
13) वि ते॑ तेq वि वि ते᳚ ।
14) तेq मुqञ्चाqमिq मुqञ्चाqमिq तेq तेq मुqञ्चाqमिq ।
15) मुqञ्चाqमिq रqशqना र॑शqना मु॑ञ्चामि मुञ्चामि रशqनाः ।
16) रqशqना वि वि र॑शqना र॑शqना वि ।
17) वि रqश्मी-न्रqश्मीन्. वि वि रqश्मीन् ।
18) रqश्मी नितीति॑ रqश्मी-न्रqश्मी निति॑ ।
19) इत्या॑ हाqहे तीत्या॑ह ।
20) आqहैqष एqष आ॑हा हैqषः ।
21) एqष वै वा एqष एqष वै ।
22) वा अqग्ने रqग्नेर् वै वा अqग्नेः ।
23) अqग्नेर् वि॑मोqको वि॑मोqको᳚ ऽग्ने रqग्नेर् वि॑मोqकः ।
24) विqमोqक स्तेनq तेन॑ विमोqको वि॑मोqक स्तेन॑ ।
24) विqमोqक इति॑ वि - मोqकः ।
25) तेनैqवैव तेनq तेनैqव ।
26) एqवैन॑ मेन मेqवै वैन᳚म् ।
27) एqनqं ँवि व्ये॑न मेनqं ँवि ।
28) वि मु॑ञ्चति मुञ्चतिq वि वि मु॑ञ्चति ।
29) मुqञ्चqतिq विष्णोqर् विष्णो᳚र् मुञ्चति मुञ्चतिq विष्णोः᳚ ।
30) विष्णो᳚-श्शqंँयो-श्शqंँयोर् विष्णोqर् विष्णो᳚-श्शqंँयोः ।
31) शqंँयो रqह मqह(ग्म्) शqंँयो-श्शqंँयो रqहम् ।
31) शqंँयोरिति॑ शं - योः ।
32) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
33) देqवqयqज्यया॑ यqज्ञेन॑ यqज्ञेन॑ देवयqज्यया॑ देवयqज्यया॑ यqज्ञेन॑ ।
33) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
34) यqज्ञेन॑ प्रतिqष्ठा-म्प्र॑तिqष्ठां ँयqज्ञेन॑ यqज्ञेन॑ प्रतिqष्ठाम् ।
35) प्रqतिqष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रतिqष्ठा-म्प्र॑तिqष्ठा-ङ्ग॑मेयम् ।
35) प्रqतिqष्ठामिति॑ प्रति - स्थाम् ।
36) गqमेqयq मितीति॑ गमेय-ङ्गमेयq मिति॑ ।
37) इत्या॑हाqहे तीत्या॑ह ।
38) आqहq यqज्ञो यqज्ञ आ॑हाह यqज्ञः ।
39) यqज्ञो वै वै यqज्ञो यqज्ञो वै ।
40) वै विष्णुqर् विष्णुqर् वै वै विष्णुः॑ ।
41) विष्णु॑र् यqज्ञे यqज्ञे विष्णुqर् विष्णु॑र् यqज्ञे ।
42) यqज्ञ एqवैव यqज्ञे यqज्ञ एqव ।
43) एqवान्तqतो᳚ ऽन्तqत एqवै वान्तqतः ।
44) अqन्तqतः प्रतिq प्रत्य॑न्तqतो᳚ ऽन्तqतः प्रति॑ ।
45) प्रति॑ तिष्ठति तिष्ठतिq प्रतिq प्रति॑ तिष्ठति ।
46) तिqष्ठqतिq सोम॑स्यq सोम॑स्य तिष्ठति तिष्ठतिq सोम॑स्य ।
47) सोम॑स्याqह मqह(ग्म्) सोम॑स्यq सोम॑स्याqहम् ।
48) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
49) देqवqयqज्यया॑ सुqरेता᳚-स्सुqरेता॑ देवयqज्यया॑ देवयqज्यया॑ सुqरेताः᳚ ।
49) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
50) सुqरेताq रेतोq रेत॑-स्सुqरेता᳚-स्सुqरेताq रेतः॑ ।
50) सुqरेताq इति॑ सु - रेताः᳚ ।
॥ 18 ॥ (50/61)

1) रेतो॑ धिषीय धिषीयq रेतोq रेतो॑ धिषीय ।
2) धिqषीqये तीति॑ धिषीय धिषीqये ति॑ ।
3) इत्या॑हाqहे तीत्या॑ह ।
4) आqहq सोमq-स्सोम॑ आहाहq सोमः॑ ।
5) सोमोq वै वै सोमq-स्सोमोq वै ।
6) वै रे॑तोqधा रे॑तोqधा वै वै रे॑तोqधाः ।
7) रेqतोqधा स्तेनq तेन॑ रेतोqधा रे॑तोqधा स्तेन॑ ।
7) रेqतोqधा इति॑ रेतः - धाः ।
8) तेनैqवैव तेनq तेनैqव ।
9) एqव रेतोq रेत॑ एqवैव रेतः॑ ।
10) रेत॑ आqत्म-न्नाqत्म-न्रेतोq रेत॑ आqत्मन्न् ।
11) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते ।
12) धqत्तेq त्वष्टुq स्त्वष्टु॑र् धत्ते धत्तेq त्वष्टुः॑ ।
13) त्वष्टु॑ रqह मqह-न्त्वष्टुq स्त्वष्टु॑ रqहम् ।
14) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
15) देqवqयqज्यया॑ पशूqना-म्प॑शूqना-न्दे॑वयqज्यया॑ देवयqज्यया॑ पशूqनाम् ।
15) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
16) पqशूqना(ग्म्) रूqप(ग्म्) रूqप-म्प॑शूqना-म्प॑शूqना(ग्म्) रूqपम् ।
17) रूqप-म्पु॑षेय-म्पुषेय(ग्म्) रूqप(ग्म्) रूqप-म्पु॑षेयम् ।
18) पुqषेqयq मितीति॑ पुषेय-म्पुषेयq मिति॑ ।
19) इत्या॑ हाqहे तीत्या॑ह ।
20) आqहq त्वष्टाq त्वष्टा॑ ऽऽहाहq त्वष्टा᳚ ।
21) त्वष्टाq वै वै त्वष्टाq त्वष्टाq वै ।
22) वै प॑शूqना-म्प॑शूqनां ँवै वै प॑शूqनाम् ।
23) पqशूqना-म्मि॑थुqनाना᳚-म्मिथुqनाना᳚-म्पशूqना-म्प॑शूqना-म्मि॑थुqनाना᳚म् ।
24) मिqथुqनाना(ग्म्)॑ रूपqकृद् रू॑पqकृण् मि॑थुqनाना᳚-म्मिथुqनाना(ग्म्)॑ रूपqकृत् ।
25) रूqपqकृ-त्तेनq तेन॑ रूपqकृद् रू॑पqकृ-त्तेन॑ ।
25) रूqपqकृदिति॑ रूप - कृत् ।
26) तेनैq वैव तेनq तेनैqव ।
27) एqव प॑शूqना-म्प॑शूqना मेqवैव प॑शूqनाम् ।
28) पqशूqना(ग्म्) रूqप(ग्म्) रूqप-म्प॑शूqना-म्प॑शूqना(ग्म्) रूqपम् ।
29) रूqप माqत्म-न्नाqत्म-न्रूqप(ग्म्) रूqप माqत्मन्न् ।
30) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते ।
31) धqत्तेq देqवाना᳚-न्देqवाना᳚-न्धत्ते धत्ते देqवाना᳚म् ।
32) देqवानाq-म्पत्नीqः पत्नी᳚र् देqवाना᳚-न्देqवानाq-म्पत्नीः᳚ ।
33) पत्नी॑ रqग्नि रqग्निः पत्नीqः पत्नी॑ रqग्निः ।
34) अqग्निर् गृqहप॑तिर् गृqहप॑ति रqग्नि रqग्निर् गृqहप॑तिः ।
35) गृqहप॑तिर् यqज्ञस्य॑ यqज्ञस्य॑ गृqहप॑तिर् गृqहप॑तिर् यqज्ञस्य॑ ।
35) गृqहप॑तिqरिति॑ गृqह - पqतिqः ।
36) यqज्ञस्य॑ मिथुqन-म्मि॑थुqनं ँयqज्ञस्य॑ यqज्ञस्य॑ मिथुqनम् ।
37) मिqथुqन-न्तयोq स्तयो᳚र् मिथुqन-म्मि॑थुqन-न्तयोः᳚ ।
38) तयो॑ रqह मqह-न्तयोq स्तयो॑ रqहम् ।
39) अqह-न्दे॑वयqज्यया॑ देवयqज्ययाq ऽह मqह-न्दे॑वयqज्यया᳚ ।
40) देqवqयqज्यया॑ मिथुqनेन॑ मिथुqनेन॑ देवयqज्यया॑ देवयqज्यया॑ मिथुqनेन॑ ।
40) देqवqयqज्ययेति॑ देव - यqज्यया᳚ ।
41) मिqथुqनेनq प्र प्र मि॑थुqनेन॑ मिथुqनेनq प्र ।
42) प्र भू॑यास-म्भूयासq-म्प्र प्र भू॑यासम् ।
43) भूqयाqसq मितीति॑ भूयास-म्भूयासq मिति॑ ।
44) इत्या॑ हाqहे तीत्या॑ह ।
45) आqहैqतस्मा॑ देqतस्मा॑ दाहा हैqतस्मा᳚त् ।
46) एqतस्माqद् वै वा एqतस्मा॑ देqतस्माqद् वै ।
47) वै मि॑थुqना-न्मि॑थुqनाद् वै वै मि॑थुqनात् ।
48) मिqथुqना-त्प्रqजाप॑तिः प्रqजाप॑तिर् मिथुqना-न्मि॑थुqना-त्प्रqजाप॑तिः ।
49) प्रqजाप॑तिर् मिथुqनेन॑ मिथुqनेन॑ प्रqजाप॑तिः प्रqजाप॑तिर् मिथुqनेन॑ ।
49) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
50) मिqथुqनेनq प्र प्र मि॑थुqनेन॑ मिथुqनेनq प्र ।
॥ 19 ॥ (50/56)

1) प्राजा॑यता जायतq प्र प्राजा॑यत ।
2) अqजाqयqतq तस्माq-त्तस्मा॑ दजायता जायतq तस्मा᳚त् ।
3) तस्मा॑ देqवैव तस्माq-त्तस्मा॑ देqव ।
4) एqव यज॑मानोq यज॑मान एqवैव यज॑मानः ।
5) यज॑मानो मिथुqनेन॑ मिथुqनेनq यज॑मानोq यज॑मानो मिथुqनेन॑ ।
6) मिqथुqनेनq प्र प्र मि॑थुqनेन॑ मिथुqनेनq प्र ।
7) प्र जा॑यते जायतेq प्र प्र जा॑यते ।
8) जाqयqतेq वेqदो वेqदो जा॑यते जायते वेqदः ।
9) वेqदो᳚ ऽस्यसि वेqदो वेqदो॑ ऽसि ।
10) अqसिq वित्तिqर् वित्ति॑ रस्यसिq वित्तिः॑ ।
11) वित्ति॑ रस्यसिq वित्तिqर् वित्ति॑ रसि ।
12) अqसिq विqदेय॑ विqदेया᳚स्यसि विqदेय॑ ।
13) विqदेये तीति॑ विqदेय॑ विqदेये ति॑ ।
14) इत्या॑ हाqहे तीत्या॑ह ।
15) आqहq वेqदेन॑ वेqदे ना॑हाह वेqदेन॑ ।
16) वेqदेनq वै वै वेqदेन॑ वेqदेनq वै ।
17) वै देqवा देqवा वै वै देqवाः ।
18) देqवा असु॑राणाq मसु॑राणा-न्देqवा देqवा असु॑राणाम् ।
19) असु॑राणां ँविqत्तं ँविqत्त मसु॑राणाq मसु॑राणां ँविqत्तम् ।
20) विqत्तं ँवेद्यqं ँवेद्यं॑ ँविqत्तं ँविqत्तं ँवेद्य᳚म् ।
21) वेद्य॑ मविन्दन्ता विन्दन्तq वेद्यqं ँवेद्य॑ मविन्दन्त ।
22) अqविqन्दqन्तq त-त्तद॑विन्दन्ता विन्दन्तq तत् ।
23) तद् वेqदस्य॑ वेqदस्यq त-त्तद् वेqदस्य॑ ।
24) वेqदस्य॑ वेदqत्वं ँवे॑दqत्वं ँवेqदस्य॑ वेqदस्य॑ वेदqत्वम् ।
25) वेqदqत्वं ँयद्यqद् यद्य॑द् वेदqत्वं ँवे॑दqत्वं ँयद्य॑त् ।
25) वेqदqत्वमिति॑ वेद - त्वम् ।
26) यद्यqद् भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्यq यद्यqद् यद्यqद् भ्रातृ॑व्यस्य ।
26) यद्यqदितिq यत् - यqत् ।
27) भ्रातृ॑व्यस्या भिqद्ध्याये॑ दभिqद्ध्यायेqद् भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्या भिqद्ध्याये᳚त् ।
28) अqभिqद्ध्यायेq-त्तस्यq तस्या॑ भिqद्ध्याये॑ दभिqद्ध्यायेq-त्तस्य॑ ।
28) अqभिqद्ध्यायेqदित्य॑भि - ध्याये᳚त् ।
29) तस्यq नामq नामq तस्यq तस्यq नाम॑ ।
30) नाम॑ गृह्णीयाद् गृह्णीयाq-न्नामq नाम॑ गृह्णीयात् ।
31) गृqह्णीqयाq-त्त-त्तद् गृ॑ह्णीयाद् गृह्णीयाq-त्तत् ।
32) तदेqवैव त-त्तदेqव ।
33) एqवास्या᳚ स्यैqवै वास्य॑ ।
34) अqस्यq सर्वq(ग्म्)q सर्व॑ मस्यास्यq सर्व᳚म् ।
35) सर्वं॑ ँवृङ्क्ते वृङ्क्तेq सर्वq(ग्म्)q सर्वं॑ ँवृङ्क्ते ।
36) वृqङ्क्तेq घृqतव॑न्त-ङ्घृqतव॑न्तं ँवृङ्क्ते वृङ्क्ते घृqतव॑न्तम् ।
37) घृqतव॑न्त-ङ्कुलाqयिन॑-ङ्कुलाqयिन॑-ङ्घृqतव॑न्त-ङ्घृqतव॑न्त-ङ्कुलाqयिन᳚म् ।
37) घृqतव॑न्तqमिति॑ घृqत - वqन्तqम् ।
38) कुqलाqयिन(ग्म्)॑ राqयो राqयः कु॑लाqयिन॑-ङ्कुलाqयिन(ग्म्)॑ राqयः ।
39) राqय स्पोषq-म्पोष(ग्म्)॑ राqयो राqय स्पोष᳚म् ।
40) पोष(ग्म्)॑ सहqस्रिण(ग्म्)॑ सहqस्रिणq-म्पोषq-म्पोष(ग्म्)॑ सहqस्रिण᳚म् ।
41) सqहqस्रिणं॑ ँवेqदो वेqद-स्स॑हqस्रिण(ग्म्)॑ सहqस्रिणं॑ ँवेqदः ।
42) वेqदो द॑दातु ददातु वेqदो वेqदो द॑दातु ।
43) दqदाqतुq वाqजिनं॑ ँवाqजिन॑-न्ददातु ददातु वाqजिन᳚म् ।
44) वाqजिनq मितीति॑ वाqजिनं॑ ँवाqजिनq मिति॑ ।
45) इत्या॑हाqहे तीत्या॑ह ।
46) आqहq प्र प्राहा॑हq प्र ।
47) प्र सqहस्र(ग्म्)॑ सqहस्रq-म्प्र प्र सqहस्र᳚म् ।
48) सqहस्र॑-म्पqशू-न्पqशू-न्थ्सqहस्र(ग्म्)॑ सqहस्र॑-म्पqशून् ।
49) पqशू ना᳚प्नो त्याप्नोति पqशू-न्पqशू ना᳚प्नोति ।
50) आqप्नोqत्या ऽऽप्नो᳚ त्याप्नोqत्या ।
51) आ ऽस्याqस्या ऽस्य॑ ।
52) अqस्यq प्रqजाया᳚-म्प्रqजाया॑ मस्यास्य प्रqजाया᳚म् ।
53) प्रqजायां᳚ ँवाqजी वाqजी प्रqजाया᳚-म्प्रqजायां᳚ ँवाqजी ।
53) प्रqजायाqमिति॑ प्र - जाया᳚म् ।
54) वाqजी जा॑यते जायते वाqजी वाqजी जा॑यते ।
55) जाqयqतेq यो यो जा॑यते जायतेq यः ।
56) य एqव मेqवं ँयो य एqवम् ।
57) एqवं ँवेदq वेदैqव मेqवं ँवेद॑ ।
58) वेदेतिq वेद॑ ।
॥ 20 ॥ (58/63)
॥ अ. 4 ॥

1) ध्रुqवां ँवै वै ध्रुqवा-न्ध्रुqवां ँवै ।
2) वै रिच्य॑मानाq(ग्म्)q रिच्य॑मानाqं ँवै वै रिच्य॑मानाम् ।
3) रिच्य॑मानां ँयqज्ञो यqज्ञो रिच्य॑मानाq(ग्म्)q रिच्य॑मानां ँयqज्ञः ।
4) यqज्ञो ऽन्वनु॑ यqज्ञो यqज्ञो ऽनु॑ ।
5) अनु॑ रिच्यते रिच्यqते ऽन्वनु॑ रिच्यते ।
6) रिqच्यqतेq यqज्ञं ँयqज्ञ(ग्म्) रि॑च्यते रिच्यते यqज्ञम् ।
7) यqज्ञं ँयज॑मानोq यज॑मानो यqज्ञं ँयqज्ञं ँयज॑मानः ।
8) यज॑मानोq यज॑मानqं ँयज॑मानqं ँयज॑मानोq यज॑मानोq यज॑मानम् ।
9) यज॑मान-म्प्रqजाः प्रqजा यज॑मानqं ँयज॑मान-म्प्रqजाः ।
10) प्रqजा ध्रुqवा-न्ध्रुqवा-म्प्रqजाः प्रqजा ध्रुqवाम् ।
10) प्रqजा इति॑ प्र - जाः ।
11) ध्रुqवा माqप्याय॑माना माqप्याय॑माना-न्ध्रुqवा-न्ध्रुqवा माqप्याय॑मानाम् ।
12) आqप्याय॑मानां ँयqज्ञो यqज्ञ आqप्याय॑माना माqप्याय॑मानां ँयqज्ञः ।
12) आqप्याय॑मानाqमित्या᳚ - प्याय॑मानाम् ।
13) यqज्ञो ऽन्वनु॑ यqज्ञो यqज्ञो ऽनु॑ ।
14) अन्वा अन्वन्वा ।
15) आ प्या॑यते प्यायतq आ प्या॑यते ।
16) प्याqयqतेq यqज्ञं ँयqज्ञ-म्प्या॑यते प्यायते यqज्ञम् ।
17) यqज्ञं ँयज॑मानोq यज॑मानो यqज्ञं ँयqज्ञं ँयज॑मानः ।
18) यज॑मानोq यज॑मानqं ँयज॑मानqं ँयज॑मानोq यज॑मानोq यज॑मानम् ।
19) यज॑मान-म्प्रqजाः प्रqजा यज॑मानqं ँयज॑मान-म्प्रqजाः ।
20) प्रqजा आ प्रqजाः प्रqजा आ ।
20) प्रqजा इति॑ प्र - जाः ।
21) आ प्या॑यता-म्प्यायताq मा प्या॑यताम् ।
22) प्याqयqताq-न्ध्रुqवा ध्रुqवा प्या॑यता-म्प्यायता-न्ध्रुqवा ।
23) ध्रुqवा घृqतेन॑ घृqतेन॑ ध्रुqवा ध्रुqवा घृqतेन॑ ।
24) घृqतेने तीति॑ घृqतेन॑ घृqतेने ति॑ ।
25) इत्या॑ हाqहे तीत्या॑ह ।
26) आqहq ध्रुqवा-न्ध्रुqवा मा॑हाह ध्रुqवाम् ।
27) ध्रुqवा मेqवैव ध्रुqवा-न्ध्रुqवा मेqव ।
28) एqवैवैवा ।
29) आ प्या॑ययति प्याययqत्या प्या॑ययति ।
30) प्याqयqयqतिq ता-न्ता-म्प्या॑ययति प्याययतिq ताम् ।
31) ता माqप्याय॑माना माqप्याय॑मानाq-न्ता-न्ता माqप्याय॑मानाम् ।
32) आqप्याय॑मानां ँयqज्ञो यqज्ञ आqप्याय॑माना माqप्याय॑मानां ँयqज्ञः ।
32) आqप्याय॑मानाqमित्या᳚ - प्याय॑मानाम् ।
33) यqज्ञो ऽन्वनु॑ यqज्ञो यqज्ञो ऽनु॑ ।
34) अन्वा अन्वन्वा ।
35) आ प्या॑यते प्यायतq आ प्या॑यते ।
36) प्याqयqतेq यqज्ञं ँयqज्ञ-म्प्या॑यते प्यायते यqज्ञम् ।
37) यqज्ञं ँयज॑मानोq यज॑मानो यqज्ञं ँयqज्ञं ँयज॑मानः ।
38) यज॑मानोq यज॑मानqं ँयज॑मानqं ँयज॑मानोq यज॑मानोq यज॑मानम् ।
39) यज॑मान-म्प्रqजाः प्रqजा यज॑मानqं ँयज॑मान-म्प्रqजाः ।
40) प्रqजाः प्रqजाप॑तेः प्रqजाप॑तेः प्रqजाः प्रqजाः प्रqजाप॑तेः ।
40) प्रqजा इति॑ प्र - जाः ।
41) प्रqजाप॑तेर् विqभान्. विqभा-न्प्रqजाप॑तेः प्रqजाप॑तेर् विqभान् ।
41) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
42) विqभा-न्नामq नाम॑ विqभान्. विqभा-न्नाम॑ ।
42) विqभानिति॑ वि - भान् ।
43) नाम॑ लोqको लोqको नामq नाम॑ लोqकः ।
44) लोqक स्तस्मिq(ग्ग्)q स्तस्मि॑न् ँलोqको लोqक स्तस्मिन्न्॑ ।
45) तस्मि(ग्ग्)॑ स्त्वा त्वाq तस्मिq(ग्ग्)q स्तस्मि(ग्ग्)॑ स्त्वा ।
46) त्वाq दqधाqमिq दqधाqमिq त्वाq त्वाq दqधाqमिq ।
47) दqधाqमिq सqह सqह द॑धामि दधामि सqह ।
48) सqह यज॑मानेनq यज॑मानेन सqह सqह यज॑मानेन ।
49) यज॑मानेqने तीतिq यज॑मानेनq यज॑मानेqने ति॑ ।
50) इत्या॑हाqहे तीत्या॑ह ।
॥ 21 ॥ (50/57)

1) आqहाqय मqय मा॑हाहाqयम् ।
2) अqयं ँवै वा अqय मqयं ँवै ।
3) वै प्रqजाप॑तेः प्रqजाप॑तेqर् वै वै प्रqजाप॑तेः ।
4) प्रqजाप॑तेर् विqभान्. विqभा-न्प्रqजाप॑तेः प्रqजाप॑तेर् विqभान् ।
4) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
5) विqभा-न्नामq नाम॑ विqभान्. विqभा-न्नाम॑ ।
5) विqभानिति॑ वि - भान् ।
6) नाम॑ लोqको लोqको नामq नाम॑ लोqकः ।
7) लोqक स्तस्मिq(ग्ग्)q स्तस्मि॑न् ँलोqको लोqक स्तस्मिन्न्॑ ।
8) तस्मि॑-न्नेqवैव तस्मिq(ग्ग्)q स्तस्मि॑-न्नेqव ।
9) एqवैन॑ मेन मेqवैवैन᳚म् ।
10) एqनq-न्दqधाqतिq दqधाqत्येqनq मेqनq-न्दqधाqतिq ।
11) दqधाqतिq सqह सqह द॑धाति दधाति सqह ।
12) सqह यज॑मानेनq यज॑मानेन सqह सqह यज॑मानेन ।
13) यज॑मानेनq रिच्य॑तेq रिच्य॑तेq यज॑मानेनq यज॑मानेनq रिच्य॑ते ।
14) रिच्य॑त इवे वq रिच्य॑तेq रिच्य॑त इव ।
15) इqवq वै वा इ॑वे वq वै ।
16) वा एqत देqतद् वै वा एqतत् ।
17) एqतद् यद् यदेqत देqतद् यत् ।
18) यद् यज॑तेq यज॑तेq यद् यद् यज॑ते ।
19) यज॑तेq यद् यद् यज॑तेq यज॑तेq यत् ।
20) यद् य॑जमानभाqगं ँय॑जमानभाqगं ँयद् यद् य॑जमानभाqगम् ।
21) यqजqमाqनqभाqग-म्प्राqश्ञाति॑ प्राqश्ञाति॑ यजमानभाqगं ँय॑जमानभाqग-म्प्राqश्ञाति॑ ।
21) यqजqमाqनqभाqगमिति॑ यजमान - भाqगम् ।
22) प्राqश्ञा त्याqत्मान॑ माqत्मान॑-म्प्राqश्ञाति॑ प्राqश्ञा त्याqत्मान᳚म् ।
22) प्राqश्ञातीति॑ प्र - अqश्ञाति॑ ।
23) आqत्मान॑ मेqवै वात्मान॑ माqत्मान॑ मेqव ।
24) एqव प्री॑णाति प्रीणा त्येqवैव प्री॑णाति ।
25) प्रीqणाq त्येqतावा॑ नेqतावा᳚-न्प्रीणाति प्रीणा त्येqतावान्॑ ।
26) एqतावाqन्q. वै वा एqतावा॑ नेqतावाqन्q. वै ।
27) वै यqज्ञो यqज्ञो वै वै यqज्ञः ।
28) यqज्ञो यावाqन्q. यावान्॑. यqज्ञो यqज्ञो यावान्॑ ।
29) यावान्॑. यजमानभाqगो य॑जमानभाqगो यावाqन्q. यावान्॑. यजमानभाqगः ।
30) यqजqमाqनqभाqगो यqज्ञो यqज्ञो य॑जमानभाqगो य॑जमानभाqगो यqज्ञः ।
30) यqजqमाqनqभाqग इति॑ यजमान - भाqगः ।
31) यqज्ञो यज॑मानोq यज॑मानो यqज्ञो यqज्ञो यज॑मानः ।
32) यज॑मानोq यद् यद् यज॑मानोq यज॑मानोq यत् ।
33) यद् य॑जमानभाqगं ँय॑जमानभाqगं ँयद् यद् य॑जमानभाqगम् ।
34) यqजqमाqनqभाqग-म्प्राqश्ञाति॑ प्राqश्ञाति॑ यजमानभाqगं ँय॑जमानभाqग-म्प्राqश्ञाति॑ ।
34) यqजqमाqनqभाqगमिति॑ यजमान - भाqगम् ।
35) प्राqश्ञाति॑ यqज्ञे यqज्ञे प्राqश्ञाति॑ प्राqश्ञाति॑ यqज्ञे ।
35) प्राqश्ञातीति॑ प्र - अqश्ञाति॑ ।
36) यqज्ञ एqवैव यqज्ञे यqज्ञ एqव ।
37) एqव यqज्ञं ँयqज्ञ मेqवैव यqज्ञम् ।
38) यqज्ञ-म्प्रतिq प्रति॑ यqज्ञं ँयqज्ञ-म्प्रति॑ ।
39) प्रति॑ ष्ठापयति स्थापयतिq प्रतिq प्रति॑ ष्ठापयति ।
40) स्थाqपqयq त्येqत देqत-थ्स्था॑पयति स्थापय त्येqतत् ।
41) एqतद् वै वा एqत देqतद् वै ।
42) वै सूqयव॑स(ग्म्) सूqयव॑सqं ँवै वै सूqयव॑सम् ।
43) सूqयव॑सq(ग्म्)q सोद॑कq(ग्म्)q सोद॑क(ग्म्) सूqयव॑स(ग्म्) सूqयव॑सq(ग्म्)q सोद॑कम् ।
43) सूqयव॑सqमिति॑ सु - यव॑सम् ।
44) सोद॑कqं ँयद् य-थ्सोद॑कq(ग्म्)q सोद॑कqं ँयत् ।
44) सोद॑कqमितिq स - उqदqकqम् ।
45) यद् बqर्qःइर् बqर्qःइर् यद् यद् बqर्qःइः ।
46) बqर्qःइश्च॑ च बqर्qःइर् बqर्qःइश्च॑ ।
47) चापq आप॑श्चq चापः॑ ।
48) आप॑श्चq चापq आप॑श्च ।
49) चैqत देqतच् च॑ चैqतत् ।
50) एqतद् यज॑मानस्यq यज॑मान स्यैqत देqतद् यज॑मानस्य ।
॥ 22 ॥ (50/59)

1) यज॑मान स्याqयत॑न माqयत॑नqं ँयज॑मानस्यq यज॑मान स्याqयत॑नम् ।
2) आqयत॑नqं ँयद् यदाqयत॑न माqयत॑नqं ँयत् ।
2) आqयत॑नqमित्या᳚ - यत॑नम् ।
3) यद् वेदिqर् वेदिqर् यद् यद् वेदिः॑ ।
4) वेदिqर् यद् यद् वेदिqर् वेदिqर् यत् ।
5) य-त्पू᳚र्णपाqत्र-म्पू᳚र्णपाqत्रं ँयद् य-त्पू᳚र्णपाqत्रम् ।
6) पूqर्णqपाqत्र म॑न्तर्वेq द्य॑न्तर्वेqदि पू᳚र्णपाqत्र-म्पू᳚र्णपाqत्र म॑न्तर्वेqदि ।
6) पूqर्णqपाqत्रमिति॑ पूर्ण - पाqत्रम् ।
7) अqन्तqर्वेqदि निqनय॑ति निqनय॑ त्यन्तर्वेq द्य॑न्तर्वेqदि निqनय॑ति ।
7) अqन्तqर्वेqदीत्य॑न्तः - वेqदि ।
8) निqनय॑तिq स्वे स्वे निqनय॑ति निqनय॑तिq स्वे ।
8) निqनयqतीति॑ नि - नय॑ति ।
9) स्व एqवैव स्वे स्व एqव ।
10) एqवायत॑न आqयत॑न एqवै वायत॑ने ।
11) आqयत॑ने सूqयव॑स(ग्म्) सूqयव॑स माqयत॑न आqयत॑ने सूqयव॑सम् ।
11) आqयत॑नq इत्या᳚ - यत॑ने ।
12) सूqयव॑सq(ग्म्)q सोद॑कq(ग्म्)q सोद॑क(ग्म्) सूqयव॑स(ग्म्) सूqयव॑सq(ग्म्)q सोद॑कम् ।
12) सूqयव॑सqमिति॑ सु - यव॑सम् ।
13) सोद॑क-ङ्कुरुते कुरुतेq सोद॑कq(ग्म्)q सोद॑क-ङ्कुरुते ।
13) सोद॑कqमितिq स - उqदqकqम् ।
14) कुqरुqतेq स-थ्स-त्कु॑रुते कुरुतेq सत् ।
15) सद॑स्यसिq स-थ्सद॑सि ।
16) अqसिq स-थ्सद॑स्यसिq सत् ।
17) स-न्मे॑ मेq स-थ्स-न्मे᳚ ।
18) मेq भूqयाq भूqयाq मेq मेq भूqयाqः ।
19) भूqयाq इतीति॑ भूया भूयाq इति॑ ।
20) इत्या॑ हाqहे तीत्या॑ह ।
21) आqहापq आप॑ आहाq हापः॑ ।
22) आपोq वै वा आपq आपोq वै ।
23) वै यqज्ञो यqज्ञो वै वै यqज्ञः ।
24) यqज्ञ आपq आपो॑ यqज्ञो यqज्ञ आपः॑ ।
25) आपोq ऽमृत॑ मqमृतq मापq आपोq ऽमृत᳚म् ।
26) अqमृतं॑ ँयqज्ञं ँयqज्ञ मqमृत॑ मqमृतं॑ ँयqज्ञम् ।
27) यqज्ञ मेqवैव यqज्ञं ँयqज्ञ मेqव ।
28) एqवामृत॑ मqमृत॑ मेqवै वामृत᳚म् ।
29) अqमृत॑ माqत्म-न्नाqत्म-न्नqमृत॑ मqमृत॑ माqत्मन्न् ।
30) आqत्म-न्ध॑त्ते धत्त आqत्म-न्नाqत्म-न्ध॑त्ते ।
31) धqत्तेq सर्वा॑णिq सर्वा॑णि धत्ते धत्तेq सर्वा॑णि ।
32) सर्वा॑णिq वै वै सर्वा॑णिq सर्वा॑णिq वै ।
33) वै भूqतानि॑ भूqतानिq वै वै भूqतानि॑ ।
34) भूqतानि॑ व्रqतं ँव्रqत-म्भूqतानि॑ भूqतानि॑ व्रqतम् ।
35) व्रqत मु॑पqयन्त॑ मुपqयन्तं॑ ँव्रqतं ँव्रqत मु॑पqयन्त᳚म् ।
36) उqपqयन्तq मन्वनू॑ पqयन्त॑ मुपqयन्तq मनु॑ ।
36) उqपqयन्तqमित्यु॑प - यन्त᳚म् ।
37) अनू पोपा न्वनूप॑ ।
38) उप॑ यन्ति यqन्त्युपोप॑ यन्ति ।
39) यqन्तिq प्राच्याq-म्प्राच्यां᳚ ँयन्ति यन्तिq प्राच्या᳚म् ।
40) प्राच्या᳚-न्दिqशि दिqशि प्राच्याq-म्प्राच्या᳚-न्दिqशि ।
41) दिqशि देqवा देqवा दिqशि दिqशि देqवाः ।
42) देqवा ऋqत्विज॑ ऋqत्विजो॑ देqवा देqवा ऋqत्विजः॑ ।
43) ऋqत्विजो॑ मार्जयन्ता-म्मार्जयन्ता मृqत्विज॑ ऋqत्विजो॑ मार्जयन्ताम् ।
44) माqर्जqयqन्ताq मितीति॑ मार्जयन्ता-म्मार्जयन्ताq मिति॑ ।
45) इत्या॑ हाqहे तीत्या॑ह ।
46) आqहैqष एqष आ॑हा हैqषः ।
47) एqष वै वा एqष एqष वै ।
48) वै द॑र्.शपूर्णमाqसयो᳚र् दर्.शपूर्णमाqसयोqर् वै वै द॑र्.शपूर्णमाqसयोः᳚ ।
49) दqर्q.शqपूqर्णqमाqसयो॑ रवभृqथो॑ ऽवभृqथो द॑र्.शपूर्णमाqसयो᳚र् दर्.शपूर्णमाqसयो॑ रवभृqथः ।
49) दqर्q.शqपूqर्णqमाqसयोqरिति॑ दर्.श - पूqर्णqमाqसयोः᳚ ।
50) अqवqभृqथो यानिq या न्य॑वभृqथो॑ ऽवभृqथो यानि॑ ।
50) अqवqभृqथ इत्य॑व - भृqथः ।
॥ 23 ॥ (50/60)

1) या न्येqवैव यानिq यान्येqव ।
2) एqवैन॑ मेन मेqवैवैन᳚म् ।
3) एqनq-म्भूqतानि॑ भूqतान्ये॑न मेन-म्भूqतानि॑ ।
4) भूqतानि॑ व्रqतं ँव्रqत-म्भूqतानि॑ भूqतानि॑ व्रqतम् ।
5) व्रqत मु॑पqयन्त॑ मुपqयन्तं॑ ँव्रqतं ँव्रqत मु॑पqयन्त᳚म् ।
6) उqपqयन्त॑ मनूपqय-न्त्य॑नूपqय न्त्यु॑पqयन्त॑ मुपqयन्त॑ मनूपqयन्ति॑ ।
6) उqपqयन्तqमित्यु॑प - यन्त᳚म् ।
7) अqनूqपqयन्तिq तै स्तै र॑नूपqय न्त्य॑नूपqयन्तिq तैः ।
7) अqनूqपqयन्तीत्य॑नु - उqपqयन्ति॑ ।
8) तै रेqवैव तै स्तै रेqव ।
9) एqव सqह सqहै वैव सqह ।
10) सqहाव॑भृqथ म॑वभृqथ(ग्म्) सqह सqहाव॑भृqथम् ।
11) अqवqभृqथ मवा वा॑वभृqथ म॑वभृqथ मव॑ ।
11) अqवqभृqथमित्य॑व - भृqथम् ।
12) अवै᳚ त्येq त्यवावै॑ति ।
13) एqतिq विष्णु॑मुखाq विष्णु॑मुखा एत्येतिq विष्णु॑मुखाः ।
14) विष्णु॑मुखाq वै वै विष्णु॑मुखाq विष्णु॑मुखाq वै ।
14) विष्णु॑मुखाq इतिq विष्णु॑ - मुqखाqः ।
15) वै देqवा देqवा वै वै देqवाः ।
16) देqवा श्छन्दो॑भिq श्छन्दो॑भिर् देqवा देqवा श्छन्दो॑भिः ।
17) छन्दो॑भि रिqमा निqमान् छन्दो॑भिq श्छन्दो॑भि रिqमान् ।
17) छन्दो॑भिqरितिq छन्दः॑ - भिqः ।
18) इqमान् ँलोqकान् ँलोqका निqमा निqमान् ँलोqकान् ।
19) लोqका न॑नपजqय्य म॑नपजqय्यम् ँलोqकान् ँलोqका न॑नपजqय्यम् ।
20) अqनqपqजqय्य मqभ्या᳚(1q)भ्य॑नपजqय्य म॑नपजqय्य मqभि ।
20) अqनqपqजqय्यमित्य॑नप - जqय्यम् ।
21) अqभ्य॑जय-न्नजय-न्नqभ्या᳚(1q)भ्य॑जयन्न् ।
22) अqजqयqन्q. यद् यद॑जय-न्नजयqन्q. यत् ।
23) यद् वि॑ष्णुक्रqमान्. वि॑ष्णुक्रqमान्. यद् यद् वि॑ष्णुक्रqमान् ।
24) विqष्णुqक्रqमान् क्रम॑तेq क्रम॑ते विष्णुक्रqमान्. वि॑ष्णुक्रqमान् क्रम॑ते ।
24) विqष्णुqक्रqमानिति॑ विष्णु - क्रqमान् ।
25) क्रम॑तेq विष्णुqर् विष्णुqः क्रम॑तेq क्रम॑तेq विष्णुः॑ ।
26) विष्णु॑ रेqवैव विष्णुqर् विष्णु॑ रेqव ।
27) एqव भूqत्वा भूqत्वै वैव भूqत्वा ।
28) भूqत्वा यज॑मानोq यज॑मानो भूqत्वा भूqत्वा यज॑मानः ।
29) यज॑मानq श्छन्दो॑भिq श्छन्दो॑भिqर् यज॑मानोq यज॑मानq श्छन्दो॑भिः ।
30) छन्दो॑भि रिqमा निqमान् छन्दो॑भिq श्छन्दो॑भि रिqमान् ।
30) छन्दो॑भिqरितिq छन्दः॑ - भिqः ।
31) इqमान् ँलोqकान् ँलोqका निqमा निqमान् ँलोqकान् ।
32) लोqका न॑नपजqय्य म॑नपजqय्यम् ँलोqकान् ँलोqका न॑नपजqय्यम् ।
33) अqनqपqजqय्य मqभ्या᳚(1q)भ्य॑नपजqय्य म॑नपजqय्य मqभि ।
33) अqनqपqजqय्यमित्य॑नप - जqय्यम् ।
34) अqभि ज॑यति जय त्यqभ्य॑भि ज॑यति ।
35) जqयqतिq विष्णोqर् विष्णो᳚र् जयति जयतिq विष्णोः᳚ ।
36) विष्णोqः क्रमqः क्रमोq विष्णोqर् विष्णोqः क्रमः॑ ।
37) क्रमो᳚ ऽस्यसिq क्रमqः क्रमो॑ ऽसि ।
38) अqस्यq भिqमाqतिqहा ऽभि॑ मातिqहा ऽस्य॑स्य भिमातिqहा ।
39) अqभिqमाqतिqहेती त्य॑भिमातिqहा ऽभि॑मातिqहेति॑ ।
39) अqभिqमाqतिqहेत्य॑भिमाति - हा ।
40) इत्या॑ हाqहे तीत्या॑ह ।
41) आqहq गाqयqत्री गा॑यq त्र्या॑हाह गायqत्री ।
42) गाqयqत्री वै वै गा॑यqत्री गा॑यqत्री वै ।
43) वै पृ॑थिqवी पृ॑थिqवी वै वै पृ॑थिqवी ।
44) पृqथिqवी त्रैष्टु॑भq-न्त्रैष्टु॑भ-म्पृथिqवी पृ॑थिqवी त्रैष्टु॑भम् ।
45) त्रैष्टु॑भ मqन्तरि॑क्ष मqन्तरि॑क्षq-न्त्रैष्टु॑भq-न्त्रैष्टु॑भ मqन्तरि॑क्षम् ।
46) अqन्तरि॑क्षq-ञ्जाग॑तीq जाग॑त्यqन्तरि॑क्ष मqन्तरि॑क्षq-ञ्जाग॑ती ।
47) जाग॑तीq द्यौर् द्यौर् जाग॑तीq जाग॑तीq द्यौः ।
48) द्यौ रानु॑ष्टुभीq रानु॑ष्टुभीqर् द्यौर् द्यौ रानु॑ष्टुभीः ।
49) आनु॑ष्टुभीqर् दिशोq दिशq आनु॑ष्टुभीq रानु॑ष्टुभीqर् दिशः॑ ।
49) आनु॑ष्टुभीqरित्यानु॑ - स्तुqभीqः ।
50) दिशq श्छन्दो॑भिq श्छन्दो॑भिqर् दिशोq दिशq श्छन्दो॑भिः ।
51) छन्दो॑भि रेqवैव छन्दो॑भिq श्छन्दो॑भि रेqव ।
51) छन्दो॑भिqरितिq छन्दः॑ - भिqः ।
52) एqवे मा निqमा नेqवैवे मान् ।
53) इqमान् ँलोqकान् ँलोqका निqमा निqमान् ँलोqकान् ।
54) लोqकान्. य॑थापूqर्वं ँय॑थापूqर्वम् ँलोqकान् ँलोqकान्. य॑थापूqर्वम् ।
55) यqथाqपूqर्व मqभ्य॑भि य॑थापूqर्वं ँय॑थापूqर्व मqभि ।
55) यqथाqपूqर्वमिति॑ यथा - पूqर्वम् ।
56) अqभि ज॑यति जय त्यqभ्य॑भि ज॑यति ।
57) जqयqतीति॑ जयति ।
॥ 24 ॥ (57/70)
॥ अ. 5 ॥

1) अग॑न्मq सुवq-स्सुवq रगqन्मा ग॑न्मq सुवः॑ ।
2) सुवq-स्सुवः॑ ।
3) सुव॑ रगन्मा गन्मq सुवq-स्सुव॑ रगन्म ।
4) अqगqन्मे ती त्य॑गन्मा गqन्मे ति॑ ।
5) इत्या॑ हाqहे तीत्या॑ह ।
6) आqहq सुqवqर्ग(ग्म्) सु॑वqर्ग मा॑हाह सुवqर्गम् ।
7) सुqवqर्ग मेqवैव सु॑वqर्ग(ग्म्) सु॑वqर्ग मेqव ।
7) सुqवqर्गमिति॑ सुवः - गम् ।
8) एqव लोqकम् ँलोqक मेqवैव लोqकम् ।
9) लोqक मे᳚त्येति लोqकम् ँलोqक मे॑ति ।
10) एqतिq सqन्दृश॑-स्सqन्दृश॑ एत्येति सqन्दृशः॑ ।
11) सqन्दृश॑ स्ते ते सqन्दृश॑-स्सqन्दृश॑ स्ते ।
11) सqन्दृशq इति॑ सं - दृशः॑ ।
12) तेq मा मा ते॑ तेq मा ।
13) मा छि॑थ्सि छिथ्सिq मा मा छि॑थ्सि ।
14) छिqथ्सिq यद् यच् छि॑थ्सि छिथ्सिq यत् ।
15) य-त्ते॑ तेq यद् य-त्ते᳚ ।
16) तेq तपq स्तप॑ स्ते तेq तपः॑ ।
17) तपq स्तस्मैq तस्मैq तपq स्तपq स्तस्मै᳚ ।
18) तस्मै॑ ते तेq तस्मैq तस्मै॑ ते ।
19) तेq मा मा ते॑ तेq मा ।
20) मा ऽऽवृ॑क्षि वृqक्ष्या मा मा ऽऽवृ॑क्षि ।
21) आ वृ॑क्षि वृqक्ष्या वृ॑क्षि ।
22) वृqक्षीतीति॑ वृक्षि वृqक्षीति॑ ।
23) इत्या॑हाqहे तीत्या॑ह ।
24) आqहq यqथाqयqजुर् य॑थायqजु रा॑हाह यथायqजुः ।
25) यqथाqयqजु रेqवैव य॑थायqजुर् य॑थायqजु रेqव ।
25) यqथाqयqजुरिति॑ यथा - यqजुः ।
26) एqवै त देqत देqवै वैतत् ।
27) एqत-थ्सुqभू-स्सुqभू रेqत देqत-थ्सुqभूः ।
28) सुqभू र॑स्यसि सुqभू-स्सुqभू र॑सि ।
28) सुqभूरिति॑ सु - भूः ।
29) अqसिq श्रेष्ठq-श्श्रेष्ठो᳚ ऽस्यसिq श्रेष्ठः॑ ।
30) श्रेष्ठो॑ रश्मीqना(ग्म्) र॑श्मीqना(ग्ग्) श्रेष्ठq-श्श्रेष्ठो॑ रश्मीqनाम् ।
31) रqश्मीqना मा॑युqर्द्धा आ॑युqर्द्धा र॑श्मीqना(ग्म्) र॑श्मीqना मा॑युqर्द्धाः ।
32) आqयुqर्द्धा अ॑स्य स्यायुqर्द्धा आ॑युqर्द्धा अ॑सि ।
32) आqयुqर्द्धा इत्या॑युः - धाः ।
33) अqस्यायुq रायु॑ रस्यqस्यायुः॑ ।
34) आयु॑र् मे मq आयुq रायु॑र् मे ।
35) मेq धेqहिq धेqहिq मेq मेq धेqहिq ।
36) धेqहीतीति॑ धेहि धेqहीति॑ ।
37) इत्या॑ हाqहे तीत्या॑ह ।
38) आqहाqशिष॑ माqशिष॑ माहा हाqशिष᳚म् ।
39) आqशिष॑ मेqवै वाशिष॑ माqशिष॑ मेqव ।
39) आqशिषqमित्या᳚ - शिष᳚म् ।
40) एqवैता मेqता मेqवै वैताम् ।
41) एqता मैता मेqता मा ।
42) आ शा᳚स्ते शास्तq आ शा᳚स्ते ।
43) शाqस्तेq प्र प्र शा᳚स्ते शास्तेq प्र ।
44) प्र वै वै प्र प्र वै ।
45) वा एqष एqष वै वा एqषः ।
46) एqषो᳚ ऽस्मा दqस्मा देqष एqषो᳚ ऽस्मात् ।
47) अqस्मा ल्लोqका ल्लोqका दqस्मा दqस्मा ल्लोqकात् ।
48) लोqकाच् च्य॑वते च्यवते लोqका ल्लोqकाच् च्य॑वते ।
49) च्यqवqतेq यो यश्च्य॑वते च्यवतेq यः ।
50) यो वि॑ष्णुक्रqमान्. वि॑ष्णुक्रqमान्. यो यो वि॑ष्णुक्रqमान् ।
॥ 25 ॥ (50/56)

1) विqष्णुqक्रqमान् क्रम॑तेq क्रम॑ते विष्णुक्रqमान्. वि॑ष्णुक्रqमान् क्रम॑ते ।
1) विqष्णुqक्रqमानिति॑ विष्णु - क्रqमान् ।
2) क्रम॑ते सुवqर्गाय॑ सुवqर्गायq क्रम॑तेq क्रम॑ते सुवqर्गाय॑ ।
3) सुqवqर्गायq हि हि सु॑वqर्गाय॑ सुवqर्गायq हि ।
3) सुqवqर्गायेति॑ सुवः - गाय॑ ।
4) हि लोqकाय॑ लोqकायq हि हि लोqकाय॑ ।
5) लोqकाय॑ विष्णुक्रqमा वि॑ष्णुक्रqमा लोqकाय॑ लोqकाय॑ विष्णुक्रqमाः ।
6) विqष्णुqक्रqमाः क्रqम्यन्ते᳚ क्रqम्यन्ते॑ विष्णुक्रqमा वि॑ष्णुक्रqमाः क्रqम्यन्ते᳚ ।
6) विqष्णुqक्रqमा इति॑ विष्णु - क्रqमाः ।
7) क्रqम्यन्ते᳚ ब्रह्मवाqदिनो᳚ ब्रह्मवाqदिनः॑ क्रqम्यन्ते᳚ क्रqम्यन्ते᳚ ब्रह्मवाqदिनः॑ ।
8) ब्रqह्मqवाqदिनो॑ वदन्ति वदन्ति ब्रह्मवाqदिनो᳚ ब्रह्मवाqदिनो॑ वदन्ति ।
8) ब्रqह्मqवाqदिनq इति॑ ब्रह्म - वाqदिनः॑ ।
9) वqदqन्तिq स स व॑दन्ति वदन्तिq सः ।
10) स तु तु स स तु ।
11) त्वै वै तु त्वै ।
12) वै वि॑ष्णुक्रqमान्. वि॑ष्णुक्रqमान्. वै वै वि॑ष्णुक्रqमान् ।
13) विqष्णुqक्रqमान् क्र॑मेत क्रमेत विष्णुक्रqमान्. वि॑ष्णुक्रqमान् क्र॑मेत ।
13) विqष्णुqक्रqमानिति॑ विष्णु - क्रqमान् ।
14) क्रqमेqतq यो यः क्र॑मेत क्रमेतq यः ।
15) य इqमा निqमान्. यो य इqमान् ।
16) इqमान् ँलोqकान् ँलोqका निqमा निqमान् ँलोqकान् ।
17) लोqका-न्भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्य लोqकान् ँलोqका-न्भ्रातृ॑व्यस्य ।
18) भ्रातृ॑व्यस्य सqम्ँविद्य॑ सqम्ँविद्यq भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्य सqम्ँविद्य॑ ।
19) सqम्ँविद्यq पुनqः पुन॑-स्सqम्ँविद्य॑ सqम्ँविद्यq पुनः॑ ।
19) सqम्ँविद्येति॑ सं - विद्य॑ ।
20) पुन॑ रिqम मिqम-म्पुनqः पुन॑ रिqमम् ।
21) इqमम् ँलोqकम् ँलोqक मिqम मिqमम् ँलोqकम् ।
22) लोqक-म्प्र॑त्यवqरोहे᳚-त्प्रत्यवqरोहे᳚ ल्लोqकम् ँलोqक-म्प्र॑त्यवqरोहे᳚त् ।
23) प्रqत्यqवqरोहेq दितीति॑ प्रत्यवqरोहे᳚-त्प्रत्यवqरोहेq दिति॑ ।
23) प्रqत्यqवqरोहेqदिति॑ प्रति - अqवqरोहे᳚त् ।
24) इत्येqष एqष इती त्येqषः ।
25) एqष वै वा एqष एqष वै ।
26) वा अqस्यास्य वै वा अqस्य ।
27) अqस्य लोqकस्य॑ लोqकस्याq स्यास्य लोqकस्य॑ ।
28) लोqकस्य॑ प्रत्यवरोqहः प्र॑त्यवरोqहो लोqकस्य॑ लोqकस्य॑ प्रत्यवरोqहः ।
29) प्रqत्यqवqरोqहो यद् य-त्प्र॑त्यवरोqहः प्र॑त्यवरोqहो यत् ।
29) प्रqत्यqवqरोqह इति॑ प्रति - अqवqरोqहः ।
30) यदा हाहq यद् यदाह॑ ।
31) आहेq द मिqद माहाहेq दम् ।
32) इqद मqह मqह मिqद मिqद मqहम् ।
33) अqह मqमु मqमु मqह मqह मqमुम् ।
34) अqमु-म्भ्रातृ॑व्यq-म्भ्रातृ॑व्य मqमु मqमु-म्भ्रातृ॑व्यम् ।
35) भ्रातृ॑व्य माqभ्य आqभ्यो भ्रातृ॑व्यq-म्भ्रातृ॑व्य माqभ्यः ।
36) आqभ्यो दिqग्भ्यो दिqग्भ्य आqभ्य आqभ्यो दिqग्भ्यः ।
37) दिqग्भ्यो᳚ ऽस्या अqस्यै दिqग्भ्यो दिqग्भ्यो᳚ ऽस्यै ।
37) दिqग्भ्य इति॑ दिक् - भ्यः ।
38) अqस्यै दिqवो दिqवो᳚ ऽस्या अqस्यै दिqवः ।
39) दिqव इतीति॑ दिqवो दिqव इति॑ ।
40) इतीqमा निqमा निती तीqमान् ।
41) इqमा नेqवैवे मा निqमा नेqव ।
42) एqव लोqकान् ँलोqका नेqवैव लोqकान् ।
43) लोqका-न्भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्य लोqकान् ँलोqका-न्भ्रातृ॑व्यस्य ।
44) भ्रातृ॑व्यस्य सqम्ँविद्य॑ सqम्ँविद्यq भ्रातृ॑व्यस्यq भ्रातृ॑व्यस्य सqम्ँविद्य॑ ।
45) सqम्ँविद्यq पुनqः पुन॑-स्सqम्ँविद्य॑ सqम्ँविद्यq पुनः॑ ।
45) सqम्ँविद्येति॑ सं - विद्य॑ ।
46) पुन॑ रिqम मिqम-म्पुनqः पुन॑ रिqमम् ।
47) इqमम् ँलोqकम् ँलोqक मिqम मिqमम् ँलोqकम् ।
48) लोqक-म्प्रqत्यव॑रोहति प्रqत्यव॑रोहति लोqकम् ँलोqक-म्प्रqत्यव॑रोहति ।
49) प्रqत्यव॑रोहतिq स(ग्म्) स-म्प्रqत्यव॑रोहति प्रqत्यव॑रोहतिq सम् ।
49) प्रqत्यव॑रोहqतीति॑ प्रति - अव॑रोहति ।
50) स-ञ्ज्योति॑षाq ज्योति॑षाq स(ग्म्) स-ञ्ज्योति॑षा ।
॥ 26 ॥ (50/61)

1) ज्योति॑षा ऽभूव मभूवq-ञ्ज्योति॑षाq ज्योति॑षा ऽभूवम् ।
2) अqभूqवq मिती त्य॑भूव मभूवq मिति॑ ।
3) इत्या॑ हाqहे तीत्या॑ह ।
4) आqहाqस्मि-न्नqस्मि-न्ना॑ हाहाqस्मिन्न् ।
5) अqस्मि-न्नेqवै वास्मि-न्नqस्मि-न्नेqव ।
6) एqव लोqके लोqक एqवैव लोqके ।
7) लोqके प्रतिq प्रति॑ लोqके लोqके प्रति॑ ।
8) प्रति॑ तिष्ठति तिष्ठतिq प्रतिq प्रति॑ तिष्ठति ।
9) तिqष्ठqत्यैqन्द्री मैqन्द्री-न्ति॑ष्ठति तिष्ठत्यैqन्द्रीम् ।
10) ऐqन्द्री माqवृत॑ माqवृत॑ मैqन्द्री मैqन्द्री माqवृत᳚म् ।
11) आqवृत॑ मqन्वाव॑र्तेq ऽन्वाव॑र्त आqवृत॑ माqवृत॑ मqन्वाव॑र्ते ।
11) आqवृतqमित्या᳚ - वृत᳚म् ।
12) अqन्वाव॑र्तq इती त्यqन्वाव॑र्तेq ऽन्वाव॑र्तq इति॑ ।
12) अqन्वाव॑र्तq इत्य॑नु - आव॑र्ते ।
13) इत्या॑ हाqहे तीत्या॑ह ।
14) आqहाqसा वqसा वा॑हा हाqसौ ।
15) अqसौ वै वा अqसा वqसौ वै ।
16) वा आ॑दिqत्य आ॑दिqत्यो वै वा आ॑दिqत्यः ।
17) आqदिqत्य इन्द्रq इन्द्र॑ आदिqत्य आ॑दिqत्य इन्द्रः॑ ।
18) इन्द्रq स्तस्यq तस्ये न्द्रq इन्द्रq स्तस्य॑ ।
19) तस्यैq वैव तस्यq तस्यैqव ।
20) एqवावृत॑ माqवृत॑ मेqवै वावृत᳚म् ।
21) आqवृतq मन्वन्वाqवृत॑ माqवृतq मनु॑ ।
21) आqवृतqमित्या᳚ - वृत᳚म् ।
22) अनु॑ पqर्याव॑र्तते पqर्याव॑र्तqते ऽन्वनु॑ पqर्याव॑र्तते ।
23) पqर्याव॑र्तते दक्षिqणा द॑क्षिqणा पqर्याव॑र्तते पqर्याव॑र्तते दक्षिqणा ।
23) पqर्याव॑र्ततq इति॑ परि - आव॑र्तते ।
24) दqक्षिqणा पqर्याव॑र्तते पqर्याव॑र्तते दक्षिqणा द॑क्षिqणा पqर्याव॑र्तते ।
25) पqर्याव॑र्ततेq स्व(ग्ग्) स्व-म्पqर्याव॑र्तते पqर्याव॑र्ततेq स्वम् ।
25) पqर्याव॑र्ततq इति॑ परि - आव॑र्तते ।
26) स्व मेqवैव स्व(ग्ग्) स्व मेqव ।
27) एqव वीqर्यं॑ ँवीqर्य॑ मेqवैव वीqर्य᳚म् ।
28) वीqर्य॑ मन्वनु॑ वीqर्यं॑ ँवीqर्य॑ मनु॑ ।
29) अनु॑ पqर्याव॑र्तते पqर्याव॑र्तqते ऽन्वनु॑ पqर्याव॑र्तते ।
30) पqर्याव॑र्ततेq तस्माq-त्तस्मा᳚-त्पqर्याव॑र्तते पqर्याव॑र्ततेq तस्मा᳚त् ।
30) पqर्याव॑र्ततq इति॑ परि - आव॑र्तते ।
31) तस्माqद् दक्षि॑णोq दक्षि॑णq स्तस्माq-त्तस्माqद् दक्षि॑णः ।
32) दक्षिqणो ऽर्द्धो ऽर्द्धोq दक्षि॑णोq दक्षिqणो ऽर्द्धः॑ ।
33) अर्द्ध॑ आqत्मन॑ आqत्मनो ऽर्द्धो ऽर्द्ध॑ आqत्मनः॑ ।
34) आqत्मनो॑ वीqर्या॑वत्तरो वीqर्या॑वत्तर आqत्मन॑ आqत्मनो॑ वीqर्या॑वत्तरः ।
35) वीqर्या॑वत्तqरो ऽथोq अथो॑ वीqर्या॑वत्तरो वीqर्या॑वत्तqरो ऽथो᳚ ।
35) वीqर्या॑वत्तरq इति॑ वीqर्या॑वत् - तqरqः ।
36) अथो॑ आदिqत्यस्या॑ दिqत्यस्याथोq अथो॑ आदिqत्यस्य॑ ।
36) अथोq इत्यथो᳚ ।
37) आqदिqत्य स्यैqवै वादिqत्य स्या॑दिqत्य स्यैqव ।
38) एqवावृत॑ माqवृत॑ मेqवै वावृत᳚म् ।
39) आqवृतq मन्वन्वाqवृत॑ माqवृतq मनु॑ ।
39) आqवृतqमित्या᳚ - वृत᳚म् ।
40) अनु॑ पqर्याव॑र्तते पqर्याव॑र्तqते ऽन्वनु॑ पqर्याव॑र्तते ।
41) पqर्याव॑र्ततेq स(ग्म्) स-म्पqर्याव॑र्तते पqर्याव॑र्ततेq सम् ।
41) पqर्याव॑र्ततq इति॑ परि - आव॑र्तते ।
42) स मqह मqह(ग्म्) स(ग्म्) स मqहम् ।
43) अqह-म्प्रqजया᳚ प्रqजयाq ऽह मqह-म्प्रqजया᳚ ।
44) प्रqजयाq स(ग्म्) स-म्प्रqजया᳚ प्रqजयाq सम् ।
44) प्रqजयेति॑ प्र - जया᳚ ।
45) स-म्मयाq मयाq स(ग्म्) स-म्मया᳚ ।
46) मया᳚ प्रqजा प्रqजा मयाq मया᳚ प्रqजा ।
47) प्रqजेतीति॑ प्रqजा प्रqजेति॑ ।
47) प्रqजेति॑ प्र - जा ।
48) इत्या॑ हाqहे तीत्या॑ह ।
49) आqहाqशिष॑ माqशिष॑ माहा हाqशिष᳚म् ।
50) आqशिष॑ मेqवै वाशिष॑ माqशिष॑ मेqव ।
50) आqशिषqमित्या᳚ - शिष᳚म् ।
॥ 27 ॥ (50/63)

1) एqवैता मेqता मेqवै वैताम् ।
2) एqता मैता मेqता मा ।
3) आ शा᳚स्ते शास्तq आ शा᳚स्ते ।
4) शाqस्तेq समि॑द्धq-स्समि॑द्ध-श्शास्ते शास्तेq समि॑द्धः ।
5) समि॑द्धो अग्ने ऽग्नेq समि॑द्धq-स्समि॑द्धो अग्ने ।
5) समि॑द्धq इतिq सं - इqद्धqः ।
6) अqग्नेq मेq मेq अqग्नेq ऽग्नेq मेq ।
7) मेq दीqदिqहिq दीqदिqहिq मेq मेq दीqदिqहिq ।
8) दीqदिqहिq सqमेqद्धा स॑मेqद्धा दी॑दिहि दीदिहि समेqद्धा ।
9) सqमेqद्धा ते॑ ते समेqद्धा स॑मेqद्धा ते᳚ ।
9) सqमेqद्धेति॑ सं - एqद्धा ।
10) तेq अqग्नेq ऽग्नेq तेq तेq अqग्नेq ।
11) अqग्नेq दीqद्याqसq-न्दीqद्याqसq मqग्नेq ऽग्नेq दीqद्याqसqम् ।
12) दीqद्याqसq मितीति॑ दीद्यास-न्दीद्यासq मिति॑ ।
13) इत्या॑ हाqहे तीत्या॑ह ।
14) आqहq यqथाqयqजुर् य॑थायqजु रा॑हाह यथायqजुः ।
15) यqथाqयqजु रेqवैव य॑थायqजुर् य॑थायqजु रेqव ।
15) यqथाqयqजुरिति॑ यथा - यqजुः ।
16) एqवैत देqत देqवै वैतत् ।
17) एqतद् वसु॑माqन्q. वसु॑मा नेqतदेqतद् वसु॑मान् ।
18) वसु॑मान्. यqज्ञो यqज्ञो वसु॑माqन्q. वसु॑मान्. यqज्ञः ।
18) वसु॑माqनितिq वसु॑ - माqन् ।
19) यqज्ञो वसी॑याqन्q. वसी॑यान्. यqज्ञो यqज्ञो वसी॑यान् ।
20) वसी॑या-न्भूयास-म्भूयासqं ँवसी॑याqन्q. वसी॑या-न्भूयासम् ।
21) भूqयाqसq मितीति॑ भूयास-म्भूयासq मिति॑ ।
22) इत्या॑ हाqहे तीत्या॑ह ।
23) आqहाqशिष॑ माqशिष॑ माहा हाqशिष᳚म् ।
24) आqशिष॑ मेqवैवाशिष॑ माqशिष॑ मेqव ।
24) आqशिषqमित्या᳚ - शिष᳚म् ।
25) एqवैता मेqता मेqवै वैताम् ।
26) एqता मैता मेqता मा ।
27) आ शा᳚स्ते शास्तq आ शा᳚स्ते ।
28) शाqस्तेq बqहु बqहु शा᳚स्ते शास्ते बqहु ।
29) बqहु वै वै बqहु बqहु वै ।
30) वै गारःअ॑पत्यस्यq गारःअ॑पत्यस्यq वै वै गारःअ॑पत्यस्य ।
31) गारःअ॑पत्यqस्यान्ते ऽन्तेq गारःअ॑पत्यस्यq गारःअ॑पत्यqस्यान्ते᳚ ।
31) गारःअ॑पत्यqस्येतिq गारःअ॑ - पqत्यqस्यq ।
32) अन्ते॑ मिqश्र-म्मिqश्र मन्ते ऽन्ते॑ मिqश्रम् ।
33) मिqश्र मि॑वे व मिqश्र-म्मिqश्र मि॑व ।
34) इqवq चqर्यqतेq चqर्यqतq इqवेq वq चqर्यqतेq ।
35) चqर्यqतq आqग्निqपाqवqमाqनीभ्या॑ माग्निपावमाqनीभ्या᳚-ञ्चर्यते चर्यत आग्निपावमाqनीभ्या᳚म् ।
36) आqग्निqपाqवqमाqनीभ्याq-ङ्गारःअ॑पत्यq-ङ्गारःअ॑पत्य माग्निपावमाqनीभ्या॑ माग्निपावमाqनीभ्याq-ङ्गारःअ॑पत्यम् ।
36) आqग्निqपाqवqमाqनीभ्याqमित्या᳚ग्नि - पाqवqमाqनीभ्या᳚म् ।
37) गारःअ॑पत्यq मुपोपq गारःअ॑पत्यq-ङ्गारःअ॑पत्यq मुप॑ ।
37) गारःअ॑पत्यqमितिq गारःअ॑ - पqत्यqम् ।
38) उप॑ तिष्ठते तिष्ठतq उपोप॑ तिष्ठते ।
39) तिqष्ठqतेq पुqनाति॑ पुqनाति॑ तिष्ठते तिष्ठते पुqनाति॑ ।
40) पुqना त्येqवैव पुqनाति॑ पुqना त्येqव ।
41) एqवाग्नि मqग्नि मेqवै वाग्निम् ।
42) अqग्नि-म्पु॑नीqते पु॑नीqते᳚ ऽग्नि मqग्नि-म्पु॑नीqते ।
43) पुqनीqत आqत्मान॑ माqत्मान॑-म्पुनीqते पु॑नीqत आqत्मान᳚म् ।
44) आqत्मानq-न्द्वाभ्याq-न्द्वाभ्या॑ माqत्मान॑ माqत्मानq-न्द्वाभ्या᳚म् ।
45) द्वाभ्याq-म्प्रति॑ष्ठित्यैq प्रति॑ष्ठित्यैq द्वाभ्याq-न्द्वाभ्याq-म्प्रति॑ष्ठित्यै ।
46) प्रति॑ष्ठित्याq अग्ने ऽग्नेq प्रति॑ष्ठित्यैq प्रति॑ष्ठित्याq अग्ने᳚ ।
46) प्रति॑ष्ठित्याq इतिq प्रति॑ - स्थिqत्यैq ।
47) अग्ने॑ गृहपते गृहपqते ऽग्ने ऽग्ने॑ गृहपते ।
48) गृqहqपqतq इतीति॑ गृहपते गृहपतq इति॑ ।
48) गृqहqपqतq इति॑ गृह - पqतेq ।
49) इत्या॑ हाqहे तीत्या॑ह ।
50) आqहq यqथाqयqजुर् य॑थायqजु रा॑हाह यथायqजुः ।
॥ 28 ॥ (50/60)

1) यqथाqयqजु रेqवैव य॑थायqजुर् य॑थायqजु रेqव ।
1) यqथाqयqजुरिति॑ यथा - यqजुः ।
2) एqवैत देqत देqवै वैतत् ।
3) एqतच् छqत(ग्म्) शqत मेqत देqतच् छqतम् ।
4) शqत(ग्म्) हिमाq हिमा᳚-श्शqत(ग्म्) शqत(ग्म्) हिमाः᳚ ।
5) हिमाq इतीतिq हिमाq हिमाq इति॑ ।
6) इत्या॑ हाqहे तीत्या॑ह ।
7) आqहq शqत(ग्म्) शqत मा॑हाह शqतम् ।
8) शqत-न्त्वा᳚ त्वा शqत(ग्म्) शqत-न्त्वा᳚ ।
9) त्वाq हेqमqन्तान्. हे॑मqन्ता-न्त्वा᳚ त्वा हेमqन्तान् ।
10) हेqमqन्ता नि॑न्धिषीये न्धिषीय हेमqन्तान्. हे॑मqन्ता नि॑न्धिषीय ।
11) इqन्धिqषीqये तीती᳚न्धिषीये न्धिषीqये ति॑ ।
12) इतिq वाव वावे तीतिq वाव ।
13) वावैत देqतद् वाव वावैतत् ।
14) एqत दा॑हाहैqत देqत दा॑ह ।
15) आqहq पुqत्रस्य॑ पुqत्रस्या॑ हाह पुqत्रस्य॑ ।
16) पुqत्रस्यq नामq नाम॑ पुqत्रस्य॑ पुqत्रस्यq नाम॑ ।
17) नाम॑ गृह्णाति गृह्णातिq नामq नाम॑ गृह्णाति ।
18) गृqह्णाqत्यqन्नाqद म॑न्नाqद-ङ्गृ॑ह्णाति गृह्णात्यन्नाqदम् ।
19) अqन्नाqद मेqवैवान्नाqद म॑न्नाqद मेqव ।
19) अqन्नाqदमित्य॑न्न - अqदम् ।
20) एqवैन॑ मेन मेqवै वैन᳚म् ।
21) एqनq-ङ्कqरोqतिq कqरोq त्येqनq मेqनq-ङ्कqरोqतिq ।
22) कqरोqतिq ता-न्ता-ङ्क॑रोति करोतिq ताम् ।
23) ता माqशिष॑ माqशिषq-न्ता-न्ता माqशिष᳚म् ।
24) आqशिषq मा ऽऽशिष॑ माqशिषq मा ।
24) आqशिषqमित्या᳚ - शिष᳚म् ।
25) आ शा॑से शासq आ शा॑से ।
26) शाqसेq तन्त॑वेq तन्त॑वे शासे शासेq तन्त॑वे ।
27) तन्त॑वेq ज्योति॑ष्मतीq-ञ्ज्योति॑ष्मतीq-न्तन्त॑वेq तन्त॑वेq ज्योति॑ष्मतीम् ।
28) ज्योति॑ष्मतीq मितीतिq ज्योति॑ष्मतीq-ञ्ज्योति॑ष्मतीq मिति॑ ।
29) इति॑ ब्रूयाद् ब्रूयाq दितीति॑ ब्रूयात् ।
30) ब्रूqयाqद् यस्यq यस्य॑ ब्रूयाद् ब्रूयाqद् यस्य॑ ।
31) यस्य॑ पुqत्रः पुqत्रो यस्यq यस्य॑ पुqत्रः ।
32) पुqत्रो ऽजाqतो ऽजा॑तः पुqत्रः पुqत्रो ऽजा॑तः ।
33) अजा॑तq-स्स्या-थ्स्या दजाqतो ऽजा॑तq-स्स्यात् ।
34) स्या-त्ते॑जqस्वी ते॑जqस्वी स्या-थ्स्या-त्ते॑जqस्वी ।
35) तेqजq स्व्ये॑वैव ते॑जqस्वी ते॑जq स्व्ये॑व ।
36) एqवास्या᳚ स्यैqवै वास्य॑ ।
37) अqस्यq ब्रqह्मqवqर्चqसी ब्र॑ह्मवर्चqस्य॑ स्यास्य ब्रह्मवर्चqसी ।
38) ब्रqह्मqवqर्चqसी पुqत्रः पुqत्रो ब्र॑ह्मवर्चqसी ब्र॑ह्मवर्चqसी पुqत्रः ।
38) ब्रqह्मqवqर्चqसीति॑ ब्रह्म - वqर्चqसी ।
39) पुqत्रो जा॑यते जायते पुqत्रः पुqत्रो जा॑यते ।
40) जाqयqतेq ता-न्ता-ञ्जा॑यते जायतेq ताम् ।
41) ता माqशिष॑ माqशिषq-न्ता-न्ता माqशिष᳚म् ।
42) आqशिषq मा ऽऽशिष॑ माqशिषq मा ।
42) आqशिषqमित्या᳚ - शिष᳚म् ।
43) आ शा॑से शासq आ शा॑से ।
44) शाqसेq ऽमुष्मा॑ अqमुष्मै॑ शासे शासेq ऽमुष्मै᳚ ।
45) अqमुष्मैq ज्योति॑ष्मतीq-ञ्ज्योति॑ष्मती मqमुष्मा॑ अqमुष्मैq ज्योति॑ष्मतीम् ।
46) ज्योति॑ष्मतीq मितीतिq ज्योति॑ष्मतीq-ञ्ज्योति॑ष्मतीq मिति॑ ।
47) इति॑ ब्रूयाद् ब्रूयाq दितीति॑ ब्रूयात् ।
48) ब्रूqयाqद् यस्यq यस्य॑ ब्रूयाद् ब्रूयाqद् यस्य॑ ।
49) यस्य॑ पुqत्रः पुqत्रो यस्यq यस्य॑ पुqत्रः ।
50) पुqत्रो जाqतो जाqतः पुqत्रः पुqत्रो जाqतः ।
॥ 29 ॥ (50/55)

1) जाqत-स्स्या-थ्स्याज् जाqतो जाqत-स्स्यात् ।
2) स्या-त्तेजq स्तेजq-स्स्या-थ्स्या-त्तेजः॑ ।
3) तेज॑ एqवैव तेजq स्तेज॑ एqव ।
4) एqवास्मि॑-न्नस्मि-न्नेqवै वास्मिन्न्॑ ।
5) अqस्मिq-न्ब्रqह्मqवqर्चqस-म्ब्र॑ह्मवर्चqस म॑स्मि-न्नस्मि-न्ब्रह्मवर्चqसम् ।
6) ब्रqह्मqवqर्चqस-न्द॑धाति दधाति ब्रह्मवर्चqस-म्ब्र॑ह्मवर्चqस-न्द॑धाति ।
6) ब्रqह्मqवqर्चqसमिति॑ ब्रह्म - वqर्चqसम् ।
7) दqधाqतिq यो यो द॑धाति दधातिq यः ।
8) यो वै वै यो यो वै ।
9) वै यqज्ञं ँयqज्ञं ँवै वै यqज्ञम् ।
10) यqज्ञ-म्प्रqयुज्य॑ प्रqयुज्य॑ यqज्ञं ँयqज्ञ-म्प्रqयुज्य॑ ।
11) प्रqयुज्यq न न प्रqयुज्य॑ प्रqयुज्यq न ।
11) प्रqयुज्येति॑ प्र - युज्य॑ ।
12) न वि॑मुqञ्चति॑ विमुqञ्चतिq न न वि॑मुqञ्चति॑ ।
13) विqमुqञ्च त्य॑प्रतिष्ठाqनो᳚ ऽप्रतिष्ठाqनो वि॑मुqञ्चति॑ विमुqञ्च त्य॑प्रतिष्ठाqनः ।
13) विqमुqञ्चतीति॑ वि - मुqञ्चति॑ ।
14) अqप्रqतिqष्ठाqनो वै वा अ॑प्रतिष्ठाqनो᳚ ऽप्रतिष्ठाqनो वै ।
14) अqप्रqतिqष्ठाqन इत्य॑प्रति - स्थाqनः ।
15) वै स स वै वै सः ।
16) स भ॑वति भवतिq स स भ॑वति ।
17) भqवqतिq कः को भ॑वति भवतिq कः ।
18) क स्त्वा᳚ त्वाq कः क स्त्वा᳚ ।
19) त्वाq युqनqक्तिq युqनqक्तिq त्वाq त्वाq युqनqक्तिq ।
20) युqनqक्तिq स स यु॑नक्ति युनक्तिq सः ।
21) स त्वा᳚ त्वाq स स त्वा᳚ ।
22) त्वाq वि वि त्वा᳚ त्वाq वि ।
23) वि मु॑ञ्चतु मुञ्चतुq वि वि मु॑ञ्चतु ।
24) मुqञ्चq त्वितीति॑ मुञ्चतु मुञ्चq त्विति॑ ।
25) इत्या॑ हाqहे तीत्या॑ह ।
26) आqहq प्रqजाप॑तिः प्रqजाप॑ति राहाह प्रqजाप॑तिः ।
27) प्रqजाप॑तिqर् वै वै प्रqजाप॑तिः प्रqजाप॑तिqर् वै ।
27) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
28) वै कः को वै वै कः ।
29) कः प्रqजाप॑तिना प्रqजाप॑तिनाq कः कः प्रqजाप॑तिना ।
30) प्रqजाप॑ति नैqवैव प्रqजाप॑तिना प्रqजाप॑ति नैqव ।
30) प्रqजाप॑तिqनेति॑ प्रqजा - पqतिqनाq ।
31) एqवैन॑ मेन मेqवैवैन᳚म् ।
32) एqनqं ँयुqनक्ति॑ युqनक्त्ये॑न मेनं ँयुqनक्ति॑ ।
33) युqनक्ति॑ प्रqजाप॑तिना प्रqजाप॑तिना युqनक्ति॑ युqनक्ति॑ प्रqजाप॑तिना ।
34) प्रqजाप॑तिनाq वि वि प्रqजाप॑तिना प्रqजाप॑तिनाq वि ।
34) प्रqजाप॑तिqनेति॑ प्रqजा - पqतिqनाq ।
35) वि मु॑ञ्चति मुञ्चतिq वि वि मु॑ञ्चति ।
36) मुqञ्चqतिq प्रति॑ष्ठित्यैq प्रति॑ष्ठित्यै मुञ्चति मुञ्चतिq प्रति॑ष्ठित्यै ।
37) प्रति॑ष्ठित्या ईश्वqर मी᳚श्वqर-म्प्रति॑ष्ठित्यैq प्रति॑ष्ठित्या ईश्वqरम् ।
37) प्रति॑ष्ठित्याq इतिq प्रति॑ - स्थिqत्यैq ।
38) ईqश्वqरं ँवै वा ई᳚श्वqर मी᳚श्वqरं ँवै ।
39) वै व्रqतं ँव्रqतं ँवै वै व्रqतम् ।
40) व्रqत मवि॑सृष्टq मवि॑सृष्टं ँव्रqतं ँव्रqत मवि॑सृष्टम् ।
41) अवि॑सृष्ट-म्प्रqदहः॑ प्रqदहो ऽवि॑सृष्टq मवि॑सृष्ट-म्प्रqदहः॑ ।
41) अवि॑सृष्टqमित्यवि॑ - सृqष्टqम् ।
42) प्रqदहो ऽग्ने ऽग्ने᳚ प्रqदहः॑ प्रqदहो ऽग्ने᳚ ।
42) प्रqदहq इति॑ प्र - दहः॑ ।
43) अग्ने᳚ व्रतपते व्रतपqते ऽग्ने ऽग्ने᳚ व्रतपते ।
44) व्रqतqपqतेq व्रqतं ँव्रqतं ँव्र॑तपते व्रतपते व्रqतम् ।
44) व्रqतqपqतq इति॑ व्रत - पqतेq ।
45) व्रqत म॑चारिष मचारिषं ँव्रqतं ँव्रqत म॑चारिषम् ।
46) अqचाqरिqषq मिती त्य॑चारिष मचारिषq मिति॑ ।
47) इत्या॑ हाqहे तीत्या॑ह ।
48) आqहq व्रqतं ँव्रqत मा॑हाह व्रqतम् ।
49) व्रqत मेqवैव व्रqतं ँव्रqत मेqव ।
50) एqव वि व्ये॑वैव वि ।
॥ 30 ॥ (50/61)

1) वि सृ॑जते सृजतेq वि वि सृ॑जते ।
2) सृqजqतेq शान्त्यैq शान्त्यै॑ सृजते सृजतेq शान्त्यै᳚ ।
3) शान्त्याq अप्र॑दाहाqया प्र॑दाहायq शान्त्यैq शान्त्याq अप्र॑दाहाय ।
4) अप्र॑दाहायq पराqङ् पराq ङप्र॑दाहाqया प्र॑दाहायq पराङ्॑ ।
4) अप्र॑दाहाqयेत्यप्र॑ - दाqहाqयq ।
5) पराqङ्. वाव वाव पराqङ् पराqङ्. वाव ।
6) वाव यqज्ञो यqज्ञो वाव वाव यqज्ञः ।
7) यqज्ञ ए᳚त्येति यqज्ञो यqज्ञ ए॑ति ।
8) एqतिq न नैत्ये॑तिq न ।
9) न नि नि न न नि ।
10) नि व॑र्तते वर्ततेq नि नि व॑र्तते ।
11) वqर्तqतेq पुनqः पुन॑र् वर्तते वर्ततेq पुनः॑ ।
12) पुनqर् यो यः पुनqः पुनqर् यः ।
13) यो वै वै यो यो वै ।
14) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
15) यqज्ञस्य॑ पुनरालqम्भ-म्पु॑नरालqम्भं ँयqज्ञस्य॑ यqज्ञस्य॑ पुनरालqम्भम् ।
16) पुqनqराqलqम्भं ँविqद्वान्. विqद्वा-न्पु॑नरालqम्भ-म्पु॑नरालqम्भं ँविqद्वान् ।
16) पुqनqराqलqम्भमिति॑ पुनः - आqलqम्भम् ।
17) विqद्वान्. यज॑तेq यज॑ते विqद्वान्. विqद्वान्. यज॑ते ।
18) यज॑तेq त-न्तं ँयज॑तेq यज॑तेq तम् ।
19) त मqभ्य॑भि त-न्त मqभि ।
20) अqभि नि न्या᳚(1q)भ्य॑भि नि ।
21) नि व॑र्तते वर्ततेq नि नि व॑र्तते ।
22) वqर्तqतेq यqज्ञो यqज्ञो व॑र्तते वर्तते यqज्ञः ।
23) यqज्ञो ब॑भूव बभूव यqज्ञो यqज्ञो ब॑भूव ।
24) बqभूqवq स स ब॑भूव बभूवq सः ।
25) स आ स स आ ।
26) आ ब॑भूव बभूqवा ब॑भूव ।
27) बqभूqवे तीति॑ बभूव बभूqवे ति॑ ।
28) इत्या॑ हाqहे तीत्या॑ह ।
29) आqहैqष एqष आ॑हा हैqषः ।
30) एqष वै वा एqष एqष वै ।
31) वै यqज्ञस्य॑ यqज्ञस्यq वै वै यqज्ञस्य॑ ।
32) यqज्ञस्य॑ पुनरालqम्भः पु॑नरालqम्भो यqज्ञस्य॑ यqज्ञस्य॑ पुनरालqम्भः ।
33) पुqनqराqलqम्भ स्तेनq तेन॑ पुनरालqम्भः पु॑नरालqम्भ स्तेन॑ ।
33) पुqनqराqलqम्भ इति॑ पुनः - आqलqम्भः ।
34) तेनैq वैव तेनq तेनैqव ।
35) एqवैन॑ मेन मेqवै वैन᳚म् ।
36) एqनq-म्पुनqः पुन॑ रेन मेनq-म्पुनः॑ ।
37) पुनq रा पुनqः पुनq रा ।
38) आ ल॑भते लभतq आ ल॑भते ।
39) लqभqते ऽन॑वरुqद्धा ऽन॑वरुद्धा लभते लभqते ऽन॑वरुद्धा ।
40) अन॑वरुद्धाq वै वा अन॑वरुqद्धा ऽन॑वरुद्धाq वै ।
40) अन॑वरुqद्धेत्यन॑व - रुqद्धाq ।
41) वा एqत स्यैqतस्यq वै वा एqतस्य॑ ।
42) एqतस्य॑ विqरा-ड्विqरा डेqत स्यैqतस्य॑ विqराट् ।
43) विqराड् यो यो विqरा-ड्विqराड् यः ।
43) विqराडिति॑ वि - राट् ।
44) य आहि॑ताग्निq राहि॑ताग्निqर् यो य आहि॑ताग्निः ।
45) आहि॑ताग्निq-स्स-न्थ्स-न्नाहि॑ताग्निq राहि॑ताग्निq-स्सन्न् ।
45) आहि॑ताग्निqरित्याहि॑त - अqग्निqः ।
46) स-न्न॑सqभो॑ ऽसqभ-स्स-न्थ्स-न्न॑सqभः ।
47) अqसqभः पqशवः॑ पqशवो॑ ऽसqभो॑ ऽसqभः पqशवः॑ ।
48) पqशवqः खलुq खलु॑ पqशवः॑ पqशवqः खलु॑ ।
49) खलुq वै वै खलुq खलुq वै ।
50) वै ब्रा᳚ह्मqणस्य॑ ब्राह्मqणस्यq वै वै ब्रा᳚ह्मqणस्य॑ ।
51) ब्राqह्मqणस्य॑ सqभा सqभा ब्रा᳚ह्मqणस्य॑ ब्राह्मqणस्य॑ सqभा ।
52) सqभेष्ट्वे ष्ट्वा सqभा सqभेष्ट्वा ।
53) इqष्ट्वा प्राङ् प्रा ङिqष्ट्वे ष्ट्वा प्राङ् ।
54) प्रा ङुqत्क्रम्योq त्क्रम्यq प्राङ् प्रा ङुqत्क्रम्य॑ ।
55) उqत्क्रम्य॑ ब्रूयाद् ब्रूया दुqत्क्रम्योq त्क्रम्य॑ ब्रूयात् ।
55) उqत्क्रम्येत्यु॑त् - क्रम्य॑ ।
56) ब्रूqयाqद् गोमाq-न्गोमा᳚-न्ब्रूयाद् ब्रूयाqद् गोमान्॑ ।
57) गोमा(ग्म्)॑ अग्ने ऽग्नेq गोमाq-न्गोमा(ग्म्)॑ अग्ने ।
57) गोमाqनितिq गो - माqन् ।
58) अqग्ने ऽवि॑माq(ग्म्)q अवि॑मा(ग्म्) अग्नेq ऽग्ने ऽवि॑मान् ।
59) अवि॑मा(ग्म्) अqश्व्य॑ श्व्यवि॑माq(ग्म्)q अवि॑मा(ग्म्) अqश्वी ।
59) अवि॑माqनित्यवि॑ - माqन् ।
60) अqश्वी यqज्ञो यqज्ञो᳚(1q) ऽश्व्य॑श्वी यqज्ञः ।
61) यqज्ञ इतीति॑ यqज्ञो यqज्ञ इति॑ ।
62) इत्यवावे तीत्यव॑ ।
63) अव॑ सqभा(ग्म्) सqभा मवाव॑ सqभाम् ।
64) सqभा(ग्म्) रुqन्धे रुqन्धे सqभा(ग्म्) सqभा(ग्म्) रुqन्धे ।
65) रुqन्धे प्र प्र रुqन्धे रुqन्धे प्र ।
66) प्र सqहस्र(ग्म्)॑ सqहस्रq-म्प्र प्र सqहस्र᳚म् ।
67) सqहस्र॑-म्पqशू-न्पqशू-न्थ्सqहस्र(ग्म्)॑ सqहस्र॑-म्पqशून् ।
68) पqशू ना᳚प्नो त्याप्नोति पqशू-न्पqशू ना᳚प्नोति ।
69) आqप्नोqत्या ऽऽप्नो᳚ त्याप्नोqत्या ।
70) आ ऽस्याqस्या ऽस्य॑ ।
71) अqस्यq प्रqजाया᳚-म्प्रqजाया॑ मस्यास्य प्रqजाया᳚म् ।
72) प्रqजायां᳚ ँवाqजी वाqजी प्रqजाया᳚-म्प्रqजायां᳚ ँवाqजी ।
72) प्रqजायाqमिति॑ प्र - जाया᳚म् ।
73) वाqजी जा॑यते जायते वाqजी वाqजी जा॑यते ।
74) जाqयqतq इति॑ जायते ।
॥ 31 ॥ (74/84)
॥ अ. 6 ॥

1) देव॑ सवित-स्सवितqर् देवq देव॑ सवितः ।
2) सqविqतqः प्र प्र स॑वित-स्सवितqः प्र ।
3) प्र सु॑व सुवq प्र प्र सु॑व ।
4) सुqवq यqज्ञं ँयqज्ञ(ग्म्) सु॑व सुव यqज्ञम् ।
5) यqज्ञ-म्प्र प्र यqज्ञं ँयqज्ञ-म्प्र ।
6) प्र सु॑व सुवq प्र प्र सु॑व ।
7) सुqवq यqज्ञप॑तिं ँयqज्ञप॑ति(ग्म्) सुव सुव यqज्ञप॑तिम् ।
8) यqज्ञप॑तिq-म्भगा॑यq भगा॑य यqज्ञप॑तिं ँयqज्ञप॑तिq-म्भगा॑य ।
8) यqज्ञप॑तिqमिति॑ यqज्ञ - पqतिqम् ।
9) भगा॑य दिqव्यो दिqव्यो भगा॑यq भगा॑य दिqव्यः ।
10) दिqव्यो ग॑न्धqर्वो ग॑न्धqर्वो दिqव्यो दिqव्यो ग॑न्धqर्वः ।
11) गqन्धqर्व इति॑ गन्धqर्वः ।
12) केqतqपूः केतq-ङ्केत॑-ङ्केतqपूः के॑तqपूः केत᳚म् ।
12) केqतqपूरिति॑ केत - पूः ।
13) केत॑न्नो नqः केतq-ङ्केत॑न्नः ।
14) नqः पुqनाqतुq पुqनाqतुq नोq नqः पुqनाqतुq ।
15) पुqनाqतुq वाqचो वाqचः पु॑नातु पुनातु वाqचः ।
16) वाqच स्पतिqष् पति॑र् वाqचो वाqच स्पतिः॑ ।
17) पतिqर् वाचqं ँवाचq-म्पतिqष् पतिqर् वाच᳚म् ।
18) वाच॑ मqद्याद्य वाचqं ँवाच॑ मqद्य ।
19) अqद्य स्व॑दाति स्वदा त्यqद्याद्य स्व॑दाति ।
20) स्वqदाqतिq नोq नq-स्स्वqदाqतिq स्वqदाqतिq नqः ।
21) नq इति॑ नः ।
22) इन्द्र॑स्यq वज्रोq वज्रq इन्द्रqस्ये न्द्र॑स्यq वज्रः॑ ।
23) वज्रो᳚ ऽस्यसिq वज्रोq वज्रो॑ ऽसि ।
24) अqसिq वार्त्र॑घ्नोq वार्त्र॑घ्नो ऽस्यसिq वार्त्र॑घ्नः ।
25) वार्त्र॑घ्नq स्त्वयाq त्वयाq वार्त्र॑घ्नोq वार्त्र॑घ्नq स्त्वया᳚ ।
25) वार्त्र॑घ्नq इतिq वार्त्र॑ - घ्नqः ।
26) त्वयाq ऽय मqय-न्त्वयाq त्वयाq ऽयम् ।
27) अqयं ँवृqत्रं ँवृqत्र मqय मqयं ँवृqत्रम् ।
28) वृqत्रं ँव॑द्ध्याद् वद्ध्याद् वृqत्रं ँवृqत्रं ँव॑द्ध्यात् ।
29) वqद्ध्याqदिति॑ वद्ध्यात् ।
30) वाज॑स्यq नु नु वाज॑स्यq वाज॑स्यq नु ।
31) नु प्र॑सqवे प्र॑सqवे नु नु प्र॑सqवे ।
32) प्रqसqवे माqतर॑-म्माqतर॑-म्प्रसqवे प्र॑सqवे माqतर᳚म् ।
32) प्रqसqव इति॑ प्र - सqवे ।
33) माqतर॑-म्मqही-म्मqही-म्माqतर॑-म्माqतर॑-म्मqहीम् ।
34) मqही मदि॑तिq मदि॑ति-म्मqही-म्मqही मदि॑तिम् ।
35) अदि॑तिq-न्नामq नामादि॑तिq मदि॑तिq-न्नाम॑ ।
36) नामq वच॑साq वच॑साq नामq नामq वच॑सा ।
37) वच॑सा करामहे करामहेq वच॑साq वच॑सा करामहे ।
38) कqराqमqहq इति॑ करामहे ।
39) यस्या॑ मिqद मिqदं ँयस्याqं ँयस्या॑ मिqदम् ।
40) इqदं ँविश्वqं ँविश्व॑ मिqद मिqदं ँविश्व᳚म् ।
41) विश्वq-म्भुव॑नq-म्भुव॑नqं ँविश्वqं ँविश्वq-म्भुव॑नम् ।
42) भुव॑न माविqवेशा॑ विqवेशq भुव॑नq-म्भुव॑न माविqवेश॑ ।
43) आqविqवेशq तस्याq-न्तस्या॑ माविqवेशा॑ विqवेशq तस्या᳚म् ।
43) आqविqवेशेत्या᳚ - विqवेश॑ ।
44) तस्या᳚-न्नो नqस्तस्याq-न्तस्या᳚-न्नः ।
45) नोq देqवो देqवो नो॑ नो देqवः ।
46) देqव-स्स॑विqता स॑विqता देqवो देqव-स्स॑विqता ।
47) सqविqता धर्मq धर्म॑ सविqता स॑विqता धर्म॑ ।
48) धर्म॑ साविष-थ्साविषqद् धर्मq धर्म॑ साविषत् ।
49) साqविqषqदिति॑ साविषत् ।
50) अqफ्स्व॑न्त रqन्त रqफ्स्वा᳚(1q)फ्स्व॑न्तः ।
50) अqफ्स्वित्य॑प् - सु ।
॥ 32 ॥ (50/56)

1) अqन्त रqमृत॑ मqमृत॑ मqन्त रqन्त रqमृत᳚म् ।
2) अqमृत॑ मqफ्स्वा᳚(1q)फ्स्व॑मृत॑ मqमृत॑ मqफ्सु ।
3) अqफ्सु भे॑षqज-म्भे॑षqज मqफ्स्व॑फ्सु भे॑षqजम् ।
3) अqफ्स्वित्य॑प् - सु ।
4) भेqषqज मqपा मqपा-म्भे॑षqज-म्भे॑षqज मqपाम् ।
5) अqपा मुqतोतापा मqपा मुqत ।
6) उqत प्रश॑स्तिषुq प्रश॑स्तिषूqतोत प्रश॑स्तिषु ।
7) प्रश॑स्तिq ष्वश्वाq अश्वाqः प्रश॑स्तिषुq प्रश॑स्तिq ष्वश्वाः᳚ ।
7) प्रश॑स्तिqष्वितिq प्र - शqस्तिqषुq ।
8) अश्वा॑ भवथ भवqथाश्वाq अश्वा॑ भवथ ।
9) भqवqथq वाqजिqनोq वाqजिqनोq भqवqथq भqवqथq वाqजिqनqः ।
10) वाqजिqनq इति॑ वाजिनः ।
11) वाqयुर् वा॑ वा वाqयुर् वाqयुर् वा᳚ ।
12) वाq त्वाq त्वाq वाq वाq त्वाq ।
13) त्वाq मनुqर् मनु॑ स्त्वा त्वाq मनुः॑ ।
14) मनु॑र् वा वाq मनुqर् मनु॑र् वा ।
15) वाq त्वाq त्वाq वाq वाq त्वाq ।
16) त्वाq गqन्धqर्वा ग॑न्धqर्वा स्त्वा᳚ त्वा गन्धqर्वाः ।
17) गqन्धqर्वा-स्सqप्तवि(ग्म्)॑शति-स्सqप्तवि(ग्म्)॑शतिर् गन्धqर्वा ग॑न्धqर्वा-स्सqप्तवि(ग्म्)॑शतिः ।
18) सqप्तवि(ग्म्)॑शतिqरिति॑ सqप्त - विq(ग्म्)qशqतिqः ।
19) ते अग्रेq अग्रेq ते ते अग्रे᳚ ।
20) अग्रेq अश्वq मश्वq मग्रेq अग्रेq अश्व᳚म् ।
21) अश्व॑ मायुञ्ज-न्नायुञ्जq-न्नश्वq मश्व॑ मायुञ्जन्न् ।
22) आqयुqञ्जq-न्ते त आ॑युञ्ज-न्नायुञ्जq-न्ते ।
23) ते अ॑स्मि-न्नस्मिq-न्ते ते अ॑स्मिन्न् ।
24) अqस्मिqन् जqव-ञ्जqव म॑स्मि-न्नस्मिन् जqवम् ।
25) जqव मा जqव-ञ्जqव मा ।
26) आ ऽद॑धु रदधुqरा ऽद॑धुः ।
27) अqदqधुq रित्य॑दधुः ।
28) अपा᳚-न्नपा-न्नपाqदपाq मपा᳚-न्नपात् ।
29) नqपाq दाqशुqहेqमq-न्नाqशुqहेqमq-न्नqपाq-न्नqपाq दाqशुqहेqमqन्न् ।
30) आqशुqहेqमqन्q. यो य आ॑शुहेम-न्नाशुहेमqन्q. यः ।
30) आqशुqहेqमqन्नित्या॑शु - हेqमqन्न् ।
31) य ऊqर्मि रूqर्मिर् यो य ऊqर्मिः ।
32) ऊqर्मिः कqकुद्मा᳚न् कqकुद्मा॑ नूqर्मि रूqर्मिः कqकुद्मान्॑ ।
33) कqकुद्माq-न्प्रतू᳚र्तिqः प्रतू᳚र्तिः कqकुद्मा᳚न् कqकुद्माq-न्प्रतू᳚र्तिः ।
33) कqकुद्माqनिति॑ कqकुत् - माqन् ।
34) प्रतू᳚र्तिर् वाजqसात॑मो वाजqसात॑मqः प्रतू᳚र्तिqः प्रतू᳚र्तिर् वाजqसात॑मः ।
34) प्रतू᳚र्तिqरितिq प्र - तूqर्तिqः ।
35) वाqजqसात॑मq स्तेनq तेन॑ वाजqसात॑मो वाजqसात॑मq स्तेन॑ ।
35) वाqजqसात॑मq इति॑ वाज - सात॑मः ।
36) तेनाqय मqय-न्तेनq तेनाqयम् ।
37) अqयं ँवाजqं ँवाज॑ मqय मqयं ँवाज᳚म् ।
38) वाज(ग्म्)॑ से-थ्सेqद् वाजqं ँवाज(ग्म्)॑ सेत् ।
39) सेqदिति॑ सेत् ।
40) विष्णोqः क्रमqः क्रमोq विष्णोqर् विष्णोqः क्रमः॑ ।
41) क्रमो᳚ ऽस्यसिq क्रमqः क्रमो॑ ऽसि ।
42) अqसिq विष्णोqर् विष्णो॑ रस्यसिq विष्णोः᳚ ।
43) विष्णोः᳚ क्राqन्त-ङ्क्राqन्तं ँविष्णोqर् विष्णोः᳚ क्राqन्तम् ।
44) क्राqन्त म॑स्यसि क्राqन्त-ङ्क्राqन्त म॑सि ।
45) अqसिq विष्णोqर् विष्णो॑ रस्यसिq विष्णोः᳚ ।
46) विष्णोqर् विक्रा᳚न्तqं ँविक्रा᳚न्तqं ँविष्णोqर् विष्णोqर् विक्रा᳚न्तम् ।
47) विक्रा᳚न्त मस्यसिq विक्रा᳚न्तqं ँविक्रा᳚न्त मसि ।
47) विक्रा᳚न्तqमितिq वि - क्राqन्तqम् ।
48) अqस्यqङ्का वqङ्का व॑स्य स्यqङ्कौ ।
49) अqङ्कौ न्यqङ्कौ न्यqङ्का वqङ्का वqङ्कौ न्यqङ्कौ ।
50) न्यqङ्का वqभितो॑ अqभितो᳚ न्यqङ्कौ न्यqङ्का वqभितः॑ ।
50) न्यqङ्काविति॑ नि - अqङ्कौ ।
51) अqभितोq रथq(ग्म्)q रथ॑ मqभितो॑ अqभितोq रथ᳚म् ।
52) रथqं ँयौ यौ रथq(ग्म्)q रथqं ँयौ ।
53) यौ ध्वाqन्त-न्ध्वाqन्तं ँयौ यौ ध्वाqन्तम् ।
54) ध्वाqन्तं ँवा॑ताqग्रं ँवा॑ताqग्र-न्ध्वाqन्त-न्ध्वाqन्तं ँवा॑ताqग्रम् ।
55) वाqताqग्र मन्वनु॑ वाताqग्रं ँवा॑ताqग्र मनु॑ ।
55) वाqताqग्रमिति॑ वात - अqग्रम् ।
56) अनु॑ सqञ्चर॑न्तौ सqञ्चर॑न्ताq वन्वनु॑ सqञ्चर॑न्तौ ।
57) सqञ्चर॑न्तौ दूqरेहे॑तिर् दूqरेहे॑ति-स्सqञ्चर॑न्तौ सqञ्चर॑न्तौ दूqरेहे॑तिः ।
57) सqञ्चर॑न्ताqविति॑ सं - चर॑न्तौ ।
58) दूqरेहे॑ति रिन्द्रिqयावा॑ निन्द्रिqयावा᳚-न्दूqरेहे॑तिर् दूqरेहे॑ति रिन्द्रिqयावान्॑ ।
58) दूqरेहे॑तिqरिति॑ दूqरे - हेqतिqः ।
59) इqन्द्रिqयावा᳚-न्पतqत्री प॑तqत्री न्द्रिqयावा॑ निन्द्रिqयावा᳚-न्पतqत्री ।
59) इqन्द्रिqयावाqनिती᳚न्द्रिqय - वाqन् ।
60) पqतqत्री ते ते प॑तqत्री प॑तqत्री ते ।
61) ते नो॑ नqस्ते ते नः॑ ।
62) नोq ऽग्नयो॑ अqग्नयो॑ नो नोq ऽग्नयः॑ ।
63) अqग्नयqः पप्र॑यqः पप्र॑यो अqग्नयोq ऽग्नयqः पप्र॑यः ।
64) पप्र॑यः पारयन्तु पारयन्तुq पप्र॑यqः पप्र॑यः पारयन्तु ।
65) पाqरqयqन्त्विति॑ पारयन्तु ।
॥ 33 ॥ (65/77)
॥ अ. 7 ॥

1) देqवस्याqह मqह-न्देqवस्य॑ देqवस्याqहम् ।
2) अqह(ग्म्) स॑विqतु-स्स॑विqतु रqह मqह(ग्म्) स॑विqतुः ।
3) सqविqतुः प्र॑सqवे प्र॑सqवे स॑विqतु-स्स॑विqतुः प्र॑सqवे ।
4) प्रqसqवे बृहqस्पति॑नाq बृहqस्पति॑ना प्रसqवे प्र॑सqवे बृहqस्पति॑ना ।
4) प्रqसqव इति॑ प्र - सqवे ।
5) बृहqस्पति॑ना वाजqजिता॑ वाजqजिताq बृहqस्पति॑नाq बृहqस्पति॑ना वाजqजिता᳚ ।
6) वाqजqजिताq वाजqं ँवाजं॑ ँवाजqजिता॑ वाजqजिताq वाज᳚म् ।
6) वाqजqजितेति॑ वाज - जिता᳚ ।
7) वाज॑-ञ्जेष-ञ्जेषqं ँवाजqं ँवाज॑-ञ्जेषम् ।
8) जेqषq-न्देqवस्य॑ देqवस्य॑ जेष-ञ्जेष-न्देqवस्य॑ ।
9) देqवस्याqह मqह-न्देqवस्य॑ देqवस्याqहम् ।
10) अqह(ग्म्) स॑विqतु-स्स॑विqतु रqह मqह(ग्म्) स॑विqतुः ।
11) सqविqतुः प्र॑सqवे प्र॑सqवे स॑विqतु-स्स॑विqतुः प्र॑सqवे ।
12) प्रqसqवे बृहqस्पति॑नाq बृहqस्पति॑ना प्रसqवे प्र॑सqवे बृहqस्पति॑ना ।
12) प्रqसqव इति॑ प्र - सqवे ।
13) बृहqस्पति॑ना वाजqजिता॑ वाजqजिताq बृहqस्पति॑नाq बृहqस्पति॑ना वाजqजिता᳚ ।
14) वाqजqजिताq वर्.षि॑ष्ठqं ँवर्.षि॑ष्ठं ँवाजqजिता॑ वाजqजिताq वर्.षि॑ष्ठम् ।
14) वाqजqजितेति॑ वाज - जिता᳚ ।
15) वर्.षि॑ष्ठq-न्नाकq-न्नाकqं ँवर्.षि॑ष्ठqं ँवर्.षि॑ष्ठq-न्नाक᳚म् ।
16) नाक(ग्म्)॑ रुहेय(ग्म्) रुहेयq-न्नाकq-न्नाक(ग्म्)॑ रुहेयम् ।
17) रुqहेqयq मिन्द्राqये न्द्रा॑य रुहेय(ग्म्) रुहेयq मिन्द्रा॑य ।
18) इन्द्रा॑यq वाचqं ँवाचq मिन्द्राqये न्द्रा॑यq वाच᳚म् ।
19) वाचं॑ ँवदत वदतq वाचqं ँवाचं॑ ँवदत ।
20) वqदqते न्द्रq मिन्द्रं॑ ँवदत वदqते न्द्र᳚म् ।
21) इन्द्रqं ँवाजqं ँवाजq मिन्द्रq मिन्द्रqं ँवाज᳚म् ।
22) वाज॑-ञ्जापयत जापयतq वाजqं ँवाज॑-ञ्जापयत ।
23) जाqपqयqते न्द्रq इन्द्रो॑ जापयत जापयqते न्द्रः॑ ।
24) इन्द्रोq वाजqं ँवाजq मिन्द्रq इन्द्रोq वाज᳚म् ।
25) वाज॑ मजयि दजयिqद् वाजqं ँवाज॑ मजयित् ।
26) अqजqयqदित्य॑जयित् ।
27) अश्वा॑जनि वाजिनि वाजिq न्यश्वा॑जq न्यश्वा॑जनि वाजिनि ।
27) अश्वा॑जqनीत्यश्व॑ - अqजqनिq ।
28) वाqजिqनिq वाजे॑षुq वाजे॑षु वाजिनि वाजिनिq वाजे॑षु ।
29) वाजे॑षु वाजिनीqवति॑ वाजिनीqवतिq वाजे॑षुq वाजे॑षु वाजिनीqवति॑ ।
30) वाqजिqनीqव त्यश्वाq नश्वान्॑. वाजिनीqवति॑ वाजिनीqव त्यश्वान्॑ ।
30) वाqजिqनीqवqतीति॑ वाजिनी - वqतिq ।
31) अश्वा᳚-न्थ्सqमथ्सु॑ सqमथ्स्वश्वाq नश्वा᳚-न्थ्सqमथ्सु॑ ।
32) सqमथ्सु॑ वाजय वाजय सqमथ्सु॑ सqमथ्सु॑ वाजय ।
32) सqमथ्स्विति॑ सqमत् - सुq ।
33) वाqजqयेति॑ वाजय ।
34) अर्वा᳚ ऽस्यqस्यर्वा ऽर्वा॑ ऽसि ।
35) अqसिq सप्तिq-स्सप्ति॑ रस्यसिq सप्तिः॑ ।
36) सप्ति॑ रस्यसिq सप्तिq-स्सप्ति॑ रसि ।
37) अqसिq वाqजी वाqज्य॑ स्यसि वाqजी ।
38) वाqज्य॑ स्यसि वाqजी वाqज्य॑सि ।
39) अqसिq वाजि॑नोq वाजि॑नो ऽस्यसिq वाजि॑नः ।
40) वाजि॑नोq वाजqं ँवाजqं ँवाजि॑नोq वाजि॑नोq वाज᳚म् ।
41) वाज॑-न्धावत धावतq वाजqं ँवाज॑-न्धावत ।
42) धाqवqतq मqरुता᳚-म्मqरुता᳚-न्धावत धावत मqरुता᳚म् ।
43) मqरुता᳚-म्प्रसqवे प्र॑सqवे मqरुता᳚-म्मqरुता᳚-म्प्रसqवे ।
44) प्रqसqवे ज॑यत जयत प्रसqवे प्र॑सqवे ज॑यत ।
44) प्रqसqव इति॑ प्र - सqवे ।
45) जqयqतq वि वि ज॑यत जयतq वि ।
46) वि योज॑नाq योज॑नाq वि वि योज॑ना ।
47) योज॑ना मिमीद्ध्व-म्मिमीद्ध्वqं ँयोज॑नाq योज॑ना मिमीद्ध्वम् ।
48) मिqमीqद्ध्वq मद्ध्व॑नोq अद्ध्व॑नो मिमीद्ध्व-म्मिमीद्ध्वq मद्ध्व॑नः ।
49) अद्ध्व॑न-स्स्कभ्नीत स्कभ्नीqता द्ध्व॑नोq अद्ध्व॑न-स्स्कभ्नीत ।
50) स्कqभ्नीqतq काष्ठाq-ङ्काष्ठा(ग्ग्)॑ स्कभ्नीत स्कभ्नीतq काष्ठा᳚म् ।
॥ 34 ॥ (50/58)

1) काष्ठा᳚-ङ्गच्छत गच्छतq काष्ठाq-ङ्काष्ठा᳚-ङ्गच्छत ।
2) गqच्छqतq वाजे॑वाजेq वाजे॑वाजे गच्छत गच्छतq वाजे॑वाजे ।
3) वाजे॑वाजे ऽवतावतq वाजे॑वाजेq वाजे॑वाजे ऽवत ।
3) वाजे॑वाजq इतिq वाजे᳚ - वाqजेq ।
4) अqवqतq वाqजिqनोq वाqजिqनोq ऽवqताqवqतq वाqजिqनqः ।
5) वाqजिqनोq नोq नोq वाqजिqनोq वाqजिqनोq नqः ।
6) नोq धने॑षुq धने॑षु नो नोq धने॑षु ।
7) धने॑षु विप्रा विप्राq धने॑षुq धने॑षु विप्राः ।
8) विqप्राq अqमृqताq अqमृqताq विqप्राq विqप्राq अqमृqताqः ।
9) अqमृqताq ऋqतqज्ञाq ऋqतqज्ञाq अqमृqताq अqमृqताq ऋqतqज्ञाqः ।
10) ऋqतqज्ञाq इत्यृ॑त - ज्ञाqः ।
11) अqस्य मद्ध्वोq मद्ध्वो॑ अqस्यास्य मद्ध्वः॑ ।
12) मद्ध्वः॑ पिबत पिबतq मद्ध्वोq मद्ध्वः॑ पिबत ।
13) पिqबqतq माqदय॑द्ध्व-म्माqदय॑द्ध्व-म्पिबत पिबत माqदय॑द्ध्वम् ।
14) माqदय॑द्ध्व-न्तृqप्तास्तृqप्ता माqदय॑द्ध्व-म्माqदय॑द्ध्व-न्तृqप्ताः ।
15) तृqप्ता या॑त यात तृqप्ता स्तृqप्ता या॑त ।
16) याqतq पqथिभिः॑ पqथिभि॑र् यात यात पqथिभिः॑ ।
17) पqथिभि॑र् देवqयानै᳚र् देवqयानैः᳚ पqथिभिः॑ पqथिभि॑र् देवqयानैः᳚ ।
17) पqथिभिqरिति॑ पqथि - भिqः ।
18) देqवqयानैqरिति॑ देव - यानैः᳚ ।
19) ते नो॑ नq स्ते ते नः॑ ।
20) नोq अर्व॑न्तोq अर्व॑न्तो नो नोq अर्व॑न्तः ।
21) अर्व॑न्तो हवनqश्रुतो॑ हवनqश्रुतोq अर्व॑न्तोq अर्व॑न्तो हवनqश्रुतः॑ ।
22) हqवqनqश्रुतोq हवq(ग्म्)q हव(ग्म्)॑ हवनqश्रुतो॑ हवनqश्रुतोq हव᳚म् ।
22) हqवqनqश्रुतq इति॑ हवन - श्रुतः॑ ।
23) हवqं ँविश्वेq विश्वेq हवq(ग्म्)q हवqं ँविश्वे᳚ ।
24) विश्वे॑ शृण्वन्तु शृण्वन्तुq विश्वेq विश्वे॑ शृण्वन्तु ।
25) शृqण्वqन्तुq वाqजिनो॑ वाqजिन॑-श्शृण्वन्तु शृण्वन्तु वाqजिनः॑ ।
26) वाqजिनq इति॑ वाqजिनः॑ ।
27) मिqतद्र॑व-स्सहस्रqसा-स्स॑हस्रqसा मिqतद्र॑वो मिqतद्र॑व-स्सहस्रqसाः ।
27) मिqतद्र॑वq इति॑ मिqत - द्रqवqः ।
28) सqहqस्रqसा मेqधसा॑ता मेqधसा॑ता सहस्रqसा-स्स॑हस्रqसा मेqधसा॑ता ।
28) सqहqस्रqसा इति॑ सहस्र - साः ।
29) मेqधसा॑ता सनिqष्यव॑-स्सनिqष्यवो॑ मेqधसा॑ता मेqधसा॑ता सनिqष्यवः॑ ।
29) मेqधसाqतेति॑ मेqध - साqताq ।
30) सqनिqष्यवq इति॑ सनिqष्यवः॑ ।
31) मqहो ये ये मqहो मqहो ये ।
32) ये रत्नq(ग्म्)q रत्नqं ँये ये रत्न᳚म् ।
33) रत्न(ग्म्)॑ समिqथेषु॑ समिqथेषुq रत्नq(ग्म्)q रत्न(ग्म्)॑ समिqथेषु॑ ।
34) सqमिqथेषु॑ जभ्रिqरे ज॑भ्रिqरे स॑मिqथेषु॑ समिqथेषु॑ जभ्रिqरे ।
34) सqमिqथेष्विति॑ सं - इqथेषु॑ ।
35) जqभ्रिqरे श(ग्म्) श-ञ्ज॑भ्रिqरे ज॑भ्रिqरे शम् ।
36) शन्नो॑ नq-श्श(ग्म्) शन्नः॑ ।
37) नोq भqवqन्तुq भqवqन्तुq नोq नोq भqवqन्तुq ।
38) भqवqन्तुq वाqजिनो॑ वाqजिनो॑ भवन्तु भवन्तु वाqजिनः॑ ।
39) वाqजिनोq हवे॑षुq हवे॑षु वाqजिनो॑ वाqजिनोq हवे॑षु ।
40) हवेqष्वितिq हवे॑षु ।
41) देqवता॑ता मिqतद्र॑वो मिqतद्र॑वो देqवता॑ता देqवता॑ता मिqतद्र॑वः ।
41) देqवताqतेति॑ देqव - ताqताq ।
42) मिqतद्र॑व-स्स्वqर्का-स्स्वqर्का मिqतद्र॑वो मिqतद्र॑व-स्स्वqर्काः ।
42) मिqतद्र॑वq इति॑ मिqत - द्रqवqः ।
43) स्वqर्का इति॑ सु - अqर्काः ।
44) जqम्भयqन्तो ऽहिq महि॑-ञ्जqम्भय॑न्तो जqम्भयqन्तो ऽहि᳚म् ।
45) अहिqं ँवृकqं ँवृकq महिq महिqं ँवृक᳚म् ।
46) वृकq(ग्म्)q रक्षा(ग्म्)॑सिq रक्षा(ग्म्)॑सिq वृकqं ँवृकq(ग्म्)q रक्षा(ग्म्)॑सि ।
47) रक्षा(ग्म्)॑सिq सने॑मिq सने॑मिq रक्षा(ग्म्)॑सिq रक्षा(ग्म्)॑सिq सने॑मि ।
48) सने᳚म्यqस्म दqस्म-थ्सने॑मिq सने᳚म्यqस्मत् ।
49) अqस्मद् यु॑यवन् युयव-न्नqस्म दqस्मद् यु॑यवन्न् ।
50) युqयqवq-न्नमी॑वाq अमी॑वा युयवन्. युयवq-न्नमी॑वाः ।
॥ 35 ॥ (50/59)

1) अमी॑वाq इत्यमी॑वाः ।
2) एqष स्य स्य एqष एqष स्यः ।
3) स्य वाqजी वाqजी स्य स्य वाqजी ।
4) वाqजी क्षि॑पqणि-ङ्क्षि॑पqणिं ँवाqजी वाqजी क्षि॑पqणिम् ।
5) क्षिqपqणि-न्तु॑रण्यति तुरण्यति क्षिपqणि-ङ्क्षि॑पqणि-न्तु॑रण्यति ।
6) तुqरqण्यqतिq ग्रीqवाया᳚-ङ्ग्रीqवाया᳚-न्तुरण्यति तुरण्यति ग्रीqवाया᳚म् ।
7) ग्रीqवाया᳚-म्बqद्धो बqद्धो ग्रीqवाया᳚-ङ्ग्रीqवाया᳚-म्बqद्धः ।
8) बqद्धो अ॑पिकqक्षे अ॑पिकqक्षे बqद्धो बqद्धो अ॑पिकqक्षे ।
9) अqपिqकqक्ष आqसन्याq सन्य॑पिकqक्षे अ॑पिकqक्ष आqसनि॑ ।
9) अqपिqकqक्ष इत्य॑पि - कqक्षे ।
10) आqसनीत्याqसनि॑ ।
11) क्रतु॑-न्दधिqक्रा द॑धिqक्राः क्रतुq-ङ्क्रतु॑-न्दधिqक्राः ।
12) दqधिqक्रा अन्वनु॑ दधिqक्रा द॑धिqक्रा अनु॑ ।
12) दqधिqक्रा इति॑ दधि - क्राः ।
13) अनु॑ सqन्तवी᳚त्व-थ्सqन्तवी᳚त्वq दन्वनु॑ सqन्तवी᳚त्वत् ।
14) सqन्तवी᳚त्व-त्पqथा-म्पqथा(ग्म्) सqन्तवी᳚त्व-थ्सqन्तवी᳚त्व-त्पqथाम् ।
14) सqन्तवी᳚त्वqदिति॑ सं - तवी᳚त्वत् ।
15) पqथा मङ्काq(ग्ग्)q स्यङ्का(ग्म्)॑सि पqथा-म्पqथा मङ्का(ग्म्)॑सि ।
16) अङ्काq(ग्ग्)q स्यन्वन्वङ्काq(ग्ग्)q स्यङ्काq(ग्ग्)q स्यनु॑ ।
17) अन्वाqपनी॑फण दाqपनी॑फणq दन्वन्वाq पनी॑फणत् ।
18) आqपनी॑फणqदित्या᳚ - पनी॑फणत् ।
19) उqत स्म॑ स्मोqतोत स्म॑ ।
20) स्माqस्याqस्यq स्मq स्माqस्यq ।
21) अqस्यq द्रव॑तोq द्रव॑तो अस्यास्यq द्रव॑तः ।
22) द्रव॑त स्तुरण्यqत स्तु॑रण्यqतो द्रव॑तोq द्रव॑त स्तुरण्यqतः ।
23) तुqरqण्यqतः पqर्ण-म्पqर्ण-न्तु॑रण्यqत स्तु॑रण्यqतः पqर्णम् ।
24) पqर्णन्न न पqर्ण-म्पqर्णन्न ।
25) न वेर् वेर् न न वेः ।
26) वेरन्वनुq वेर् वेरनु॑ ।
27) अनु॑ वाति वाqत्यन्वनु॑ वाति ।
28) वाqतिq प्रqगqर्द्धिनः॑ प्रगqर्द्धिनो॑ वाति वाति प्रगqर्द्धिनः॑ ।
29) प्रqगqर्द्धिनq इति॑ प्र - गqर्द्धिनः॑ ।
30) श्येqनस्ये॑ वे व श्येqनस्य॑ श्येqनस्ये॑ व ।
31) इqवq ध्रज॑तोq ध्रज॑त इवे वq ध्रज॑तः ।
32) ध्रज॑तो अङ्कqस म॑ङ्कqस-न्ध्रज॑तोq ध्रज॑तो अङ्कqसम् ।
33) अqङ्कqस-म्परिq पर्य॑ङ्कqस म॑ङ्कqस-म्परि॑ ।
34) परि॑ दधिqक्राव्.ण्णो॑ दधिqक्राव्.ण्णqः परिq परि॑ दधिqक्राव्.ण्णः॑ ।
35) दqधिqक्राव्.ण्ण॑-स्सqह सqह द॑धिqक्राव्.ण्णो॑ दधिqक्राव्.ण्ण॑-स्सqह ।
35) दqधिqक्राव्.ण्णq इति॑ दधि - क्राव्.ण्णः॑ ।
36) सqहोर्जोर्जा सqह सqहोर्जा ।
37) ऊqर्जा तरि॑त्रतq स्तरि॑त्रत ऊqर्जोर्जा तरि॑त्रतः ।
38) तरि॑त्रतq इतिq तरि॑त्रतः ।
39) आ माq मा ऽऽमा᳚ ।
40) माq वाज॑स्यq वाज॑स्य मा माq वाज॑स्य ।
41) वाज॑स्य प्रसqवः प्र॑सqवो वाज॑स्यq वाज॑स्य प्रसqवः ।
42) प्रqसqवो ज॑गम्याज् जगम्या-त्प्रसqवः प्र॑सqवो ज॑गम्यात् ।
42) प्रqसqव इति॑ प्र - सqवः ।
43) जqगqम्याqदा ज॑गम्याज् जगम्याqदा ।
44) आ द्यावा॑पृथिqवी द्यावा॑पृथिqवी आ द्यावा॑पृथिqवी ।
45) द्यावा॑पृथिqवी विqश्वश॑म्भू विqश्वश॑म्भूq द्यावा॑पृथिqवी द्यावा॑पृथिqवी विqश्वश॑म्भू ।
45) द्यावा॑पृथिqवी इतिq द्यावा᳚ - पृqथिqवी ।
46) विqश्वश॑म्भूq इति॑ विqश्व - शqम्भूq ।
47) आ माq मा ऽऽमा᳚ ।
48) माq गqन्ताq-ङ्गqन्ताq-म्माq माq गqन्ताqम् ।
49) गqन्ताq-म्पिqतरा॑ पिqतरा॑ गन्ता-ङ्गन्ता-म्पिqतरा᳚ ।
50) पिqतरा॑ माqतरा॑ माqतरा॑ पिqतरा॑ पिqतरा॑ माqतरा᳚ ।
॥ 36 ॥ (50/56)

1) माqतरा॑ च च माqतरा॑ माqतरा॑ च ।
2) चा चq चा ।
3) आ माq मा ऽऽमा᳚ ।
4) माq सोमq-स्सोमो॑ मा माq सोमः॑ ।
5) सोमो॑ अमृतqत्वाया॑ मृतqत्वायq सोमq-स्सोमो॑ अमृतqत्वाय॑ ।
6) अqमृqतqत्वाय॑ गम्याद् गम्या दमृतqत्वाया॑ मृतqत्वाय॑ गम्यात् ।
6) अqमृqतqत्वायेत्य॑मृत - त्वाय॑ ।
7) गqम्याqदिति॑ गम्यात् ।
8) वाजि॑नो वाजजितो वाजजितोq वाजि॑नोq वाजि॑नो वाजजितः ।
9) वाqजqजिqतोq वाजqं ँवाजं॑ ँवाजजितो वाजजितोq वाज᳚म् ।
9) वाqजqजिqतq इति॑ वाज - जिqतqः ।
10) वाज(ग्म्)॑ सरिqष्यन्त॑-स्सरिqष्यन्तोq वाजqं ँवाज(ग्म्)॑ सरिqष्यन्तः॑ ।
11) सqरिqष्यन्तोq वाजqं ँवाज(ग्म्)॑ सरिqष्यन्त॑-स्सरिqष्यन्तोq वाज᳚म् ।
12) वाज॑-ञ्जेqष्यन्तो॑ जेqष्यन्तोq वाजqं ँवाज॑-ञ्जेqष्यन्तः॑ ।
13) जेqष्यन्तोq बृहqस्पतेqर् बृहqस्पते᳚र् जेqष्यन्तो॑ जेqष्यन्तोq बृहqस्पतेः᳚ ।
14) बृहqस्पते᳚र् भाqग-म्भाqग-म्बृहqस्पतेqर् बृहqस्पते᳚र् भाqगम् ।
15) भाqग मवाव॑ भाqग-म्भाqग मव॑ ।
16) अव॑ जिघ्रत जिघ्रqतावाव॑ जिघ्रत ।
17) जिqघ्रqतq वाजि॑नोq वाजि॑नो जिघ्रत जिघ्रतq वाजि॑नः ।
18) वाजि॑नो वाजजितो वाजजितोq वाजि॑नोq वाजि॑नो वाजजितः ।
19) वाqजqजिqतोq वाजqं ँवाजं॑ ँवाजजितो वाजजितोq वाज᳚म् ।
19) वाqजqजिqतq इति॑ वाज - जिqतqः ।
20) वाज(ग्म्)॑ ससृq वा(ग्म्)स॑-स्ससृqवा(ग्म्)सोq वाजqं ँवाज(ग्म्)॑ ससृqवा(ग्म्)सः॑ ।
21) सqसृqवा(ग्म्)सोq वाजqं ँवाज(ग्म्)॑ ससृqवा(ग्म्)स॑-स्ससृqवा(ग्म्)सोqवाज᳚म् ।
22) वाज॑-ञ्जिगिqवा(ग्म्)सो॑ जिगिqवा(ग्म्)सोq वाजqं ँवाज॑-ञ्जिगिqवा(ग्म्)सः॑ ।
23) जिqगिqवा(ग्म्)सोq बृहqस्पतेqर् बृहqस्पते᳚र् जिगिqवा(ग्म्)सो॑ जिगिqवा(ग्म्)सोq बृहqस्पतेः᳚ ।
24) बृहqस्पते᳚र् भाqगे भाqगे बृहqस्पतेqर् बृहqस्पते᳚र् भाqगे ।
25) भाqगे नि नि भाqगे भाqगे नि ।
26) नि मृ॑ढ्व-म्मृढ्वq-न्नि नि मृ॑ढ्वम् ।
27) मृqढ्वq मिqय मिqय-म्मृ॑ढ्व-म्मृढ्व मिqयम् ।
28) इqयं ँवो॑ व इqय मिqयं ँवः॑ ।
29) वq-स्सा सा वो॑ वq-स्सा ।
30) सा सqत्या सqत्या सा सा सqत्या ।
31) सqत्या सqन्धा सqन्धा सqत्या सqत्या सqन्धा ।
32) सqन्धा ऽभू॑दभू-थ्सqन्धा सqन्धा ऽभू᳚त् ।
32) सqन्धेति॑ सं - धा ।
33) अqभूqद् यां ँया म॑भू दभूqद् याम् ।
34) या मिन्द्रेqणे न्द्रे॑णq यां ँया मिन्द्रे॑ण ।
35) इन्द्रे॑ण सqमध॑द्ध्व(ग्म्) सqमध॑द्ध्वq मिन्द्रेqणे न्द्रे॑ण सqमध॑द्ध्वम् ।
36) सqमध॑द्ध्वq मजी॑जिपqता जी॑जिपत सqमध॑द्ध्व(ग्म्) सqमध॑द्ध्वq मजी॑जिपत ।
36) सqमध॑द्ध्वqमिति॑ सं - अध॑द्ध्वम् ।
37) अजी॑जिपत वनस्पतयो वनस्पतqयो ऽजी॑जिपqता जी॑जिपत वनस्पतयः ।
38) वqनqस्पqतqयq इन्द्रq मिन्द्रं॑ ँवनस्पतयो वनस्पतयq इन्द्र᳚म् ।
39) इन्द्रqं ँवाजqं ँवाजq मिन्द्रq मिन्द्रqं ँवाज᳚म् ।
40) वाजqं ँवि वि वाजqं ँवाजqं ँवि ।
41) वि मु॑च्यद्ध्व-म्मुच्यद्ध्वqं ँवि वि मु॑च्यद्ध्वम् ।
42) मुqच्यqद्ध्वqमिति॑ मुच्यद्ध्वम् ।
॥ 37 ॥ (42/47)
॥ अ. 8 ॥

1) क्षqत्रस्योल्बq मुल्ब॑-ङ्क्षqत्रस्य॑ क्षqत्रस्योल्ब᳚म् ।
2) उल्ब॑ मस्यq स्युल्बq मुल्ब॑ मसि ।
3) अqसिq क्षqत्रस्य॑ क्षqत्र स्या᳚स्यसि क्षqत्रस्य॑ ।
4) क्षqत्रस्यq योनिqर् योनिः॑, क्षqत्रस्य॑ क्षqत्रस्यq योनिः॑ ।
5) योनि॑ रस्यसिq योनिqर् योनि॑ रसि ।
6) अqसिq जायेq जाये᳚ ऽस्यसिq जाये᳚ ।
7) जायq आ जायेq जायq आ ।
8) एहीqह्येहि॑ ।
9) इqहिq सुवq-स्सुव॑ रिहीहिq सुवः॑ ।
10) सुवोq रोहा॑वq रोहा॑वq सुवq-स्सुवोq रोहा॑व ।
11) रोहा॑वq रोहा॑व ।
12) रोहा॑वq हि हि रोहा॑वq रोहा॑वq हि ।
13) हि सुवq-स्सुवqर्q. हि हि सुवः॑ ।
14) सुव॑ रqह मqह(ग्म्) सुवq-स्सुव॑ रqहम् ।
15) अqहन्नौ॑ ना वqह मqहन्नौ᳚ ।
16) नाq वुqभयो॑ रुqभयो᳚र् नौ ना वुqभयोः᳚ ।
17) उqभयोq-स्सुवq-स्सुव॑ रुqभयो॑ रुqभयोq-स्सुवः॑ ।
18) सुवो॑ रोक्ष्यामि रोक्ष्यामिq सुवq-स्सुवो॑ रोक्ष्यामि ।
19) रोqक्ष्याqमिq वाजोq वाजो॑ रोक्ष्यामि रोक्ष्यामिq वाजः॑ ।
20) वाज॑श्च चq वाजोq वाज॑श्च ।
21) चq प्रqसqवः प्र॑सqवश्च॑ च प्रसqवः ।
22) प्रqसqवश्च॑ च प्रसqवः प्र॑सqवश्च॑ ।
22) प्रqसqव इति॑ प्र - सqवः ।
23) चाqपिqजो अ॑पिqजश्च॑ चापिqजः ।
24) अqपिqजश्च॑ चापिqजो अ॑पिqजश्च॑ ।
24) अqपिqज इत्य॑पि - जः ।
25) चq क्रतुqः क्रतु॑श्च चq क्रतुः॑ ।
26) क्रतु॑श्च चq क्रतुqः क्रतु॑श्च ।
27) चq सुवq-स्सुव॑श्च चq सुवः॑ ।
28) सुव॑श्च चq सुवq-स्सुव॑श्च ।
29) चq मूqर्द्धा मूqर्द्धा च॑ च मूqर्द्धा ।
30) मूqर्द्धा च॑ च मूqर्द्धा मूqर्द्धा च॑ ।
31) चq व्यश्ञि॑योq व्यश्ञि॑यश्च चq व्यश्ञि॑यः ।
32) व्यश्ञि॑यश्च चq व्यश्ञि॑योq व्यश्ञि॑यश्च ।
32) व्यश्ञि॑यq इति॑ वि - अश्ञि॑यः ।
33) चाqन्त्याqयqन आ᳚न्त्यायqनश्च॑ चान्त्यायqनः ।
34) आqन्त्याqयqनश्च॑ चान्त्यायqन आ᳚न्त्यायqनश्च॑ ।
35) चान्त्योq अन्त्य॑श्चq चान्त्यः॑ ।
36) अन्त्य॑श्चq चान्त्योq अन्त्य॑श्च ।
37) चq भौqवqनो भौ॑वqनश्च॑ च भौवqनः ।
38) भौqवqनश्च॑ च भौवqनो भौ॑वqनश्च॑ ।
39) चq भुव॑नोq भुव॑नश्च चq भुव॑नः ।
40) भुव॑नश्च चq भुव॑नोq भुव॑नश्च ।
41) चाधि॑पतिq रधि॑पतिश्चq चाधि॑पतिः ।
42) अधि॑पतिश्चq चाधि॑पतिq रधि॑पतिश्च ।
42) अधि॑पतिqरित्यधि॑ - पqतिqः ।
43) चेति॑ च ।
44) आयु॑र् यqज्ञेन॑ यqज्ञेनायुq रायु॑र् यqज्ञेन॑ ।
45) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
46) कqल्पqताq-म्प्राqणः प्राqणः क॑ल्पता-ङ्कल्पता-म्प्राqणः ।
47) प्राqणो यqज्ञेन॑ यqज्ञेन॑ प्राqणः प्राqणो यqज्ञेन॑ ।
47) प्राqण इति॑ प्र - अqनः ।
48) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
49) कqल्पqताq मqपाqनो अ॑पाqनः क॑ल्पता-ङ्कल्पता मपाqनः ।
50) अqपाqनो यqज्ञेन॑ यqज्ञे ना॑पाqनो अ॑पाqनो यqज्ञेन॑ ।
50) अqपाqन इत्य॑प - अqनः ।
॥ 38 ॥ (50/56)

1) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
2) कqल्पqताqं ँव्याqनो व्याqनः क॑ल्पता-ङ्कल्पतां ँव्याqनः ।
3) व्याqनो यqज्ञेन॑ यqज्ञेन॑ व्याqनो व्याqनो यqज्ञेन॑ ।
3) व्याqन इति॑ वि - अqनः ।
4) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
5) कqल्पqताq-ञ्चक्षुq श्चक्षुः॑ कल्पता-ङ्कल्पताq-ञ्चक्षुः॑ ।
6) चक्षु॑र् यqज्ञेन॑ यqज्ञेनq चक्षुq श्चक्षु॑र् यqज्ञेन॑ ।
7) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
8) कqल्पqताq(ग्ग्)q श्रोत्रq(ग्ग्)q श्रोत्र॑-ङ्कल्पता-ङ्कल्पताq(ग्ग्)q श्रोत्र᳚म् ।
9) श्रोत्रं॑ ँयqज्ञेन॑ यqज्ञेनq श्रोत्रq(ग्ग्)q श्रोत्रं॑ ँयqज्ञेन॑ ।
10) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
11) कqल्पqताq-म्मनोq मनः॑ कल्पता-ङ्कल्पताq-म्मनः॑ ।
12) मनो॑ यqज्ञेन॑ यqज्ञेनq मनोq मनो॑ यqज्ञेन॑ ।
13) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
14) कqल्पqताqं ँवाग् वाक् क॑ल्पता-ङ्कल्पताqं ँवाक् ।
15) वाग् यqज्ञेन॑ यqज्ञेनq वाग् वाग् यqज्ञेन॑ ।
16) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
17) कqल्पqताq माqत्मा ऽऽत्मा क॑ल्पता-ङ्कल्पता माqत्मा ।
18) आqत्मा यqज्ञेन॑ यqज्ञेनाqत्मा ऽऽत्मा यqज्ञेन॑ ।
19) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
20) कqल्पqताqं ँयqज्ञो यqज्ञः क॑ल्पता-ङ्कल्पतां ँयqज्ञः ।
21) यqज्ञो यqज्ञेन॑ यqज्ञेन॑ यqज्ञो यqज्ञो यqज्ञेन॑ ।
22) यqज्ञेन॑ कल्पता-ङ्कल्पतां ँयqज्ञेन॑ यqज्ञेन॑ कल्पताम् ।
23) कqल्पqताq(ग्म्)q सुवq-स्सुवः॑ कल्पता-ङ्कल्पताq(ग्म्)q सुवः॑ ।
24) सुव॑र् देqवा-न्देqवा-न्थ्सुवq-स्सुव॑र् देqवान् ।
25) देqवा(ग्म्) अ॑गन्मागन्म देqवा-न्देqवा(ग्म्) अ॑गन्म ।
26) अqगqन्माq मृता॑ अqमृता॑ अगन्मा गन्माq मृताः᳚ ।
27) अqमृता॑ अभूमा भूमाq मृता॑ अqमृता॑ अभूम ।
28) अqभूqमq प्रqजाप॑तेः प्रqजाप॑ते रभूमा भूम प्रqजाप॑तेः ।
29) प्रqजाप॑तेः प्रqजाः प्रqजाः प्रqजाप॑तेः प्रqजाप॑तेः प्रqजाः ।
29) प्रqजाप॑तेqरिति॑ प्रqजा - पqतेqः ।
30) प्रqजा अ॑भूमा भूम प्रqजाः प्रqजा अ॑भूम ।
30) प्रqजा इति॑ प्र - जाः ।
31) अqभूqमq स(ग्म्) स म॑भूमा भूमq सम् ।
32) स मqह मqह(ग्म्) स(ग्म्) स मqहम् ।
33) अqह-म्प्रqजया᳚ प्रqजयाq ऽह मqह-म्प्रqजया᳚ ।
34) प्रqजयाq स(ग्म्) स-म्प्रqजया᳚ प्रqजयाq सम् ।
34) प्रqजयेति॑ प्र - जया᳚ ।
35) स-म्मयाq मयाq स(ग्म्) स-म्मया᳚ ।
36) मया᳚ प्रqजा प्रqजा मयाq मया᳚ प्रqजा ।
37) प्रqजा स(ग्म्) स-म्प्रqजा प्रqजा सम् ।
37) प्रqजेति॑ प्र - जा ।
38) स मqह मqह(ग्म्) स(ग्म्) स मqहम् ।
39) अqह(ग्म्) राqयो राqयो॑ ऽह मqह(ग्म्) राqयः ।
40) राqय स्पोषे॑णq पोषे॑ण राqयो राqय स्पोषे॑ण ।
41) पोषे॑णq स(ग्म्) स-म्पोषे॑णq पोषे॑णq सम् ।
42) स-म्मयाq मयाq स(ग्म्) स-म्मया᳚ ।
43) मया॑ राqयो राqयो मयाq मया॑ राqयः ।
44) राqय स्पोषqः पोषो॑ राqयो राqय स्पोषः॑ ।
45) पोषो ऽन्नाq यान्ना॑यq पोषqः पोषो ऽन्ना॑य ।
46) अन्ना॑य त्वाq त्वा ऽन्नाq यान्ना॑य त्वा ।
47) त्वाq ऽन्नाद्या॑ याqन्नाद्या॑य त्वा त्वाq ऽन्नाद्या॑य ।
48) अqन्नाद्या॑य त्वा त्वाq ऽन्नाद्या॑ याqन्नाद्या॑य त्वा ।
48) अqन्नाद्याqयेत्य॑न्न - अद्या॑य ।
49) त्वाq वाजा॑यq वाजा॑य त्वा त्वाq वाजा॑य ।
50) वाजा॑य त्वा त्वाq वाजा॑यq वाजा॑य त्वा ।
51) त्वाq वाqजqजिqत्यायै॑ वाजजिqत्यायै᳚ त्वा त्वा वाजजिqत्यायै᳚ ।
52) वाqजqजिqत्यायै᳚ त्वा त्वा वाजजिqत्यायै॑ वाजजिqत्यायै᳚ त्वा ।
52) वाqजqजिqत्यायाq इति॑ वाज - जिqत्यायै᳚ ।
53) त्वाq ऽमृत॑ मqमृत॑-न्त्वा त्वाq ऽमृत᳚म् ।
54) अqमृत॑ मस्य स्यqमृत॑ मqमृत॑ मसि ।
55) अqसिq पुष्टिqः पुष्टि॑ रस्यसिq पुष्टिः॑ ।
56) पुष्टि॑ रस्यसिq पुष्टिqः पुष्टि॑ रसि ।
57) अqसिq प्रqजन॑न-म्प्रqजन॑न मस्यसि प्रqजन॑नम् ।
58) प्रqजन॑न मस्यसि प्रqजन॑न-म्प्रqजन॑न मसि ।
58) प्रqजन॑नqमिति॑ प्र - जन॑नम् ।
59) अqसीत्य॑सि ।
॥ 39 ॥ (59/67)
॥ अ. 9 ॥

1) वाज॑स्येq म मिqमं ँवाज॑स्यq वाज॑स्येq मम् ।
2) इqम-म्प्र॑सqवः प्र॑सqव इqम मिqम-म्प्र॑सqवः ।
3) प्रqसqव-स्सु॑षुवे सुषुवे प्रसqवः प्र॑सqव-स्सु॑षुवे ।
3) प्रqसqव इति॑ प्र - सqवः ।
4) सुqषुqवेq अग्रेq अग्रे॑ सुषुवे सुषुवेq अग्रे᳚ ।
5) अग्रेq सोमq(ग्म्)q सोमq मग्रेq अग्रेq सोम᳚म् ।
6) सोमq(ग्म्)q राजा॑नq(ग्म्)q राजा॑नq(ग्म्)q सोमq(ग्म्)q सोमq(ग्म्)q राजा॑नम् ।
7) राजा॑नq मोष॑धीq ष्वोष॑धीषुq राजा॑नq(ग्म्)q राजा॑नq मोष॑धीषु ।
8) ओष॑धी ष्वqफ्स्व॑ फ्स्वोष॑धीq ष्वोष॑धी ष्वqफ्सु ।
9) अqफ्स्वित्य॑प् - सु ।
10) ता अqस्मभ्य॑ मqस्मभ्यq-न्तास्ता अqस्मभ्य᳚म् ।
11) अqस्मभ्यq-म्मधु॑मतीqर् मधु॑मती रqस्मभ्य॑ मqस्मभ्यq-म्मधु॑मतीः ।
11) अqस्मभ्यqमित्यqस्म - भ्यqम् ।
12) मधु॑मतीर् भवन्तु भवन्तुq मधु॑मतीqर् मधु॑मतीर् भवन्तु ।
12) मधु॑मतीqरितिq मधु॑ - मqतीqः ।
13) भqवqन्तुq वqयं ँवqय-म्भ॑वन्तु भवन्तु वqयम् ।
14) वqय(ग्म्) राqष्ट्रे राqष्ट्रे वqयं ँवqय(ग्म्) राqष्ट्रे ।
15) राqष्ट्रे जा᳚ग्रियाम जाग्रियाम राqष्ट्रे राqष्ट्रे जा᳚ग्रियाम ।
16) जाqग्रिqयाqमq पुqरोहि॑ताः पुqरोहि॑ता जाग्रियाम जाग्रियाम पुqरोहि॑ताः ।
17) पुqरोहि॑ताq इति॑ पुqरः - हिqताqः ।
18) वाज॑स्येq द मिqदं ँवाज॑स्यq वाज॑स्येq दम् ।
19) इqद-म्प्र॑सqवः प्र॑सqव इqद मिqद-म्प्र॑सqवः ।
20) प्रqसqव आ प्र॑सqवः प्र॑सqव आ ।
20) प्रqसqव इति॑ प्र - सqवः ।
21) आ ब॑भूव बभूqवा ब॑भूव ।
22) बqभूqवेq मेमा ब॑भूव बभूवेq मा ।
23) इqमा च॑ चेq मेमा च॑ ।
24) चq विश्वाq विश्वा॑ च चq विश्वा᳚ ।
25) विश्वाq भुव॑नानिq भुव॑नानिq विश्वाq विश्वाq भुव॑नानि ।
26) भुव॑नानि सqर्वत॑-स्सqर्वतोq भुव॑नानिq भुव॑नानि सqर्वतः॑ ।
27) सqर्वतq इति॑ सqर्वतः॑ ।
28) स विqराजं॑ ँविqराजq(ग्म्)q स स विqराज᳚म् ।
29) विqराजq-म्परिq परि॑ विqराजं॑ ँविqराजq-म्परि॑ ।
29) विqराजqमिति॑ वि - राज᳚म् ।
30) पर्ये᳚त्येतिq परिq पर्ये॑ति ।
31) एqतिq प्रqजाqन-न्प्र॑जाqन-न्ने᳚त्येति प्रजाqनन्न् ।
32) प्रqजाqन-न्प्रqजा-म्प्रqजा-म्प्र॑जाqन-न्प्र॑जाqन-न्प्रqजाम् ।
32) प्रqजाqनन्निति॑ प्र - जाqनन्न् ।
33) प्रqजा-म्पुष्टिq-म्पुष्टि॑-म्प्रqजा-म्प्रqजा-म्पुष्टि᳚म् ।
33) प्रqजामिति॑ प्र - जाम् ।
34) पुष्टिं॑ ँवqर्द्धय॑मानो वqर्द्धय॑मानqः पुष्टिq-म्पुष्टिं॑ ँवqर्द्धय॑मानः ।
35) वqर्द्धय॑मानो अqस्मे अqस्मे वqर्द्धय॑मानो वqर्द्धय॑मानो अqस्मे ।
36) अqस्मे इत्यqस्मे ।
37) वाज॑स्येq मा मिqमां ँवाज॑स्यq वाज॑स्येq माम् ।
38) इqमा-म्प्र॑सqवः प्र॑सqव इqमा मिqमा-म्प्र॑सqवः ।
39) प्रqसqव-श्शि॑श्रिये शिश्रिये प्रसqवः प्र॑सqव-श्शि॑श्रिये ।
39) प्रqसqव इति॑ प्र - सqवः ।
40) शिqश्रिqयेq दिवq-न्दिव(ग्म्)॑ शिश्रिये शिश्रियेq दिव᳚म् ।
41) दिव॑ मिqमेमा दिवq-न्दिव॑ मिqमा ।
42) इqमा च॑ चेq मेमा च॑ ।
43) चq विश्वाq विश्वा॑ च चq विश्वा᳚ ।
44) विश्वाq भुव॑नानिq भुव॑नानिq विश्वाq विश्वाq भुव॑नानि ।
45) भुव॑नानि सqम्रा-ट्थ्सqम्रा-ड्भुव॑नानिq भुव॑नानि सqम्राट् ।
46) सqम्राडिति॑ सं - राट् ।
47) अदि॑थ्सन्त-न्दापयतु दापयq त्वदि॑थ्सन्तq मदि॑थ्सन्त-न्दापयतु ।
48) दाqपqयqतुq प्रqजाqन-न्प्र॑जाqन-न्दा॑पयतु दापयतु प्रजाqनन्न् ।
49) प्रqजाqन-न्रqयि(ग्म्) रqयि-म्प्र॑जाqन-न्प्र॑जाqन-न्रqयिम् ।
49) प्रqजाqनन्निति॑ प्र - जाqनन्न् ।
50) रqयि-ञ्च॑ च रqयि(ग्म्) रqयि-ञ्च॑ ।
॥ 40 ॥ (50/59)

1) चq नोq नqश्चq चq नqः ।
2) नq-स्सर्व॑वीराq(ग्म्)q सर्व॑वीरा-न्नो नq-स्सर्व॑वीराम् ।
3) सर्व॑वीराq-न्नि नि सर्व॑वीराq(ग्म्)q सर्व॑वीराq-न्नि ।
3) सर्व॑वीराqमितिq सर्व॑ - वीqराqम् ।
4) नि य॑च्छतु यच्छतुq नि नि य॑च्छतु ।
5) यqच्छqत्विति॑ यच्छतु ।
6) अग्नेq अच्छा च्छाग्ने ऽग्नेq अच्छ॑ ।
7) अच्छा॑ वद वqदाच्छा च्छा॑ वद ।
8) वqदेq हे ह व॑द वदेq ह ।
9) इqह नो॑ न इqहे ह नः॑ ।
10) नqः प्रतिq प्रति॑ नो नqः प्रति॑ ।
11) प्रति॑ नो नqः प्रतिq प्रति॑ नः ।
12) नq-स्सुqमना᳚-स्सुqमना॑ नो न-स्सुqमनाः᳚ ।
13) सुqमना॑ भव भव सुqमना᳚-स्सुqमना॑ भव ।
13) सुqमनाq इति॑ सु - मनाः᳚ ।
14) भqवेति॑ भव ।
15) प्र णो॑ नqः प्र प्र णः॑ ।
16) नोq यqच्छq यqच्छq नोq नोq यqच्छq ।
17) यqच्छq भुqवोq भुqवोq यqच्छq यqच्छq भुqवqः ।
18) भुqवq स्पqतेq पqतेq भुqवोq भुqवq स्पqतेq ।
19) पqतेq धqनqदा ध॑नqदा स्प॑ते पते धनqदाः ।
20) धqनqदा अ॑स्यसि धनqदा ध॑नqदा अ॑सि ।
20) धqनqदा इति॑ धन - दाः ।
21) अqसिq नोq नोq ऽस्यqसिq नqः ।
22) नqस्त्व-न्त्वन्नो॑ नqस्त्वम् ।
23) त्वमितिq त्वम् ।
24) प्र णो॑ नqः प्र प्र णः॑ ।
25) नोq यqच्छqतुq यqच्छqतुq नोq नोq यqच्छqतुq ।
26) यqच्छqत्वqर्यqमा ऽर्यqमा य॑च्छतु यच्छत्वर्यqमा ।
27) अqर्यqमा प्र प्रार्यqमा ऽर्यqमा प्र ।
28) प्र भगोq भगqः प्र प्र भगः॑ ।
29) भगqः प्र प्र भगोq भगqः प्र ।
30) प्र बृहqस्पतिqर् बृहqस्पतिqः प्र प्र बृहqस्पतिः॑ ।
31) बृहqस्पतिqरितिq बृहqस्पतिः॑ ।
32) प्र देqवा देqवाः प्र प्र देqवाः ।
33) देqवाः प्र प्र देqवा देqवाः प्र ।
34) प्रोतोत प्र प्रोत ।
35) उqत सूqनृता॑ सूqनृ तोqतोत सूqनृता᳚ ।
36) सूqनृताq प्र प्र सूqनृता॑ सूqनृताq प्र ।
37) प्र वाग् वा-क्प्र प्र वाक् ।
38) वाग् देqवी देqवी वाग् वाग् देqवी ।
39) देqवी द॑दातु ददातु देqवी देqवी द॑दातु ।
40) दqदाqतुq नोq नोq दqदाqतुq दqदाqतुq नqः ।
41) नq इति॑ नः ।
42) अqर्यqमणq-म्बृहqस्पतिq-म्बृहqस्पति॑ मर्यqमण॑ मर्यqमणq-म्बृहqस्पति᳚म् ।
43) बृहqस्पतिq मिन्द्रq मिन्द्रq-म्बृहqस्पतिq-म्बृहqस्पतिq मिन्द्र᳚म् ।
44) इन्द्रq-न्दाना॑यq दानाqये न्द्रq मिन्द्रq-न्दाना॑य ।
45) दाना॑य चोदय चोदयq दाना॑यq दाना॑य चोदय ।
46) चोqदqयेति॑ चोदय ।
47) वाचqं ँविष्णुqं ँविष्णुqं ँवाचqं ँवाचqं ँविष्णु᳚म् ।
48) विष्णुq(ग्म्)q सर॑स्वतीq(ग्म्)q सर॑स्वतीqं ँविष्णुqं ँविष्णुq(ग्म्)q सर॑स्वतीम् ।
49) सर॑स्वती(ग्म्) सविqतार(ग्म्)॑ सविqतारq(ग्म्)q सर॑स्वतीq(ग्म्)q सर॑स्वती(ग्म्) सविqतार᳚म् ।
50) सqविqतार॑-ञ्च च सविqतार(ग्म्)॑ सविqतार॑-ञ्च ।
॥ 41 ॥ (50/53)

1) चq वाqजिनं॑ ँवाqजिन॑-ञ्च च वाqजिन᳚म् ।
2) वाqजिनqमिति॑ वाqजिन᳚म् ।
3) सोमq(ग्म्)q राजा॑नq(ग्म्)q राजा॑नq(ग्म्)q सोमq(ग्म्)q सोमq(ग्म्)q राजा॑नम् ।
4) राजा॑नqं ँवरु॑णqं ँवरु॑णq(ग्म्)q राजा॑नq(ग्म्)q राजा॑नqं ँवरु॑णम् ।
5) वरु॑ण मqग्नि मqग्निं ँवरु॑णqं ँवरु॑ण मqग्निम् ।
6) अqग्नि मqन्वार॑भामहे अqन्वार॑भामहे अqग्नि मqग्नि मqन्वार॑भामहे ।
7) अqन्वार॑भामहq इत्य॑नु - आर॑भामहे ।
8) आqदिqत्यान्. विष्णुqं ँविष्णु॑ मादिqत्या ना॑दिqत्यान्. विष्णु᳚म् ।
9) विष्णुq(ग्म्)q सूर्यq(ग्म्)q सूर्यqं ँविष्णुqं ँविष्णुq(ग्म्)q सूर्य᳚म् ।
10) सूर्य॑-म्ब्रqह्माण॑-म्ब्रqह्माणq(ग्म्)q सूर्यq(ग्म्)q सूर्य॑-म्ब्रqह्माण᳚म् ।
11) ब्रqह्माण॑-ञ्च च ब्रqह्माण॑-म्ब्रqह्माण॑-ञ्च ।
12) चq बृहqस्पतिq-म्बृहqस्पति॑-ञ्च चq बृहqस्पति᳚म् ।
13) बृहqस्पतिqमितिq बृहqस्पति᳚म् ।
14) देqवस्य॑ त्वा त्वा देqवस्य॑ देqवस्य॑ त्वा ।
15) त्वाq सqविqतु-स्स॑विqतु स्त्वा᳚ त्वा सविqतुः ।
16) सqविqतुः प्र॑सqवे प्र॑सqवे स॑विqतु-स्स॑विqतुः प्र॑सqवे ।
17) प्रqसqवे᳚ ऽश्विनो॑ रqश्विनोः᳚ प्रसqवे प्र॑सqवे᳚ ऽश्विनोः᳚ ।
17) प्रqसqव इति॑ प्र - सqवे ।
18) अqश्विनो᳚र् बाqहुभ्या᳚-म्बाqहुभ्या॑ मqश्विनो॑ रqश्विनो᳚र् बाqहुभ्या᳚म् ।
19) बाqहुभ्या᳚-म्पूqष्णः पूqष्णो बाqहुभ्या᳚-म्बाqहुभ्या᳚-म्पूqष्णः ।
19) बाqहुभ्याqमिति॑ बाqहु - भ्याqम् ।
20) पूqष्णो हस्ता᳚भ्याq(ग्म्)q हस्ता᳚भ्या-म्पूqष्णः पूqष्णो हस्ता᳚भ्याम् ।
21) हस्ता᳚भ्याq(ग्म्)q सर॑स्वत्यैq सर॑स्वत्यैq हस्ता᳚भ्याq(ग्म्)q हस्ता᳚भ्याq(ग्म्)q सर॑स्वत्यै ।
22) सर॑स्वत्यै वाqचो वाqच-स्सर॑स्वत्यैq सर॑स्वत्यै वाqचः ।
23) वाqचो यqन्तुर् यqन्तुर् वाqचो वाqचो यqन्तुः ।
24) यqन्तुर् यqन्त्रेण॑ यqन्त्रेण॑ यqन्तुर् यqन्तुर् यqन्त्रेण॑ ।
25) यqन्त्रेणाqग्ने रqग्नेर् यqन्त्रेण॑ यqन्त्रेणाqग्नेः ।
26) अqग्ने स्त्वा᳚ त्वाq ऽग्ने रqग्ने स्त्वा᳚ ।
27) त्वाq साम्रा᳚ज्येनq साम्रा᳚ज्येन त्वा त्वाq साम्रा᳚ज्येन ।
28) साम्रा᳚ज्येनाqभ्य॑भि साम्रा᳚ज्येनq साम्रा᳚ज्येनाqभि ।
28) साम्रा᳚ज्येqनेतिq सां - राqज्येqनq ।
29) अqभि षि॑ञ्चामि सिञ्चा म्यqभ्य॑भि षि॑ञ्चामि ।
30) सिqञ्चाq मीन्द्रqस्ये न्द्र॑स्य सिञ्चामि सिञ्चाq मीन्द्र॑स्य ।
31) इन्द्र॑स्यq बृहqस्पतेqर् बृहqस्पतेq रिन्द्रqस्ये न्द्र॑स्यq बृहqस्पतेः᳚ ।
32) बृहqस्पते᳚ स्त्वा त्वाq बृहqस्पतेqर् बृहqस्पते᳚ स्त्वा ।
33) त्वाq साम्रा᳚ज्येनq साम्रा᳚ज्येन त्वा त्वाq साम्रा᳚ज्येन ।
34) साम्रा᳚ज्ये नाqभ्य॑भि साम्रा᳚ज्येनq साम्रा᳚ज्ये नाqभि ।
34) साम्रा᳚ज्येqनेतिq सां - राqज्येqनq ।
35) अqभि षि॑ञ्चामि सिञ्चा म्यqभ्य॑भि षि॑ञ्चामि ।
36) सिqञ्चाqमीति॑ सिञ्चामि ।
॥ 42 ॥ (36/40)
॥ अ. 10 ॥

1) अqग्नि रेका᳚क्षरेq णैका᳚क्षरेणाq ग्नि रqग्निरेका᳚क्षरेण ।
2) एका᳚क्षरेणq वाचqं ँवाचq मेका᳚क्षरेq णैका᳚क्षरेणq वाच᳚म् ।
2) एका᳚क्षरेqणेत्येक॑ - अqक्षqरेqणq ।
3) वाचq मुदुद् वाचqं ँवाचq मुत् ।
4) उ द॑जय दजयq दुदु द॑जयत् ।
5) अqजqयq दqश्विना॑ वqश्विना॑ वजय दजय दqश्विनौ᳚ ।
6) अqश्विनौq द्व्य॑क्षरेणq द्व्य॑क्षरेणाq श्विना॑ वqश्विनौq द्व्य॑क्षरेण ।
7) द्व्य॑क्षरेण प्राणापाqनौ प्रा॑णापाqनौ द्व्य॑क्षरेणq द्व्य॑क्षरेण प्राणापाqनौ ।
7) द्व्य॑क्षरेqणेतिq द्वि - अqक्षqरेqणq ।
8) प्राqणाqपाqना वुदु-त्प्रा॑णापाqनौ प्रा॑णापाqना वुत् ।
8) प्राqणाqपाqनाविति॑ प्राण - अqपाqनौ ।
9) उद॑जयता मजयताq मुदु द॑जयताम् ।
10) अqजqयqताqं ँविष्णुqर् विष्णु॑ रजयता मजयताqं ँविष्णुः॑ ।
11) विष्णुq स्त्र्य॑क्षरेणq त्र्य॑क्षरेqण विष्णुqर् विष्णुq स्त्र्य॑क्षरेण ।
12) त्र्य॑क्षरेणq त्री(ग्ग्) स्त्री(ग्ग्) स्त्र्य॑क्षरेणq त्र्य॑क्षरेणq त्रीन् ।
12) त्र्य॑क्षरेqणेतिq त्रि - अqक्षqरेqणq ।
13) त्रीन् ँलोqकान् ँलोqका(ग्ग्) स्त्री(ग्ग्) स्त्रीन् ँलोqकान् ।
14) लोqका नुदु ल्लोqकान् ँलोqका नुत् ।
15) उद॑जय दजयq दुदु द॑जयत् ।
16) अqजqयq-थ्सोमq-स्सोमो॑ अजय दजयq-थ्सोमः॑ ।
17) सोमq श्चतु॑रक्षरेणq चतु॑रक्षरेणq सोमq-स्सोमq श्चतु॑रक्षरेण ।
18) चतु॑रक्षरेणq चतु॑ष्पदq श्चतु॑ष्पदq श्चतु॑रक्षरेणq चतु॑रक्षरेणq चतु॑ष्पदः ।
18) चतु॑रक्षरेqणेतिq चतुः॑ - अqक्षqरेqणq ।
19) चतु॑ष्पदः पqशू-न्पqशू(ग्ग्)श् चतु॑ष्पदq श्चतु॑ष्पदः पqशून् ।
19) चतु॑ष्पदq इतिq चतुः॑ - पqदqः ।
20) पqशू नुदु-त्पqशू-न्पqशू नुत् ।
21) उद॑जय दजयq दुदु द॑जयत् ।
22) अqजqयq-त्पूqषा पूqषा ऽज॑य दजय-त्पूqषा ।
23) पूqषा पञ्चा᳚क्षरेणq पञ्चा᳚क्षरेण पूqषा पूqषा पञ्चा᳚क्षरेण ।
24) पञ्चा᳚क्षरेण पqङ्क्ति-म्पqङ्क्ति-म्पञ्चा᳚क्षरेणq
24) पञ्चा᳚क्षरेण पqङ्क्तिम् ।
24) पञ्चा᳚क्षरेqणेतिq पञ्च॑ - अqक्षqरेqणq ।
25) पqङ्क्ति मुदु-त्पqङ्क्ति-म्पqङ्क्ति मुत् ।
26) उद॑जय दजयq दुदु द॑जयत् ।
27) अqजqयqद् धाqता धाqता ऽज॑य दजयद् धाqता ।
28) धाqता षड॑क्षरेणq षड॑क्षरेण धाqता धाqता षड॑क्षरेण ।
29) षड॑क्षरेणq ष-ट्थ्ष-ट्थ्षड॑क्षरेणq षड॑क्षरेणq षट् ।
29) षड॑क्षरेqणेतिq षट् - अqक्षqरेqणq ।
30) षडृqतू नृqतून् षट् -थ्षडृqतून् ।
31) ऋqतू नुदुदृqतू नृqतू नुत् ।
32) उद॑जय दजयq दुदु द॑जयत् ।
33) अqजqयq-न्मqरुतो॑ मqरुतो॑ अजय दजय-न्मqरुतः॑ ।
34) मqरुत॑-स्सqप्ताक्ष॑रेण सqप्ताक्ष॑रेण मqरुतो॑ मqरुत॑-स्सqप्ताक्ष॑रेण ।
35) सqप्ताक्ष॑रेण सqप्तप॑दा(ग्म्) सqप्तप॑दा(ग्म्) सqप्ताक्ष॑रेण सqप्ताक्ष॑रेण सqप्तप॑दाम् ।
35) सqप्ताक्ष॑रेqणेति॑ सqप्त - अqक्षqरेqणq ।
36) सqप्तप॑दाq(ग्म्)q शक्व॑रीq(ग्म्)q शक्व॑री(ग्म्) सqप्तप॑दा(ग्म्) सqप्तप॑दाq(ग्म्)q शक्व॑रीम् ।
36) सqप्तप॑दाqमिति॑ सqप्त - पqदाqम् ।
37) शक्व॑रीq मुदुच् छक्व॑रीq(ग्म्)q शक्व॑रीq मुत् ।
38) उद॑जय-न्नजयq-न्नुदुद॑जयन्न् ।
39) अqजqयq-न्बृहqस्पतिqर् बृहqस्पति॑ रजय-न्नजयq-न्बृहqस्पतिः॑ ।
40) बृहqस्पति॑ रqष्टाक्ष॑रेणाq ष्टाक्ष॑रेणq बृहqस्पतिqर् बृहqस्पति॑ रqष्टाक्ष॑रेण ।
41) अqष्टाक्ष॑रेण गायqत्री-ङ्गा॑यqत्री मqष्टाक्ष॑रेणाq ष्टाक्ष॑रेण गायqत्रीम् ।
41) अqष्टाक्ष॑रेqणेत्यqष्टा - अqक्षqरेqणq ।
42) गाqयqत्री मुदुद् गा॑यqत्री-ङ्गा॑यqत्री मुत् ।
43) उद॑जय दजयq दुदु द॑जयत् ।
44) अqजqयq-न्मिqत्रो मिqत्रो अ॑जय दजय-न्मिqत्रः ।
45) मिqत्रो नवा᳚क्षरेणq नवा᳚क्षरेण मिqत्रो मिqत्रो नवा᳚क्षरेण ।
46) नवा᳚क्षरेण त्रिqवृत॑-न्त्रिqवृतq-न्नवा᳚क्षरेणq नवा᳚क्षरेण त्रिqवृत᳚म् ।
46) नवा᳚क्षरेqणेतिq नव॑ - अqक्षqरेqणq ।
47) त्रिqवृतq(ग्ग्)q स्तोमq(ग्ग्)q स्तोम॑-न्त्रिqवृत॑-न्त्रिqवृतq(ग्ग्)q स्तोम᳚म् ।
47) त्रिqवृतqमिति॑ त्रि - वृत᳚म् ।
48) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
49) उद॑जय दजयq दुदु द॑जयत् ।
50) अqजqयqद् वरु॑णोq वरु॑णो अजय दजयqद् वरु॑णः ।
॥ 43 ॥ (50/63)

1) वरु॑णोq दशा᳚क्षरेणq दशा᳚क्षरेणq वरु॑णोq वरु॑णोq दशा᳚क्षरेण ।
2) दशा᳚क्षरेण विqराजं॑ ँविqराजq-न्दशा᳚क्षरेणq दशा᳚क्षरेण विqराज᳚म् ।
2) दशा᳚क्षरेqणेतिq दश॑ - अqक्षqरेqणq ।
3) विqराजq मुदुद् विqराजं॑ ँविqराजq मुत् ।
3) विqराजqमिति॑ वि - राज᳚म् ।
4) उद॑जय दजयq दुदु द॑जयत् ।
5) अqजqयq दिन्द्रq इन्द्रो॑ अजय दजयq दिन्द्रः॑ ।
6) इन्द्रq एका॑दशाक्षरेq णैका॑दशाक्षरेqणे न्द्रq इन्द्रq एका॑दशाक्षरेण ।
7) एका॑दशाक्षरेण त्रिqष्टुभ॑-न्त्रिqष्टुभq मेका॑दशाक्षरेq णैका॑दशाक्षरेण त्रिqष्टुभ᳚म् ।
7) एका॑दशाक्षरेqणेत्येका॑दश - अqक्षqरेqणq ।
8) त्रिqष्टुभq मुदु-त्त्रिqष्टुभ॑-न्त्रिqष्टुभq मुत् ।
9) उद॑जय दजयq दुदु द॑जयत् ।
10) अqजqयqद् विश्वेq विश्वे॑ अजय दजयqद् विश्वे᳚ ।
11) विश्वे॑ देqवा देqवा विश्वेq विश्वे॑ देqवाः ।
12) देqवा द्वाद॑शाक्षरेणq द्वाद॑शाक्षरेण देqवा देqवा द्वाद॑शाक्षरेण ।
13) द्वाद॑शाक्षरेणq जग॑तीq-ञ्जग॑तीq-न्द्वाद॑शाक्षरेणq द्वाद॑शाक्षरेणq जग॑तीम् ।
13) द्वाद॑शाक्षरेqणेतिq द्वाद॑श - अqक्षqरेqणq ।
14) जग॑तीq मुदुज् जग॑तीq-ञ्जग॑तीq मुत् ।
15) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
16) अqजqयqन्q. वस॑वोq वस॑वो अजय-न्नजयqन्q. वस॑वः ।
17) वस॑वq स्त्रयो॑दशाक्षरेणq त्रयो॑दशाक्षरेणq वस॑वोq वस॑वq स्त्रयो॑दशाक्षरेण ।
18) त्रयो॑दशाक्षरेण त्रयोदqश-न्त्र॑योदqश-न्त्रयो॑दशाक्षरेणq त्रयो॑दशाक्षरेण त्रयोदqशम् ।
18) त्रयो॑दशाक्षरेqणेतिq त्रयो॑दश - अqक्षqरेqणq ।
19) त्रqयोqदqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम॑-न्त्रयोदqश-न्त्र॑योदqश(ग्ग्) स्तोम᳚म् ।
19) त्रqयोqदqशमिति॑ त्रयः - दqशम् ।
20) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
21) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
22) अqजqयq-न्रुqद्रा रुqद्रा अ॑जय-न्नजय-न्रुqद्राः ।
23) रुqद्रा श्चतु॑र्दशाक्षरेणq चतु॑र्दशाक्षरेण रुqद्रा रुqद्रा श्चतु॑र्दशाक्षरेण ।
24) चतु॑र्दशाक्षरेण चतुर्दqश-ञ्च॑तुर्दqश-ञ्चतु॑र्दशाक्षरेणq चतु॑र्दशाक्षरेण चतुर्दqशम् ।
24) चतु॑र्दशाक्षरेqणेतिq चतु॑र्दश - अqक्षqरेqणq ।
25) चqतुqर्दqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम॑-ञ्चतुर्दqश-ञ्च॑तुर्दqश(ग्ग्) स्तोम᳚म् ।
25) चqतुqर्दqशमिति॑ चतुः - दqशम् ।
26) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
27) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
28) अqजqयq-न्नाqदिqत्या आ॑दिqत्या अ॑जय-न्नजय-न्नादिqत्याः ।
29) आqदिqत्याः पञ्च॑दशाक्षरेणq पञ्च॑दशाक्षरे णादिqत्या आ॑दिqत्याः पञ्च॑दशाक्षरेण ।
30) पञ्च॑दशाक्षरेण पञ्चदqश-म्प॑ञ्चदqश-म्पञ्च॑दशाक्षरेणq पञ्च॑दशाक्षरेण पञ्चदqशम् ।
30) पञ्च॑दशाक्षरेqणेतिq पञ्च॑दश - अqक्षqरेqणq ।
31) पqञ्चqदqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम॑-म्पञ्चदqश-म्प॑ञ्चदqश(ग्ग्) स्तोम᳚म् ।
31) पqञ्चqदqशमिति॑ पञ्च - दqशम् ।
32) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
33) उद॑जय-न्नजयq-न्नुदु द॑जयन्न् ।
34) अqजqयq-न्नदि॑तिq रदि॑ति रजय-न्नजयq-न्नदि॑तिः ।
35) अदि॑तिq ष्षोड॑शाक्षरेणq षोड॑शाक्षरेqणा दि॑तिq रदि॑तिq ष्षोड॑शाक्षरेण ।
36) षोड॑शाक्षरेण षोडqश(ग्म्) षो॑डqश(ग्म्) षोड॑शाक्षरेणq षोड॑शाक्षरेण षोडqशम् ।
36) षोड॑शाक्षरेqणेतिq षोड॑श - अqक्षqरेqणq ।
37) षोqडqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम(ग्म्)॑ षोडqश(ग्म्) षो॑डqश(ग्ग्) स्तोम᳚म् ।
38) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
39) उद॑जय दजयq दुदु द॑जयत् ।
40) अqजqयq-त्प्रqजाप॑तिः प्रqजाप॑ति रजय दजय-त्प्रqजाप॑तिः ।
41) प्रqजाप॑ति-स्सqप्तद॑शाक्षरेण सqप्तद॑शाक्षरेण प्रqजाप॑तिः प्रqजाप॑ति-स्सqप्तद॑शाक्षरेण ।
41) प्रqजाप॑तिqरिति॑ प्रqजा - पqतिqः ।
42) सqप्तद॑शाक्षरेण सप्तदqश(ग्म्) स॑प्तदqश(ग्म्) सqप्तद॑शाक्षरेण सqप्तद॑शाक्षरेण सप्तदqशम् ।
42) सqप्तद॑शाक्षरेqणेति॑ सqप्तद॑श - अqक्षqरेqणq ।
43) सqप्तqदqश(ग्ग्) स्तोमq(ग्ग्)q स्तोम(ग्म्)॑ सप्तदqश(ग्म्) स॑प्तदqश(ग्ग्) स्तोम᳚म् ।
43) सqप्तqदqशमिति॑ सप्त - दqशम् ।
44) स्तोमq मुदु-थ्स्तोमq(ग्ग्)q स्तोमq मुत् ।
45) उद॑जय दजयq दुदु द॑जयत् ।
46) अqजqयqदित्य॑जयत् ।
॥ 44 ॥ (46/60)
॥ अ. 11 ॥

1) उqपqयाqमगृ॑हीतो ऽस्य स्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि ।
1) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः ।
2) अqसिq नृqषद॑-न्नृqषद॑ मस्यसि नृqषद᳚म् ।
3) नृqषद॑-न्त्वा त्वा नृqषद॑-न्नृqषद॑-न्त्वा ।
3) नृqषदqमिति॑ नृ - सद᳚म् ।
4) त्वाq द्रुqषद॑-न्द्रुqषद॑-न्त्वा त्वा द्रुqषद᳚म् ।
5) द्रुqषद॑-म्भुवनqसद॑-म्भुवनqसद॑-न्द्रुqषद॑-न्द्रुqषद॑-म्भुवनqसद᳚म् ।
5) द्रुqषदqमिति॑ द्रु - सद᳚म् ।
6) भुqवqनqसदq मिन्द्राqये न्द्रा॑य भुवनqसद॑-म्भुवनqसदq मिन्द्रा॑य ।
6) भुqवqनqसदqमिति॑ भुवन - सद᳚म् ।
7) इन्द्रा॑यq जुष्टq-ञ्जुष्टq मिन्द्राqये न्द्रा॑यq जुष्ट᳚म् ।
8) जुष्ट॑-ङ्गृह्णामि गृह्णामिq जुष्टq-ञ्जुष्ट॑-ङ्गृह्णामि ।
9) गृqह्णाqम्येqष एqष गृ॑ह्णामि गृह्णाम्येqषः ।
10) एqष ते॑ त एqष एqष ते᳚ ।
11) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
12) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
13) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
14) त्वोqपqयाqमगृ॑हीत उपयाqमगृ॑हीत स्त्वा त्वोपयाqमगृ॑हीतः ।
15) उqपqयाqमगृ॑हीतो ऽस्यस्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि ।
15) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः ।
16) अqस्यq फ्सुqषद॑ मफ्सुqषद॑ मस्य स्यफ्सुqषद᳚म् ।
17) अqफ्सुqषद॑-न्त्वा त्वा ऽफ्सुqषद॑ मफ्सुqषद॑-न्त्वा ।
17) अqफ्सुqषदqमित्य॑फ्सु - सद᳚म् ।
18) त्वाq घृqतqसद॑-ङ्घृतqसद॑-न्त्वा त्वा घृतqसद᳚म् ।
19) घृqतqसदं॑ ँव्योमqसदं॑ ँव्योमqसद॑-ङ्घृतqसद॑-ङ्घृतqसदं॑ ँव्योमqसद᳚म् ।
19) घृqतqसदqमिति॑ घृत - सद᳚म् ।
20) व्योqमqसदq मिन्द्राqये न्द्रा॑य व्योमqसदं॑ ँव्योमqसदq मिन्द्रा॑य ।
20) व्योqमqसदqमिति॑ व्योम - सद᳚म् ।
21) इन्द्रा॑यq जुष्टq-ञ्जुष्टq मिन्द्राqये न्द्रा॑यq जुष्ट᳚म् ।
22) जुष्ट॑-ङ्गृह्णामि गृह्णामिq जुष्टq-ञ्जुष्ट॑-ङ्गृह्णामि ।
23) गृqह्णाq म्येqष एqष गृ॑ह्णामि गृह्णा म्येqषः ।
24) एqष ते॑ त एqष एqष ते᳚ ।
25) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
26) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
27) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
28) त्वोqपqयाqमगृ॑हीत उपयाqमगृ॑हीत स्त्वा त्वोपयाqमगृ॑हीतः ।
29) उqपqयाqमगृ॑हीतो ऽस्यस्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि ।
29) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः ।
30) अqसिq पृqथिqविqषद॑-म्पृथिविqषद॑ मस्यसि पृथिविqषद᳚म् ।
31) पृqथिqविqषद॑-न्त्वा त्वा पृथिविqषद॑-म्पृथिविqषद॑-न्त्वा ।
31) पृqथिqविqषदqमिति॑ पृथिवि - सद᳚म् ।
32) त्वाq ऽन्तqरिqक्षqसद॑ मन्तरिक्षqसद॑-न्त्वा त्वा ऽन्तरिक्षqसद᳚म् ।
33) अqन्तqरिqक्षqसद॑-न्नाकqसद॑-न्नाकqसद॑ मन्तरिक्षqसद॑ मन्तरिक्षqसद॑-न्नाकqसद᳚म् ।
33) अqन्तqरिqक्षqसदqमित्य॑न्तरिक्ष - सद᳚म् ।
34) नाqकqसदq मिन्द्राqये न्द्रा॑य नाकqसद॑-न्नाकqसदq मिन्द्रा॑य ।
34) नाqकqसदqमिति॑ नाक - सद᳚म् ।
35) इन्द्रा॑यq जुष्टq-ञ्जुष्टq मिन्द्राqये न्द्रा॑यq जुष्ट᳚म् ।
36) जुष्ट॑-ङ्गृह्णामि गृह्णामिq जुष्टq-ञ्जुष्ट॑-ङ्गृह्णामि ।
37) गृqह्णाq म्येqष एqष गृ॑ह्णामि गृह्णा म्येqषः ।
38) एqष ते॑ त एqष एqष ते᳚ ।
39) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
40) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
41) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
42) त्वेति॑ त्वा ।
43) ये ग्रहाq ग्रहाq ये ये ग्रहाः᳚ ।
44) ग्रहाः᳚ पञ्चजqनीनाः᳚ पञ्चजqनीनाq ग्रहाq ग्रहाः᳚ पञ्चजqनीनाः᳚ ।
45) पqञ्चqजqनीनाq येषाqं ँयेषा᳚-म्पञ्चजqनीनाः᳚ पञ्चजqनीनाq येषा᳚म् ।
45) पqञ्चqजqनीनाq इति॑ पञ्च - जqनीनाः᳚ ।
46) येषा᳚-न्तिqस्र स्तिqस्रो येषाqं ँयेषा᳚-न्तिqस्रः ।
47) तिqस्रः प॑रमqजाः प॑रमqजा स्तिqस्र स्तिqस्रः प॑रमqजाः ।
48) पqरqमqजा इति॑ परम - जाः ।
49) दैव्यqः कोशqः कोशोq दैव्योq दैव्यqः कोशः॑ ।
50) कोशq-स्समु॑ब्जितq-स्समु॑ब्जितqः कोशqः कोशq-स्समु॑ब्जितः ।
॥ 45 ॥ (50/63)

1) समु॑ब्जितq इतिq सं - उqब्जिqतqः ।
2) तेषाqं ँविशि॑प्रियाणाqं ँविशि॑प्रियाणाq-न्तेषाq-न्तेषाqं ँविशि॑प्रियाणाम् ।
3) विशि॑प्रियाणाq मिषq मिषqं ँविशि॑प्रियाणाqं ँविशि॑प्रियाणाq मिष᳚म् ।
3) विशि॑प्रियाणाqमितिq वि - शिqप्रिqयाqणाqम् ।
4) इषq मूर्जq मूर्जq मिषq मिषq मूर्ज᳚म् ।
5) ऊर्जq(ग्म्)q स(ग्म्) स मूर्जq मूर्जq(ग्म्)q सम् ।
6) स म॑ग्रभी मग्रभीq(ग्म्)q स(ग्म्) स म॑ग्रभीम् ।
7) अqग्रqभीq मेqष एqषो अ॑ग्रभी मग्रभी मेqषः ।
8) एqष ते॑ त एqष एqष ते᳚ ।
9) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
10) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
11) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
12) त्वेति॑ त्वा ।
13) अqपा(ग्म्) रसq(ग्म्)q रस॑ मqपा मqपा(ग्म्) रस᳚म् ।
14) रसq मुद्व॑यसq मुद्व॑यसq(ग्म्)q रसq(ग्म्)q रसq मुद्व॑यसम् ।
15) उद्व॑यसq(ग्म्)q सूर्य॑रश्मिq(ग्म्)q सूर्य॑रश्मिq मुद्व॑यसq मुद्व॑यसq(ग्म्)q सूर्य॑रश्मिम् ।
15) उद्व॑यसqमित्युत् - वqयqसqम् ।
16) सूर्य॑रश्मि(ग्म्) सqमाभृ॑त(ग्म्) सqमाभृ॑तq(ग्म्)q सूर्य॑रश्मिq(ग्म्)q सूर्य॑रश्मि(ग्म्) सqमाभृ॑तम् ।
16) सूर्य॑रश्मिqमितिq सूर्य॑ - रqश्मिqम् ।
17) सqमाभृ॑तqमिति॑ सं - आभृ॑तम् ।
18) अqपा(ग्म्) रस॑स्यq रस॑स्याqपा मqपा(ग्म्) रस॑स्य ।
19) रस॑स्यq यो यो रस॑स्यq रस॑स्यq यः ।
20) यो रसोq रसोq यो यो रसः॑ ।
21) रसq स्त-न्त(ग्म्) रसोq रसq स्तम् ।
22) तं ँवो॑ वq स्त-न्तं ँवः॑ ।
23) वोq गृqह्णाqमिq गृqह्णाqमिq वोq वोq गृqह्णाqमिq ।
24) गृqह्णाq म्युqत्तqम मु॑त्तqम-ङ्गृ॑ह्णामि गृह्णा म्युत्तqमम् ।
25) उqत्तqम मेqष एqष उ॑त्तqम मु॑त्तqम मेqषः ।
25) उqत्तqममित्यु॑त् - तqमम् ।
26) एqष ते॑ त एqष एqष ते᳚ ।
27) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
28) योनिq रिन्द्राqये न्द्रा॑यq योनिqर् योनिq रिन्द्रा॑य ।
29) इन्द्रा॑य त्वाq त्वेन्द्राqये न्द्रा॑य त्वा ।
30) त्वेति॑ त्वा ।
31) अqया विqष्ठा विqष्ठा अqया ऽया विqष्ठाः ।
32) विqष्ठा जqनय॑न् जqनय॑न्. विqष्ठा विqष्ठा जqनयन्न्॑ ।
32) विqष्ठा इति॑ वि - स्थाः ।
33) जqनयqन् कर्व॑राणिq कर्व॑राणि जqनय॑न् जqनयqन् कर्व॑राणि ।
34) कर्व॑राणिq स स कर्व॑राणिq कर्व॑राणिq सः ।
35) स हि हि स स हि ।
36) हि घृणिqर् घृणिqर्q. हि हि घृणिः॑ ।
37) घृणि॑ रुqरु रुqरुर् घृणिqर् घृणि॑ रुqरुः ।
38) उqरुर् वरा॑यq वरा॑ योq रुरुq रुर् वरा॑य ।
39) वरा॑य गाqतुर् गाqतुर् वरा॑यq वरा॑य गाqतुः ।
40) गाqतुरिति॑ गाqतुः ।
41) स प्रतिq प्रतिq स स प्रति॑ ।
42) प्रत्यु दु-त्प्रतिq प्रत्युत् ।
43) उ दै॑ दैq दुदु दै᳚त् ।
44) ऐqद् धqरुणो॑ धqरुण॑ ऐदैद् धqरुणः॑ ।
45) धqरुणोq मद्ध्वोq मद्ध्वो॑ धqरुणो॑ धqरुणोq मद्ध्वः॑ ।
46) मद्ध्वोq अग्रq मग्रq-म्मद्ध्वोq मद्ध्वोq अग्र᳚म् ।
47) अग्रq(ग्ग्)q स्वायाq(ग्ग्)q स्वायाq मग्रq मग्रq(ग्ग्)q स्वाया᳚म् ।
48) स्वायाqं ँयद् य-थ्स्वायाq(ग्ग्)q स्वायाqं ँयत् ।
49) य-त्तqनुवा᳚-न्तqनुवाqं-यँद् य-त्तqनुवा᳚म् ।
50) तqनुवा᳚-न्तqनू-न्तqनू-न्तqनुवा᳚-न्तqनुवा᳚-न्तqनूम् ।
51) तqनू मैर॑यq तैर॑यत तqनू-न्तqनू मैर॑यत ।
52) ऐर॑यq ते त्यैर॑यत ।
53) उqपqयाqमगृ॑हीतो ऽस्य स्युपयाqमगृ॑हीत उपयाqमगृ॑हीतो ऽसि ।
53) उqपqयाqमगृ॑हीतq इत्यु॑पयाqम - गृqहीqतqः ।
54) अqसिq प्रqजाप॑तये प्रqजाप॑तये ऽस्यसि प्रqजाप॑तये ।
55) प्रqजाप॑तये त्वा त्वा प्रqजाप॑तये प्रqजाप॑तये त्वा ।
55) प्रqजाप॑तयq इति॑ प्रqजा - पqतqयेq ।
56) त्वाq जुष्टq-ञ्जुष्ट॑-न्त्वा त्वाq जुष्ट᳚म् ।
57) जुष्ट॑-ङ्गृह्णामि गृह्णामिq जुष्टq-ञ्जुष्ट॑-ङ्गृह्णामि ।
58) गृqह्णाq म्येqष एqष गृ॑ह्णामि गृह्णा म्येqषः ।
59) एqष ते॑ त एqष एqष ते᳚ ।
60) तेq योनिqर् योनि॑ स्ते तेq योनिः॑ ।
61) योनिः॑ प्रqजाप॑तये प्रqजाप॑तयेq योनिqर् योनिः॑ प्रqजाप॑तये ।
62) प्रqजाप॑तये त्वा त्वा प्रqजाप॑तये प्रqजाप॑तये त्वा ।
62) प्रqजाप॑तयq इति॑ प्रqजा - पqतqयेq ।
63) त्वेति॑ त्वा ।
॥ 46 ॥ (63/71)
॥ अ. 12 ॥

1) अन्व हाहा न्वन्वह॑ ।
2) अहq मासाq मासाq अहाहq मासाः᳚ ।
3) मासाq अन्वनुq मासाq मासाq अनु॑ ।
4) अन्वि दि दन्वन्वित् ।
5) इद् वना॑निq वनाq नीदिद् वना॑नि ।
6) वनाq न्यन्वनुq वना॑निq वनाq न्यनु॑ ।
7) अन्वोष॑धीq रोष॑धीq रन्व न्वोष॑धीः ।
8) ओष॑धीq रन्व न्वोष॑धीq रोष॑धीq रनु॑ ।
9) अनुq पर्व॑तासqः पर्व॑तासोq अन्वनुq पर्व॑तासः ।
10) पर्व॑तासq इतिq पर्व॑तासः ।
11) अन्विन्द्रq मिन्द्रq मन्व न्विन्द्र᳚म् ।
12) इन्द्रq(ग्म्)q रोद॑सीq रोद॑सीq इन्द्रq मिन्द्रq(ग्म्)q रोद॑सी ।
13) रोद॑सी वावशाqने वा॑वशाqने रोद॑सीq रोद॑सी वावशाqने ।
13) रोद॑सीq इतिq रोद॑सी ।
14) वाqवqशाqने अन्वनु॑ वावशाqने वा॑वशाqने अनु॑ ।
14) वाqवqशाqने इति॑ वावशाqने ।
15) अन्वापq आपोq अन्वन्वापः॑ ।
16) आपो॑ अजिहता जिहqतापq आपो॑ अजिहत ।
17) अqजिqहqतq जाय॑मानq-ञ्जाय॑मान मजिहता जिहतq जाय॑मानम् ।
18) जाय॑मानqमितिq जाय॑मानम् ।
19) अनु॑ ते तेq अन्वनु॑ ते ।
20) तेq दाqयिq दाqयिq तेq तेq दाqयिq ।
21) दाqयिq मqहे मqहे दा॑यि दायि मqहे ।
22) मqह इ॑न्द्रिqयाये᳚ न्द्रिqयाय॑ मqहे मqह इ॑न्द्रिqयाय॑ ।
23) इqन्द्रिqयाय॑ सqत्रा सqत्रेन्द्रिqयाये᳚ न्द्रिqयाय॑ सqत्रा ।
24) सqत्रा ते॑ ते सqत्रा सqत्रा ते᳚ ।
25) तेq विश्वqं ँविश्व॑-न्ते तेq विश्व᳚म् ।
26) विश्वq मन्वनुq विश्वqं ँविश्वq मनु॑ ।
27) अनु॑ वृत्रqहत्ये॑ वृत्रqहत्येq अन्वनु॑ वृत्रqहत्ये᳚ ।
28) वृqत्रqहत्यq इति॑ वृत्र - हत्ये᳚ ।
29) अनु॑ क्षqत्र-ङ्क्षqत्र मन्वनु॑ क्षqत्रम् ।
30) क्षqत्र मन्वनु॑ क्षqत्र-ङ्क्षqत्र मनु॑ ।
31) अनुq सहq-स्सहोq अन्वनुq सहः॑ ।
32) सहो॑ यजत्र यजत्रq सहq-स्सहो॑ यजत्र ।
33) यqजqत्रे न्द्रे न्द्र॑ यजत्र यजqत्रे न्द्र॑ ।
34) इन्द्र॑ देqवेभि॑र् देqवेभिq रिन्द्रे न्द्र॑ देqवेभिः॑ ।
35) देqवेभिq रन्वनु॑ देqवेभि॑र् देqवेभिq रनु॑ ।
36) अनु॑ ते तेq अन्वनु॑ ते ।
37) तेq नृqषह्ये॑ नृqषह्ये॑ ते ते नृqषह्ये᳚ ।
38) नृqषह्यq इति॑ नृ - सह्ये᳚ ।
39) इqन्द्राqणी माqस्वा᳚(1q)स्वि॑न्द्राqणी मि॑न्द्राqणी माqसु ।
40) आqसु नारि॑षुq नारि॑ ष्वाqस्वा॑सु नारि॑षु ।
41) नारि॑षु सुqपत्नी(ग्म्)॑ सुqपत्नीq-न्नारि॑षुq नारि॑षु सुqपत्नी᳚म् ।
42) सुqपत्नी॑ मqह मqह(ग्म्) सुqपत्नी(ग्म्)॑ सुqपत्नी॑ मqहम् ।
42) सुqपत्नीqमिति॑ सु - पत्नी᳚म् ।
43) अqह म॑श्रव मश्रव मqह मqह म॑श्रवम् ।
44) अqश्रqवqमित्य॑श्रवम् ।
45) न हि हि न न हि ।
46) ह्य॑स्या अस्याq हि ह्य॑स्याः ।
47) अqस्याq अqपqर म॑पqर म॑स्या अस्या अपqरम् ।
48) अqपqर-ञ्चqन चqनापqर म॑पqर-ञ्चqन ।
49) चqन जqरसा॑ जqरसा॑ चqन चqन जqरसा᳚ ।
50) जqरसाq मर॑तेq मर॑ते जqरसा॑ जqरसाq मर॑ते ।
॥ 47 ॥ (50/53)

1) मर॑तेq पतिqष् पतिqर् मर॑तेq मर॑तेq पतिः॑ ।
2) पतिqरितिq पतिः॑ ।
3) नाह मqह-न्न नाहम् ।
4) अqह मि॑न्द्रा णीन्द्राण्यqह मqह मि॑न्द्राणि ।
5) इqन्द्राqणिq राqरqणq राqरqणेq न्द्राq णीqन्द्राqणिq राqरqणq ।
6) राqरqणq सख्युq-स्सख्यू॑ रारण रारणq सख्युः॑ ।
7) सख्यु॑र् वृqषाक॑पेर् वृqषाक॑पेq-स्सख्युq-स्सख्यु॑र् वृqषाक॑पेः ।
8) वृqषाक॑पेर्. ऋqत ऋqते वृqषाक॑पेर् वृqषाक॑पेर्. ऋqते ।
8) वृqषाक॑पेqरिति॑ वृqषा - कqपेqः ।
9) ऋqत इत्यृqते ।
10) यस्येq द मिqदं ँयस्यq यस्येq दम् ।
11) इqद मप्यq मप्य॑ मिqद मिqद मप्य᳚म् ।
12) अप्य(ग्म्)॑ हqविर्. हqविरप्यq मप्य(ग्म्)॑ हqविः ।
13) हqविः प्रिqय-म्प्रिqय(ग्म्) हqविर्. हqविः प्रिqयम् ।
14) प्रिqय-न्देqवेषु॑ देqवेषु॑ प्रिqय-म्प्रिqय-न्देqवेषु॑ ।
15) देqवेषुq गच्छ॑तिq गच्छ॑ति देqवेषु॑ देqवेषुq गच्छ॑ति ।
16) गच्छqतीतिq गच्छ॑ति ।
17) यो जाqतो जाqतो यो यो जाqतः ।
18) जाqत एqवैव जाqतो जाqत एqव ।
19) एqव प्र॑थqमः प्र॑थqम एqवैव प्र॑थqमः ।
20) प्रqथqमो मन॑स्वाq-न्मन॑स्वा-न्प्रथqमः प्र॑थqमो मन॑स्वान् ।
21) मन॑स्वा-न्देqवो देqवो मन॑स्वाq-न्मन॑स्वा-न्देqवः ।
22) देqवो देqवा-न्देqवा-न्देqवो देqवो देqवान् ।
23) देqवान् क्रतु॑नाq क्रतु॑ना देqवा-न्देqवान् क्रतु॑ना ।
24) क्रतु॑ना पqर्यभू॑ष-त्पqर्यभू॑षq-त्क्रतु॑नाq क्रतु॑ना पqर्यभू॑षत् ।
25) पqर्यभू॑षqदिति॑ परि - अभू॑षत् ।
26) यस्यq शुष्माqच् छुष्माqद् यस्यq यस्यq शुष्मा᳚त् ।
27) शुष्माqद् रोद॑सीq रोद॑सीq शुष्माqच् छुष्माqद् रोद॑सी ।
28) रोद॑सीq अभ्य॑सेताq मभ्य॑सेताq(ग्म्)q रोद॑सीq रोद॑सीq अभ्य॑सेताम् ।
28) रोद॑सीq इतिq रोद॑सी ।
29) अभ्य॑सेता-न्नृqंणस्य॑ नृqंणस्या भ्य॑सेताq मभ्य॑सेता-न्नृqंणस्य॑ ।
30) नृqंणस्य॑ मqह्ना मqह्ना नृqंणस्य॑ नृqंणस्य॑ मqह्ना ।
31) मqह्ना स स मqह्ना मqह्ना सः ।
32) स ज॑नासो जनासq-स्स स ज॑नासः ।
33) जqनाqसq इन्द्रq इन्द्रो॑ जनासो जनासq इन्द्रः॑ ।
34) इन्द्रq इतीन्द्रः॑ ।
35) आ ते॑ तq आ ते᳚ ।
36) तेq मqहो मqहस्ते॑ ते मqहः ।
37) मqह इ॑न्द्रे न्द्र मqहो मqह इ॑न्द्र ।
38) इqन्द्रोq त्यू॑तीन्द्रे᳚ न्द्रोqती ।
39) ऊqत्यु॑ग्रो ग्रोqत्यू᳚(1q)त्यु॑ग्र ।
40) उqग्रq सम॑न्यवq-स्सम॑न्यव उग्रोग्रq सम॑न्यवः ।
41) सम॑न्यवोq यद् य-थ्सम॑न्यवq-स्सम॑न्यवोq यत् ।
41) सम॑न्यवq इति स - मqन्यqवqः ।
42) य-थ्सqमर॑न्त सqमर॑न्तq यद् य-थ्सqमर॑न्त ।
43) सqमर॑न्तq सेनाq-स्सेना᳚-स्सqमर॑न्त सqमर॑न्तq सेनाः᳚ ।
43) सqमरqन्तेति॑ सं - अर॑न्त ।
44) सेनाq इतिq सेनाः᳚ ।
45) पता॑ति दिqद्युद् दिqद्यु-त्पता॑तिq पता॑ति दिqद्युत् ।
46) दिqद्यु-न्नर्य॑स्यq नर्य॑स्य दिqद्युद् दिqद्यु-न्नर्य॑स्य ।
47) नर्य॑स्य बाहुqवोर् बा॑हुqवोर् नर्य॑स्यq नर्य॑स्य बाहुqवोः ।
48) बाqहुqवोर् मा मा बा॑हुqवोर् बा॑हुqवोर् मा ।
49) मा ते॑ तेq मा मा ते᳚ ।
50) तेq मनोq मन॑ स्ते तेq मनः॑ ।
॥ 48 ॥ (50/54)

1) मनो॑ विष्वqद्रिय॑ग् विष्वqद्रियqङ् मनोq मनो॑ विष्वqद्रिय॑क् ।
2) विqष्वqद्रियqग् वि वि वि॑ष्वqद्रिय॑ग् विष्वqद्रियqग् वि ।
2) विqष्वqद्रियqगिति॑ विष्व - द्रिय॑क् ।
3) वि चा॑रीच् चारीqद् वि वि चा॑रीत् ।
4) चाqरीqदिति॑ चारीत् ।
5) मा नो॑ नोq मा मा नः॑ ।
6) नोq मqर्द्धीqर् मqर्द्धीqर् नोq नोq मqर्द्धीqः ।
7) मqर्द्धीqरा म॑र्द्धीर् मर्द्धीqरा ।
8) आ भ॑र भqरा भ॑र ।
9) भqराq दqद्धि दqद्धि भ॑र भरा दqद्धि ।
10) दqद्धि त-त्तद् दqद्धि दqद्धि तत् ।
11) त-न्नो॑ नq स्त-त्त-न्नः॑ ।
12) नqः प्र प्र णो॑ नqः प्र ।
13) प्र दाqशुषे॑ दाqशुषेq प्र प्र दाqशुषे᳚ ।
14) दाqशुषेq दात॑वेq दात॑वे दाqशुषे॑ दाqशुषेq दात॑वे ।
15) दात॑वेq भूरिq भूरिq दात॑वेq दात॑वेq भूरि॑ ।
16) भूरिq यद् यद् भूरिq भूरिq यत् ।
17) य-त्ते॑ तेq यद् य-त्ते᳚ ।
18) तq इति॑ ते ।
19) नव्ये॑ देqष्णे देqष्णे नव्येq नव्ये॑ देqष्णे ।
20) देqष्णे शqस्ते शqस्ते देqष्णे देqष्णे शqस्ते ।
21) शqस्ते अqस्मि-न्नqस्मिञ् छqस्ते शqस्ते अqस्मिन्न् ।
22) अqस्मि-न्ते॑ ते अqस्मि-न्नqस्मि-न्ते᳚ ।
23) तq उqक्थ उqक्थे ते॑ त उqक्थे ।
24) उqक्थे प्र प्रोक्थ उqक्थे प्र ।
25) प्र ब्र॑वाम ब्रवामq प्र प्र ब्र॑वाम ।
26) ब्रqवाqमq वqयं ँवqय-म्ब्र॑वाम ब्रवाम वqयम् ।
27) वqय मि॑न्द्रे न्द्र वqयं ँवqय मि॑न्द्र ।
28) इqन्द्रq स्तुqवन्त॑-स्स्तुqवन्त॑ इन्द्रे न्द्र स्तुqवन्तः॑ ।
29) स्तुqवन्तq इति॑ स्तुqवन्तः॑ ।
30) आ तु त्वा तु ।
31) तू भ॑र भरq तु तू भ॑र ।
32) भqरq माकिqर् माकि॑र् भर भरq माकिः॑ ।
33) माकि॑ रेqत देqत-न्माकिqर् माकि॑ रेqतत् ।
34) एqत-त्परिq पर्येqत देqत-त्परि॑ ।
35) परि॑ ष्ठा-थ्स्थाq-त्परिq परि॑ ष्ठात् ।
36) स्थाqद् विqद्म विqद्म स्था᳚-थ्स्थाद् विqद्म ।
37) विqद्मा हि हि विqद्म विqद्मा हि ।
38) हि त्वा᳚ त्वाq हि हि त्वा᳚ ।
39) त्वाq वसु॑पतिqं ँवसु॑पति-न्त्वा त्वाq वसु॑पतिम् ।
40) वसु॑पतिqं ँवसू॑नाqं ँवसू॑नाqं ँवसु॑पतिqं ँवसु॑पतिqं ँवसू॑नाम् ।
40) वसु॑पतिqमितिq वसु॑ - पqतिqम् ।
41) वसू॑नाqमितिq वसू॑नाम् ।
42) इन्द्रq यद् यदिन्द्रे न्द्रq यत् ।
43) य-त्ते॑ तेq यद् य-त्ते᳚ ।
44) तेq माहि॑नq-म्माहि॑न-न्ते तेq माहि॑नम् ।
45) माहि॑नq-न्दत्रq-न्दत्रq-म्माहि॑नq-म्माहि॑नq-न्दत्र᳚म् ।
46) दत्रq मस्त्यस्तिq दत्रq-न्दत्रq मस्ति॑ ।
47) अस्त्यq स्मभ्य॑ मqस्मभ्यq मस्त्य स्त्यqस्मभ्य᳚म् ।
48) अqस्मभ्यq-न्त-त्तदqस्मभ्य॑ मqस्मभ्यq-न्तत् ।
48) अqस्मभ्यqमित्यqस्म - भ्यqम् ।
49) तद्ध॑र्यश्व हर्यश्वq त-त्तद्ध॑र्यश्व ।
50) हqर्यqश्वq प्र प्र ह॑र्यश्व हर्यश्वq प्र ।
50) हqर्यqश्वेति॑ हरि - अqश्वq ।
॥ 49 ॥ (50/54)

1) प्र य॑न्धि यन्धिq प्र प्र य॑न्धि ।
2) यqन्धीति॑ यन्धि ।
3) प्रqदाqतार(ग्म्)॑ हवामहे हवामहे प्रदाqतार॑-म्प्रदाqतार(ग्म्)॑ हवामहे ।
3) प्रqदाqतारqमिति॑ प्र - दाqतार᳚म् ।
4) हqवाqमqहq इन्द्रq मिन्द्र(ग्म्)॑ हवामहे हवामहq इन्द्र᳚म् ।
5) इन्द्रq मेन्द्रq मिन्द्रq मा ।
6) आ हqविषा॑ हqविषा ऽऽहqविषा᳚ ।
7) हqविषा॑ वqयं ँवqय(ग्म्) हqविषा॑ हqविषा॑ वqयम् ।
8) वqयमिति॑ वqयम् ।
9) उqभा हि ह्यु॑भोभा हि ।
10) हि हस्ताq हस्ताq हि हि हस्ता᳚ ।
11) हस्ताq वसु॑नाq वसु॑नाq हस्ताq हस्ताq वसु॑ना ।
12) वसु॑ना पृqणस्व॑ पृqणस्वq वसु॑नाq वसु॑ना पृqणस्व॑ ।
13) पृqणस्वा पृqणस्व॑ पृqणस्वा ।
14) आ प्र प्रा प्र ।
15) प्र य॑च्छ यच्छq प्र प्र य॑च्छ ।
16) यqच्छq दक्षि॑णाqद् दक्षि॑णाद् यच्छ यच्छq दक्षि॑णात् ।
17) दक्षि॑णाqदा दक्षि॑णाqद् दक्षि॑णाqदा ।
18) ओतोतोत ।
19) उqत सqव्या-थ्सqव्या दुqतोत सqव्यात् ।
20) सqव्यादिति॑ सqव्यात् ।
21) प्रqदाqता वqज्री वqज्री प्र॑दाqता प्र॑दाqता वqज्री ।
21) प्रqदाqतेति॑ प्र - दाqता ।
22) वqज्री वृ॑षqभो वृ॑षqभो वqज्री वqज्री वृ॑षqभः ।
23) वृqषqभ स्तु॑राqषा-ट्तु॑राqषा-ड्वृ॑षqभो वृ॑षqभ स्तु॑राqषाट् ।
24) तुqराqषाट् छुqष्मी शुqष्मी तु॑राqषा-ट्तु॑राqषाट् छुqष्मी ।
25) शुqष्मी राजाq राजा॑ शुqष्मी शुqष्मी राजा᳚ ।
26) राजा॑ वृत्रqहा वृ॑त्रqहा राजाq राजा॑ वृत्रqहा ।
27) वृqत्रqहा सो॑मqपावा॑ सोमqपावा॑ वृत्रqहा वृ॑त्रqहा सो॑मqपावा᳚ ।
27) वृqत्रqहेति॑ वृत्र - हा ।
28) सोqमqपावेति॑ सोम - पावा᳚ ।
29) अqस्मिन्. यqज्ञे यqज्ञे अqस्मि-न्नqस्मिन्. यqज्ञे ।
30) यqज्ञे बqर्qःइषि॑ बqर्qःइषि॑ यqज्ञे यqज्ञे बqर्qःइषि॑ ।
31) बqर्qःइष्या बqर्qःइषि॑ बqर्qःइष्या ।
32) आ निqषद्य॑ निqषद्या निqषद्य॑ ।
33) निqषद्याथाथ॑ निqषद्य॑ निqषद्याथ॑ ।
33) निqषद्येति॑ नि - सद्य॑ ।
34) अथा॑ भव भqवाथाथा॑ भव ।
35) भqवq यज॑मानायq यज॑मानाय भव भवq यज॑मानाय ।
36) यज॑मानायq श(ग्म्) शं ँयज॑मानायq यज॑मानायq शम् ।
37) शं ँयोर् यो-श्श(ग्म्) शं ँयोः ।
38) योरितिq योः ।
39) इन्द्र॑-स्सुqत्रामा॑ सुqत्रामेन्द्रq इन्द्र॑-स्सुqत्रामा᳚ ।
40) सुqत्रामाq स्ववाq-न्थ्स्ववा᳚-न्थ्सुqत्रामा॑ सुqत्रामाq स्ववान्॑ ।
40) सुqत्रामेति॑ सु - त्रामा᳚ ।
41) स्ववाq(ग्म्)q अवो॑भिq रवो॑भिq-स्स्ववाq-न्थ्स्ववाq(ग्म्)q अवो॑भिः ।
41) स्ववाqनितिq स्व - वाqन् ।
42) अवो॑भि-स्सुमृडीqक-स्सु॑मृडीqको ऽवो॑भिq रवो॑भि-स्सुमृडीqकः ।
42) अवो॑भिqरित्यवः॑ - भिqः ।
43) सुqमृqडीqको भ॑वतु भवतु सुमृडीqक-स्सु॑मृडीqको भ॑वतु ।
43) सुqमृqडीqक इति॑ सु - मृqडीqकः ।
44) भqवqतुq विqश्ववे॑दा विqश्ववे॑दा भवतु भवतु विqश्ववे॑दाः ।
45) विqश्ववे॑दाq इति॑ विqश्व - वेqदाqः ।
46) बाध॑ताq-न्द्वेषोq द्वेषोq बाध॑ताq-म्बाध॑ताq-न्द्वेषः॑ ।
47) द्वेषोq अभ॑यq मभ॑यq-न्द्वेषोq द्वेषोq अभ॑यम् ।
48) अभ॑य-ङ्कृणोतु कृणोqत्वभ॑यq मभ॑य-ङ्कृणोतु ।
49) कृqणोqतुq सुqवीर्य॑स्य सुqवीर्य॑स्य कृणोतु कृणोतु सुqवीर्य॑स्य ।
50) सुqवीर्य॑स्यq पत॑यqः पत॑य-स्सुqवीर्य॑स्य सुqवीर्य॑स्यq पत॑यः ।
50) सुqवीर्यqस्येति॑ सु - वीर्य॑स्य ।
॥ 50 ॥ (50/59)

1) पत॑य-स्स्याम स्यामq पत॑यqः पत॑य-स्स्याम ।
2) स्याqमेति॑ स्याम ।
3) तस्य॑ वqयं ँवqय-न्तस्यq तस्य॑ वqयम् ।
4) वqय(ग्म्) सु॑मqतौ सु॑मqतौ वqयं ँवqय(ग्म्) सु॑मqतौ ।
5) सुqमqतौ यqज्ञिय॑स्य यqज्ञिय॑स्य सुमqतौ सु॑मqतौ यqज्ञिय॑स्य ।
5) सुqमqताविति॑ सु - मqतौ ।
6) यqज्ञियq स्या प्यपि॑ यqज्ञिय॑स्य यqज्ञियq स्यापि॑ ।
7) अपि॑ भqद्रे भqद्रे अप्यपि॑ भqद्रे ।
8) भqद्रे सौ॑मनqसे सौ॑मनqसे भqद्रे भqद्रे सौ॑मनqसे ।
9) सौqमqनqसे स्या॑म स्याम सौमनqसे सौ॑मनqसे स्या॑म ।
10) स्याqमेति॑ स्याम ।
11) स सुqत्रामा॑ सुqत्रामाq स स सुqत्रामा᳚ ।
12) सुqत्रामाq स्ववाq-न्थ्स्ववा᳚-न्थ्सुqत्रामा॑ सुqत्रामाq स्ववान्॑ ।
12) सुqत्रामेति॑ सु - त्रामा᳚ ।
13) स्ववाq(ग्म्)q इन्द्रq इन्द्रq-स्स्ववाq-न्थ्स्ववाq(ग्म्)q इन्द्रः॑ ।
13) स्ववाqनितिq स्व - वाqन् ।
14) इन्द्रो॑ अqस्मे अqस्मे इन्द्रq इन्द्रो॑ अqस्मे ।
15) अqस्मे आqरा दाqरा दqस्मे अqस्मे आqरात् ।
15) अqस्मे इत्यqस्मे ।
16) आqराच् चि॑च् चि दाqरा दाqराच् चि॑त् ।
17) चिqद् द्वेषोq द्वेष॑ श्चिच् चिqद् द्वेषः॑ ।
18) द्वेष॑-स्सनुqत-स्स॑नुqतर् द्वेषोq द्वेष॑-स्सनुqतः ।
19) सqनुqतर् यु॑योतु युयोतु सनुqत-स्स॑नुqतर् यु॑योतु ।
20) युqयोqत्विति॑ युयोतु ।
21) रेqवती᳚र् नो नो रेqवती॑ रेqवती᳚र् नः ।
22) नq-स्सqधqमाद॑-स्सधqमादो॑ नो न-स्सधqमादः॑ ।
23) सqधqमादq इन्द्रq इन्द्रे॑ सधqमाद॑-स्सधqमादq इन्द्रे᳚ ।
23) सqधqमादq इति॑ सध - मादः॑ ।
24) इन्द्रे॑ सन्तु सqन्त्विन्द्रq इन्द्रे॑ सन्तु ।
25) सqन्तुq तुqविवा॑जा स्तुqविवा॑जा-स्सन्तु सन्तु तुqविवा॑जाः ।
26) तुqविवा॑जाq इति॑ तुqवि - वाqजाqः ।
27) क्षुqमन्तोq याभिqर् याभिः॑, क्षुqमन्तः॑, क्षुqमन्तोq याभिः॑ ।
28) याभिqर् मदे॑मq मदे॑मq याभिqर् याभिqर् मदे॑म ।
29) मदेqमेतिq मदे॑म ।
30) प्रो षु सु प्रो प्रो षु ।
30) प्रो इतिq प्रो ।
31) स्व॑स्मा अस्मैq सु स्व॑स्मै ।
32) अqस्मैq पुqरोqरqथ-म्पु॑रोरqथ म॑स्मा अस्मै पुरोरqथम् ।
33) पुqरोqरqथ मिन्द्राqये न्द्रा॑य पुरोरqथ-म्पु॑रोरqथ मिन्द्रा॑य ।
33) पुqरोqरqथमिति॑ पुरः - रqथम् ।
34) इन्द्रा॑य शूqष(ग्म्) शूqष मिन्द्राqये न्द्रा॑य शूqषम् ।
35) शूqष म॑र्चतार्चत शूqष(ग्म्) शूqष म॑र्चत ।
36) अqर्चqतेत्य॑र्चत ।
37) अqभीके॑ चिच् चिदqभीके॑ अqभीके॑ चित् ।
38) चिqदुq वुq चिqच् चिqदुq ।
39) उq लोqकqकृ ल्लो॑कqकृ दु॑ वु लोकqकृत् ।
40) लोqकqकृ-थ्सqङ्गे सqङ्गे लो॑कqकृ ल्लो॑कqकृ-थ्सqङ्गे ।
40) लोqकqकृदिति॑ लोक - कृत् ।
41) सqङ्गे सqमथ्सु॑ सqमथ्सु॑ सqङ्गे सqङ्गे सqमथ्सु॑ ।
42) सqमथ्सु॑ वृत्रqहा वृ॑त्रqहा सqमथ्सु॑ सqमथ्सु॑ वृत्रqहा ।
42) सqमथ्स्विति॑ सqमत् - सुq ।
43) वृqत्रqहेति॑ वृत्र - हा ।
44) अqस्माक॑-म्बोधि बोध्यqस्माक॑ मqस्माक॑-म्बोधि ।
45) बोqधिq चोqदिqता चो॑दिqता बो॑धि बोधि चोदिqता ।
46) चोqदिqता नभ॑न्ताq-न्नभ॑न्ता-ञ्चोदिqता चो॑दिqता नभ॑न्ताम् ।
47) नभ॑न्ता मन्यqकेषा॑ मन्यqकेषाq-न्नभ॑न्ताq-न्नभ॑न्ता मन्यqकेषा᳚म् ।
48) अqन्यqकेषाqमित्य॑न्यqकेषा᳚म् ।
49) ज्याqका अध्यधि॑ ज्याqका ज्याqका अधि॑ ।
50) अधिq धन्व॑सुq धन्वq स्वध्यधिq धन्व॑सु ।
51) धन्वqस्वितिq धन्व॑ - सुq ।
॥ 51 ॥ (51, 60)

॥ अ. 13 ॥




Browse Related Categories: