View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

7.4 जटापाठ - बृहस्पति रकामयत - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) बृह॒स्पति॑ रकामयता कामयत॒ बृह॒स्पति॒-र्बृह॒स्पति॑ रकामयत ।
2) अ॒का॒म॒य॒त॒ श्रच्छ्रद॑कामयता कामयत॒ श्रत् ।
3) श्र-न्मे॑ मे॒ श्रच्छ्र-न्मे᳚ ।
4) मे॒ दे॒वा दे॒वा मे॑ मे दे॒वाः ।
5) दे॒वा दधी॑र॒-न्दधी॑र-न्दे॒वा दे॒वा दधी॑रन्न् ।
6) दधी॑र॒-न्गच्छे॑य॒-ङ्गच्छे॑य॒-न्दधी॑र॒-न्दधी॑र॒-न्गच्छे॑यम् ।
7) गच्छे॑य-म्पुरो॒धा-म्पु॑रो॒धा-ङ्गच्छे॑य॒-ङ्गच्छे॑य-म्पुरो॒धाम् ।
8) पु॒रो॒धा मितीति॑ पुरो॒धा-म्पु॑रो॒धा मिति॑ ।
8) पु॒रो॒धामिति॑ पुरः - धाम् ।
9) इति॒ स स इतीति॒ सः ।
10) स ए॒त मे॒तग्ं स स ए॒तम् ।
11) ए॒त-ञ्च॑तुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्र मे॒त मे॒त-ञ्च॑तुर्विग्ंशतिरा॒त्रम् ।
12) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र म॑पश्य दपश्यच् चतुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्र म॑पश्यत् ।
12) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्रमिति॑ चतुर्विग्ंशति - रा॒त्रम् ।
13) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
14) त मा त-न्त मा ।
15) आ ऽह॑र दहर॒दा ऽह॑रत् ।
16) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
17) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
18) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
19) ततो॒ वै वै तत॒ स्ततो॒ वै ।
20) वै तस्मै॒ तस्मै॒ वै वै तस्मै᳚ ।
21) तस्मै॒ श्रच्छ्र-त्तस्मै॒ तस्मै॒ श्रत् ।
22) श्र-द्दे॒वा दे॒वा-श्श्रच्छ्र-द्दे॒वाः ।
23) दे॒वा अद॑ध॒ता द॑धत दे॒वा दे॒वा अद॑धत ।
24) अद॑ध॒ता ग॑च्छ॒ दग॑च्छ॒ दद॑ध॒ता द॑ध॒ता ग॑च्छत् ।
25) अग॑च्छ-त्पुरो॒धा-म्पु॑रो॒धा मग॑च्छ॒ दग॑च्छ-त्पुरो॒धाम् ।
26) पु॒रो॒धां-येँ ये पु॑रो॒धा-म्पु॑रो॒धां-येँ ।
26) पु॒रो॒धामिति॑ पुरः - धाम् ।
27) य ए॒व मे॒वं-येँ य ए॒वम् ।
28) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
29) वि॒द्वाग्ंस॑ श्चतुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ श्चतुर्विग्ंशतिरा॒त्रम् ।
30) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र मास॑त॒ आस॑ते चतुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्र मास॑ते ।
30) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्रमिति॑ चतुर्विग्ंशति - रा॒त्रम् ।
31) आस॑ते॒ श्रच्छ्रदास॑त॒ आस॑ते॒ श्रत् ।
32) श्रदे᳚भ्य एभ्य॒-श्श्रच्छ्र दे᳚भ्यः ।
33) ए॒भ्यो॒ म॒नु॒ष्या॑ मनु॒ष्या॑ एभ्य एभ्यो मनु॒ष्याः᳚ ।
34) म॒नु॒ष्या॑ दधते दधते मनु॒ष्या॑ मनु॒ष्या॑ दधते ।
35) द॒ध॒ते॒ गच्छ॑न्ति॒ गच्छ॑न्ति दधते दधते॒ गच्छ॑न्ति ।
36) गच्छ॑न्ति पुरो॒धा-म्पु॑रो॒धा-ङ्गच्छ॑न्ति॒ गच्छ॑न्ति पुरो॒धाम् ।
37) पु॒रो॒धा-ञ्ज्योति॒-र्ज्योतिः॑ पुरो॒धा-म्पु॑रो॒धा-ञ्ज्योतिः॑ ।
37) पु॒रो॒धामिति॑ पुरः - धाम् ।
38) ज्योति॒-र्गौ-र्गौ-र्ज्योति॒-र्ज्योति॒-र्गौः ।
39) गौ रायु॒ रायु॒-र्गौ-र्गौ रायुः॑ ।
40) आयु॒ रिती त्यायु॒ रायु॒ रिति॑ ।
41) इति॑ त्र्य॒हा स्त्र्य॒हा इतीति॑ त्र्य॒हाः ।
42) त्र्य॒हा भ॑वन्ति भवन्ति त्र्य॒हा स्त्र्य॒हा भ॑वन्ति ।
42) त्र्य॒हा इति॑ त्रि - अ॒हाः ।
43) भ॒व॒न्ती॒य मि॒य-म्भ॑वन्ति भवन्ती॒यम् ।
44) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
45) वाव ज्योति॒-र्ज्योति॒-र्वाव वाव ज्योतिः॑ ।
46) ज्योति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्ज्योति॒-र्ज्योति॑ र॒न्तरि॑क्षम् ।
47) अ॒न्तरि॑क्ष॒-ङ्गौ-र्गौ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ङ्गौः ।
48) गौ र॒सा व॒सौ गौ-र्गौ र॒सौ ।
49) अ॒सा वायु॒ रायु॑ र॒सा व॒सा वायुः॑ ।
50) आयु॑ रि॒मा नि॒मा नायु॒ रायु॑ रि॒मान् ।
॥ 1 ॥ (50/56)

1) इ॒माने॒वैवे मानि॒मा ने॒व ।
2) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
3) लो॒का न॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कान् ँलो॒का न॒भ्यारो॑हन्ति ।
4) अ॒भ्यारो॑ह न्त्यभिपू॒र्व म॑भिपू॒र्व म॒भ्यारो॑ह न्त्य॒भ्यारो॑ह-न्त्यभिपू॒र्वम् ।
4) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
5) अ॒भि॒पू॒र्व-न्त्र्य॒हा स्त्र्य॒हा अ॑भिपू॒र्व म॑भिपू॒र्व-न्त्र्य॒हाः ।
5) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् ।
6) त्र्य॒हा भ॑वन्ति भवन्ति त्र्य॒हा स्त्र्य॒हा भ॑वन्ति ।
6) त्र्य॒हा इति॑ त्रि - अ॒हाः ।
7) भ॒व॒ न्त्य॒भि॒पू॒र्व म॑भिपू॒र्व-म्भ॑वन्ति भव न्त्यभिपू॒र्वम् ।
8) अ॒भि॒पू॒र्व मे॒वै वाभि॑पू॒र्व म॑भिपू॒र्व मे॒व ।
8) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् ।
9) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
10) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
10) सु॒व॒र्गमिति॑ सुवः - गम् ।
11) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
12) अ॒भ्यारो॑ह॒ न्त्यस॑त्र॒ मस॑त्र म॒भ्यारो॑ह-न्त्य॒भ्यारो॑ह॒ न्त्यस॑त्रम् ।
12) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
13) अस॑त्रं॒-वैँ वा अस॑त्र॒ मस॑त्रं॒-वैँ ।
14) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
15) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् ।
16) यद॑छन्दो॒म म॑छन्दो॒मं-यँ-द्यद॑छन्दो॒मम् ।
17) अ॒छ॒न्दो॒मं-यँ-द्यद॑छन्दो॒म म॑छन्दो॒मं-यँत् ।
17) अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् ।
18) यच् छ॑न्दो॒मा श्छ॑न्दो॒मा य-द्यच् छ॑न्दो॒माः ।
19) छ॒न्दो॒मा भव॑न्ति॒ भव॑न्ति छन्दो॒मा श्छ॑न्दो॒मा भव॑न्ति ।
19) छ॒न्दो॒मा इति॑ छन्दः - माः ।
20) भव॑न्ति॒ तेन॒ तेन॒ भव॑न्ति॒ भव॑न्ति॒ तेन॑ ।
21) तेन॑ स॒त्रग्ं स॒त्र-न्तेन॒ तेन॑ स॒त्रम् ।
22) स॒त्र-न्दे॒वता॑ दे॒वता᳚-स्स॒त्रग्ं स॒त्र-न्दे॒वताः᳚ ।
23) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
24) ए॒व पृ॒ष्ठैः पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः ।
25) पृ॒ष्ठै रवाव॑ पृ॒ष्ठैः पृ॒ष्ठै रव॑ ।
26) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
27) रु॒न्ध॒ते॒ प॒शू-न्प॒शू-न्रु॑न्धते रुन्धते प॒शून् ।
28) प॒शून् छ॑न्दो॒मै श्छ॑न्दो॒मैः प॒शू-न्प॒शून् छ॑न्दो॒मैः ।
29) छ॒न्दो॒मै रोज॒ ओज॑ श्छन्दो॒मै श्छ॑न्दो॒मै रोजः॑ ।
29) छ॒न्दो॒मैरिति॑ छन्दः - मैः ।
30) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
31) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
32) वी॒र्य॑-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ वी॒र्यं॑-वीँ॒र्य॑-म्पृ॒ष्ठानि॑ ।
33) पृ॒ष्ठानि॑ प॒शवः॑ प॒शवः॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ प॒शवः॑ ।
34) प॒शव॑ श्छन्दो॒मा श्छ॑न्दो॒माः प॒शवः॑ प॒शव॑ श्छन्दो॒माः ।
35) छ॒न्दो॒मा ओज॒ स्योज॑सि छन्दो॒मा श्छ॑न्दो॒मा ओज॑सि ।
35) छ॒न्दो॒मा इति॑ छन्दः - माः ।
36) ओज॑ स्ये॒वैवौज॒ स्योज॑ स्ये॒व ।
37) ए॒व वी॒र्ये॑ वी॒र्य॑ ए॒वैव वी॒र्ये᳚ ।
38) वी॒र्ये॑ प॒शुषु॑ प॒शुषु॑ वी॒र्ये॑ वी॒र्ये॑ प॒शुषु॑ ।
39) प॒शुषु॒ प्रति॒ प्रति॑ प॒शुषु॑ प॒शुषु॒ प्रति॑ ।
40) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
41) ति॒ष्ठ॒न्ति॒ बृ॒ह॒द्र॒थ॒न्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या᳚-न्तिष्ठन्ति तिष्ठन्ति बृहद्रथन्त॒राभ्या᳚म् ।
42) बृ॒ह॒द्र॒थ॒न्त॒राभ्यां᳚-यँन्ति यन्ति बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्यां᳚-यँन्ति ।
42) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् ।
43) य॒न्ती॒य मि॒यं-यँ॑न्ति यन्ती॒यम् ।
44) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
45) वाव र॑थन्त॒रग्ं र॑थन्त॒रं-वाँव वाव र॑थन्त॒रम् ।
46) र॒थ॒न्त॒र म॒सा व॒सौ र॑थन्त॒रग्ं र॑थन्त॒र म॒सौ ।
46) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
47) अ॒सौ बृ॒ह-द्बृ॒ह द॒सा व॒सौ बृ॒हत् ।
48) बृ॒ह दा॒भ्या मा॒भ्या-म्बृ॒ह-द्बृ॒ह दा॒भ्याम् ।
49) आ॒भ्या मे॒वै वाभ्या मा॒भ्या मे॒व ।
50) ए॒व य॑न्ति यन्त्ये॒वैव य॑न्ति ।
॥ 2 ॥ (50/62)

1) य॒-न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ ।
2) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ ।
2) अथो॒ इत्यथो᳚ ।
3) अ॒नयो॑ रे॒वै वानयो॑ र॒नयो॑ रे॒व ।
4) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
5) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
6) ति॒ष्ठ॒न्त्ये॒ते ए॒ते ति॑ष्ठन्ति तिष्ठन्त्ये॒ते ।
7) ए॒ते वै वा ए॒ते ए॒ते वै ।
7) ए॒ते इत्ये॒ते ।
8) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
9) य॒ज्ञस्या᳚ ञ्ज॒साय॑नी अञ्ज॒साय॑नी य॒ज्ञस्य॑ य॒ज्ञस्या᳚ ञ्ज॒साय॑नी ।
10) अ॒ञ्ज॒साय॑नी स्रु॒ती स्रु॒ती अ॑ञ्ज॒साय॑नी अञ्ज॒साय॑नी स्रु॒ती ।
10) अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी ।
11) स्रु॒ती ताभ्या॒-न्ताभ्याग्॑ स्रु॒ती स्रु॒ती ताभ्या᳚म् ।
11) स्रु॒ती इति॑ स्रु॒ती ।
12) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
13) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
14) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
14) सु॒व॒र्गमिति॑ सुवः - गम् ।
15) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
16) य॒न्ति॒ च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र श्च॑तुर्विग्ंशतिरा॒त्रो य॑न्ति यन्ति चतुर्विग्ंशतिरा॒त्रः ।
17) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्रो भ॑वति भवति चतुर्विग्ंशतिरा॒त्र श्च॑तुर्विग्ंशतिरा॒त्रो भ॑वति ।
17) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र इति॑ चतुर्विग्ंशति - रा॒त्रः ।
18) भ॒व॒ति॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति-र्भवति भवति॒ चतु॑र्विग्ंशतिः ।
19) चतु॑र्विग्ंशति रर्धमा॒सा अ॑र्धमा॒सा श्चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति रर्धमा॒साः ।
19) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ ।
20) अ॒र्ध॒मा॒सा-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा-स्सं॑​वँथ्स॒रः ।
20) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः ।
21) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रः ।
21) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
22) सं॒​वँ॒थ्स॒र-स्सु॑व॒र्ग-स्सु॑व॒र्ग-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र-स्सु॑व॒र्गः ।
22) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
23) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
23) सु॒व॒र्ग इति॑ सुवः - गः ।
24) लो॒क-स्सं॑​वँथ्स॒रे सं॑​वँथ्स॒रे लो॒को लो॒क-स्सं॑​वँथ्स॒रे ।
25) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
25) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
26) ए॒व सु॑व॒र्गे सु॑व॒र्ग ए॒वैव सु॑व॒र्गे ।
27) सु॒व॒र्गे लो॒के लो॒के सु॑व॒र्गे सु॑व॒र्गे लो॒के ।
27) सु॒व॒र्ग इति॑ सुवः - गे ।
28) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
29) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
30) ति॒ष्ठ॒न्त्यथो॒ अथो॑ तिष्ठन्ति तिष्ठ॒न्त्यथो᳚ ।
31) अथो॒ चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्ष॒रा ऽथो॒ अथो॒ चतु॑र्विग्ंशत्यक्षरा ।
31) अथो॒ इत्यथो᳚ ।
32) चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री ।
32) चतु॑र्विग्ंशत्यक्ष॒रेति॒ चतु॑र्विग्ंशति - अ॒क्ष॒रा॒ ।
33) गा॒य॒त्री गा॑य॒त्री ।
34) गा॒य॒त्री ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
35) ब्र॒ह्म॒व॒र्च॒स-ङ्गा॑यत्रि॒या गा॑यत्रि॒या ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒या ।
35) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
36) गा॒य॒त्रि॒यैवैव गा॑यत्रि॒या गा॑यत्रि॒यैव ।
37) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् ।
38) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
38) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
39) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
40) रु॒न्ध॒ते॒ ऽति॒रा॒त्रा व॑तिरा॒त्रौ रु॑न्धते रुन्धते ऽतिरा॒त्रौ ।
41) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
41) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
42) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
43) भ॒व॒तो॒ ब्र॒ह्म॒व॒र्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ भवतो भवतो ब्रह्मवर्च॒सस्य॑ ।
44) ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै ब्रह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।
44) ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ ।
45) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 3 ॥ (45/64)
॥ अ. 1 ॥

1) यथा॒ वै वै यथा॒ यथा॒ वै ।
2) वै म॑नु॒ष्या॑ मनु॒ष्या॑ वै वै म॑नु॒ष्याः᳚ ।
3) म॒नु॒ष्या॑ ए॒व मे॒व-म्म॑नु॒ष्या॑ मनु॒ष्या॑ ए॒वम् ।
4) ए॒व-न्दे॒वा दे॒वा ए॒व मे॒व-न्दे॒वाः ।
5) दे॒वा अग्रे ऽग्रे॑ दे॒वा दे॒वा अग्रे᳚ ।
6) अग्र॑ आस-न्नास॒-न्नग्रे ऽग्र॑ आसन्न् ।
7) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
8) ते॑ ऽकामयन्ता कामयन्त॒ ते ते॑ ऽकामयन्त ।
9) अ॒का॒म॒य॒न्ता व॑र्ति॒ मव॑र्ति मकामयन्ता कामय॒न्ता व॑र्तिम् ।
10) अव॑र्ति-म्पा॒प्मान॑-म्पा॒प्मान॒ मव॑र्ति॒ मव॑र्ति-म्पा॒प्मान᳚म् ।
11) पा॒प्मान॑-म्मृ॒त्यु-म्मृ॒त्यु-म्पा॒प्मान॑-म्पा॒प्मान॑-म्मृ॒त्युम् ।
12) मृ॒त्यु म॑प॒हत्या॑ प॒हत्य॑ मृ॒त्यु-म्मृ॒त्यु म॑प॒हत्य॑ ।
13) अ॒प॒हत्य॒ दैवी॒-न्दैवी॑ मप॒हत्या॑ प॒हत्य॒ दैवी᳚म् ।
13) अ॒प॒हत्येत्य॑प - हत्य॑ ।
14) दैवीग्ं॑ स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॒-न्दैवी॒-न्दैवीग्ं॑ स॒ग्ं॒सद᳚म् ।
15) स॒ग्ं॒सद॑-ङ्गच्छेम गच्छेम स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॑-ङ्गच्छेम ।
15) स॒ग्ं॒सद॒मिति॑ सं - सद᳚म् ।
16) ग॒च्छे॒मेतीति॑ गच्छेम गच्छे॒मेति॑ ।
17) इति॒ ते त इतीति॒ ते ।
18) त ए॒त मे॒त-न्ते त ए॒तम् ।
19) ए॒त-ञ्च॑तुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्र मे॒त मे॒त-ञ्च॑तुर्विग्ंशतिरा॒त्रम् ।
20) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र म॑पश्य-न्नपश्यग्ग्​ श्चतुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्र म॑पश्यन्न् ।
20) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्रमिति॑ चतुर्विग्ंशति - रा॒त्रम् ।
21) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् ।
22) त मा त-न्त मा ।
23) आ ऽह॑र-न्नहर॒-न्ना ऽह॑रन्न् ।
24) अ॒ह॒र॒-न्तेन॒ तेना॑ हर-न्नहर॒-न्तेन॑ ।
25) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त ।
26) अ॒य॒ज॒न्त॒ तत॒ स्ततो॑ ऽयजन्ता यजन्त॒ ततः॑ ।
27) ततो॒ वै वै तत॒ स्ततो॒ वै ।
28) वै ते ते वै वै ते ।
29) ते ऽव॑र्ति॒ मव॑र्ति॒-न्ते ते ऽव॑र्तिम् ।
30) अव॑र्ति-म्पा॒प्मान॑-म्पा॒प्मान॒ मव॑र्ति॒ मव॑र्ति-म्पा॒प्मान᳚म् ।
31) पा॒प्मान॑-म्मृ॒त्यु-म्मृ॒त्यु-म्पा॒प्मान॑-म्पा॒प्मान॑-म्मृ॒त्युम् ।
32) मृ॒त्यु म॑प॒हत्या॑ प॒हत्य॑ मृ॒त्यु-म्मृ॒त्यु म॑प॒हत्य॑ ।
33) अ॒प॒हत्य॒ दैवी॒-न्दैवी॑ मप॒हत्या॑ प॒हत्य॒ दैवी᳚म् ।
33) अ॒प॒हत्येत्य॑प - हत्य॑ ।
34) दैवीग्ं॑ स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॒-न्दैवी॒-न्दैवीग्ं॑ स॒ग्ं॒सद᳚म् ।
35) स॒ग्ं॒सद॑ मगच्छ-न्नगच्छ-न्थ्स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॑ मगच्छन्न् ।
35) स॒ग्ं॒सद॒मिति॑ सं - सद᳚म् ।
36) अ॒ग॒च्छ॒न्॒. ये ये॑ ऽगच्छ-न्नगच्छ॒न्॒. ये ।
37) य ए॒व मे॒वं-येँ य ए॒वम् ।
38) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
39) वि॒द्वाग्ंस॑ श्चतुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ श्चतुर्विग्ंशतिरा॒त्रम् ।
40) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र मास॑त॒ आस॑ते चतुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्र मास॑ते ।
40) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्रमिति॑ चतुर्विग्ंशति - रा॒त्रम् ।
41) आस॒ते ऽव॑र्ति॒ मव॑र्ति॒ मास॑त॒ आस॒ते ऽव॑र्तिम् ।
42) अव॑र्ति मे॒वै वाव॑र्ति॒ मव॑र्ति मे॒व ।
43) ए॒व पा॒प्मान॑-म्पा॒प्मान॑ मे॒वैव पा॒प्मान᳚म् ।
44) पा॒प्मान॑ मप॒हत्या॑ प॒हत्य॑ पा॒प्मान॑-म्पा॒प्मान॑ मप॒हत्य॑ ।
45) अ॒प॒हत्य॒ श्रिय॒ग्ग्॒ श्रिय॑ मप॒हत्या॑ प॒हत्य॒ श्रिय᳚म् ।
45) अ॒प॒हत्येत्य॑प - हत्य॑ ।
46) श्रिय॑-ङ्गच्छन्ति गच्छन्ति॒ श्रिय॒ग्ग्॒ श्रिय॑-ङ्गच्छन्ति ।
47) ग॒च्छ॒न्ति॒ श्री-श्श्री-र्ग॑च्छन्ति गच्छन्ति॒ श्रीः ।
48) श्रीर्-हि हि श्री-श्श्रीर्-हि ।
49) हि म॑नु॒ष्य॑स्य मनु॒ष्य॑स्य॒ हि हि म॑नु॒ष्य॑स्य ।
50) म॒नु॒ष्य॑स्य॒ दैवी॒ दैवी॑ मनु॒ष्य॑स्य मनु॒ष्य॑स्य॒ दैवी᳚ ।
॥ 4 ॥ (50/57)

1) दैवी॑ स॒ग्ं॒स-थ्स॒ग्ं॒स-द्दैवी॒ दैवी॑ स॒ग्ं॒सत् ।
2) स॒ग्ं॒सज् ज्योति॒-र्ज्योति॑-स्स॒ग्ं॒स-थ्स॒ग्ं॒सज् ज्योतिः॑ ।
2) स॒ग्ं॒सदिति॑ सं - सत् ।
3) ज्योति॑ रतिरा॒त्रो॑ ऽतिरा॒त्रो ज्योति॒-र्ज्योति॑ रतिरा॒त्रः ।
4) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति ।
4) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
5) भ॒व॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ भवति भवति सुव॒र्गस्य॑ ।
6) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
6) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
7) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै ।
8) अनु॑ख्यात्यै॒ पृष्ठ्यः॒ पृष्ठ्यो ऽनु॑ख्यात्या॒ अनु॑ख्यात्यै॒ पृष्ठ्यः॑ ।
8) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
9) पृष्ठ्य॑ ष्षड॒ह ष्ष॑ड॒हः पृष्ठ्यः॒ पृष्ठ्य॑ ष्षड॒हः ।
10) ष॒ड॒हो भ॑वति भवति षड॒ह ष्ष॑ड॒हो भ॑वति ।
10) ष॒ड॒ह इति॑ षट् - अ॒हः ।
11) भ॒व॒ति॒ ष-ट्थ्ष-ड्भ॑वति भवति॒ षट् ।
12) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
13) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
14) ऋ॒तव॑-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तव॑ ऋ॒तव॑-स्सं​वँथ्स॒रः ।
15) सं॒​वँ॒थ्स॒र स्त-न्तग्ं सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र स्तम् ।
15) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
16) त-म्मासा॒ मासा॒ स्त-न्त-म्मासाः᳚ ।
17) मासा॑ अर्धमा॒सा अ॑र्धमा॒सा मासा॒ मासा॑ अर्धमा॒साः ।
18) अ॒र्ध॒मा॒सा ऋ॒तव॑ ऋ॒तवो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा ऋ॒तवः॑ ।
18) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः ।
19) ऋ॒तवः॑ प्र॒विश्य॑ प्र॒विश्य॒ र्​तव॑ ऋ॒तवः॑ प्र॒विश्य॑ ।
20) प्र॒विश्य॒ दैवी॒-न्दैवी᳚-म्प्र॒विश्य॑ प्र॒विश्य॒ दैवी᳚म् ।
20) प्र॒विश्येति॑ प्र - विश्य॑ ।
21) दैवीग्ं॑ स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॒-न्दैवी॒-न्दैवीग्ं॑ स॒ग्ं॒सद᳚म् ।
22) स॒ग्ं॒सद॑ मगच्छ-न्नगच्छ-न्थ्स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॑ मगच्छन्न् ।
22) स॒ग्ं॒सद॒मिति॑ सं - सद᳚म् ।
23) अ॒ग॒च्छ॒न्॒. ये ये॑ ऽगच्छ-न्नगच्छ॒न्॒. ये ।
24) य ए॒व मे॒वं-येँ य ए॒वम् ।
25) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
26) वि॒द्वाग्ंस॑ श्चतुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ श्चतुर्विग्ंशतिरा॒त्रम् ।
27) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र मास॑त॒ आस॑ते चतुर्विग्ंशतिरा॒त्र-ञ्च॑तुर्विग्ंशतिरा॒त्र मास॑ते ।
27) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्रमिति॑ चतुर्विग्ंशति - रा॒त्रम् ।
28) आस॑ते सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मास॑त॒ आस॑ते सं​वँथ्स॒रम् ।
29) सं॒​वँ॒थ्स॒र मे॒वैव सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒व ।
29) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
30) ए॒व प्र॒विश्य॑ प्र॒विश्यै॒वैव प्र॒विश्य॑ ।
31) प्र॒विश्य॒ वस्य॑सीं॒-वँस्य॑सी-म्प्र॒विश्य॑ प्र॒विश्य॒ वस्य॑सीम् ।
31) प्र॒विश्येति॑ प्र - विश्य॑ ।
32) वस्य॑सीग्ं स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सदं॒-वँस्य॑सीं॒-वँस्य॑सीग्ं स॒ग्ं॒सद᳚म् ।
33) स॒ग्ं॒सद॑-ङ्गच्छन्ति गच्छन्ति स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॑-ङ्गच्छन्ति ।
33) स॒ग्ं॒सद॒मिति॑ सं - सद᳚म् ।
34) ग॒च्छ॒न्ति॒ त्रय॒ स्त्रयो॑ गच्छन्ति गच्छन्ति॒ त्रयः॑ ।
35) त्रय॑ स्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा स्त्रय॒ स्त्रय॑ स्त्रयस्त्रि॒ग्ं॒शाः ।
36) त्र॒य॒स्त्रि॒ग्ं॒शा अ॒वस्ता॑ द॒वस्ता᳚-त्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा अ॒वस्ता᳚त् ।
36) त्र॒य॒स्त्रि॒ग्ं॒शा इति॑ त्रयः - त्रि॒ग्ं॒शाः ।
37) अ॒वस्ता᳚-द्भवन्ति भवन्त्य॒वस्ता॑ द॒वस्ता᳚-द्भवन्ति ।
38) भ॒व॒न्ति॒ त्रय॒ स्त्रयो॑ भवन्ति भवन्ति॒ त्रयः॑ ।
39) त्रय॑ स्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा स्त्रय॒ स्त्रय॑ स्त्रयस्त्रि॒ग्ं॒शाः ।
40) त्र॒य॒स्त्रि॒ग्ं॒शाः प॒रस्ता᳚-त्प॒रस्ता᳚-त्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शाः प॒रस्ता᳚त् ।
40) त्र॒य॒स्त्रि॒ग्ं॒शा इति॑ त्रयः - त्रि॒ग्ं॒शाः ।
41) प॒रस्ता᳚-त्त्रयस्त्रि॒ग्ं॒शै स्त्र॑यस्त्रि॒ग्ं॒शैः प॒रस्ता᳚-त्प॒रस्ता᳚-त्त्रयस्त्रि॒ग्ं॒शैः ।
42) त्र॒य॒स्त्रि॒ग्ं॒शै रे॒वैव त्र॑यस्त्रि॒ग्ं॒शै स्त्र॑य स्त्रि॒ग्ं॒शैरे॒व ।
42) त्र॒य॒स्त्रि॒ग्ं॒शैरिति॑ त्रयः - त्रि॒ग्ं॒शैः ।
43) ए॒वोभ॒यत॑ उभ॒यत॑ ए॒वैवोभ॒यतः॑ ।
44) उ॒भ॒यतो ऽव॑र्ति॒ मव॑र्ति मुभ॒यत॑ उभ॒यतो ऽव॑र्तिम् ।
45) अव॑र्ति-म्पा॒प्मान॑-म्पा॒प्मान॒ मव॑र्ति॒ मव॑र्ति-म्पा॒प्मान᳚म् ।
46) पा॒प्मान॑ मप॒हत्या॑ प॒हत्य॑ पा॒प्मान॑-म्पा॒प्मान॑ मप॒हत्य॑ ।
47) अ॒प॒हत्य॒ दैवी॒-न्दैवी॑ मप॒हत्या॑ प॒हत्य॒ दैवी᳚म् ।
47) अ॒प॒हत्येत्य॑प - हत्य॑ ।
48) दैवीग्ं॑ स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॒-न्दैवी॒-न्दैवीग्ं॑ स॒ग्ं॒सद᳚म् ।
49) स॒ग्ं॒सद॑-म्मद्ध्य॒तो म॑द्ध्य॒त-स्स॒ग्ं॒सदग्ं॑ स॒ग्ं॒सद॑-म्मद्ध्य॒तः ।
49) स॒ग्ं॒सद॒मिति॑ सं - सद᳚म् ।
50) म॒द्ध्य॒तो ग॑च्छन्ति गच्छन्ति मद्ध्य॒तो म॑द्ध्य॒तो ग॑च्छन्ति ।
॥ 5 ॥ (50/68)

1) ग॒च्छ॒न्ति॒ पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ गच्छन्ति गच्छन्ति पृ॒ष्ठानि॑ ।
2) पृ॒ष्ठानि॒ हि हि पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ हि ।
3) हि दैवी॒ दैवी॒ हि हि दैवी᳚ ।
4) दैवी॑ स॒ग्ं॒स-थ्स॒ग्ं॒स-द्दैवी॒ दैवी॑ स॒ग्ं॒सत् ।
5) स॒ग्ं॒सज् जा॒मि जा॒मि स॒ग्ं॒स-थ्स॒ग्ं॒सज् जा॒मि ।
5) स॒ग्ं॒सदिति॑ सं - सत् ।
6) जा॒मि वै वै जा॒मि जा॒मि वै ।
7) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
8) ए॒त-त्कु॑र्वन्ति कुर्वन्त्ये॒त दे॒त-त्कु॑र्वन्ति ।
9) कु॒र्व॒न्ति॒ य-द्य-त्कु॑र्वन्ति कुर्वन्ति॒ यत् ।
10) य-त्त्रय॒ स्त्रयो॒ य-द्य-त्त्रयः॑ ।
11) त्रय॑ स्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा स्त्रय॒ स्त्रय॑ स्त्रयस्त्रि॒ग्ं॒शाः ।
12) त्र॒य॒स्त्रि॒ग्ं॒शा अ॒न्वञ्चो॒ ऽन्वञ्च॑ स्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा अ॒न्वञ्चः॑ ।
12) त्र॒य॒स्त्रि॒ग्ं॒शा इति॑ त्रयः - त्रि॒ग्ं॒शाः ।
13) अ॒न्वञ्चो॒ मद्ध्ये॒ मद्ध्ये॒ ऽन्वञ्चो॒ ऽन्वञ्चो॒ मद्ध्ये᳚ ।
14) मद्ध्ये ऽनि॑रु॒क्तो ऽनि॑रुक्तो॒ मद्ध्ये॒ मद्ध्ये ऽनि॑रुक्तः ।
15) अनि॑रुक्तो भवति भव॒ त्यनि॑रु॒क्तो ऽनि॑रुक्तो भवति ।
15) अनि॑रुक्त॒ इत्यनिः॑ - उ॒क्तः॒ ।
16) भ॒व॒ति॒ तेन॒ तेन॑ भवति भवति॒ तेन॑ ।
17) तेना जा॒ म्यजा॑मि॒ तेन॒ तेना जा॑मि ।
18) अजा᳚ म्यू॒र्ध्वा न्यू॒र्ध्वा न्यजा॒ म्यजा᳚ म्यू॒र्ध्वानि॑ ।
19) ऊ॒र्ध्वानि॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्यू॒र्ध्वा न्यू॒र्ध्वानि॑ पृ॒ष्ठानि॑ ।
20) पृ॒ष्ठानि॑ भवन्ति भवन्ति पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ भवन्ति ।
21) भ॒व॒न्त्यू॒र्ध्वा ऊ॒र्ध्वा भ॑वन्ति भवन्त्यू॒र्ध्वाः ।
22) ऊ॒र्ध्वा श्छ॑न्दो॒मा श्छ॑न्दो॒मा ऊ॒र्ध्वा ऊ॒र्ध्वा श्छ॑न्दो॒माः ।
23) छ॒न्दो॒मा उ॒भाभ्या॑ मु॒भाभ्या᳚-ञ्छन्दो॒मा श्छ॑न्दो॒मा उ॒भाभ्या᳚म् ।
23) छ॒न्दो॒मा इति॑ छन्दः - माः ।
24) उ॒भाभ्याग्ं॑ रू॒पाभ्याग्ं॑ रू॒पाभ्या॑ मु॒भाभ्या॑ मु॒भाभ्याग्ं॑ रू॒पाभ्या᳚म् ।
25) रू॒पाभ्याग्ं॑ सुव॒र्गग्ं सु॑व॒र्गग्ं रू॒पाभ्याग्ं॑ रू॒पाभ्याग्ं॑ सुव॒र्गम् ।
26) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
26) सु॒व॒र्गमिति॑ सुवः - गम् ।
27) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
28) य॒न्त्यस॑त्र॒ मस॑त्रं-यँन्ति य॒न्त्यस॑त्रम् ।
29) अस॑त्रं॒-वैँ वा अस॑त्र॒ मस॑त्रं॒-वैँ ।
30) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
31) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् ।
32) यद॑छन्दो॒म म॑छन्दो॒मं-यँ-द्यद॑छन्दो॒मम् ।
33) अ॒छ॒न्दो॒मं-यँ-द्यद॑छन्दो॒म म॑छन्दो॒मं-यँत् ।
33) अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् ।
34) यच् छ॑न्दो॒मा श्छ॑न्दो॒मा य-द्यच् छ॑न्दो॒माः ।
35) छ॒न्दो॒मा भव॑न्ति॒ भव॑न्ति छन्दो॒मा श्छ॑न्दो॒मा भव॑न्ति ।
35) छ॒न्दो॒मा इति॑ छन्दः - माः ।
36) भव॑न्ति॒ तेन॒ तेन॒ भव॑न्ति॒ भव॑न्ति॒ तेन॑ ।
37) तेन॑ स॒त्रग्ं स॒त्र-न्तेन॒ तेन॑ स॒त्रम् ।
38) स॒त्र-न्दे॒वता॑ दे॒वता᳚-स्स॒त्रग्ं स॒त्र-न्दे॒वताः᳚ ।
39) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
40) ए॒व पृ॒ष्ठैः पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः ।
41) पृ॒ष्ठै रवाव॑ पृ॒ष्ठैः पृ॒ष्ठै रव॑ ।
42) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
43) रु॒न्ध॒ते॒ प॒शू-न्प॒शू-न्रु॑न्धते रुन्धते प॒शून् ।
44) प॒शून् छ॑न्दो॒मै श्छ॑न्दो॒मैः प॒शू-न्प॒शून् छ॑न्दो॒मैः ।
45) छ॒न्दो॒मै रोज॒ ओज॑ श्छन्दो॒मै श्छ॑न्दो॒मै रोजः॑ ।
45) छ॒न्दो॒मैरिति॑ छन्दः - मैः ।
46) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
47) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
48) वी॒र्य॑-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ वी॒र्यं॑-वीँ॒र्य॑-म्पृ॒ष्ठानि॑ ।
49) पृ॒ष्ठानि॑ प॒शवः॑ प॒शवः॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ प॒शवः॑ ।
50) प॒शव॑ श्छन्दो॒मा श्छ॑न्दो॒माः प॒शवः॑ प॒शव॑ श्छन्दो॒माः ।
॥ 6 ॥ (50/58)

1) छ॒न्दो॒मा ओज॒स्यो ज॑सि छन्दो॒मा श्छ॑न्दो॒मा ओज॑सि ।
1) छ॒न्दो॒मा इति॑ छन्दः - माः ।
2) ओज॑ स्ये॒वैवौज॒ स्योज॑स्ये॒व ।
3) ए॒व वी॒र्ये॑ वी॒र्य॑ ए॒वैव वी॒र्ये᳚ ।
4) वी॒र्ये॑ प॒शुषु॑ प॒शुषु॑ वी॒र्ये॑ वी॒र्ये॑ प॒शुषु॑ ।
5) प॒शुषु॒ प्रति॒ प्रति॑ प॒शुषु॑ प॒शुषु॒ प्रति॑ ।
6) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
7) ति॒ष्ठ॒न्ति॒ त्रय॒ स्त्रय॑ स्तिष्ठन्ति तिष्ठन्ति॒ त्रयः॑ ।
8) त्रय॑ स्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा स्त्रय॒ स्त्रय॑ स्त्रयस्त्रि॒ग्ं॒शाः ।
9) त्र॒य॒स्त्रि॒ग्ं॒शा अ॒वस्ता॑ द॒वस्ता᳚-त्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा अ॒वस्ता᳚त् ।
9) त्र॒य॒स्त्रि॒ग्ं॒शा इति॑ त्रयः - त्रि॒ग्ं॒शाः ।
10) अ॒वस्ता᳚-द्भवन्ति भवन्त्य॒वस्ता॑ द॒वस्ता᳚-द्भवन्ति ।
11) भ॒व॒न्ति॒ त्रय॒ स्त्रयो॑ भवन्ति भवन्ति॒ त्रयः॑ ।
12) त्रय॑ स्त्रयस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा स्त्रय॒ स्त्रय॑ स्त्रयस्त्रि॒ग्ं॒शाः ।
13) त्र॒य॒स्त्रि॒ग्ं॒शाः प॒रस्ता᳚-त्प॒रस्ता᳚-त्त्रयस्त्रि॒ग्ं॒शा स्त्र॑य स्त्रि॒ग्ं॒शाः प॒रस्ता᳚त् ।
13) त्र॒य॒स्त्रि॒ग्ं॒शा इति॑ त्रयः - त्रि॒ग्ं॒शाः ।
14) प॒रस्ता॒-न्मद्ध्ये॒ मद्ध्ये॑ प॒रस्ता᳚-त्प॒रस्ता॒-न्मद्ध्ये᳚ ।
15) मद्ध्ये॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ मद्ध्ये॒ मद्ध्ये॑ पृ॒ष्ठानि॑ ।
16) पृ॒ष्ठा न्युर॒ उरः॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्युरः॑ ।
17) उरो॒ वै वा उर॒ उरो॒ वै ।
18) वै त्र॑यस्त्रि॒ग्ं॒शा स्त्र॑य स्त्रि॒ग्ं॒शा वै वै त्र॑य स्त्रि॒ग्ं॒शाः ।
19) त्र॒य॒स्त्रि॒ग्ं॒शा आ॒त्मा ऽऽत्मा त्र॑यस्त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शा आ॒त्मा ।
19) त्र॒य॒स्त्रि॒ग्ं॒शा इति॑ त्रयः - त्रि॒ग्ं॒शाः ।
20) आ॒त्मा पृ॒ष्ठानि॑ पृ॒ष्ठा न्या॒त्मा ऽऽत्मा पृ॒ष्ठानि॑ ।
21) पृ॒ष्ठा न्या॒त्मन॑ आ॒त्मने॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्या॒त्मने᳚ ।
22) आ॒त्मन॑ ए॒वै वात्मन॑ आ॒त्मन॑ ए॒व ।
23) ए॒व त-त्तदे॒वैव तत् ।
24) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः ।
25) यज॑माना॒-श्शर्म॒ शर्म॒ यज॑माना॒ यज॑माना॒-श्शर्म॑ ।
26) शर्म॑ नह्यन्ते नह्यन्ते॒ शर्म॒ शर्म॑ नह्यन्ते ।
27) न॒ह्य॒न्ते ऽना᳚र्त्या॒ अना᳚र्त्यै नह्यन्ते नह्य॒न्ते ऽना᳚र्त्यै ।
28) अना᳚र्त्यै बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या॒ मना᳚र्त्या॒ अना᳚र्त्यै बृहद्रथन्त॒राभ्या᳚म् ।
29) बृ॒ह॒द्र॒थ॒न्त॒राभ्यां᳚-यँन्ति यन्ति बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्यां᳚-यँन्ति ।
29) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् ।
30) य॒न्ती॒य मि॒यं-यँ॑न्ति यन्ती॒यम् ।
31) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
32) वाव र॑थन्त॒रग्ं र॑थन्त॒रं-वाँव वाव र॑थन्त॒रम् ।
33) र॒थ॒न्त॒र म॒सा व॒सौ र॑थन्त॒रग्ं र॑थन्त॒र म॒सौ ।
33) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
34) अ॒सौ बृ॒ह-द्बृ॒ह द॒सा व॒सौ बृ॒हत् ।
35) बृ॒ह दा॒भ्या मा॒भ्या-म्बृ॒ह-द्बृ॒ह दा॒भ्याम् ।
36) आ॒भ्या मे॒वै वाभ्या मा॒भ्या मे॒व ।
37) ए॒व य॑न्ति यन्त्ये॒वैव य॑न्ति ।
38) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ ।
39) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ ।
39) अथो॒ इत्यथो᳚ ।
40) अ॒नयो॑ रे॒वै वानयो॑ र॒नयो॑ रे॒व ।
41) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
42) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
43) ति॒ष्ठ॒न्त्ये॒ते ए॒ते ति॑ष्ठन्ति तिष्ठन्त्ये॒ते ।
44) ए॒ते वै वा ए॒ते ए॒ते वै ।
44) ए॒ते इत्ये॒ते ।
45) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
46) य॒ज्ञस्या᳚ ञ्ज॒साय॑नी अञ्ज॒साय॑नी य॒ज्ञस्य॑ य॒ज्ञस्या᳚ ञ्ज॒साय॑नी ।
47) अ॒ञ्ज॒साय॑नी स्रु॒ती स्रु॒ती अ॑ञ्ज॒साय॑नी अञ्ज॒साय॑नी स्रु॒ती ।
47) अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी ।
48) स्रु॒ती ताभ्या॒-न्ताभ्याग्॑ स्रु॒ती स्रु॒ती ताभ्या᳚म् ।
48) स्रु॒ती इति॑ स्रु॒ती ।
49) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
50) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
॥ 7 ॥ (50/60)

1) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
1) सु॒व॒र्गमिति॑ सुवः - गम् ।
2) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
3) य॒न्ति॒ परा᳚ञ्चः॒ परा᳚ञ्चो यन्ति यन्ति॒ परा᳚ञ्चः ।
4) परा᳚ञ्चो॒ वै वै परा᳚ञ्चः॒ परा᳚ञ्चो॒ वै ।
5) वा ए॒त ए॒ते वै वा ए॒ते ।
6) ए॒ते सु॑व॒र्गग्ं सु॑व॒र्ग मे॒त ए॒ते सु॑व॒र्गम् ।
7) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
7) सु॒व॒र्गमिति॑ सुवः - गम् ।
8) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
9) अ॒भ्यारो॑हन्ति॒ ये ये᳚ ऽभ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ ये ।
9) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
10) ये प॑रा॒चीना॑नि परा॒चीना॑नि॒ ये ये प॑रा॒चीना॑नि ।
11) प॒रा॒चीना॑नि पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ परा॒चीना॑नि परा॒चीना॑नि पृ॒ष्ठानि॑ ।
12) पृ॒ष्ठा न्यु॑प॒य-न्त्यु॑प॒यन्ति॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्यु॑प॒यन्ति॑ ।
13) उ॒प॒यन्ति॑ प्र॒त्य-म्प्र॒त्यं ंउ॑प॒य न्त्यु॑प॒यन्ति॑ प्र॒त्यम् ।
13) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
14) प्र॒त्य-ङ्ख्ष॑ड॒ह ष्ष॑ड॒हः प्र॒त्य-म्प्र॒त्य-ङ्ख्ष॑ड॒हः ।
15) ष॒ड॒हो भ॑वति भवति षड॒ह ष्ष॑ड॒हो भ॑वति ।
15) ष॒ड॒ह इति॑ षट् - अ॒हः ।
16) भ॒व॒ति॒ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्यै भवति भवति प्र॒त्यव॑रूढ्यै ।
17) प्र॒त्यव॑रूढ्या॒ अथो॒ अथो᳚ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्या॒ अथो᳚ ।
17) प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै ।
18) अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै ।
18) अथो॒ इत्यथो᳚ ।
19) प्रति॑ष्ठित्या उ॒भयो॑ रु॒भयोः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या उ॒भयोः᳚ ।
19) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
20) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
21) लो॒कयोर्॑. ऋ॒द्ध्व र्​द्ध्वा लो॒कयो᳚-र्लो॒कयोर्॑. ऋ॒द्ध्वा ।
22) ऋ॒द्ध्वोदु दृ॒द्ध्व र्​द्ध्वोत् ।
23) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति ।
24) ति॒ष्ठ॒न्ति॒ त्रि॒वृत॑ स्त्रि॒वृत॑ स्तिष्ठन्ति तिष्ठन्ति त्रि॒वृतः॑ ।
25) त्रि॒वृतो ऽध्यधि॑ त्रि॒वृत॑ स्त्रि॒वृतो ऽधि॑ ।
25) त्रि॒वृत॒ इति॑ त्रि - वृतः॑ ।
26) अधि॑ त्रि॒वृत॑-न्त्रि॒वृत॒ मध्यधि॑ त्रि॒वृत᳚म् ।
27) त्रि॒वृत॒ मुपोप॑ त्रि॒वृत॑-न्त्रि॒वृत॒ मुप॑ ।
27) त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् ।
28) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
29) य॒न्ति॒ स्तोमा॑ना॒ग्॒ स्तोमा॑नां-यँन्ति यन्ति॒ स्तोमा॑नाम् ।
30) स्तोमा॑ना॒ग्ं॒ सम्प॑त्त्यै॒ सम्प॑त्त्यै॒ स्तोमा॑ना॒ग्॒ स्तोमा॑ना॒ग्ं॒ सम्प॑त्त्यै ।
31) सम्प॑त्त्यै प्रभ॒वाय॑ प्रभ॒वाय॒ सम्प॑त्त्यै॒ सम्प॑त्त्यै प्रभ॒वाय॑ ।
31) सम्प॑त्त्या॒ इति॒ सं - प॒त्त्यै॒ ।
32) प्र॒भ॒वाय॒ ज्योति॒-र्ज्योतिः॑ प्रभ॒वाय॑ प्रभ॒वाय॒ ज्योतिः॑ ।
32) प्र॒भ॒वायेति॑ प्र - भ॒वाय॑ ।
33) ज्योति॑ रग्निष्टो॒मो᳚ ऽग्निष्टो॒मो ज्योति॒-र्ज्योति॑ रग्निष्टो॒मः ।
34) अ॒ग्नि॒ष्टो॒मो भ॑वति भव त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो भ॑वति ।
34) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः ।
35) भ॒व॒ त्य॒य म॒य-म्भ॑वति भव त्य॒यम् ।
36) अ॒यं-वाँव वावाय म॒यं-वाँव ।
37) वाव स स वाव वाव सः ।
38) स क्षयः॒, क्षय॒-स्स स क्षयः॑ ।
39) क्षयो॒ ऽस्मा द॒स्मा-त्क्षयः॒, क्षयो॒ ऽस्मात् ।
40) अ॒स्मा दे॒वै वास्मा द॒स्मा दे॒व ।
41) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
42) तेन॒ क्षया॒-त्क्षया॒-त्तेन॒ तेन॒ क्षया᳚त् ।
43) क्षया॒-न्न न क्षया॒-त्क्षया॒-न्न ।
44) न य॑न्ति यन्ति॒ न न य॑न्ति ।
45) य॒न्ति॒ च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र श्च॑तुर्विग्ंशतिरा॒त्रो य॑न्ति यन्ति चतुर्विग्ंशतिरा॒त्रः ।
46) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्रो भ॑वति भवति चतुर्विग्ंशतिरा॒त्र श्च॑तुर्विग्ंशतिरा॒त्रो भ॑वति ।
46) च॒तु॒र्वि॒ग्ं॒श॒ति॒रा॒त्र इति॑ चतुर्विग्ंशति - रा॒त्रः ।
47) भ॒व॒ति॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति-र्भवति भवति॒ चतु॑र्विग्ंशतिः ।
48) चतु॑र्विग्ंशति रर्धमा॒सा अ॑र्धमा॒सा श्चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति रर्धमा॒साः ।
48) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ ।
49) अ॒र्ध॒मा॒सा-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा-स्सं॑​वँथ्स॒रः ।
49) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः ।
50) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रः ।
50) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
51) सं॒​वँ॒थ्स॒र-स्सु॑व॒र्ग-स्सु॑व॒र्ग-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र-स्सु॑व॒र्गः ।
51) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
52) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
52) सु॒व॒र्ग इति॑ सुवः - गः ।
53) लो॒क-स्सं॑​वँथ्स॒रे सं॑​वँथ्स॒रे लो॒को लो॒क-स्सं॑​वँथ्स॒रे ।
54) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
54) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
55) ए॒व सु॑व॒र्गे सु॑व॒र्ग ए॒वैव सु॑व॒र्गे ।
56) सु॒व॒र्गे लो॒के लो॒के सु॑व॒र्गे सु॑व॒र्गे लो॒के ।
56) सु॒व॒र्ग इति॑ सुवः - गे ।
57) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
58) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
59) ति॒ष्ठ॒न्त्यथो॒ अथो॑ तिष्ठन्ति तिष्ठ॒न्त्यथो᳚ ।
60) अथो॒ चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्ष॒रा ऽथो॒ अथो॒ चतु॑र्विग्ंशत्यक्षरा ।
60) अथो॒ इत्यथो᳚ ।
61) चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री ।
61) चतु॑र्विग्ंशत्यक्ष॒रेति॒ चतु॑र्विग्ंशति - अ॒क्ष॒रा॒ ।
62) गा॒य॒त्री गा॑य॒त्री ।
63) गा॒य॒त्री ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
64) ब्र॒ह्म॒व॒र्च॒स-ङ्गा॑यत्रि॒या गा॑यत्रि॒या ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒या ।
64) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
65) गा॒य॒त्रि॒ यैवैव गा॑यत्रि॒या गा॑यत्रि॒ यैव ।
66) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् ।
67) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
67) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
68) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
69) रु॒न्ध॒ते॒ ऽति॒रा॒त्रा व॑तिरा॒त्रौ रु॑न्धते रुन्धते ऽतिरा॒त्रौ ।
70) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
70) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
71) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
72) भ॒व॒तो॒ ब्र॒ह्म॒व॒र्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ भवतो भवतो ब्रह्मवर्च॒सस्य॑ ।
73) ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै ब्रह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।
73) ब्र॒ह्म॒व॒र्च॒स्येति॑ ब्रह्म - व॒र्च॒सस्य॑ ।
74) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 8 ॥ (74/101)
॥ अ. 2 ॥

1) ऋ॒क्षा वै वा ऋ॒क्ष र्क्षा वै ।
2) वा इ॒य मि॒यं-वैँ वा इ॒यम् ।
3) इ॒य म॑लो॒मका॑ ऽलो॒मके॒य मि॒य म॑लो॒मका᳚ ।
4) अ॒लो॒मका॑ ऽऽसी दासी दलो॒मका॑ ऽलो॒मका॑ ऽऽसीत् ।
5) आ॒सी॒-थ्सा सा ऽऽसी॑ दासी॒-थ्सा ।
6) सा ऽका॑मयता कामयत॒ सा सा ऽका॑मयत ।
7) अ॒का॒म॒य॒तौ ष॑धीभि॒ रोष॑धीभि रकामयता कामय॒तौ ष॑धीभिः ।
8) ओष॑धीभि॒-र्वन॒स्पति॑भि॒-र्वन॒स्पति॑भि॒ रोष॑धीभि॒ रोष॑धीभि॒-र्वन॒स्पति॑भिः ।
8) ओष॑धीभि॒रित्योष॑धि - भिः॒ ।
9) वन॒स्पति॑भिः॒ प्र प्र वण॒स्पति॑भि॒-र्वन॒स्पति॑भिः॒ प्र ।
9) वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ ।
10) प्र जा॑येय जायेय॒ प्र प्र जा॑येय ।
11) जा॒ये॒येतीति॑ जायेय जाये॒येति॑ ।
12) इति॒ सा सेतीति॒ सा ।
13) सैता ए॒ता-स्सा सैताः ।
14) ए॒ता स्त्रि॒ग्ं॒शत॑-न्त्रि॒ग्ं॒शत॑ मे॒ता ए॒ता स्त्रि॒ग्ं॒शत᳚म् ।
15) त्रि॒ग्ं॒शत॒ग्ं॒ रात्री॒ रात्री᳚ स्त्रि॒ग्ं॒शत॑-न्त्रि॒ग्ं॒शत॒ग्ं॒ रात्रीः᳚ ।
16) रात्री॑ रपश्य दपश्य॒-द्रात्री॒ रात्री॑ रपश्यत् ।
17) अ॒प॒श्य॒-त्तत॒ स्ततो॑ ऽपश्य दपश्य॒-त्ततः॑ ।
18) ततो॒ वै वै तत॒ स्ततो॒ वै ।
19) वा इ॒य मि॒यं-वैँ वा इ॒यम् ।
20) इ॒य मोष॑धीभि॒ रोष॑धीभि रि॒य मि॒य मोष॑धीभिः ।
21) ओष॑धीभि॒-र्वन॒स्पति॑भि॒-र्वन॒स्पति॑भि॒ रोष॑धीभि॒ रोष॑धीभि॒-र्वन॒स्पति॑भिः ।
21) ओष॑धीभि॒रित्योष॑धि - भिः॒ ।
22) वन॒स्पति॑भिः॒ प्र प्र वण॒स्पति॑भि॒-र्वन॒स्पति॑भिः॒ प्र ।
22) वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ ।
23) प्रा जा॑यता जायत॒ प्र प्रा जा॑यत ।
24) अ॒जा॒य॒त॒ ये ये॑ ऽजायता जायत॒ ये ।
25) ये प्र॒जाका॑माः प्र॒जाका॑मा॒ ये ये प्र॒जाका॑माः ।
26) प्र॒जाका॑माः प॒शुका॑माः प॒शुका॑माः प्र॒जाका॑माः प्र॒जाका॑माः प॒शुका॑माः ।
26) प्र॒जाका॑मा॒ इति॑ प्र॒जा - का॒माः॒ ।
27) प॒शुका॑मा॒-स्स्यु-स्स्युः प॒शुका॑माः प॒शुका॑मा॒-स्स्युः ।
27) प॒शुका॑मा॒ इति॑ प॒शु - का॒माः॒ ।
28) स्यु स्ते ते स्यु-स्स्यु स्ते ।
29) त ए॒ता ए॒ता स्ते त ए॒ताः ।
30) ए॒ता आ॑सीर-न्नासीर-न्ने॒ता ए॒ता आ॑सीरन्न् ।
31) आ॒सी॒र॒-न्प्र प्रा सी॑र-न्नासीर॒-न्प्र ।
32) प्रैवैव प्र प्रैव ।
33) ए॒व जा॑यन्ते जायन्त ए॒वैव जा॑यन्ते ।
34) जा॒य॒न्ते॒ प्र॒जया᳚ प्र॒जया॑ जायन्ते जायन्ते प्र॒जया᳚ ।
35) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
35) प्र॒जयेति॑ प्र - जया᳚ ।
36) प॒शुभि॑ रि॒य मि॒य-म्प॒शुभिः॑ प॒शुभि॑ रि॒यम् ।
36) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
37) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
38) वा अ॑क्षुद्ध्य दक्षुद्ध्य॒-द्वै वा अ॑क्षुद्ध्यत् ।
39) अ॒क्षु॒द्ध्य॒-थ्सा सा ऽक्षु॑द्ध्य दक्षुद्ध्य॒-थ्सा ।
40) सैता मे॒ताग्ं सा सैताम् ।
41) ए॒तां-विँ॒राजं॑-विँ॒राज॑ मे॒ता मे॒तां-विँ॒राज᳚म् ।
42) वि॒राज॑ मपश्य दपश्य-द्वि॒राजं॑-विँ॒राज॑ मपश्यत् ।
42) वि॒राज॒मिति॑ वि - राज᳚म् ।
43) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् ।
44) ता मा॒त्म-न्ना॒त्म-न्ता-न्ता मा॒त्मन्न् ।
45) आ॒त्म-न्धि॒त्वा धि॒त्वा ऽऽत्म-न्ना॒त्म-न्धि॒त्वा ।
46) धि॒त्वा ऽन्नाद्य॑ म॒न्नाद्य॑-न्धि॒त्वा धि॒त्वा ऽन्नाद्य᳚म् ।
47) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
47) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
48) अवा॑ रुन्धा रु॒न्धा वावा॑ रुन्ध ।
49) अ॒रु॒न्धौष॑धी॒ रोष॑धी ररुन्धा रु॒न्धौष॑धीः ।
50) ओष॑धी॒-र्वन॒स्पती॒न्॒. वन॒स्पती॒ नोष॑धी॒ रोष॑धी॒-र्वन॒स्पतीन्॑ ।
॥ 9 ॥ (50/60)

1) वन॒स्पती᳚-न्प्र॒जा-म्प्र॒जां-वँन॒स्पती॒न्॒. वन॒स्पती᳚-न्प्र॒जाम् ।
2) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
2) प्र॒जामिति॑ प्र - जाम् ।
3) प॒शू-न्तेन॒ तेन॑ प॒शू-न्प॒शू-न्तेन॑ ।
4) तेना॑ वर्धता वर्धत॒ तेन॒ तेना॑ वर्धत ।
5) अ॒व॒र्ध॒त॒ सा सा ऽव॑र्धता वर्धत॒ सा ।
6) सा जे॒मान॑-ञ्जे॒मान॒ग्ं॒ सा सा जे॒मान᳚म् ।
7) जे॒मान॑-म्महि॒मान॑-म्महि॒मान॑-ञ्जे॒मान॑-ञ्जे॒मान॑-म्महि॒मान᳚म् ।
8) म॒हि॒मान॑ मगच्छ दगच्छ-न्महि॒मान॑-म्महि॒मान॑ मगच्छत् ।
9) अ॒ग॒च्छ॒-द्ये ये॑ ऽगच्छ दगच्छ॒-द्ये ।
10) य ए॒व मे॒वं-येँ य ए॒वम् ।
11) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
12) वि॒द्वाग्ंस॑ ए॒ता ए॒ता वि॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒ताः ।
13) ए॒ता आस॑त॒ आस॑त ए॒ता ए॒ता आस॑ते ।
14) आस॑ते वि॒राजं॑-विँ॒राज॒ मास॑त॒ आस॑ते वि॒राज᳚म् ।
15) वि॒राज॑ मे॒वैव वि॒राजं॑-विँ॒राज॑ मे॒व ।
15) वि॒राज॒मिति॑ वि - राज᳚म् ।
16) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
17) आ॒त्म-न्धि॒त्वा धि॒त्वा ऽऽत्म-न्ना॒त्म-न्धि॒त्वा ।
18) धि॒त्वा ऽन्नाद्य॑ म॒न्नाद्य॑-न्धि॒त्वा धि॒त्वा ऽन्नाद्य᳚म् ।
19) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
19) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
20) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
21) रु॒न्ध॒ते॒ वर्ध॑न्ते॒ वर्ध॑न्ते रुन्धते रुन्धते॒ वर्ध॑न्ते ।
22) वर्ध॑न्ते प्र॒जया᳚ प्र॒जया॒ वर्ध॑न्ते॒ वर्ध॑न्ते प्र॒जया᳚ ।
23) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
23) प्र॒जयेति॑ प्र - जया᳚ ।
24) प॒शुभि॑-र्जे॒मान॑-ञ्जे॒मान॑-म्प॒शुभिः॑ प॒शुभि॑-र्जे॒मान᳚म् ।
24) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
25) जे॒मान॑-म्महि॒मान॑-म्महि॒मान॑-ञ्जे॒मान॑-ञ्जे॒मान॑-म्महि॒मान᳚म् ।
26) म॒हि॒मान॑-ङ्गच्छन्ति गच्छन्ति महि॒मान॑-म्महि॒मान॑-ङ्गच्छन्ति ।
27) ग॒च्छ॒न्ति॒ ज्योति॒-र्ज्योति॑-र्गच्छन्ति गच्छन्ति॒ ज्योतिः॑ ।
28) ज्योति॑ रतिरा॒त्रो॑ ऽतिरा॒त्रो ज्योति॒-र्ज्योति॑ रतिरा॒त्रः ।
29) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति ।
29) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
30) भ॒व॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ भवति भवति सुव॒र्गस्य॑ ।
31) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
31) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
32) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै ।
33) अनु॑ख्यात्यै॒ पृष्ठ्यः॒ पृष्ठ्यो ऽनु॑ख्यात्या॒ अनु॑ख्यात्यै॒ पृष्ठ्यः॑ ।
33) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
34) पृष्ठ्य॑ ष्षड॒ह ष्ष॑ड॒हः पृष्ठ्यः॒ पृष्ठ्य॑ ष्षड॒हः ।
35) ष॒ड॒हो भ॑वति भवति षड॒ह ष्ष॑ड॒हो भ॑वति ।
35) ष॒ड॒ह इति॑ षट् - अ॒हः ।
36) भ॒व॒ति॒ ष-ट्थ्ष-ड्भ॑वति भवति॒ षट् ।
37) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
38) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
39) ऋ॒तव॒ ष्ष-ट्थ्षडृ॒तव॑ ऋ॒तव॒ ष्षट् ।
40) षट् पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ ष-ट्थ्षट् पृ॒ष्ठानि॑ ।
41) पृ॒ष्ठानि॑ पृ॒ष्ठैः पृ॒ष्ठैः पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ पृ॒ष्ठैः ।
42) पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः पृ॒ष्ठै रे॒व ।
43) ए॒व र्​तू नृ॒तूने॒वैव र्​तून् ।
44) ऋ॒तू न॒भ्यारो॑ह न्त्य॒भ्यारो॑ह न्त्यृ॒तू नृ॒तून॒ भ्यारो॑हन्ति ।
45) अ॒भ्यारो॑ह न्त्यृ॒तुभिर्॑. ऋ॒तुभि॑ र॒भ्यारो॑ह न्त्य॒भ्यारो॑ह न्त्यृ॒तुभिः॑ ।
45) अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति ।
46) ऋ॒तुभि॑-स्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मृ॒तुभिर्॑. ऋ॒तुभि॑-स्सं​वँथ्स॒रम् ।
46) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
47) सं॒​वँ॒थ्स॒र-न्ते ते सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र-न्ते ।
47) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
48) ते सं॑​वँथ्स॒रे सं॑​वँथ्स॒रे ते ते सं॑​वँथ्स॒रे ।
49) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
49) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
50) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
॥ 10 ॥ (50/63)

1) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
2) ति॒ष्ठ॒न्ति॒ त्र॒य॒स्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒शा-त्ति॑ष्ठन्ति तिष्ठन्ति त्रयस्त्रि॒ग्ं॒शात् ।
3) त्र॒य॒स्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒शम् ।
3) त्र॒य॒स्त्रि॒ग्ं॒शादिति॑ त्रयः - त्रि॒ग्ं॒शात् ।
4) त्र॒य॒स्त्रि॒ग्ं॒श मुपोप॑ त्रयस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒श मुप॑ ।
4) त्र॒य॒स्त्रि॒ग्ं॒शमिति॑ त्रयः - त्रि॒ग्ं॒शम् ।
5) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
6) य॒न्ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ यन्ति यन्ति य॒ज्ञस्य॑ ।
7) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै ।
8) सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो᳚ ।
8) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
9) अथो᳚ प्र॒जाप॑तिः प्र॒जाप॑ति॒रथो॒ अथो᳚ प्र॒जाप॑तिः ।
9) अथो॒ इत्यथो᳚ ।
10) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै ।
10) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
11) वै त्र॑यस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो वै वै त्र॑यस्त्रि॒ग्ं॒शः ।
12) त्र॒य॒स्त्रि॒ग्ं॒शः प्र॒जाप॑ति-म्प्र॒जाप॑ति-न्त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शः प्र॒जाप॑तिम् ।
12) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः ।
13) प्र॒जाप॑ति मे॒वैव प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒व ।
13) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
14) ए॒वै वैवा ।
15) आ र॑भन्ते रभन्त॒ आ र॑भन्ते ।
16) र॒भ॒न्ते॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै रभन्ते रभन्ते॒ प्रति॑ष्ठित्यै ।
17) प्रति॑ष्ठित्यै त्रिण॒व स्त्रि॑ण॒वः प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै त्रिण॒वः ।
17) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
18) त्रि॒ण॒वो भ॑वति भवति त्रिण॒व स्त्रि॑ण॒वो भ॑वति ।
18) त्रि॒ण॒व इति॑ त्रि - न॒वः ।
19) भ॒व॒ति॒ विजि॑त्यै॒ विजि॑त्यै भवति भवति॒ विजि॑त्यै ।
20) विजि॑त्या एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो विजि॑त्यै॒ विजि॑त्या एकवि॒ग्ं॒शः ।
20) विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ ।
21) ए॒क॒वि॒ग्ं॒शो भ॑वति भव त्येकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो भ॑वति ।
21) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
22) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै ।
23) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ ।
23) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
24) अथो॒ रुच॒ग्ं॒ रुच॒ मथो॒ अथो॒ रुच᳚म् ।
24) अथो॒ इत्यथो᳚ ।
25) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व ।
26) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
27) आ॒त्म-न्द॑धते दधत आ॒त्म-न्ना॒त्म-न्द॑धते ।
28) द॒ध॒ते॒ त्रि॒वृ-त्त्रि॒वृ-द्द॑धते दधते त्रि॒वृत् ।
29) त्रि॒वृ द॑ग्नि॒ष्टु द॑ग्नि॒ष्टु-त्त्रि॒वृ-त्त्रि॒वृ द॑ग्नि॒ष्टुत् ।
29) त्रि॒वृदिति॑ त्रि - वृत् ।
30) अ॒ग्नि॒ष्टु-द्भ॑वति भव त्यग्नि॒ष्टु द॑ग्नि॒ष्टु-द्भ॑वति ।
30) अ॒ग्नि॒ष्टुदित्य॑ग्नि - स्तुत् ।
31) भ॒व॒ति॒ पा॒प्मान॑-म्पा॒प्मान॑-म्भवति भवति पा॒प्मान᳚म् ।
32) पा॒प्मान॑ मे॒वैव पा॒प्मान॑-म्पा॒प्मान॑ मे॒व ।
33) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
34) तेन॒ नि-र्णिष् टेन॒ तेन॒ निः ।
35) नि-र्द॑हन्ते दहन्ते॒ नि-र्णि-र्द॑हन्ते ।
36) द॒ह॒न्ते ऽथो॒ अथो॑ दहन्ते दह॒न्ते ऽथो᳚ ।
37) अथो॒ तेज॒ स्तेजो ऽथो॒ अथो॒ तेजः॑ ।
37) अथो॒ इत्यथो᳚ ।
38) तेजो॒ वै वै तेज॒ स्तेजो॒ वै ।
39) वै त्रि॒वृ-त्त्रि॒वृ-द्वै वै त्रि॒वृत् ।
40) त्रि॒वृ-त्तेज॒ स्तेज॑ स्त्रि॒वृ-त्त्रि॒वृ-त्तेजः॑ ।
40) त्रि॒वृदिति॑ त्रि - वृत् ।
41) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
42) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
43) आ॒त्म-न्द॑धते दधत आ॒त्म-न्ना॒त्म-न्द॑धते ।
44) द॒ध॒ते॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो द॑धते दधते पञ्चद॒शः ।
45) प॒ञ्च॒द॒श इ॑न्द्रस्तो॒म इ॑न्द्रस्तो॒मः प॑ञ्चद॒शः प॑ञ्चद॒श इ॑न्द्रस्तो॒मः ।
45) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
46) इ॒न्द्र॒स्तो॒मो भ॑वति भवतीन्द्रस्तो॒म इ॑न्द्रस्तो॒मो भ॑वति ।
46) इ॒न्द्र॒स्तो॒म इती᳚न्द्र - स्तो॒मः ।
47) भ॒व॒ती॒न्द्रि॒य मि॑न्द्रि॒य-म्भ॑वति भवतीन्द्रि॒यम् ।
48) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व ।
49) ए॒वावा वै॒वै वाव॑ ।
50) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
॥ 11 ॥ (50/69)

1) रु॒न्ध॒ते॒ स॒प्त॒द॒श-स्स॑प्तद॒शो रु॑न्धते रुन्धते सप्तद॒शः ।
2) स॒प्त॒द॒शो भ॑वति भवति सप्तद॒श-स्स॑प्तद॒शो भ॑वति ।
2) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
3) भ॒व॒ त्य॒न्नाद्य॑स्या॒ न्नाद्य॑स्य भवति भव त्य॒न्नाद्य॑स्य ।
4) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑ स्या॒न्नाद्य॒स्या व॑रुद्ध्यै ।
4) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
5) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ ।
5) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
6) अथो॒ प्र प्राथो॒ अथो॒ प्र ।
6) अथो॒ इत्यथो᳚ ।
7) प्रैवैव प्र प्रैव ।
8) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
9) तेन॑ जायन्ते जायन्ते॒ तेन॒ तेन॑ जायन्ते ।
10) जा॒य॒न्त॒ ए॒क॒वि॒ग्ं॒श ए॑कवि॒ग्ं॒शो जा॑यन्ते जायन्त एकवि॒ग्ं॒शः ।
11) ए॒क॒वि॒ग्ं॒शो भ॑वति भव त्येकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो भ॑वति ।
11) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
12) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै ।
13) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ ।
13) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
14) अथो॒ रुच॒ग्ं॒ रुच॒ मथो॒ अथो॒ रुच᳚म् ।
14) अथो॒ इत्यथो᳚ ।
15) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व ।
16) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
17) आ॒त्म-न्द॑धते दधत आ॒त्म-न्ना॒त्म-न्द॑धते ।
18) द॒ध॒ते॒ च॒तु॒र्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो द॑धते दधते चतुर्वि॒ग्ं॒शः ।
19) च॒तु॒र्वि॒ग्ं॒शो भ॑वति भवति चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो भ॑वति ।
19) च॒तु॒र्वि॒ग्ं॒श इति॑ चतुः - वि॒ग्ं॒शः ।
20) भ॒व॒ति॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति-र्भवति भवति॒ चतु॑र्विग्ंशतिः ।
21) चतु॑र्विग्ंशति रर्धमा॒सा अ॑र्धमा॒सा श्चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति रर्धमा॒साः ।
21) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ ।
22) अ॒र्ध॒मा॒सा-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा-स्सं॑​वँथ्स॒रः ।
22) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः ।
23) सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रः ।
23) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
24) सं॒​वँ॒थ्स॒र-स्सु॑व॒र्ग-स्सु॑व॒र्ग-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र-स्सु॑व॒र्गः ।
24) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
25) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
25) सु॒व॒र्ग इति॑ सुवः - गः ।
26) लो॒क-स्सं॑​वँथ्स॒रे सं॑​वँथ्स॒रे लो॒को लो॒क-स्सं॑​वँथ्स॒रे ।
27) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
27) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
28) ए॒व सु॑व॒र्गे सु॑व॒र्ग ए॒वैव सु॑व॒र्गे ।
29) सु॒व॒र्गे लो॒के लो॒के सु॑व॒र्गे सु॑व॒र्गे लो॒के ।
29) सु॒व॒र्ग इति॑ सुवः - गे ।
30) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
31) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
32) ति॒ष्ठ॒न्त्यथो॒ अथो॑ तिष्ठन्ति तिष्ठ॒न्त्यथो᳚ ।
33) अथो॑ ए॒ष ए॒षो ऽथो॒ अथो॑ ए॒षः ।
33) अथो॒ इत्यथो᳚ ।
34) ए॒ष वै वा ए॒ष ए॒ष वै ।
35) वै वि॑षू॒वान्. वि॑षू॒वान्. वै वै वि॑षू॒वान् ।
36) वि॒षू॒वान्. वि॑षू॒वन्तो॑ विषू॒वन्तो॑ विषू॒वान्. वि॑षू॒वान्. वि॑षू॒वन्तः॑ ।
36) वि॒षू॒वानिति॑ विषु - वान् ।
37) वि॒षू॒वन्तो॑ भवन्ति भवन्ति विषू॒वन्तो॑ विषू॒वन्तो॑ भवन्ति ।
37) वि॒षू॒वन्त॒ इति॑ विषु - वन्तः॑ ।
38) भ॒व॒न्ति॒ ये ये भ॑वन्ति भवन्ति॒ ये ।
39) य ए॒व मे॒वं-येँ य ए॒वम् ।
40) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
41) वि॒द्वाग्ंस॑ ए॒ता ए॒ता वि॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒ताः ।
42) ए॒ता आस॑त॒ आस॑त ए॒ता ए॒ता आस॑ते ।
43) आस॑ते चतुर्वि॒ग्ं॒शाच् च॑तुर्वि॒ग्ं॒शा दास॑त॒ आस॑ते चतुर्वि॒ग्ं॒शात् ।
44) च॒तु॒र्वि॒ग्ं॒शा-त्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ चतुर्वि॒ग्ं॒शाच् च॑तुर्वि॒ग्ं॒शा-त्पृ॒ष्ठानि॑ ।
44) च॒तु॒र्वि॒ग्ं॒शादिति॑ चतुः - वि॒ग्ं॒शात् ।
45) पृ॒ष्ठा न्युपोप॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्युप॑ ।
46) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
47) य॒न्ति॒ सं॒​वँ॒थ्स॒रे सं॑​वँथ्स॒रे य॑न्ति यन्ति सं​वँथ्स॒रे ।
48) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
48) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
49) ए॒व प्र॑ति॒ष्ठाय॑ प्रति॒ष्ठायै॒वैव प्र॑ति॒ष्ठाय॑ ।
50) प्र॒ति॒ष्ठाय॑ दे॒वता॑ दे॒वताः᳚ प्रति॒ष्ठाय॑ प्रति॒ष्ठाय॑ दे॒वताः᳚ ।
50) प्र॒ति॒ष्ठायेति॑ प्रति - स्थाय॑ ।
॥ 12 ॥ (50/71)

1) दे॒वता॑ अ॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति दे॒वता॑ दे॒वता॑ अ॒भ्यारो॑हन्ति ।
2) अ॒भ्यारो॑हन्ति त्रयस्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒शा द॒भ्यारो॑ह-न्त्य॒भ्यारो॑हन्ति त्रयस्त्रि॒ग्ं॒शात् ।
2) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
3) त्र॒य॒स्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒शा-त्त्र॑यस्त्रि॒ग्ं॒शम् ।
3) त्र॒य॒स्त्रि॒ग्ं॒शादिति॑ त्रयः - त्रि॒ग्ं॒शात् ।
4) त्र॒य॒स्त्रि॒ग्ं॒श मुपोप॑ त्रयस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒श मुप॑ ।
4) त्र॒य॒स्त्रि॒ग्ं॒शमिति॑ त्रय - त्रि॒ग्ं॒शम् ।
5) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
6) य॒न्ति॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश-द्यन्ति यन्ति॒ त्रय॑स्त्रिग्ंशत् ।
7) त्रय॑स्त्रिग्ंश॒-द्वै वै त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-द्वै ।
7) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् ।
8) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
9) दे॒वता॑ दे॒वता॑सु दे॒वता॑सु दे॒वता॑ दे॒वता॑ दे॒वता॑सु ।
10) दे॒वता᳚ स्वे॒वैव दे॒वता॑सु दे॒वता᳚ स्वे॒व ।
11) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
12) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
13) ति॒ष्ठ॒न्ति॒ त्रि॒ण॒व स्त्रि॑ण॒व स्ति॑ष्ठन्ति तिष्ठन्ति त्रिण॒वः ।
14) त्रि॒ण॒वो भ॑वति भवति त्रिण॒व स्त्रि॑ण॒वो भ॑वति ।
14) त्रि॒ण॒व इति॑ त्रि - न॒वः ।
15) भ॒व॒ती॒म इ॒मे भ॑वति भवती॒मे ।
16) इ॒मे वै वा इ॒म इ॒मे वै ।
17) वै लो॒का लो॒का वै वै लो॒काः ।
18) लो॒का स्त्रि॑ण॒व स्त्रि॑ण॒वो लो॒का लो॒का स्त्रि॑ण॒वः ।
19) त्रि॒ण॒व ए॒ष्वे॑षु त्रि॑ण॒व स्त्रि॑ण॒व ए॒षु ।
19) त्रि॒ण॒व इति॑ त्रि - न॒वः ।
20) ए॒ष्वे॑ वैवै ष्वे᳚(1॒)ष्वे॑व ।
21) ए॒व लो॒केषु॑ लो॒के ष्वे॒वैव लो॒केषु॑ ।
22) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ ।
23) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
24) ति॒ष्ठ॒न्ति॒ द्वौ द्वौ ति॑ष्ठन्ति तिष्ठन्ति॒ द्वौ ।
25) द्वा वे॑कवि॒ग्ं॒शा वे॑कवि॒ग्ं॒शौ द्वौ द्वा वे॑कवि॒ग्ं॒शौ ।
26) ए॒क॒वि॒ग्ं॒शौ भ॑वतो भवत एकवि॒ग्ं॒शा वे॑कवि॒ग्ं॒शौ भ॑वतः ।
26) ए॒क॒वि॒ग्ं॒शावित्ये॑क - वि॒ग्ं॒शौ ।
27) भ॒व॒तः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवतो भवतः॒ प्रति॑ष्ठित्यै ।
28) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ ।
28) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
29) अथो॒ रुच॒ग्ं॒ रुच॒ मथो॒ अथो॒ रुच᳚म् ।
29) अथो॒ इत्यथो᳚ ।
30) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व ।
31) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
32) आ॒त्म-न्द॑धते दधत आ॒त्म-न्ना॒त्म-न्द॑धते ।
33) द॒ध॒ते॒ ब॒हवो॑ ब॒हवो॑ दधते दधते ब॒हवः॑ ।
34) ब॒हव॑ ष्षोड॒शिन॑ ष्षोड॒शिनो॑ ब॒हवो॑ ब॒हव॑ ष्षोड॒शिनः॑ ।
35) षो॒ड॒शिनो॑ भवन्ति भवन्ति षोड॒शिन॑ ष्षोड॒शिनो॑ भवन्ति ।
36) भ॒व॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्भवन्ति भवन्ति॒ तस्मा᳚त् ।
37) तस्मा᳚-द्ब॒हवो॑ ब॒हव॒ स्तस्मा॒-त्तस्मा᳚-द्ब॒हवः॑ ।
38) ब॒हवः॑ प्र॒जासु॑ प्र॒जासु॑ ब॒हवो॑ ब॒हवः॑ प्र॒जासु॑ ।
39) प्र॒जासु॒ वृषा॑णो॒ वृषा॑णः प्र॒जासु॑ प्र॒जासु॒ वृषा॑णः ।
39) प्र॒जास्विति॑ प्र - जासु॑ ।
40) वृषा॑णो॒ य-द्य-द्वृषा॑णो॒ वृषा॑णो॒ यत् ।
41) यदे॒त ए॒ते य-द्यदे॒ते ।
42) ए॒ते स्तोमा॒-स्स्तोमा॑ ए॒त ए॒ते स्तोमाः᳚ ।
43) स्तोमा॒ व्यति॑षक्ता॒ व्यति॑षक्ता॒-स्स्तोमा॒-स्स्तोमा॒ व्यति॑षक्ताः ।
44) व्यति॑षक्ता॒ भव॑न्ति॒ भव॑न्ति॒ व्यति॑षक्ता॒ व्यति॑षक्ता॒ भव॑न्ति ।
44) व्यति॑षक्ता॒ इति॑ वि - अति॑षक्ताः ।
45) भव॑न्ति॒ तस्मा॒-त्तस्मा॒-द्भव॑न्ति॒ भव॑न्ति॒ तस्मा᳚त् ।
46) तस्मा॑ दि॒य मि॒य-न्तस्मा॒-त्तस्मा॑ दि॒यम् ।
47) इ॒य मोष॑धीभि॒ रोष॑धीभि रि॒य मि॒य मोष॑धीभिः ।
48) ओष॑धीभि॒-र्वन॒स्पति॑भि॒-र्वन॒स्पति॑भि॒ रोष॑धीभि॒ रोष॑धीभि॒-र्वन॒स्पति॑भिः ।
48) ओष॑धीभि॒रित्योष॑धि - भिः॒ ।
49) वन॒स्पति॑भि॒-र्व्यति॑षक्ता॒ व्यति॑षक्ता॒ वन॒स्पति॑भि॒-र्वन॒स्पति॑भि॒-र्व्यति॑षक्ता ।
49) वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ ।
50) व्यति॑षक्ता॒ व्यति॑षज्यन्ते॒ व्यति॑षज्यन्ते॒ व्यति॑षक्ता॒ व्यति॑षक्ता॒ व्यति॑षज्यन्ते ।
50) व्यति॑ष॒क्तेति॑ वि - अति॑षक्ता ।
॥ 13 ॥ (50/64)

1) व्यति॑षज्यन्ते प्र॒जया᳚ प्र॒जया॒ व्यति॑षज्यन्ते॒ व्यति॑षज्यन्ते प्र॒जया᳚ ।
1) व्यति॑षज्यन्त॒ इति॑ वि - अति॑षज्यन्ते ।
2) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
2) प्र॒जयेति॑ प्र - जया᳚ ।
3) प॒शुभि॒-र्ये ये प॒शुभिः॑ प॒शुभि॒-र्ये ।
3) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
4) य ए॒व मे॒वं-येँ य ए॒वम् ।
5) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
6) वि॒द्वाग्ंस॑ ए॒ता ए॒ता वि॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒ताः ।
7) ए॒ता आस॑त॒ आस॑त ए॒ता ए॒ता आस॑ते ।
8) आस॒ते ऽक्लृ॑प्ता॒ अक्लृ॑प्ता॒ आस॑त॒ आस॒ते ऽक्लृ॑प्ताः ।
9) अक्लृ॑प्ता॒ वै वा अक्लृ॑प्ता॒ अक्लृ॑प्ता॒ वै ।
10) वा ए॒त ए॒ते वै वा ए॒ते ।
11) ए॒ते सु॑व॒र्गग्ं सु॑व॒र्ग मे॒त ए॒ते सु॑व॒र्गम् ।
12) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
12) सु॒व॒र्गमिति॑ सुवः - गम् ।
13) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
14) य॒न्त्यु॒च्चा॒व॒चा नु॑च्चाव॒चान्. य॑न्ति यन्त्युच्चाव॒चान् ।
15) उ॒च्चा॒व॒चान्. हि ह्यु॑च्चाव॒चा नु॑च्चाव॒चान्. हि ।
16) हि स्तोमा॒-न्थ्स्तोमा॒न्॒. हि हि स्तोमान्॑ ।
17) स्तोमा॑ नुप॒य न्त्यु॑प॒यन्ति॒ स्तोमा॒-न्थ्स्तोमा॑ नुप॒यन्ति॑ ।
18) उ॒प॒यन्ति॒ य-द्यदु॑प॒य न्त्यु॑प॒यन्ति॒ यत् ।
18) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
19) यदे॒त ए॒ते य-द्यदे॒ते ।
20) ए॒त ऊ॒र्ध्वा ऊ॒र्ध्वा ए॒त ए॒त ऊ॒र्ध्वाः ।
21) ऊ॒र्ध्वाः क्लृ॒प्ताः क्लृ॒प्ता ऊ॒र्ध्वा ऊ॒र्ध्वाः क्लृ॒प्ताः ।
22) क्लृ॒प्ता-स्स्तोमा॒-स्स्तोमाः᳚ क्लृ॒प्ताः क्लृ॒प्ता-स्स्तोमाः᳚ ।
23) स्तोमा॒ भव॑न्ति॒ भव॑न्ति॒ स्तोमा॒-स्स्तोमा॒ भव॑न्ति ।
24) भव॑न्ति क्लृ॒प्ताः क्लृ॒प्ता भव॑न्ति॒ भव॑न्ति क्लृ॒प्ताः ।
25) क्लृ॒प्ता ए॒वैव क्लृ॒प्ताः क्लृ॒प्ता ए॒व ।
26) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
27) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
27) सु॒व॒र्गमिति॑ सुवः - गम् ।
28) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
29) य॒न्त्यु॒भयो॑ रु॒भयो᳚-र्यन्ति यन्त्यु॒भयोः᳚ ।
30) उ॒भयो॑ रेभ्य एभ्य उ॒भयो॑ रु॒भयो॑ रेभ्यः ।
31) ए॒भ्यो॒ लो॒कयो᳚-र्लो॒कयो॑ रेभ्य एभ्यो लो॒कयोः᳚ ।
32) लो॒कयोः᳚ कल्पते कल्पते लो॒कयो᳚-र्लो॒कयोः᳚ कल्पते ।
33) क॒ल्प॒ते॒ त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒श-त्क॑ल्पते कल्पते त्रि॒ग्ं॒शत् ।
34) त्रि॒ग्ं॒श दे॒ता ए॒ता स्त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒श दे॒ताः ।
35) ए॒ता स्त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्षरै॒ता ए॒ता स्त्रि॒ग्ं॒शद॑क्षरा ।
36) त्रि॒ग्ं॒शद॑क्षरा वि॒रा-ड्वि॒रा-ट्त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्षरा वि॒राट् ।
36) त्रि॒ग्ं॒शद॑क्ष॒रेति॑ त्रि॒ग्ं॒शत् - अ॒क्ष॒रा॒ ।
37) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् ।
37) वि॒राडिति॑ वि - राट् ।
38) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् ।
39) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ ।
39) वि॒राडिति॑ वि - राट् ।
40) वि॒राजै॒ वैव वि॒राजा॑ वि॒रा जै॒व ।
40) वि॒राजेति॑ वि - राजा᳚ ।
41) ए॒वा न्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् ।
42) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
42) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
43) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
44) रु॒न्ध॒ते॒ ऽति॒रा॒त्रा व॑तिरा॒त्रौ रु॑न्धते रुन्धते ऽतिरा॒त्रौ ।
45) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
45) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
46) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
47) भ॒व॒तो॒ ऽन्नाद्य॑स्या॒ न्नाद्य॑स्य भवतो भवतो॒ ऽन्नाद्य॑स्य ।
48) अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्या अ॒न्नाद्य॑स्या॒ न्नाद्य॑स्य॒ परि॑गृहीत्यै ।
48) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
49) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 14 ॥ (49/62)
॥ अ. 3 ॥

1) प्र॒जाप॑ति-स्सुव॒र्गग्ं सु॑व॒र्ग-म्प्र॒जाप॑तिः प्र॒जाप॑ति-स्सुव॒र्गम् ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
2) सु॒व॒र्गमिति॑ सुवः - गम् ।
3) लो॒क मै॑दै ल्लो॒कम् ँलो॒क मै᳚त् ।
4) ऐ॒-त्त-न्त मै॑दै॒-त्तम् ।
5) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
6) दे॒वा येन॑येन॒ येन॑येन दे॒वा दे॒वा येन॑येन ।
7) येन॑येन॒ छन्द॑सा॒ छन्द॑सा॒ येन॑येन॒ येन॑येन॒ छन्द॑सा ।
7) येन॑ये॒नेति॒ येन॑ - ये॒न॒ ।
8) छन्द॒सा ऽन्वनु॒ च्छन्द॑सा॒ छन्द॒सा ऽनु॑ ।
9) अनु॒ प्र प्राण्वनु॒ प्र ।
10) प्रायु॑ञ्ज॒ता यु॑ञ्जत॒ प्र प्रायु॑ञ्जत ।
11) अयु॑ञ्जत॒ तेन॒ तेना यु॑ञ्ज॒ता यु॑ञ्जत॒ तेन॑ ।
12) तेन॒ न न तेन॒ तेन॒ न ।
13) नाप्नु॑व-न्नाप्नुव॒-न्न नाप्नु॑वन्न् ।
14) आ॒प्नु॒व॒-न्ते त आ᳚प्नुव-न्नाप्नुव॒-न्ते ।
15) त ए॒ता ए॒ता स्ते त ए॒ताः ।
16) ए॒ता द्वात्रिग्ं॑शत॒-न्द्वात्रिग्ं॑शत मे॒ता ए॒ता द्वात्रिग्ं॑शतम् ।
17) द्वात्रिग्ं॑शत॒ग्ं॒ रात्री॒ रात्री॒-र्द्वात्रिग्ं॑शत॒-न्द्वात्रिग्ं॑शत॒ग्ं॒ रात्रीः᳚ ।
18) रात्री॑ रपश्य-न्नपश्य॒-न्रात्री॒ रात्री॑ रपश्यन्न् ।
19) अ॒प॒श्य॒-न्द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्षरा ऽपश्य-न्नपश्य॒-न्द्वात्रिग्ं॑शदक्षरा ।
20) द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टु ग॑नु॒ष्टुग् द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुक् ।
20) द्वात्रिग्ं॑शदक्ष॒रेति॒ द्वात्रिग्ं॑शत् - अ॒क्ष॒रा॒ ।
21) अ॒नु॒ष्टु गानु॑ष्टुभ॒ आनु॑ष्टुभो ऽनु॒ष्टु ग॑नु॒ष्टु गानु॑ष्टुभः ।
21) अ॒नु॒ष्टुगित्य॑नु - स्तुक् ।
22) आनु॑ष्टुभः प्र॒जाप॑तिः प्र॒जाप॑ति॒ रानु॑ष्टुभ॒ आनु॑ष्टुभः प्र॒जाप॑तिः ।
22) आनु॑ष्टुभ॒ इत्यानु॑ - स्तु॒भः॒ ।
23) प्र॒जाप॑ति॒-स्स्वेन॒ स्वेन॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स्वेन॑ ।
23) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
24) स्वेनै॒वैव स्वेन॒ स्वेनै॒व ।
25) ए॒व छन्द॑सा॒ छन्द॑ सै॒वैव छन्द॑सा ।
26) छन्द॑सा प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-ञ्छन्द॑सा॒ छन्द॑सा प्र॒जाप॑तिम् ।
27) प्र॒जाप॑ति मा॒प्त्वा ऽऽप्त्वा प्र॒जाप॑ति-म्प्र॒जाप॑ति मा॒प्त्वा ।
27) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
28) आ॒प्त्वा ऽभ्या॒रुह्या᳚ भ्या॒रुह्या॒ प्त्वा ऽऽप्त्वा ऽभ्या॒रुह्य॑ ।
29) अ॒भ्या॒रुह्य॑ सुव॒र्गग्ं सु॑व॒र्ग म॑भ्या॒रुह्या᳚ भ्या॒रुह्य॑ सुव॒र्गम् ।
29) अ॒भ्या॒रुह्येत्य॑भि - आ॒रुह्य॑ ।
30) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
30) सु॒व॒र्गमिति॑ सुवः - गम् ।
31) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
32) आ॒य॒न्॒. ये य आ॑य-न्नाय॒न्॒. ये ।
33) य ए॒व मे॒वं-येँ य ए॒वम् ।
34) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
35) वि॒द्वाग्ंस॑ ए॒ता ए॒ता वि॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒ताः ।
36) ए॒ता आस॑त॒ आस॑त ए॒ता ए॒ता आस॑ते ।
37) आस॑ते॒ द्वात्रिग्ं॑श॒-द्द्वात्रिग्ं॑श॒ दास॑त॒ आस॑ते॒ द्वात्रिग्ं॑शत् ।
38) द्वात्रिग्ं॑श दे॒ता ए॒ता द्वात्रिग्ं॑श॒-द्द्वात्रिग्ं॑श दे॒ताः ।
39) ए॒ता द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्ष रै॒ता ए॒ता द्वात्रिग्ं॑शदक्षरा ।
40) द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टु ग॑नु॒ष्टुग् द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुक् ।
40) द्वात्रिग्ं॑शदक्ष॒रेति॒ द्वात्रिग्ं॑शत् - अ॒क्ष॒रा॒ ।
41) अ॒नु॒ष्टु गानु॑ष्टुभ॒ आनु॑ष्टुभो ऽनु॒ष्टु ग॑नु॒ष्टु गानु॑ष्टुभः ।
41) अ॒नु॒ष्टुगित्य॑नु - स्तुक् ।
42) आनु॑ष्टुभः प्र॒जाप॑तिः प्र॒जाप॑ति॒ रानु॑ष्टुभ॒ आनु॑ष्टुभः प्र॒जाप॑तिः ।
42) आनु॑ष्टुभ॒ इत्यानु॑ - स्तु॒भः॒ ।
43) प्र॒जाप॑ति॒-स्स्वेन॒ स्वेन॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्स्वेन॑ ।
43) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
44) स्वेनै॒वैव स्वेन॒ स्वेनै॒व ।
45) ए॒व छन्द॑सा॒ छन्द॑सै॒वैव छन्द॑सा ।
46) छन्द॑सा प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-ञ्छन्द॑सा॒ छन्द॑सा प्र॒जाप॑तिम् ।
47) प्र॒जाप॑ति मा॒प्त्वा ऽऽप्त्वा प्र॒जाप॑ति-म्प्र॒जाप॑ति मा॒प्त्वा ।
47) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
48) आ॒प्त्वा श्रिय॒ग्ग्॒ श्रिय॑ मा॒प्त्वा ऽऽप्त्वा श्रिय᳚म् ।
49) श्रिय॑-ङ्गच्छन्ति गच्छन्ति॒ श्रिय॒ग्ग्॒ श्रिय॑-ङ्गच्छन्ति ।
50) ग॒च्छ॒न्ति॒ श्री-श्श्री-र्ग॑च्छन्ति गच्छन्ति॒ श्रीः ।
॥ 15 ॥ (50/65)

1) श्रीर्-हि हि श्री-श्श्रीर्-हि ।
2) हि म॑नु॒ष्य॑स्य मनु॒ष्य॑स्य॒ हि हि म॑नु॒ष्य॑स्य ।
3) म॒नु॒ष्य॑स्य सुव॒र्ग-स्सु॑व॒र्गो म॑नु॒ष्य॑स्य मनु॒ष्य॑स्य सुव॒र्गः ।
4) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
4) सु॒व॒र्ग इति॑ सुवः - गः ।
5) लो॒को द्वात्रिग्ं॑श॒-द्द्वात्रिग्ं॑श ल्लो॒को लो॒को द्वात्रिग्ं॑शत् ।
6) द्वात्रिग्ं॑श दे॒ता ए॒ता द्वात्रिग्ं॑श॒-द्द्वात्रिग्ं॑श दे॒ताः ।
7) ए॒ता द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्ष रै॒ता ए॒ता द्वात्रिग्ं॑शदक्षरा ।
8) द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टु ग॑नु॒ष्टुग् द्वात्रिग्ं॑शदक्षरा॒ द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुक् ।
8) द्वात्रिग्ं॑शदक्ष॒रेति॒ द्वात्रिग्ं॑शत् - अ॒क्ष॒रा॒ ।
9) अ॒नु॒ष्टुग् वाग् वाग॑नु॒ष्टु ग॑नु॒ष्टुग् वाक् ।
9) अ॒नु॒ष्टुगित्य॑नु - स्तुक् ।
10) वाग॑नु॒ष्टु ब॑नु॒ष्टुब् वाग् वाग॑नु॒ष्टुप् ।
11) अ॒नु॒ष्टु-फ्सर्वा॒ग्ं॒ सर्वा॑ मनु॒ष्टु ब॑नु॒ष्टु-फ्सर्वा᳚म् ।
11) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
12) सर्वा॑ मे॒वैव सर्वा॒ग्ं॒ सर्वा॑ मे॒व ।
13) ए॒व वाचं॒-वाँच॑ मे॒वैव वाच᳚म् ।
14) वाच॑ माप्नुव-न्त्याप्नुवन्ति॒ वाचं॒-वाँच॑ माप्नुवन्ति ।
15) आ॒प्नु॒व॒न्ति॒ सर्वे॒ सर्व॑ आप्नुव न्त्याप्नुवन्ति॒ सर्वे᳚ ।
16) सर्वे॑ वा॒चो वा॒च-स्सर्वे॒ सर्वे॑ वा॒चः ।
17) वा॒चो व॑दि॒तारो॑ वदि॒तारो॑ वा॒चो वा॒चो व॑दि॒तारः॑ ।
18) व॒दि॒तारो॑ भवन्ति भवन्ति वदि॒तारो॑ वदि॒तारो॑ भवन्ति ।
19) भ॒व॒न्ति॒ सर्वे॒ सर्वे॑ भवन्ति भवन्ति॒ सर्वे᳚ ।
20) सर्वे॒ हि हि सर्वे॒ सर्वे॒ हि ।
21) हि श्रिय॒ग्ग्॒ श्रिय॒ग्ं॒ हि हि श्रिय᳚म् ।
22) श्रिय॒-ङ्गच्छ॑न्ति॒ गच्छ॑न्ति॒ श्रिय॒ग्ग्॒ श्रिय॒-ङ्गच्छ॑न्ति ।
23) गच्छ॑न्ति॒ ज्योति॒-र्ज्योति॒-र्गच्छ॑न्ति॒ गच्छ॑न्ति॒ ज्योतिः॑ ।
24) ज्योति॒-र्गौ-र्गौ-र्ज्योति॒-र्ज्योति॒-र्गौः ।
25) गौ रायु॒ रायु॒-र्गौ-र्गौ रायुः॑ ।
26) आयु॒ रिती त्यायु॒ रायु॒ रिति॑ ।
27) इति॑ त्र्य॒हा स्त्र्य॒हा इतीति॑ त्र्य॒हाः ।
28) त्र्य॒हा भ॑वन्ति भवन्ति त्र्य॒हा स्त्र्य॒हा भ॑वन्ति ।
28) त्र्य॒हा इति॑ त्रि - अ॒हाः ।
29) भ॒व॒न्ती॒य मि॒य-म्भ॑वन्ति भवन्ती॒यम् ।
30) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
31) वाव ज्योति॒-र्ज्योति॒-र्वाव वाव ज्योतिः॑ ।
32) ज्योति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्ज्योति॒-र्ज्योति॑ र॒न्तरि॑क्षम् ।
33) अ॒न्तरि॑क्ष॒-ङ्गौ-र्गौ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ङ्गौः ।
34) गौ र॒सा व॒सौ गौ-र्गौ र॒सौ ।
35) अ॒सा वायु॒ रायु॑ र॒सा व॒सा वायुः॑ ।
36) आयु॑ रि॒मा नि॒मा नायु॒ रायु॑ रि॒मान् ।
37) इ॒मा ने॒वैवे मा नि॒मा ने॒व ।
38) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
39) लो॒का न॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कान् ँलो॒का न॒भ्यारो॑हन्ति ।
40) अ॒भ्यारो॑ह न्त्यभिपू॒र्व म॑भिपू॒र्व म॒भ्यारो॑ह न्त्य॒भ्यारो॑ह न्त्यभिपू॒र्वम् ।
40) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
41) अ॒भि॒पू॒र्व-न्त्र्य॒हा स्त्र्य॒हा अ॑भिपू॒र्व म॑भिपू॒र्व-न्त्र्य॒हाः ।
41) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् ।
42) त्र्य॒हा भ॑वन्ति भवन्ति त्र्य॒हा स्त्र्य॒हा भ॑वन्ति ।
42) त्र्य॒हा इति॑ त्रि - अ॒हाः ।
43) भ॒व॒ न्त्य॒भि॒पू॒र्व म॑भिपू॒र्व-म्भ॑वन्ति भव न्त्यभिपू॒र्वम् ।
44) अ॒भि॒पू॒र्व मे॒वै वाभि॑पू॒र्व म॑भिपू॒र्व मे॒व ।
44) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् ।
45) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
46) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
46) सु॒व॒र्गमिति॑ सुवः - गम् ।
47) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
48) अ॒भ्यारो॑हन्ति बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या॑ म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति बृहद्रथन्त॒राभ्या᳚म् ।
48) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
49) बृ॒ह॒द्र॒थ॒न्त॒राभ्यां᳚-यँन्ति यन्ति बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्यां᳚-यँन्ति ।
49) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् ।
50) य॒न्ती॒य मि॒यं-यँ॑न्ति यन्ती॒यम् ।
॥ 16 ॥ (50/62)

1) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
2) वाव र॑थन्त॒रग्ं र॑थन्त॒रं-वाँव वाव र॑थन्त॒रम् ।
3) र॒थ॒न्त॒र म॒सा व॒सौ र॑थन्त॒रग्ं र॑थन्त॒र म॒सौ ।
3) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
4) अ॒सौ बृ॒ह-द्बृ॒ह द॒सा व॒सौ बृ॒हत् ।
5) बृ॒ह दा॒भ्या मा॒भ्या-म्बृ॒ह-द्बृ॒ह दा॒भ्याम् ।
6) आ॒भ्या मे॒वै वाभ्या मा॒भ्या मे॒व ।
7) ए॒व य॑न्ति य-न्त्ये॒वैव य॑न्ति ।
8) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ ।
9) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ ।
9) अथो॒ इत्यथो᳚ ।
10) अ॒नयो॑ रे॒वै वानयो॑ र॒नयो॑ रे॒व ।
11) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
12) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
13) ति॒ष्ठ॒न्त्ये॒ते ए॒ते ति॑ष्ठन्ति तिष्ठन्त्ये॒ते ।
14) ए॒ते वै वा ए॒ते ए॒ते वै ।
14) ए॒ते इत्ये॒ते ।
15) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
16) य॒ज्ञस्या᳚ ञ्ज॒साय॑नी अञ्ज॒साय॑नी य॒ज्ञस्य॑ य॒ज्ञस्या᳚ ञ्ज॒साय॑नी ।
17) अ॒ञ्ज॒साय॑नी स्रु॒ती स्रु॒ती अ॑ञ्ज॒साय॑नी अञ्ज॒साय॑नी स्रु॒ती ।
17) अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी ।
18) स्रु॒ती ताभ्या॒-न्ताभ्याग्॑ स्रु॒ती स्रु॒ती ताभ्या᳚म् ।
18) स्रु॒ती इति॑ स्रु॒ती ।
19) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
20) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् ।
21) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
21) सु॒व॒र्गमिति॑ सुवः - गम् ।
22) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
23) य॒न्ति॒ परा᳚ञ्चः॒ परा᳚ञ्चो यन्ति यन्ति॒ परा᳚ञ्चः ।
24) परा᳚ञ्चो॒ वै वै परा᳚ञ्चः॒ परा᳚ञ्चो॒ वै ।
25) वा ए॒त ए॒ते वै वा ए॒ते ।
26) ए॒ते सु॑व॒र्गग्ं सु॑व॒र्ग मे॒त ए॒ते सु॑व॒र्गम् ।
27) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
27) सु॒व॒र्गमिति॑ सुवः - गम् ।
28) लो॒क म॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति लो॒कम् ँलो॒क म॒भ्यारो॑हन्ति ।
29) अ॒भ्यारो॑हन्ति॒ ये ये᳚ ऽभ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ ये ।
29) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
30) ये परा॑चः॒ परा॑चो॒ ये ये परा॑चः ।
31) परा॑च स्त्र्य॒हा-न्त्र्य॒हा-न्परा॑चः॒ परा॑च स्त्र्य॒हान् ।
32) त्र्य॒हा नु॑प॒य-न्त्यु॑प॒यन्ति॑ त्र्य॒हा-न्त्र्य॒हा नु॑प॒यन्ति॑ ।
32) त्र्य॒हानिति॑ त्रि - अ॒हान् ।
33) उ॒प॒यन्ति॑ प्र॒त्य-म्प्र॒त्यं ंउ॑प॒य-न्त्यु॑प॒यन्ति॑ प्र॒त्यम् ।
33) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
34) प्र॒त्य-न्त्र्य॒ह स्त्र्य॒हः प्र॒त्य-म्प्र॒त्य-न्त्र्य॒हः ।
35) त्र्य॒हो भ॑वति भवति त्र्य॒ह स्त्र्य॒हो भ॑वति ।
35) त्र्य॒ह इति॑ त्रि - अ॒हः ।
36) भ॒व॒ति॒ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्यै भवति भवति प्र॒त्यव॑रूढ्यै ।
37) प्र॒त्यव॑रूढ्या॒ अथो॒ अथो᳚ प्र॒त्यव॑रूढ्यै प्र॒त्यव॑रूढ्या॒ अथो᳚ ।
37) प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै ।
38) अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै ।
38) अथो॒ इत्यथो᳚ ।
39) प्रति॑ष्ठित्या उ॒भयो॑ रु॒भयोः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या उ॒भयोः᳚ ।
39) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
40) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
41) लो॒कयोर्॑. ऋ॒द्ध्व र्​द्ध्वा लो॒कयो᳚-र्लो॒कयोर्॑. ऋ॒द्ध्वा ।
42) ऋ॒द्ध्वोदु दृ॒द्ध्व र्​द्ध्वोत् ।
43) उ-त्ति॑ष्ठन्ति तिष्ठ॒-न्त्युदु-त्ति॑ष्ठन्ति ।
44) ति॒ष्ठ॒न्ति॒ द्वात्रिग्ं॑श॒-द्द्वात्रिग्ं॑श-त्तिष्ठन्ति तिष्ठन्ति॒ द्वात्रिग्ं॑शत् ।
45) द्वात्रिग्ं॑श दे॒ता ए॒ता द्वात्रिग्ं॑श॒-द्द्वात्रिग्ं॑श दे॒ताः ।
46) ए॒ता स्तासा॒-न्तासा॑ मे॒ता ए॒ता स्तासा᳚म् ।
47) तासां॒-याँ या स्तासा॒-न्तासां॒-याः ँ।
48) या स्त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒श-द्या या स्त्रि॒ग्ं॒शत् ।
49) त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒शद॑क्षरा ।
50) त्रि॒ग्ं॒शद॑क्षरा वि॒रा-ड्वि॒रा-ट्त्रि॒ग्ं॒शद॑क्षरा त्रि॒ग्ं॒शद॑क्षरा वि॒राट् ।
50) त्रि॒ग्ं॒शद॑क्ष॒रेति॑ त्रि॒ग्ं॒शत् - अ॒क्ष॒रा॒ ।
51) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् ।
51) वि॒राडिति॑ वि - राट् ।
52) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् ।
53) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ ।
53) वि॒राडिति॑ वि - राट् ।
54) वि॒राजै॒वैव वि॒राजा॑ वि॒रा जै॒व ।
54) वि॒राजेति॑ वि - राजा᳚ ।
55) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् ।
56) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
56) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
57) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
58) रु॒न्ध॒ते॒ ये ये रु॑न्धते रुन्धते॒ ये ।
59) ये द्वे द्वे ये ये द्वे ।
59) ये इति॒ ये ।
60) द्वे अ॑होरा॒त्रे अ॑होरा॒त्रे द्वे द्वे अ॑होरा॒त्रे ।
60) द्वे इति॒ द्वे ।
61) अ॒हो॒रा॒त्रे ए॒वै वाहो॑रा॒त्रे अ॑होरा॒त्रे ए॒व ।
61) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे ।
62) ए॒व ते ते ए॒वैव ते ।
63) ते उ॒भाभ्या॑ मु॒भाभ्या॒-न्ते ते उ॒भाभ्या᳚म् ।
63) ते इति॒ ते ।
64) उ॒भाभ्याग्ं॑ रू॒पाभ्याग्ं॑ रू॒पाभ्या॑ मु॒भाभ्या॑ मु॒भाभ्याग्ं॑ रू॒पाभ्या᳚म् ।
65) रू॒पाभ्याग्ं॑ सुव॒र्गग्ं सु॑व॒र्गग्ं रू॒पाभ्याग्ं॑ रू॒पाभ्याग्ं॑ सुव॒र्गम् ।
66) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
66) सु॒व॒र्गमिति॑ सुवः - गम् ।
67) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
68) य॒न्त्य॒ति॒रा॒त्रा व॑तिरा॒त्रौ य॑न्ति यन्त्यतिरा॒त्रौ ।
69) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
69) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
70) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
71) भ॒व॒तः॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै भवतो भवतः॒ परि॑गृहीत्यै ।
72) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 17 ॥ (72/97)
॥ अ. 4 ॥

1) द्वे वाव वाव द्वे द्वे वाव ।
1) द्वे इति॒ द्वे ।
2) वाव दे॑वस॒त्रे दे॑वस॒त्रे वाव वाव दे॑वस॒त्रे ।
3) दे॒व॒स॒त्रे द्वा॑दशा॒हो द्वा॑दशा॒हो दे॑वस॒त्रे दे॑वस॒त्रे द्वा॑दशा॒हः ।
3) दे॒व॒स॒त्रे इति॑ देव - स॒त्रे ।
4) द्वा॒द॒शा॒ह श्च॑ च द्वादशा॒हो द्वा॑दशा॒ह श्च॑ ।
4) द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हः ।
5) चै॒वैव च॑ चै॒व ।
6) ए॒व त्र॑यस्त्रिग्ंशद॒ह स्त्र॑यस्त्रिग्ंशद॒ह ए॒वैव त्र॑यस्त्रिग्ंशद॒हः ।
7) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒ह श्च॑ च त्रयस्त्रिग्ंशद॒ह स्त्र॑यस्त्रिग्ंशद॒ह श्च॑ ।
7) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒ह इति॑ त्रयस्त्रिग्ंशत् - अ॒हः ।
8) च॒ ये ये च॑ च॒ ये ।
9) य ए॒व मे॒वं-येँ य ए॒वम् ।
10) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
11) वि॒द्वाग्ंस॑ स्त्रयस्त्रिग्ंशद॒ह-न्त्र॑यस्त्रिग्ंशद॒हं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ स्त्रयस्त्रिग्ंशद॒हम् ।
12) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒ह मास॑त॒ आस॑ते त्रयस्त्रिग्ंशद॒ह-न्त्र॑यस्त्रिग्ंशद॒ह मास॑ते ।
12) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒हमिति॑ त्रयस्त्रिग्ंशत् - अ॒हम् ।
13) आस॑ते सा॒क्षा-थ्सा॒क्षा दास॑त॒ आस॑ते सा॒क्षात् ।
14) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
14) सा॒क्षादिति॑ स - अ॒क्षात् ।
15) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ ।
16) दे॒वता॑ अ॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति दे॒वता॑ दे॒वता॑ अ॒भ्यारो॑हन्ति ।
17) अ॒भ्यारो॑हन्ति॒ यथा॒ यथा॒ ऽभ्यारो॑ह न्त्य॒भ्यारो॑हन्ति॒ यथा᳚ ।
17) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति ।
18) यथा॒ खलु॒ खलु॒ यथा॒ यथा॒ खलु॑ ।
19) खलु॒ वै वै खलु॒ खलु॒ वै ।
20) वै श्रेया॒-ञ्छ्रेया॒न्॒. वै वै श्रेयान्॑ ।
21) श्रेया॑ न॒भ्यारू॑ढो॒ ऽभ्यारू॑ढ॒-श्श्रेया॒-ञ्छ्रेया॑ न॒भ्यारू॑ढः ।
22) अ॒भ्यारू॑ढः का॒मय॑ते का॒मय॑ते॒ ऽभ्यारू॑ढो॒ ऽभ्यारू॑ढः का॒मय॑ते ।
22) अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः ।
23) का॒मय॑ते॒ तथा॒ तथा॑ का॒मय॑ते का॒मय॑ते॒ तथा᳚ ।
24) तथा॑ करोति करोति॒ तथा॒ तथा॑ करोति ।
25) क॒रो॒ति॒ यदि॒ यदि॑ करोति करोति॒ यदि॑ ।
26) यद्य॑व॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ यदि॒ यद्य॑व॒विद्ध्य॑ति ।
27) अ॒व॒विद्ध्य॑ति॒ पापी॑या॒-न्पापी॑या नव॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ पापी॑यान् ।
27) अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति ।
28) पापी॑या-न्भवति भवति॒ पापी॑या॒-न्पापी॑या-न्भवति ।
29) भ॒व॒ति॒ यदि॒ यदि॑ भवति भवति॒ यदि॑ ।
30) यदि॒ न न यदि॒ यदि॒ न ।
31) नाव॒विद्ध्य॑ त्यव॒विद्ध्य॑ति॒ न नाव॒विद्ध्य॑ति ।
32) अ॒व॒विद्ध्य॑ति स॒दृ-ङ्ख्स॒दृं ंअ॑व॒विद्ध्य॑ त्यव॒विद्ध्य॑ति स॒दृम् ।
32) अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति ।
33) स॒दृं-येँ ये स॒दृ-ङ्ख्स॒दृं-येँ ।
33) स॒दृङ्ङिति॑ स - दृम् ।
34) य ए॒व मे॒वं-येँ य ए॒वम् ।
35) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
36) वि॒द्वाग्ंस॑ स्त्रयस्त्रिग्ंशद॒ह-न्त्र॑यस्त्रिग्ंशद॒हं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ स्त्रयस्त्रिग्ंशद॒हम् ।
37) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒ह मास॑त॒ आस॑ते त्रयस्त्रिग्ंशद॒ह-न्त्र॑यस्त्रिग्ंशद॒ह मास॑ते ।
37) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒हमिति॑ त्रयस्त्रिग्ंशत् - अ॒हम् ।
38) आस॑ते॒ वि व्यास॑त॒ आस॑ते॒ वि ।
39) वि पा॒प्मना॑ पा॒प्मना॒ वि वि पा॒प्मना᳚ ।
40) पा॒प्मना॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण पा॒प्मना॑ पा॒प्मना॒ भ्रातृ॑व्येण ।
41) भ्रातृ॑व्ये॒णा भ्रातृ॑व्येण॒ भ्रातृ॑व्ये॒णा ।
42) आ व॑र्तन्ते वर्तन्त॒ आ व॑र्तन्ते ।
43) व॒र्त॒न्ते॒ ऽह॒र्भाजो॑ ऽह॒र्भाजो॑ वर्तन्ते वर्तन्ते ऽह॒र्भाजः॑ ।
44) अ॒ह॒र्भाजो॒ वै वा अ॑ह॒र्भाजो॑ ऽह॒र्भाजो॒ वै ।
44) अ॒ह॒र्भाज॒ इत्य॑हः - भाजः॑ ।
45) वा ए॒ता ए॒ता वै वा ए॒ताः ।
46) ए॒ता दे॒वा दे॒वा ए॒ता ए॒ता दे॒वाः ।
47) दे॒वा अग्रे ऽग्रे॑ दे॒वा दे॒वा अग्रे᳚ ।
48) अग्र॒ आ ऽग्रे ऽग्र॒ आ ।
49) आ ऽह॑र-न्नहर॒-न्ना ऽह॑रन्न् ।
50) अ॒ह॒र॒-न्नह॒ रह॑ रहर-न्नहर॒-न्नहः॑ ।
॥ 18 ॥ (50/63)

1) अह॒ रेक॒ एको ऽह॒ रह॒ रेकः॑ ।
2) एको ऽभ॑ज॒ता भ॑ज॒ तैक॒ एको ऽभ॑जत ।
3) अभ॑ज॒ ताह॒ रह॒ रभ॑ज॒ता भ॑ज॒ताहः॑ ।
4) अह॒ रेक॒ एको ऽह॒ रह॒ रेकः॑ ।
5) एक॒ स्ताभि॒ स्ताभि॒ रेक॒ एक॒ स्ताभिः॑ ।
6) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै ।
7) वै ते ते वै वै ते ।
8) ते प्र॒बाहु॑-क्प्र॒बाहु॒-क्ते ते प्र॒बाहु॑क् ।
9) प्र॒बाहु॑ गार्ध्नुव-न्नार्ध्नुव-न्प्र॒बाहु॑-क्प्र॒बाहु॑ गार्ध्नुवन्न् ।
9) प्र॒बाहु॒गिति॑ प्र - बाहु॑क् ।
10) आ॒र्ध्नु॒व॒न्॒. ये य आ᳚र्ध्नुव-न्नार्ध्नुव॒न्॒. ये ।
11) य ए॒व मे॒वं-येँ य ए॒वम् ।
12) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
13) वि॒द्वाग्ंस॑स्त्रयस्त्रिग्ंशद॒ह-न्त्र॑यस्त्रिग्ंशद॒हं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑स्त्रयस्त्रिग्ंशद॒हम् ।
14) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒ह मास॑त॒ आस॑ते त्रयस्त्रिग्ंशद॒ह-न्त्र॑यस्त्रिग्ंशद॒ह मास॑ते ।
14) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒हमिति॑ त्रयस्त्रिग्ंशत् - अ॒हम् ।
15) आस॑ते॒ सर्वे॒ सर्व॒ आस॑त॒ आस॑ते॒ सर्वे᳚ ।
16) सर्व॑ ए॒वैव सर्वे॒ सर्व॑ ए॒व ।
17) ए॒व प्र॒बाहु॑-क्प्र॒बाहु॑ गे॒वैव प्र॒बाहु॑क् ।
18) प्र॒बाहु॑ गृद्ध्नुव न्त्यृद्ध्नुवन्ति प्र॒बाहु॑-क्प्र॒बाहु॑ गृद्ध्नुवन्ति ।
18) प्र॒बाहु॒गिति॑ प्र - बाहु॑क् ।
19) ऋ॒द्ध्नु॒व॒न्ति॒ सर्वे॒ सर्व॑ ऋद्ध्नुव न्त्यृद्ध्नुवन्ति॒ सर्वे᳚ ।
20) सर्वे॒ ग्राम॑णीय॒-ङ्ग्राम॑णीय॒ग्ं॒ सर्वे॒ सर्वे॒ ग्राम॑णीयम् ।
21) ग्राम॑णीय॒-म्प्र प्र ग्राम॑णीय॒-ङ्ग्राम॑णीय॒-म्प्र ।
21) ग्राम॑णीय॒मिति॒ ग्राम॑ - नी॒य॒म् ।
22) प्रा प्नु॑व न्त्याप्नुवन्ति॒ प्र प्रा प्नु॑वन्ति ।
23) आ॒प्नु॒व॒न्ति॒ प॒ञ्चा॒हाः प॑ञ्चा॒हा आ᳚प्नुव न्त्याप्नुवन्ति पञ्चा॒हाः ।
24) प॒ञ्चा॒हा भ॑वन्ति भवन्ति पञ्चा॒हाः प॑ञ्चा॒हा भ॑वन्ति ।
24) प॒ञ्चा॒हा इति॑ पञ्च - अ॒हाः ।
25) भ॒व॒न्ति॒ पञ्च॒ पञ्च॑ भवन्ति भवन्ति॒ पञ्च॑ ।
26) पञ्च॒ वै वै पञ्च॒ पञ्च॒ वै ।
27) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
28) ऋ॒तव॑-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तव॑ ऋ॒तव॑-स्सं​वँथ्स॒रः ।
29) सं॒​वँ॒थ्स॒र ऋ॒तुष् वृ॒तुषु॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तुषु॑ ।
29) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
30) ऋ॒तु ष्वे॒वैव र्​तुष् वृ॒तु ष्वे॒व ।
31) ए॒व सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒वैव सं॑​वँथ्स॒रे ।
32) सं॒​वँ॒थ्स॒रे प्रति॒ प्रति॑ सं​वँथ्स॒रे सं॑​वँथ्स॒रे प्रति॑ ।
32) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
33) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
34) ति॒ष्ठ॒ न्त्यथो॒ अथो॑ तिष्ठन्ति तिष्ठ॒ न्त्यथो᳚ ।
35) अथो॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्ष॒रा ऽथो॒ अथो॒ पञ्चा᳚क्षरा ।
35) अथो॒ इत्यथो᳚ ।
36) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः ।
36) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ ।
37) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ ।
38) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः ।
39) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् ।
40) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
41) ए॒वावा वै॒वै वाव॑ ।
42) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
43) रु॒न्ध॒ते॒ त्रीणि॒ त्रीणि॑ रुन्धते रुन्धते॒ त्रीणि॑ ।
44) त्रीण्या᳚ श्वि॒ना न्या᳚श्वि॒नानि॒ त्रीणि॒ त्रीण्या᳚ श्वि॒नानि॑ ।
45) आ॒श्वि॒नानि॑ भवन्ति भव न्त्याश्वि॒ना न्या᳚श्वि॒नानि॑ भवन्ति ।
46) भ॒व॒न्ति॒ त्रय॒ स्त्रयो॑ भवन्ति भवन्ति॒ त्रयः॑ ।
47) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
48) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
49) लो॒का ए॒ष्वे॑षु लो॒का लो॒का ए॒षु ।
50) ए॒ष्वे॑ वैवै ष्वे᳚(1॒)ष्वे॑व ।
॥ 19 ॥ (50/59)

1) ए॒व लो॒केषु॑ लो॒के ष्वे॒वैव लो॒केषु॑ ।
2) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ ।
3) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
4) ति॒ष्ठ॒ न्त्यथो॒ अथो॑ तिष्ठन्ति तिष्ठ॒ न्त्यथो᳚ ।
5) अथो॒ त्रीणि॒ त्रीण्यथो॒ अथो॒ त्रीणि॑ ।
5) अथो॒ इत्यथो᳚ ।
6) त्रीणि॒ वै वै त्रीणि॒ त्रीणि॒ वै ।
7) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
8) य॒ज्ञ स्ये᳚न्द्रि॒याणी᳚ न्द्रि॒याणि॑ य॒ज्ञस्य॑ य॒ज्ञ स्ये᳚न्द्रि॒याणि॑ ।
9) इ॒न्द्रि॒याणि॒ तानि॒ तानी᳚न्द्रि॒याणी᳚ न्द्रि॒याणि॒ तानि॑ ।
10) तान्ये॒वैव तानि॒ तान्ये॒व ।
11) ए॒वावा वै॒वै वाव॑ ।
12) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
13) रु॒न्ध॒ते॒ वि॒श्व॒जि-द्वि॑श्व॒जि-द्रु॑न्धते रुन्धते विश्व॒जित् ।
14) वि॒श्व॒जि-द्भ॑वति भवति विश्व॒जि-द्वि॑श्व॒जि-द्भ॑वति ।
14) वि॒श्व॒जिदिति॑ विश्व - जित् ।
15) भ॒व॒ त्य॒न्नाद्य॑स्या॒ न्नाद्य॑स्य भवति भव त्य॒न्नाद्य॑स्य ।
16) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै ।
16) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
17) अव॑रुद्ध्यै॒ सर्व॑पृष्ठ॒-स्सर्व॑पृ॒ष्ठो ऽव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ सर्व॑पृष्ठः ।
17) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
18) सर्व॑पृष्ठो भवति भवति॒ सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो भवति ।
18) सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ ।
19) भ॒व॒ति॒ सर्व॑स्य॒ सर्व॑स्य भवति भवति॒ सर्व॑स्य ।
20) सर्व॑स्या॒ भिजि॑त्या अ॒भिजि॑त्यै॒ सर्व॑स्य॒ सर्व॑स्या॒ भिजि॑त्यै ।
21) अ॒भिजि॑त्यै॒ वाग् वाग॒ भिजि॑त्या अ॒भिजि॑त्यै॒ वाक् ।
21) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
22) वाग् वै वै वाग् वाग् वै ।
23) वै द्वा॑दशा॒हो द्वा॑दशा॒हो वै वै द्वा॑दशा॒हः ।
24) द्वा॒द॒शा॒हो य-द्य-द्द्वा॑दशा॒हो द्वा॑दशा॒हो यत् ।
24) द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हः ।
25) य-त्पु॒रस्ता᳚-त्पु॒रस्ता॒-द्य-द्य-त्पु॒रस्ता᳚त् ।
26) पु॒रस्ता᳚-द्द्वादशा॒ह-न्द्वा॑दशा॒ह-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्द्वादशा॒हम् ।
27) द्वा॒द॒शा॒ह मु॑पे॒यु रु॑पे॒यु-र्द्वा॑दशा॒ह-न्द्वा॑दशा॒ह मु॑पे॒युः ।
27) द्वा॒द॒शा॒हमिति॑ द्वादश - अ॒हम् ।
28) उ॒पे॒यु रना᳚प्ता॒ मना᳚प्ता मुपे॒यु रु॑पे॒यु रना᳚प्ताम् ।
28) उ॒पे॒युरित्यु॑प - इ॒युः ।
29) अना᳚प्तां॒-वाँचं॒-वाँच॒ मना᳚प्ता॒ मना᳚प्तां॒-वाँच᳚म् ।
30) वाच॒ मुपोप॒ वाचं॒-वाँच॒ मुप॑ ।
31) उपे॑यु रियु॒ रुपोपे॑युः ।
32) इ॒यु॒ रु॒प॒दासु॑ कोप॒दासु॑केयु रियु रुप॒दासु॑का ।
33) उ॒प॒दासु॑ कैषा मेषा मुप॒दासु॑को प॒दासु॑ कैषाम् ।
33) उ॒प॒दासु॒केत्यु॑प - दासु॑का ।
34) ए॒षां॒-वाँग् वागे॑षा मेषां॒-वाँक् ।
35) वा-ख्स्या᳚-थ्स्या॒-द्वाग् वा-ख्स्या᳚त् ।
36) स्या॒ दु॒परि॑ष्टा दु॒परि॑ष्टा-थ्स्या-थ्स्या दु॒परि॑ष्टात् ।
37) उ॒परि॑ष्टा-द्द्वादशा॒ह-न्द्वा॑दशा॒ह मु॒परि॑ष्टा दु॒परि॑ष्टा-द्द्वादशा॒हम् ।
38) द्वा॒द॒शा॒ह मुपोप॑ द्वादशा॒ह-न्द्वा॑दशा॒ह मुप॑ ।
38) द्वा॒द॒शा॒हमिति॑ द्वादश - अ॒हम् ।
39) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
40) य॒न्त्या॒प्ता मा॒प्तां-यँ॑न्ति यन्त्या॒प्ताम् ।
41) आ॒प्ता मे॒वै वाप्ता मा॒प्ता मे॒व ।
42) ए॒व वाचं॒-वाँच॑ मे॒वैव वाच᳚म् ।
43) वाच॒ मुपोप॒ वाचं॒-वाँच॒ मुप॑ ।
44) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
45) य॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्यन्ति यन्ति॒ तस्मा᳚त् ।
46) तस्मा॑ दु॒परि॑ष्टा दु॒परि॑ष्टा॒-त्तस्मा॒-त्तस्मा॑ दु॒परि॑ष्टात् ।
47) उ॒परि॑ष्टा-द्वा॒चा वा॒चोपरि॑ष्टा दु॒परि॑ष्टा-द्वा॒चा ।
48) वा॒चा व॑दामो वदामो वा॒चा वा॒चा व॑दामः ।
49) व॒दा॒मो॒ ऽवा॒न्त॒र म॑वान्त॒रं-वँ॑दामो वदामो ऽवान्त॒रम् ।
50) अ॒वा॒न्त॒रं-वैँ वा अ॑वान्त॒र म॑वान्त॒रं-वैँ ।
50) अ॒वा॒न्त॒रमित्य॑व - अ॒न्त॒रम् ।
॥ 20 ॥ (50/62)

1) वै द॑शरा॒त्रेण॑ दशरा॒त्रेण॒ वै वै द॑शरा॒त्रेण॑ ।
2) द॒श॒रा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दशरा॒त्रेण॑ दशरा॒त्रेण॑ प्र॒जाप॑तिः ।
2) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ ।
3) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
3) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
4) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत ।
4) प्र॒जा इति॑ प्र - जाः ।
5) अ॒सृ॒ज॒त॒ य-द्यद॑सृजता सृजत॒ यत् ।
6) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः ।
7) द॒श॒रा॒त्रो भव॑ति॒ भव॑ति दशरा॒त्रो द॑शरा॒त्रो भव॑ति ।
7) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः ।
8) भव॑ति प्र॒जाः प्र॒जा भव॑ति॒ भव॑ति प्र॒जाः ।
9) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
9) प्र॒जा इति॑ प्र - जाः ।
10) ए॒व त-त्तदे॒वैव तत् ।
11) त-द्यज॑माना॒ यज॑माना॒ स्त-त्त-द्यज॑मानाः ।
12) यज॑माना-स्सृजन्ते सृजन्ते॒ यज॑माना॒ यज॑माना-स्सृजन्ते ।
13) सृ॒ज॒न्त॒ ए॒ता मे॒ताग्ं सृ॑जन्ते सृजन्त ए॒ताम् ।
14) ए॒ताग्ं ह॑ है॒ता मे॒ताग्ं ह॑ ।
15) ह॒ वै वै ह॑ ह॒ वै ।
16) वा उ॑द॒ङ्क उ॑द॒ङ्को वै वा उ॑द॒ङ्कः ।
17) उ॒द॒ङ्क-श्शौ᳚ल्बाय॒न-श्शौ᳚ल्बाय॒न उ॑द॒ङ्क उ॑द॒ङ्क-श्शौ᳚ल्बाय॒नः ।
18) शौ॒ल्बा॒य॒न-स्स॒त्रस्य॑ स॒त्रस्य॑ शौल्बाय॒न-श्शौ᳚ल्बाय॒न-स्स॒त्रस्य॑ ।
19) स॒त्रस्य र्​द्धि॒ मृद्धिग्ं॑ स॒त्रस्य॑ स॒त्रस्य र्​द्धि᳚म् ।
20) ऋद्धि॑ मुवा चोवा॒च र्​द्धि॒ मृद्धि॑ मुवाच ।
21) उ॒वा॒च॒ य-द्यदु॑वा चोवाच॒ यत् ।
22) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः ।
23) द॒श॒रा॒त्रो य-द्य-द्द॑शरा॒त्रो द॑शरा॒त्रो यत् ।
23) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः ।
24) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः ।
25) द॒श॒रा॒त्रो भव॑ति॒ भव॑ति दशरा॒त्रो द॑शरा॒त्रो भव॑ति ।
25) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः ।
26) भव॑ति स॒त्रस्य॑ स॒त्रस्य॒ भव॑ति॒ भव॑ति स॒त्रस्य॑ ।
27) स॒त्रस्य र्​द्ध्या॒ ऋद्ध्यै॑ स॒त्रस्य॑ स॒त्रस्य र्​द्ध्यै᳚ ।
28) ऋद्ध्या॒ अथो॒ अथो॒ ऋद्ध्या॒ ऋद्ध्या॒ अथो᳚ ।
29) अथो॒ य-द्यदथो॒ अथो॒ यत् ।
29) अथो॒ इत्यथो᳚ ।
30) यदे॒वैव य-द्यदे॒व ।
31) ए॒व पूर्वे॑षु॒ पूर्वे᳚ ष्वे॒वैव पूर्वे॑षु ।
32) पूर्वे॒ ष्वह॒ स्स्वह॑स्सु॒ पूर्वे॑षु॒ पूर्वे॒ ष्वह॑स्सु ।
33) अह॑स्सु॒ विलो॑म॒ विलो॒मा ह॒ स्स्वह॑स्सु॒ विलो॑म ।
33) अह॒स्स्वित्यहः॑ - सु॒ ।
34) विलो॑म क्रि॒यते᳚ क्रि॒यते॒ विलो॑म॒ विलो॑म क्रि॒यते᳚ ।
34) विलो॒मेति॒ वि - लो॒म॒ ।
35) क्रि॒यते॒ तस्य॒ तस्य॑ क्रि॒यते᳚ क्रि॒यते॒ तस्य॑ ।
36) तस्यै॒वैव तस्य॒ तस्यै॒व ।
37) ए॒वै षैषै वैवैषा ।
38) ए॒षा शान्ति॒-श्शान्ति॑ रे॒षैषा शान्तिः॑ ।
39) शान्ति॑-र्द्व्यनी॒का द्व्य॑नी॒का-श्शान्ति॒-श्शान्ति॑-र्द्व्यनी॒काः ।
40) द्व्य॒नी॒का वै वै द्व्य॑नी॒का द्व्य॑नी॒का वै ।
40) द्व्य॒नी॒का इति॑ द्वि - अ॒नी॒काः ।
41) वा ए॒ता ए॒ता वै वा ए॒ताः ।
42) ए॒ता रात्र॑यो॒ रात्र॑य ए॒ता ए॒ता रात्र॑यः ।
43) रात्र॑यो॒ यज॑माना॒ यज॑माना॒ रात्र॑यो॒ रात्र॑यो॒ यज॑मानाः ।
44) यज॑माना विश्व॒जि-द्वि॑श्व॒जि-द्यज॑माना॒ यज॑माना विश्व॒जित् ।
45) वि॒श्व॒जि-थ्स॒ह स॒ह वि॑श्व॒जि-द्वि॑श्व॒जि-थ्स॒ह ।
45) वि॒श्व॒जिदिति॑ विश्व - जित् ।
46) स॒हा ति॑रा॒त्रेणा॑ तिरा॒त्रेण॑ स॒ह स॒हा ति॑रा॒त्रेण॑ ।
47) अ॒ति॒रा॒त्रेण॒ पूर्वाः॒ पूर्वा॑ अतिरा॒त्रेणा॑ तिरा॒त्रेण॒ पूर्वाः᳚ ।
47) अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ ।
48) पूर्वा॒ ष्षोड॑श॒ षोड॑श॒ पूर्वाः॒ पूर्वा॒ ष्षोड॑श ।
49) षोड॑श स॒ह स॒ह षोड॑श॒ षोड॑श स॒ह ।
50) स॒हा ति॑रा॒त्रेणा॑ तिरा॒त्रेण॑ स॒ह स॒हा ति॑रा॒त्रेण॑ ।
51) अ॒ति॒रा॒त्रे णोत्त॑रा॒ उत्त॑रा अतिरा॒त्रेणा॑ तिरा॒त्रे णोत्त॑राः ।
51) अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ ।
52) उत्त॑रा॒ ष्षोड॑श॒ षोड॒शो त्त॑रा॒ उत्त॑रा॒ ष्षोड॑श ।
52) उत्त॑रा॒ इत्युत् - त॒राः॒ ।
53) षोड॑श॒ ये ये षोड॑श॒ षोड॑श॒ ये ।
54) य ए॒व मे॒वं-येँ य ए॒वम् ।
55) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
56) वि॒द्वाग्ंस॑ स्त्रयस्त्रिग्ंशद॒ह-न्त्र॑यस्त्रिग्ंशद॒हं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ स्त्रयस्त्रिग्ंशद॒हम् ।
57) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒ह मास॑त॒ आस॑ते त्रयस्त्रिग्ंशद॒ह-न्त्र॑यस्त्रिग्ंशद॒ह मास॑ते ।
57) त्र॒य॒स्त्रि॒ग्ं॒श॒द॒हमिति॑ त्रयस्त्रिग्ंशत् - अ॒हम् ।
58) आस॑त॒ आ ऽऽस॑त॒ आस॑त॒ आ ।
59) ऐषा॑ मेषा॒ मैषा᳚म् ।
60) ए॒षा॒-न्द्व्य॒नी॒का द्व्य॑नी॒कैषा॑ मेषा-न्द्व्यनी॒का ।
61) द्व्य॒नी॒का प्र॒जा प्र॒जा द्व्य॑नी॒का द्व्य॑नी॒का प्र॒जा ।
61) द्व्य॒नी॒केति॑ द्वि - अ॒नी॒का ।
62) प्र॒जा जा॑यते जायते प्र॒जा प्र॒जा जा॑यते ।
62) प्र॒जेति॑ प्र - जा ।
63) जा॒य॒ते॒ ऽति॒रा॒त्रा व॑तिरा॒त्रौ जा॑यते जायते ऽतिरा॒त्रौ ।
64) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
64) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
65) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
66) भ॒व॒तः॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै भवतो भवतः॒ परि॑गृहीत्यै ।
67) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 21 ॥ (67/86)
॥ अ. 5 ॥

1) आ॒दि॒त्या अ॑कामयन्ता कामयन्ता दि॒त्या आ॑दि॒त्या अ॑कामयन्त ।
2) अ॒का॒म॒य॒न्त॒ सु॒व॒र्गग्ं सु॑व॒र्ग म॑कामयन्ता कामयन्त सुव॒र्गम् ।
3) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
3) सु॒व॒र्गमिति॑ सुवः - गम् ।
4) लो॒क मि॑या मेयाम लो॒कम् ँलो॒क मि॑याम ।
5) इ॒या॒ मेतीती॑ यामे या॒मेति॑ ।
6) इति॒ ते त इतीति॒ ते ।
7) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् ।
8) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
8) सु॒व॒र्गमिति॑ सुवः - गम् ।
9) लो॒क-न्न न लो॒कम् ँलो॒क-न्न ।
10) न प्र प्र ण न प्र ।
11) प्रा जा॑न-न्नजान॒-न्प्र प्रा जा॑नन्न् ।
12) अ॒जा॒न॒-न्न नाजा॑न-न्नजान॒-न्न ।
13) न सु॑व॒र्गग्ं सु॑व॒र्ग-न्न न सु॑व॒र्गम् ।
14) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
14) सु॒व॒र्गमिति॑ सुवः - गम् ।
15) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
16) आ॒य॒-न्ते त आ॑य-न्नाय॒-न्ते ।
17) त ए॒त मे॒त-न्ते त ए॒तम् ।
18) ए॒तग्ं ष॑ट्त्रिग्ंशद्रा॒त्रग्ं ष॑ट्त्रिग्ंशद्रा॒त्र मे॒त मे॒तग्ं ष॑ट्त्रिग्ंशद्रा॒त्रम् ।
19) ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्र म॑पश्य-न्नपश्य-न्थ्षट्त्रिग्ंशद्रा॒त्रग्ं ष॑ट्त्रिग्ंशद्रा॒त्र म॑पश्यन्न् ।
19) ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्रमिति॑ षट्त्रिग्ंशत् - रा॒त्रम् ।
20) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् ।
21) त मा त-न्त मा ।
22) आ ऽह॑र-न्नहर॒-न्ना ऽह॑रन्न् ।
23) अ॒ह॒र॒-न्तेन॒ तेना॑ हर-न्नहर॒-न्तेन॑ ।
24) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त ।
25) अ॒य॒ज॒न्त॒ तत॒ स्ततो॑ ऽयजन्ता यजन्त॒ ततः॑ ।
26) ततो॒ वै वै तत॒ स्ततो॒ वै ।
27) वै ते ते वै वै ते ।
28) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् ।
29) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
29) सु॒व॒र्गमिति॑ सुवः - गम् ।
30) लो॒क-म्प्र प्र लो॒कम् ँलो॒क-म्प्र ।
31) प्रा जा॑न-न्नजान॒-न्प्र प्रा जा॑नन्न् ।
32) अ॒जा॒न॒-न्थ्सु॒व॒र्गग्ं सु॑व॒र्ग म॑जान-न्नजान-न्थ्सुव॒र्गम् ।
33) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
33) सु॒व॒र्गमिति॑ सुवः - गम् ।
34) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
35) आ॒य॒न्॒. ये य आ॑य-न्नाय॒न्॒. ये ।
36) य ए॒व मे॒वं-येँ य ए॒वम् ।
37) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
38) वि॒द्वाग्ंस॑ ष्षट्त्रिग्ंशद्रा॒त्रग्ं ष॑ट्त्रिग्ंशद्रा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑
38) ष्षट्त्रिग्ंशद्रा॒त्रम् ।
39) ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्र मास॑त॒ आस॑ते षट्त्रिग्ंशद्रा॒त्रग्ं ष॑ट्त्रिग्ंशद्रा॒त्र मास॑ते ।
39) ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्रमिति॑ षट्त्रिग्ंशत् - रा॒त्रम् ।
40) आस॑ते सुव॒र्गग्ं सु॑व॒र्ग मास॑त॒ आस॑ते सुव॒र्गम् ।
41) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
41) सु॒व॒र्गमिति॑ सुवः - गम् ।
42) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
43) लो॒क-म्प्र प्र लो॒कम् ँलो॒क-म्प्र ।
44) प्र जा॑नन्ति जानन्ति॒ प्र प्र जा॑नन्ति ।
45) जा॒न॒न्ति॒ सु॒व॒र्गग्ं सु॑व॒र्ग-ञ्जा॑नन्ति जानन्ति सुव॒र्गम् ।
46) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
46) सु॒व॒र्गमिति॑ सुवः - गम् ।
47) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
48) य॒न्ति॒ ज्योति॒-र्ज्योति॑-र्यन्ति यन्ति॒ ज्योतिः॑ ।
49) ज्योति॑ रतिरा॒त्रो॑ ऽतिरा॒त्रो ज्योति॒-र्ज्योति॑ रतिरा॒त्रः ।
50) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति ।
50) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
॥ 22 ॥ (50/60)

1) भ॒व॒ति॒ ज्योति॒-र्ज्योति॑-र्भवति भवति॒ ज्योतिः॑ ।
2) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व ।
3) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् ।
4) पु॒रस्ता᳚-द्दधते दधते पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दधते ।
5) द॒ध॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधते दधते सुव॒र्गस्य॑ ।
6) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
6) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
7) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै ।
8) अनु॑ख्यात्यै षड॒हा ष्ष॑ड॒हा अनु॑ख्यात्या॒ अनु॑ख्यात्यै षड॒हाः ।
8) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
9) ष॒ड॒हा भ॑वन्ति भवन्ति षड॒हा ष्ष॑ड॒हा भ॑वन्ति ।
9) ष॒ड॒हा इति॑ षट् - अ॒हाः ।
10) भ॒व॒न्ति॒ ष-ट्थ्ष-ड्भ॑वन्ति भवन्ति॒ षट् ।
11) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
12) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
13) ऋ॒तव॑ ऋ॒तुष् वृ॒तुष् वृ॒तव॑ ऋ॒तव॑ ऋ॒तुषु॑ ।
14) ऋ॒तु ष्वे॒वैव र्​तुष् वृ॒तु ष्वे॒व ।
15) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
16) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
17) ति॒ष्ठ॒न्ति॒ च॒त्वार॑ श्च॒त्वार॑ स्तिष्ठन्ति तिष्ठन्ति च॒त्वारः॑ ।
18) च॒त्वारो॑ भवन्ति भवन्ति च॒त्वार॑ श्च॒त्वारो॑ भवन्ति ।
19) भ॒व॒न्ति॒ चत॑स्र॒ श्चत॑स्रो भवन्ति भवन्ति॒ चत॑स्रः ।
20) चत॑स्रो॒ दिशो॒ दिश॒ श्चत॑स्र॒ श्चत॑स्रो॒ दिशः॑ ।
21) दिशो॑ दि॒क्षु दि॒क्षु दिशो॒ दिशो॑ दि॒क्षु ।
22) दि॒क्ष्वे॑ वैव दि॒क्षु दि॒क्ष्वे॑व ।
23) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
24) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
25) ति॒ष्ठ॒-न्त्यस॑त्र॒ मस॑त्र-न्तिष्ठन्ति तिष्ठ॒-न्त्यस॑त्रम् ।
26) अस॑त्रं॒-वैँ वा अस॑त्र॒ मस॑त्रं॒-वैँ ।
27) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
28) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् ।
29) यद॑छन्दो॒म म॑छन्दो॒मं-यँ-द्यद॑छन्दो॒मम् ।
30) अ॒छ॒न्दो॒मं-यँ-द्यद॑छन्दो॒म म॑छन्दो॒मं-यँत् ।
30) अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् ।
31) यच् छ॑न्दो॒मा श्छ॑न्दो॒मा य-द्यच् छ॑न्दो॒माः ।
32) छ॒न्दो॒मा भव॑न्ति॒ भव॑न्ति छन्दो॒मा श्छ॑न्दो॒मा भव॑न्ति ।
32) छ॒न्दो॒मा इति॑ छन्दः - माः ।
33) भव॑न्ति॒ तेन॒ तेन॒ भव॑न्ति॒ भव॑न्ति॒ तेन॑ ।
34) तेन॑ स॒त्रग्ं स॒त्र-न्तेन॒ तेन॑ स॒त्रम् ।
35) स॒त्र-न्दे॒वता॑ दे॒वता᳚-स्स॒त्रग्ं स॒त्र-न्दे॒वताः᳚ ।
36) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
37) ए॒व पृ॒ष्ठैः पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः ।
38) पृ॒ष्ठै रवाव॑ पृ॒ष्ठैः पृ॒ष्ठै रव॑ ।
39) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
40) रु॒न्ध॒ते॒ प॒शू-न्प॒शू-न्रु॑न्धते रुन्धते प॒शून् ।
41) प॒शून् छ॑न्दो॒मै श्छ॑न्दो॒मैः प॒शू-न्प॒शून् छ॑न्दो॒मैः ।
42) छ॒न्दो॒मै रोज॒ ओज॑ श्छन्दो॒मै श्छ॑न्दो॒मै रोजः॑ ।
42) छ॒न्दो॒मैरिति॑ छन्दः - मैः ।
43) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
44) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
45) वी॒र्य॑-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ वी॒र्यं॑-वीँ॒र्य॑-म्पृ॒ष्ठानि॑ ।
46) पृ॒ष्ठानि॑ प॒शवः॑ प॒शवः॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ प॒शवः॑ ।
47) प॒शव॑ श्छन्दो॒मा श्छ॑न्दो॒माः प॒शवः॑ प॒शव॑ श्छन्दो॒माः ।
48) छ॒न्दो॒मा ओज॒ स्योज॑सि छन्दो॒मा श्छ॑न्दो॒मा ओज॑सि ।
48) छ॒न्दो॒मा इति॑ छन्दः - माः ।
49) ओज॑ स्ये॒वै वौज॒ स्योज॑ स्ये॒व ।
50) ए॒व वी॒र्ये॑ वी॒र्य॑ ए॒वैव वी॒र्ये᳚ ।
॥ 23 ॥ (50/57)

1) वी॒र्ये॑ प॒शुषु॑ प॒शुषु॑ वी॒र्ये॑ वी॒र्ये॑ प॒शुषु॑ ।
2) प॒शुषु॒ प्रति॒ प्रति॑ प॒शुषु॑ प॒शुषु॒ प्रति॑ ।
3) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
4) ति॒ष्ठ॒न्ति॒ ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्र ष्ष॑ट्त्रिग्ंशद्रा॒त्र स्ति॑ष्ठन्ति तिष्ठन्ति षट्त्रिग्ंशद्रा॒त्रः ।
5) ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्रो भ॑वति भवति षट्त्रिग्ंशद्रा॒त्र ष्ष॑ट्त्रिग्ंशद्रा॒त्रो भ॑वति ।
5) ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्र इति॑ षट्त्रिग्ंशत् - रा॒त्रः ।
6) भ॒व॒ति॒ षट्त्रिग्ं॑शदक्षरा॒ षट्त्रिग्ं॑शदक्षरा भवति भवति॒ षट्त्रिग्ं॑शदक्षरा ।
7) षट्त्रिग्ं॑शदक्षरा बृह॒ती बृ॑ह॒ती षट्त्रिग्ं॑शदक्षरा॒ षट्त्रिग्ं॑शदक्षरा बृह॒ती ।
7) षट्त्रिग्ं॑शदक्ष॒रेति॒ षट्त्रिग्ं॑शत् - अ॒क्ष॒रा॒ ।
8) बृ॒ह॒ती बार्​ह॑ता॒ बार्​ह॑ता बृह॒ती बृ॑ह॒ती बार्​ह॑ताः ।
9) बार्​ह॑ताः प॒शवः॑ प॒शवो॒ बार्​ह॑ता॒ बार्​ह॑ताः प॒शवः॑ ।
10) प॒शवो॑ बृह॒त्या बृ॑ह॒त्या प॒शवः॑ प॒शवो॑ बृह॒त्या ।
11) बृ॒ह॒त्यैवैव बृ॑ह॒त्या बृ॑ह॒ त्यैव ।
12) ए॒व प॒शू-न्प॒शूने॒वैव प॒शून् ।
13) प॒शू नवाव॑ प॒शू-न्प॒शूनव॑ ।
14) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
15) रु॒न्ध॒ते॒ बृ॒ह॒ती बृ॑ह॒ती रु॑न्धते रुन्धते बृह॒ती ।
16) बृ॒ह॒ती छन्द॑सा॒-ञ्छन्द॑सा-म्बृह॒ती बृ॑ह॒ती छन्द॑साम् ।
17) छन्द॑सा॒ग्॒ स्वारा᳚ज्य॒ग्ग्॒ स्वारा᳚ज्य॒-ञ्छन्द॑सा॒-ञ्छन्द॑सा॒ग्॒ स्वारा᳚ज्यम् ।
18) स्वारा᳚ज्य माश्ञुता श्ञुत॒ स्वारा᳚ज्य॒ग्ग्॒ स्वारा᳚ज्य माश्ञुत ।
18) स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् ।
19) आ॒श्ञु॒ता॒ श्ञु॒वते᳚ ऽश्ञु॒वत॑ आश्ञुता श्ञुता श्ञु॒वते᳚ ।
20) अ॒श्ञु॒वते॒ स्वारा᳚ज्य॒ग्ग्॒ स्वारा᳚ज्य मश्ञु॒वते᳚ ऽश्ञु॒वते॒ स्वारा᳚ज्यम् ।
21) स्वारा᳚ज्यं॒-येँ ये स्वारा᳚ज्य॒ग्ग्॒ स्वारा᳚ज्यं॒-येँ ।
21) स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् ।
22) य ए॒व मे॒वं-येँ य ए॒वम् ।
23) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
24) वि॒द्वाग्ंस॑ ष्षट्त्रिग्ंशद्रा॒त्रग्ं ष॑ट्त्रिग्ंशद्रा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ष्षट्त्रिग्ंशद्रा॒त्रम् ।
25) ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्र मास॑त॒ आस॑ते षट्त्रिग्ंशद्रा॒त्रग्ं ष॑ट्त्रिग्ंशद्रा॒त्र मास॑ते ।
25) ष॒ट्त्रि॒ग्ं॒श॒द्रा॒त्रमिति॑ षट्त्रिग्ंशत् - रा॒त्रम् ।
26) आस॑ते सुव॒र्गग्ं सु॑व॒र्ग मास॑त॒ आस॑ते सुव॒र्गम् ।
27) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
27) सु॒व॒र्गमिति॑ सुवः - गम् ।
28) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
29) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
30) य॒न्त्य॒ति॒रा॒त्रा व॑तिरा॒त्रौ य॑न्ति यन्त्यतिरा॒त्रौ ।
31) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
31) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
32) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
33) भ॒व॒त॒-स्सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ भवतो भवत-स्सुव॒र्गस्य॑ ।
34) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
34) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
35) लो॒कस्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै लो॒कस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ।
36) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 24 ॥ (36/44)
॥ अ. 6 ॥

1) वसि॑ष्ठो ह॒तपु॑त्रो ह॒तपु॑त्रो॒ वसि॑ष्ठो॒ वसि॑ष्ठो ह॒तपु॑त्रः ।
2) ह॒तपु॑त्रो ऽकामयता कामयत ह॒तपु॑त्रो ह॒तपु॑त्रो ऽकामयत ।
2) ह॒तपु॑त्र॒ इति॑ ह॒त - पु॒त्रः॒ ।
3) अ॒का॒म॒य॒त॒ वि॒न्देय॑ वि॒न्देया॑ कामयता कामयत वि॒न्देय॑ ।
4) वि॒न्देय॑ प्र॒जा-म्प्र॒जां-विँ॒न्देय॑ वि॒न्देय॑ प्र॒जाम् ।
5) प्र॒जा म॒भ्य॑भि प्र॒जा-म्प्र॒जा म॒भि ।
5) प्र॒जामिति॑ प्र - जाम् ।
6) अ॒भि सौ॑दा॒सा-न्थ्सौ॑दा॒सान॒ भ्य॑भि सौ॑दा॒सान् ।
7) सौ॒दा॒सा-न्भ॑वेय-म्भवेयग्ं सौदा॒सा-न्थ्सौ॑दा॒सा-न्भ॑वेयम् ।
8) भ॒वे॒य॒ मितीति॑ भवेय-म्भवेय॒ मिति॑ ।
9) इति॒ स स इतीति॒ सः ।
10) स ए॒त मे॒तग्ं स स ए॒तम् ।
11) ए॒त मे॑कस्मान्नपञ्चा॒श मे॑कस्मान्नपञ्चा॒श मे॒त मे॒त मे॑कस्मान्नपञ्चा॒शम् ।
12) ए॒क॒स्मा॒न्न॒प॒ञ्चा॒श म॑पश्य दपश्य देकस्मान्नपञ्चा॒श मे॑कस्मान्नपञ्चा॒श म॑पश्यत् ।
12) ए॒क॒स्मा॒न्न॒प॒ञ्चा॒शमित्ये॑कस्मात् - न॒प॒ञ्चा॒शम् ।
13) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
14) त मा त-न्त मा ।
15) आ ऽह॑र दहर॒दा ऽह॑रत् ।
16) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
17) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
18) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
19) ततो॒ वै वै तत॒ स्ततो॒ वै ।
20) वै स स वै वै सः ।
21) सो ऽवि॑न्द॒ता वि॑न्दत॒ स सो ऽवि॑न्दत ।
22) अवि॑न्दत प्र॒जा-म्प्र॒जा मवि॑न्द॒ता वि॑न्दत प्र॒जाम् ।
23) प्र॒जा म॒भ्य॑भि प्र॒जा-म्प्र॒जा म॒भि ।
23) प्र॒जामिति॑ प्र - जाम् ।
24) अ॒भि सौ॑दा॒सा-न्थ्सौ॑दा॒सान॒ भ्य॑भि सौ॑दा॒सान् ।
25) सौ॒दा॒सा न॑भव दभव-थ्सौदा॒सा-न्थ्सौ॑दा॒सा न॑भवत् ।
26) अ॒भ॒व॒-द्ये ये॑ ऽभव दभव॒-द्ये ।
27) य ए॒व मे॒वं-येँ य ए॒वम् ।
28) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
29) वि॒द्वाग्ंस॑ एकस्मान्नपञ्चा॒श मे॑कस्मान्नपञ्चा॒शं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ एकस्मान्नपञ्चा॒शम् ।
30) ए॒क॒स्मा॒न्न॒प॒ञ्चा॒श मास॑त॒ आस॑त एकस्मान्नपञ्चा॒श मे॑कस्मान्नपञ्चा॒श मास॑ते ।
30) ए॒क॒स्मा॒न्न॒प॒ञ्चा॒शमित्ये॑कस्मात् - न॒प॒ञ्चा॒शम् ।
31) आस॑ते वि॒न्दन्ते॑ वि॒न्दन्त॒ आस॑त॒ आस॑ते वि॒न्दन्ते᳚ ।
32) वि॒न्दन्ते᳚ प्र॒जा-म्प्र॒जां-विँ॒न्दन्ते॑ वि॒न्दन्ते᳚ प्र॒जाम् ।
33) प्र॒जा म॒भ्य॑भि प्र॒जा-म्प्र॒जा म॒भि ।
33) प्र॒जामिति॑ प्र - जाम् ।
34) अ॒भि भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान॒ भ्य॑भि भ्रातृ॑व्यान् ।
35) भ्रातृ॑व्या-न्भवन्ति भवन्ति॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्भवन्ति ।
36) भ॒व॒न्ति॒ त्रय॒ स्त्रयो॑ भवन्ति भवन्ति॒ त्रयः॑ ।
37) त्रय॑ स्त्रि॒वृत॑ स्त्रि॒वृत॒ स्त्रय॒ स्त्रय॑ स्त्रि॒वृतः॑ ।
38) त्रि॒वृतो᳚ ऽग्निष्टो॒मा अ॑ग्निष्टो॒मा स्त्रि॒वृत॑ स्त्रि॒वृतो᳚ ऽग्निष्टो॒माः ।
38) त्रि॒वृत॒ इति॑ त्रि - वृतः॑ ।
39) अ॒ग्नि॒ष्टो॒मा भ॑वन्ति भव न्त्यग्निष्टो॒मा अ॑ग्निष्टो॒मा भ॑वन्ति ।
39) अ॒ग्नि॒ष्टो॒मा इत्य॑ग्नि - स्तो॒माः ।
40) भ॒व॒न्ति॒ वज्र॑स्य॒ वज्र॑स्य भवन्ति भवन्ति॒ वज्र॑स्य ।
41) वज्र॑ स्यै॒वैव वज्र॑स्य॒ वज्र॑ स्यै॒व ।
42) ए॒व मुख॒-म्मुख॑ मे॒वैव मुख᳚म् ।
43) मुख॒ग्ं॒ सग्ं स-म्मुख॒-म्मुख॒ग्ं॒ सम् ।
44) सग्ग्​ श्य॑न्ति श्यन्ति॒ सग्ं सग्ग्​ श्य॑न्ति ।
45) श्य॒न्ति॒ दश॒ दश॑ श्यन्ति श्यन्ति॒ दश॑ ।
46) दश॑ पञ्चद॒शाः प॑ञ्चद॒शा दश॒ दश॑ पञ्चद॒शाः ।
47) प॒ञ्च॒द॒शा भ॑वन्ति भवन्ति पञ्चद॒शाः प॑ञ्चद॒शा भ॑वन्ति ।
47) प॒ञ्च॒द॒शा इति॑ पञ्च - द॒शाः ।
48) भ॒व॒न्ति॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो भ॑वन्ति भवन्ति पञ्चद॒शः ।
49) प॒ञ्च॒द॒शो वज्रो॒ वज्रः॑ पञ्चद॒शः प॑ञ्चद॒शो वज्रः॑ ।
49) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
50) वज्रो॒ वज्रं॒-वँज्रं॒-वँज्रो॒ वज्रो॒ वज्र᳚म् ।
॥ 25 ॥ (50/60)

1) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
2) ए॒व भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्य ए॒वैव भ्रातृ॑व्येभ्यः ।
3) भ्रातृ॑व्येभ्यः॒ प्र प्र भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्यः॒ प्र ।
4) प्र ह॑रन्ति हरन्ति॒ प्र प्र ह॑रन्ति ।
5) ह॒र॒न्ति॒ षो॒ड॒शि॒म थ्षो॑डशि॒म द्ध॑रन्ति हरन्ति षोडशि॒मत् ।
6) षो॒ड॒शि॒म-द्द॑श॒म-न्द॑श॒मग्ं षो॑डशि॒म थ्षो॑डशि॒म-द्द॑श॒मम् ।
6) षो॒ड॒शि॒मदिति॑ षोडशि - मत् ।
7) द॒श॒म मह॒ रह॑-र्दश॒म-न्द॑श॒म महः॑ ।
8) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति ।
9) भ॒व॒ति॒ वज्रे॒ वज्रे॑ भवति भवति॒ वज्रे᳚ ।
10) वज्र॑ ए॒वैव वज्रे॒ वज्र॑ ए॒व ।
11) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् ।
12) वी॒र्य॑-न्दधति दधति वी॒र्यं॑-वीँ॒र्य॑-न्दधति ।
13) द॒ध॒ति॒ द्वाद॑श॒ द्वाद॑श दधति दधति॒ द्वाद॑श ।
14) द्वाद॑श सप्तद॒शा-स्स॑प्तद॒शा द्वाद॑श॒ द्वाद॑श सप्तद॒शाः ।
15) स॒प्त॒द॒शा भ॑वन्ति भवन्ति सप्तद॒शा-स्स॑प्तद॒शा भ॑वन्ति ।
15) स॒प्त॒द॒शा इति॑ सप्त - द॒शाः ।
16) भ॒व॒-न्त्य॒न्नाद्य॑स्या॒ न्नाद्य॑स्य भवन्ति भव न्त्य॒न्नाद्य॑स्य ।
17) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै ।
17) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
18) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ ।
18) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
19) अथो॒ प्र प्राथो॒ अथो॒ प्र ।
19) अथो॒ इत्यथो᳚ ।
20) प्रैवैव प्र प्रैव ।
21) ए॒व तै स्तै रे॒वैव तैः ।
22) तै-र्जा॑यन्ते जायन्ते॒ तै स्तै-र्जा॑यन्ते ।
23) जा॒य॒न्ते॒ पृष्ठ्यः॒ पृष्ठ्यो॑ जायन्ते जायन्ते॒ पृष्ठ्यः॑ ।
24) पृष्ठ्य॑ ष्षड॒ह ष्ष॑ड॒हः पृष्ठ्यः॒ पृष्ठ्य॑ ष्षड॒हः ।
25) ष॒ड॒हो भ॑वति भवति षड॒ह ष्ष॑ड॒हो भ॑वति ।
25) ष॒ड॒ह इति॑ षट् - अ॒हः ।
26) भ॒व॒ति॒ ष-ट्थ्ष-ड्भ॑वति भवति॒ षट् ।
27) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
28) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
29) ऋ॒तव॒ ष्ष-ट्थ्षडृ॒तव॑ ऋ॒तव॒ ष्षट् ।
30) षट् पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ ष-ट्थ्षट् पृ॒ष्ठानि॑ ।
31) पृ॒ष्ठानि॑ पृ॒ष्ठैः पृ॒ष्ठैः पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ पृ॒ष्ठैः ।
32) पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः पृ॒ष्ठै रे॒व ।
33) ए॒व र्​तू नृ॒तूने॒ वैव र्​तून् ।
34) ऋ॒तू न॒न्वारो॑ह न्त्य॒न्वारो॑ह-न्त्यृ॒तू नृ॒तू न॒न्वारो॑हन्ति ।
35) अ॒न्वारो॑ह न्त्यृ॒तुभिर्॑. ऋ॒तुभि॑ र॒न्वारो॑ह न्त्य॒न्वारो॑ह न्त्यृ॒तुभिः॑ ।
35) अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति ।
36) ऋ॒तुभि॑-स्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मृ॒तुभिर्॑. ऋ॒तुभि॑-स्सं​वँथ्स॒रम् ।
36) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
37) सं॒​वँ॒थ्स॒र-न्ते ते सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र-न्ते ।
37) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
38) ते सं॑​वँथ्स॒रे सं॑​वँथ्स॒रे ते ते सं॑​वँथ्स॒रे ।
39) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒व ।
39) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
40) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
41) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
42) ति॒ष्ठ॒न्ति॒ द्वाद॑श॒ द्वाद॑श तिष्ठन्ति तिष्ठन्ति॒ द्वाद॑श ।
43) द्वाद॑ शैकवि॒ग्ं॒शा ए॑कवि॒ग्ं॒शा द्वाद॑श॒ द्वाद॑ शैकवि॒ग्ं॒शाः ।
44) ए॒क॒वि॒ग्ं॒शा भ॑वन्ति भव न्त्येकवि॒ग्ं॒शा ए॑कवि॒ग्ं॒शा भ॑वन्ति ।
44) ए॒क॒वि॒ग्ं॒शा इत्ये॑क - वि॒ग्ं॒शाः ।
45) भ॒व॒न्ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवन्ति भवन्ति॒ प्रति॑ष्ठित्यै ।
46) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ ।
46) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
47) अथो॒ रुच॒ग्ं॒ रुच॒ मथो॒ अथो॒ रुच᳚म् ।
47) अथो॒ इत्यथो᳚ ।
48) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व ।
49) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
50) आ॒त्म-न्द॑धते दधत आ॒त्म-न्ना॒त्म-न्द॑धते ।
॥ 26 ॥ (50/63)

1) द॒ध॒ते॒ ब॒हवो॑ ब॒हवो॑ दधते दधते ब॒हवः॑ ।
2) ब॒हव॑ ष्षोड॒शिन॑ ष्षोड॒शिनो॑ ब॒हवो॑ ब॒हव॑ ष्षोड॒शिनः॑ ।
3) षो॒ड॒शिनो॑ भवन्ति भवन्ति षोड॒शिन॑ ष्षोड॒शिनो॑ भवन्ति ।
4) भ॒व॒न्ति॒ विजि॑त्यै॒ विजि॑त्यै भवन्ति भवन्ति॒ विजि॑त्यै ।
5) विजि॑त्यै॒ ष-ट्थ्ष-ड्विजि॑त्यै॒ विजि॑त्यै॒ षट् ।
5) विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ ।
6) षडा᳚श्वि॒ना न्या᳚श्वि॒नानि॒ ष-ट्थ्षडा᳚श्वि॒नानि॑ ।
7) आ॒श्वि॒नानि॑ भवन्ति भव न्त्याश्वि॒ना न्या᳚श्वि॒नानि॑ भवन्ति ।
8) भ॒व॒न्ति॒ ष-ट्थ्ष-ड्भ॑वन्ति भवन्ति॒ षट् ।
9) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
10) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
11) ऋ॒तव॑ ऋ॒तुष् वृ॒तुष् वृ॒तव॑ ऋ॒तव॑ ऋ॒तुषु॑ ।
12) ऋ॒तु ष्वे॒वैव र्​तुष् वृ॒तु ष्वे॒व ।
13) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
14) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
15) ति॒ष्ठ॒ न्त्यू॒ना॒ति॒रि॒क्ता ऊ॑नातिरि॒क्ता स्ति॑ष्ठन्ति तिष्ठ न्त्यूनातिरि॒क्ताः ।
16) ऊ॒ना॒ति॒रि॒क्ता वै वा ऊ॑नातिरि॒क्ता ऊ॑नातिरि॒क्ता वै ।
16) ऊ॒ना॒ति॒रि॒क्ता इत्यू॑न - अ॒ति॒रि॒क्ताः ।
17) वा ए॒ता ए॒ता वै वा ए॒ताः ।
18) ए॒ता रात्र॑यो॒ रात्र॑य ए॒ता ए॒ता रात्र॑यः ।
19) रात्र॑य ऊ॒ना ऊ॒ना रात्र॑यो॒ रात्र॑य ऊ॒नाः ।
20) ऊ॒ना स्त-त्तदू॒ना ऊ॒ना स्तत् ।
21) त-द्य-द्य-त्त-त्त-द्यत् ।
22) यदेक॑स्या॒ एक॑स्यै॒ य-द्यदेक॑स्यै ।
23) एक॑स्यै॒ न नैक॑स्या॒ एक॑स्यै॒ न ।
24) न प॑ञ्चा॒श-त्प॑ञ्चा॒श-न्न न प॑ञ्चा॒शत् ।
25) प॒ञ्चा॒श दति॑रिक्ता॒ अति॑रिक्ताः पञ्चा॒श-त्प॑ञ्चा॒श दति॑रिक्ताः ।
26) अति॑रिक्ता॒ स्त-त्तदति॑रिक्ता॒ अति॑रिक्ता॒ स्तत् ।
26) अति॑रिक्ता॒ इत्यति॑ - रि॒क्ताः॒ ।
27) त-द्य-द्य-त्त-त्त-द्यत् ।
28) य-द्भूय॑सी॒-र्भूय॑सी॒-र्य-द्य-द्भूय॑सीः ।
29) भूय॑सी र॒ष्टाच॑त्वारिग्ंशतो॒ ऽष्टाच॑त्वारिग्ंशतो॒ भूय॑सी॒-र्भूय॑सी र॒ष्टाच॑त्वारिग्ंशतः ।
30) अ॒ष्टाच॑त्वारिग्ंशत ऊ॒ना दू॒ना द॒ष्टाच॑त्वारिग्ंशतो॒ ऽष्टाच॑त्वारिग्ंशत ऊ॒नात् ।
30) अ॒ष्टाच॑त्वारिग्ंशत॒ इत्य॒ष्टा - च॒त्वा॒रि॒ग्ं॒श॒तः॒ ।
31) ऊ॒नाच् च॑ चो॒ना दू॒नाच् च॑ ।
32) च॒ खलु॒ खलु॑ च च॒ खलु॑ ।
33) खलु॒ वै वै खलु॒ खलु॒ वै ।
34) वा अति॑रिक्ता॒ दति॑रिक्ता॒-द्वै वा अति॑रिक्तात् ।
35) अति॑रिक्ताच् च॒ चाति॑रिक्ता॒ दति॑रिक्ताच् च ।
35) अति॑रिक्ता॒दित्यति॑ - रि॒क्ता॒त् ।
36) च॒ प्र॒जाप॑तिः प्र॒जाप॑ति श्च च प्र॒जाप॑तिः ।
37) प्र॒जाप॑तिः॒ प्र प्र प्र॒जाप॑तिः प्र॒जाप॑तिः॒ प्र ।
37) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
38) प्रा जा॑यता जायत॒ प्र प्रा जा॑यत ।
39) अ॒जा॒य॒त॒ ये ये॑ ऽजायता जायत॒ ये ।
40) ये प्र॒जाका॑माः प्र॒जाका॑मा॒ ये ये प्र॒जाका॑माः ।
41) प्र॒जाका॑माः प॒शुका॑माः प॒शुका॑माः प्र॒जाका॑माः प्र॒जाका॑माः प॒शुका॑माः ।
41) प्र॒जाका॑मा॒ इति॑ प्र॒जा - का॒माः॒ ।
42) प॒शुका॑मा॒-स्स्यु-स्स्युः प॒शुका॑माः प॒शुका॑मा॒-स्स्युः ।
42) प॒शुका॑मा॒ इति॑ प॒शु - का॒माः॒ ।
43) स्यु स्ते ते स्यु-स्स्यु स्ते ।
44) त ए॒ता ए॒ता स्ते त ए॒ताः ।
45) ए॒ता आ॑सीर-न्नासीर-न्ने॒ता ए॒ता आ॑सीरन्न् ।
46) आ॒सी॒र॒-न्प्र प्रासी॑र-न्नासीर॒-न्प्र ।
47) प्रैवैव प्र प्रैव ।
48) ए॒व जा॑यन्ते जायन्त ए॒वैव जा॑यन्ते ।
49) जा॒य॒न्ते॒ प्र॒जया᳚ प्र॒जया॑ जायन्ते जायन्ते प्र॒जया᳚ ।
50) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
50) प्र॒जयेति॑ प्र - जया᳚ ।
51) प॒शुभि॑-र्वैरा॒जो वै॑रा॒जः प॒शुभिः॑ प॒शुभि॑-र्वैरा॒जः ।
51) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
52) वै॒रा॒जो वै वै वै॑रा॒जो वै॑रा॒जो वै ।
53) वा ए॒ष ए॒ष वै वा ए॒षः ।
54) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः ।
55) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् ।
56) यदे॑कस्मान्नपञ्चा॒श ए॑कस्मान्नपञ्चा॒शो य-द्यदे॑कस्मान्नपञ्चा॒शः ।
57) ए॒क॒स्मा॒न्न॒प॒ञ्चा॒शो ये य ए॑कस्मान्नपञ्चा॒श ए॑कस्मान्नपञ्चा॒शो ये ।
57) ए॒क॒स्मा॒न्न॒प॒ञ्चा॒श इत्ये॑कस्मात् - न॒प॒ञ्चा॒शः ।
58) य ए॒व मे॒वं-येँ य ए॒वम् ।
59) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ ।
60) वि॒द्वाग्ंस॑ एकस्मान्नपञ्चा॒श मे॑कस्मान्नपञ्चा॒शं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ एकस्मान्नपञ्चा॒शम् ।
61) ए॒क॒स्मा॒न्न॒प॒ञ्चा॒श मास॑त॒ आस॑त एकस्मान्नपञ्चा॒श मे॑कस्मान्नपञ्चा॒श मास॑ते ।
61) ए॒क॒स्मा॒न्न॒प॒ञ्चा॒शमित्ये॑कस्मात् - न॒प॒ञ्चा॒शम् ।
62) आस॑ते वि॒राजं॑-विँ॒राज॒ मास॑त॒ आस॑ते वि॒राज᳚म् ।
63) वि॒राज॑ मे॒वैव वि॒राजं॑-विँ॒राज॑ मे॒व ।
63) वि॒राज॒मिति॑ वि - राज᳚म् ।
64) ए॒व ग॑च्छन्ति गच्छ न्त्ये॒वैव ग॑च्छन्ति ।
65) ग॒च्छ॒ न्त्य॒न्ना॒दा अ॑न्ना॒दा ग॑च्छन्ति गच्छ न्त्यन्ना॒दाः ।
66) अ॒न्ना॒दा भ॑वन्ति भव न्त्यन्ना॒दा अ॑न्ना॒दा भ॑वन्ति ।
66) अ॒न्ना॒दा इत्य॑न्न - अ॒दाः ।
67) भ॒व॒ न्त्य॒ति॒रा॒त्रा व॑तिरा॒त्रौ भ॑वन्ति भव न्त्यतिरा॒त्रौ ।
68) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ ।
68) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ ।
69) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः ।
70) भ॒व॒तो॒ ऽन्नाद्य॑स्या॒ न्नाद्य॑स्य भवतो भवतो॒ ऽन्नाद्य॑स्य ।
71) अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्या अ॒न्नाद्य॑स्या॒ न्नाद्य॑स्य॒ परि॑गृहीत्यै ।
71) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
72) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
॥ 27 ॥ (72/88)
॥ अ. 7 ॥

1) सं॒​वँ॒थ्स॒राय॑ दीक्षि॒ष्यमा॑णा दीक्षि॒ष्यमा॑णा-स्सं​वँथ्स॒राय॑ सं​वँथ्स॒राय॑ दीक्षि॒ष्यमा॑णाः ।
1) सं॒​वँ॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ ।
2) दी॒क्षि॒ष्यमा॑णा एकाष्ट॒काया॑ मेकाष्ट॒काया᳚-न्दीक्षि॒ष्यमा॑णा दीक्षि॒ष्यमा॑णा एकाष्ट॒काया᳚म् ।
3) ए॒का॒ष्ट॒काया᳚-न्दीक्षेर-न्दीक्षेर-न्नेकाष्ट॒काया॑ मेकाष्ट॒काया᳚-न्दीक्षेरन्न् ।
3) ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् ।
4) दी॒क्षे॒र॒-न्ने॒षैषा दी᳚क्षेर-न्दीक्षेर-न्ने॒षा ।
5) ए॒षा वै वा ए॒षैषा वै ।
6) वै सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॒ वै वै सं॑​वँथ्स॒रस्य॑ ।
7) सं॒​वँ॒थ्स॒रस्य॒ पत्नी॒ पत्नी॑ सं​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॒ पत्नी᳚ ।
7) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
8) पत्नी॒ य-द्य-त्पत्नी॒ पत्नी॒ यत् ।
9) यदे॑काष्ट॒ कैका᳚ष्ट॒का य-द्यदे॑काष्ट॒का ।
10) ए॒का॒ष्ट॒ कैतस्या॑ मे॒तस्या॑ मेकाष्ट॒ कैका᳚ष्ट॒ कैतस्या᳚म् ।
10) ए॒का॒ष्ट॒केत्ये॑क - अ॒ष्ट॒का ।
11) ए॒तस्यां॒-वैँ वा ए॒तस्या॑ मे॒तस्यां॒-वैँ ।
12) वा ए॒ष ए॒ष वै वा ए॒षः ।
13) ए॒ष ए॒ता मे॒ता मे॒ष ए॒ष ए॒ताम् ।
14) ए॒ताग्ं रात्रि॒ग्ं॒ रात्रि॑ मे॒ता मे॒ताग्ं रात्रि᳚म् ।
15) रात्रिं॑-वँसति वसति॒ रात्रि॒ग्ं॒ रात्रिं॑-वँसति ।
16) व॒स॒ति॒ सा॒क्षा-थ्सा॒क्षा-द्व॑सति वसति सा॒क्षात् ।
17) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
17) सा॒क्षादिति॑ स - अ॒क्षात् ।
18) ए॒व सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒वैव सं॑​वँथ्स॒रम् ।
19) सं॒​वँ॒थ्स॒र मा॒रभ्या॒ रभ्य॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मा॒रभ्य॑ ।
19) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
20) आ॒रभ्य॑ दीक्षन्ते दीक्षन्त आ॒रभ्या॒ रभ्य॑ दीक्षन्ते ।
20) आ॒रभ्येत्या᳚ - रभ्य॑ ।
21) दी॒क्ष॒न्त॒ आर्त॒ मार्त॑-न्दीक्षन्ते दीक्षन्त॒ आर्त᳚म् ।
22) आर्तं॒-वैँ वा आर्त॒ मार्तं॒-वैँ ।
23) वा ए॒त ए॒ते वै वा ए॒ते ।
24) ए॒ते सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒र स्यै॒त ए॒ते सं॑​वँथ्स॒रस्य॑ ।
25) सं॒​वँ॒थ्स॒रस्या॒ भ्य॑भि सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्या॒भि ।
25) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
26) अ॒भि दी᳚क्षन्ते दीक्षन्ते॒ ऽभ्य॑भि दी᳚क्षन्ते ।
27) दी॒क्ष॒न्ते॒ ये ये दी᳚क्षन्ते दीक्षन्ते॒ ये ।
28) य ए॑काष्ट॒काया॑ मेकाष्ट॒कायां॒-येँ य ए॑काष्ट॒काया᳚म् ।
29) ए॒का॒ष्ट॒काया॒-न्दीक्ष॑न्ते॒ दीक्ष॑न्त एकाष्ट॒काया॑ मेकाष्ट॒काया॒-न्दीक्ष॑न्ते ।
29) ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् ।
30) दीक्ष॒न्ते ऽन्त॑नामाना॒ वन्त॑नामानौ॒ दीक्ष॑न्ते॒ दीक्ष॒न्ते ऽन्त॑नामानौ ।
31) अन्त॑नामाना वृ॒तू ऋ॒तू अन्त॑नामाना॒ वन्त॑नामाना वृ॒तू ।
31) अन्त॑नामाना॒वित्यन्त॑ - ना॒मा॒नौ॒ ।
32) ऋ॒तू भ॑वतो भवत ऋ॒तू ऋ॒तू भ॑वतः ।
32) ऋ॒तू इत्यृ॒तू ।
33) भ॒व॒तो॒ व्य॑स्तं॒-व्यँ॑स्त-म्भवतो भवतो॒ व्य॑स्तम् ।
34) व्य॑स्तं॒-वैँ वै व्य॑स्तं॒-व्यँ॑स्तं॒-वैँ ।
34) व्य॑स्त॒मिति॒ वि - अ॒स्त॒म् ।
35) वा ए॒त ए॒ते वै वा ए॒ते ।
36) ए॒ते सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒र स्यै॒त ए॒ते सं॑​वँथ्स॒रस्य॑ ।
37) सं॒​वँ॒थ्स॒र स्या॒भ्य॑भि सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒र स्या॒भि ।
37) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
38) अ॒भि दी᳚क्षन्ते दीक्षन्ते॒ ऽभ्य॑भि दी᳚क्षन्ते ।
39) दी॒क्ष॒न्ते॒ ये ये दी᳚क्षन्ते दीक्षन्ते॒ ये ।
40) य ए॑काष्ट॒काया॑ मेकाष्ट॒कायां॒-येँ य ए॑काष्ट॒काया᳚म् ।
41) ए॒का॒ष्ट॒काया॒-न्दीक्ष॑न्ते॒ दीक्ष॑न्त एकाष्ट॒काया॑ मेकाष्ट॒काया॒-न्दीक्ष॑न्ते ।
41) ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् ।
42) दीक्ष॒न्ते ऽन्त॑नामाना॒ वन्त॑नामानौ॒ दीक्ष॑न्ते॒ दीक्ष॒न्ते ऽन्त॑नामानौ ।
43) अन्त॑नामाना वृ॒तू ऋ॒तू अन्त॑नामाना॒ वन्त॑नामाना वृ॒तू ।
43) अन्त॑नामाना॒वित्यन्त॑ - ना॒मा॒नौ॒ ।
44) ऋ॒तू भ॑वतो भवत ऋ॒तू ऋ॒तू भ॑वतः ।
44) ऋ॒तू इत्यृ॒तू ।
45) भ॒व॒तः॒ फ॒ल्गु॒नी॒पू॒र्ण॒मा॒से फ॑ल्गुनीपूर्णमा॒से भ॑वतो भवतः फल्गुनीपूर्णमा॒से ।
46) फ॒ल्गु॒नी॒पू॒र्ण॒मा॒से दी᳚क्षेर-न्दीक्षेर-न्फल्गुनीपूर्णमा॒से फ॑ल्गुनीपूर्णमा॒से दी᳚क्षेरन्न् ।
46) फ॒ल्गु॒नी॒पू॒र्ण॒मा॒स इति॑ फल्गुनी - पू॒र्ण॒मा॒से ।
47) दी॒क्षे॒र॒-न्मुख॒-म्मुख॑-न्दीक्षेर-न्दीक्षेर॒-न्मुख᳚म् ।
48) मुखं॒-वैँ वै मुख॒-म्मुखं॒-वैँ ।
49) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
50) ए॒त-थ्सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒र स्यै॒त दे॒त-थ्सं॑​वँथ्स॒रस्य॑ ।
॥ 28 ॥ (50/67)

1) सं॒​वँ॒थ्स॒रस्य॒ य-द्य-थ्सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॒ यत् ।
1) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
2) य-त्फ॑ल्गुनीपूर्णमा॒सः फ॑ल्गुनीपूर्णमा॒सो य-द्य-त्फ॑ल्गुनीपूर्णमा॒सः ।
3) फ॒ल्गु॒नी॒पू॒र्ण॒मा॒सो मु॑ख॒तो मु॑ख॒तः फ॑ल्गुनीपूर्णमा॒सः फ॑ल्गुनीपूर्णमा॒सो मु॑ख॒तः ।
3) फ॒ल्गु॒नी॒पू॒र्ण॒मा॒स इति॑ फल्गुनी - पू॒र्ण॒मा॒सः ।
4) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व ।
5) ए॒व सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒वैव सं॑​वँथ्स॒रम् ।
6) सं॒​वँ॒थ्स॒र मा॒रभ्या॒ रभ्य॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मा॒रभ्य॑ ।
6) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
7) आ॒रभ्य॑ दीक्षन्ते दीक्षन्त आ॒रभ्या॒ रभ्य॑ दीक्षन्ते ।
7) आ॒रभ्येत्या᳚ - रभ्य॑ ।
8) दी॒क्ष॒न्ते॒ तस्य॒ तस्य॑ दीक्षन्ते दीक्षन्ते॒ तस्य॑ ।
9) तस्यै कैका॒ तस्य॒ तस्यैका᳚ ।
10) एकै॒ वैवै कैकै॒व ।
11) ए॒व नि॒र्या नि॒र्यै वैव नि॒र्या ।
12) नि॒र्या य-द्य-न्नि॒र्या नि॒र्या यत् ।
12) नि॒र्येति॑ निः - या ।
13) य-थ्साम्मे᳚घ्ये॒ साम्मे᳚घ्ये॒ य-द्य-थ्साम्मे᳚घ्ये ।
14) साम्मे᳚घ्ये विषू॒वान्. वि॑षू॒वा-न्थ्साम्मे᳚घ्ये॒ साम्मे᳚घ्ये विषू॒वान् ।
14) साम्मे᳚घ्य॒ इति॒ सां - मे॒घ्ये॒ ।
15) वि॒षू॒वा-न्थ्स॒म्पद्य॑ते स॒म्पद्य॑ते विषू॒वान्. वि॑षू॒वा-न्थ्स॒म्पद्य॑ते ।
15) वि॒षू॒वानिति॑ विषु - वान् ।
16) स॒म्पद्य॑ते चित्रापूर्णमा॒से चि॑त्रापूर्णमा॒से स॒म्पद्य॑ते स॒म्पद्य॑ते चित्रापूर्णमा॒से ।
16) स॒म्पद्य॑त॒ इति॑ सं - पद्य॑ते ।
17) चि॒त्रा॒पू॒र्ण॒मा॒से दी᳚क्षेर-न्दीक्षेरग्ग्​ श्चित्रापूर्णमा॒से चि॑त्रापूर्णमा॒से दी᳚क्षेरन्न् ।
17) चि॒त्रा॒पू॒र्ण॒मा॒स इति॑ चित्रा - पू॒र्ण॒मा॒से ।
18) दी॒क्षे॒र॒-न्मुख॒-म्मुख॑-न्दीक्षेर-न्दीक्षेर॒-न्मुख᳚म् ।
19) मुखं॒-वैँ वै मुख॒-म्मुखं॒-वैँ ।
20) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
21) ए॒त-थ्सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒र स्यै॒त दे॒त-थ्सं॑​वँथ्स॒रस्य॑ ।
22) सं॒​वँ॒थ्स॒रस्य॒ य-द्य-थ्सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॒ यत् ।
22) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
23) यच् चि॑त्रापूर्णमा॒स श्चि॑त्रापूर्णमा॒सो य-द्यच् चि॑त्रापूर्णमा॒सः ।
24) चि॒त्रा॒पू॒र्ण॒मा॒सो मु॑ख॒तो मु॑ख॒त श्चि॑त्रापूर्णमा॒स श्चि॑त्रापूर्णमा॒सो मु॑ख॒तः ।
24) चि॒त्रा॒पू॒र्ण॒मा॒स इति॑ चित्रा - पू॒र्ण॒मा॒सः ।
25) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व ।
26) ए॒व सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒वैव सं॑​वँथ्स॒रम् ।
27) सं॒​वँ॒थ्स॒र मा॒रभ्या॒ रभ्य॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मा॒रभ्य॑ ।
27) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
28) आ॒रभ्य॑ दीक्षन्ते दीक्षन्त आ॒रभ्या॒ रभ्य॑ दीक्षन्ते ।
28) आ॒रभ्येत्या᳚ - रभ्य॑ ।
29) दी॒क्ष॒न्ते॒ तस्य॒ तस्य॑ दीक्षन्ते दीक्षन्ते॒ तस्य॑ ।
30) तस्य॒ न न तस्य॒ तस्य॒ न ।
31) न का का न न का ।
32) का च॒न च॒न का का च॒न ।
33) च॒न नि॒र्या नि॒र्या च॒न च॒न नि॒र्या ।
34) नि॒र्या भ॑वति भवति नि॒र्या नि॒र्या भ॑वति ।
34) नि॒र्येति॑ निः - या ।
35) भ॒व॒ति॒ च॒तु॒र॒हे च॑तुर॒हे भ॑वति भवति चतुर॒हे ।
36) च॒तु॒र॒हे पु॒रस्ता᳚-त्पु॒रस्ता᳚च् चतुर॒हे च॑तुर॒हे पु॒रस्ता᳚त् ।
36) च॒तु॒र॒ह इति॑ चतुः - अ॒हे ।
37) पु॒रस्ता᳚-त्पौर्णमा॒स्यै पौ᳚र्णमा॒स्यै पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्पौर्णमा॒स्यै ।
38) पौ॒र्ण॒मा॒स्यै दी᳚क्षेर-न्दीक्षेर-न्पौर्णमा॒स्यै पौ᳚र्णमा॒स्यै दी᳚क्षेरन्न् ।
38) पौ॒र्ण॒मा॒स्या इति॑ पौर्ण - मा॒स्यै ।
39) दी॒क्षे॒र॒-न्तेषा॒-न्तेषा᳚-न्दीक्षेर-न्दीक्षेर॒-न्तेषा᳚म् ।
40) तेषा॑ मेकाष्ट॒काया॑ मेकाष्ट॒काया॒-न्तेषा॒-न्तेषा॑ मेकाष्ट॒काया᳚म् ।
41) ए॒का॒ष्ट॒काया᳚-ङ्क्र॒यः क्र॒य ए॑काष्ट॒काया॑ मेकाष्ट॒काया᳚-ङ्क्र॒यः ।
41) ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् ।
42) क्र॒य-स्सग्ं स-ङ्क्र॒यः क्र॒य-स्सम् ।
43) स-म्प॑द्यते पद्यते॒ सग्ं स-म्प॑द्यते ।
44) प॒द्य॒ते॒ तेन॒ तेन॑ पद्यते पद्यते॒ तेन॑ ।
45) तेनै॑ काष्ट॒का मे॑काष्ट॒का-न्तेन॒ तेनै॑ काष्ट॒काम् ।
46) ए॒का॒ष्ट॒का-न्न नैका᳚ष्ट॒का मे॑काष्ट॒का-न्न ।
46) ए॒का॒ष्ट॒कामित्ये॑क - अ॒ष्ट॒काम् ।
47) न छ॒म्बट् छ॒म्बण् ण न छ॒म्बट् ।
48) छ॒म्ब-ट्कु॑र्वन्ति कुर्वन्ति छ॒म्बट् छ॒म्ब-ट्कु॑र्वन्ति ।
49) कु॒र्व॒न्ति॒ तेषा॒-न्तेषा᳚-ङ्कुर्वन्ति कुर्वन्ति॒ तेषा᳚म् ।
50) तेषा᳚-म्पूर्वप॒क्षे पू᳚र्वप॒क्षे तेषा॒-न्तेषा᳚-म्पूर्वप॒क्षे ।
॥ 29 ॥ (50/68)

1) पू॒र्व॒प॒क्षे सु॒त्या सु॒त्या पू᳚र्वप॒क्षे पू᳚र्वप॒क्षे सु॒त्या ।
1) पू॒र्व॒प॒क्ष इति॑ पूर्व - प॒क्षे ।
2) सु॒त्या सग्ं सग्ं सु॒त्या सु॒त्या सम् ।
3) स-म्प॑द्यते पद्यते॒ सग्ं स-म्प॑द्यते ।
4) प॒द्य॒ते॒ पू॒र्व॒प॒क्ष-म्पू᳚र्वप॒क्ष-म्प॑द्यते पद्यते पूर्वप॒क्षम् ।
5) पू॒र्व॒प॒क्ष-म्मासा॒ मासाः᳚ पूर्वप॒क्ष-म्पू᳚र्वप॒क्ष-म्मासाः᳚ ।
5) पू॒र्व॒प॒क्षमिति॑ पूर्व - प॒क्षम् ।
6) मासा॑ अ॒भ्य॑भि मासा॒ मासा॑ अ॒भि ।
7) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
8) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
9) प॒द्य॒न्ते॒ ते ते प॑द्यन्ते पद्यन्ते॒ ते ।
10) ते पू᳚र्वप॒क्षे पू᳚र्वप॒क्षे ते ते पू᳚र्वप॒क्षे ।
11) पू॒र्व॒प॒क्ष उदु-त्पू᳚र्वप॒क्षे पू᳚र्वप॒क्ष उत् ।
11) पू॒र्व॒प॒क्ष इति॑ पूर्व - प॒क्षे ।
12) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति ।
13) ति॒ष्ठ॒न्ति॒ ताग्​ स्ताग्​ स्ति॑ष्ठन्ति तिष्ठन्ति॒ तान् ।
14) तानु॒त्तिष्ठ॑त उ॒त्तिष्ठ॑त॒ स्ताग्​ स्ता नु॒त्तिष्ठ॑तः ।
15) उ॒त्तिष्ठ॑त॒ ओष॑धय॒ ओष॑धय उ॒त्तिष्ठ॑त उ॒त्तिष्ठ॑त॒ ओष॑धयः ।
15) उ॒त्तिष्ठ॑त॒ इत्यु॑त् - तिष्ठ॑तः ।
16) ओष॑धयो॒ वन॒स्पत॑यो॒ वन॒स्पत॑य॒ ओष॑धय॒ ओष॑धयो॒ वन॒स्पत॑यः ।
17) वन॒स्पत॒यो ऽन्वनु॒ वन॒स्पत॑यो॒ वन॒स्पत॒यो ऽनु॑ ।
18) अनू दुदन् वनूत् ।
19) उ-त्ति॑ष्ठन्ति तिष्ठ॒ न्त्युदु-त्ति॑ष्ठन्ति ।
20) ति॒ष्ठ॒न्ति॒ ताग्​ स्ताग्​ स्ति॑ष्ठन्ति तिष्ठन्ति॒ तान् ।
21) तान् क॑ल्या॒णी क॑ल्या॒णी ताग्​ स्तान् क॑ल्या॒णी ।
22) क॒ल्या॒णी की॒र्तिः की॒र्तिः क॑ल्या॒णी क॑ल्या॒णी की॒र्तिः ।
23) की॒र्ति रन्वनु॑ की॒र्तिः की॒र्ति रनु॑ ।
24) अनू दुदन् वनूत् ।
25) उ-त्ति॑ष्ठति तिष्ठ॒ त्युदु-त्ति॑ष्ठति ।
26) ति॒ष्ठ॒ त्यरा᳚थ्सु॒ ररा᳚थ्सु स्तिष्ठति तिष्ठ॒त्य रा᳚थ्सुः ।
27) अरा᳚थ्सु रि॒म इ॒मे ऽरा᳚थ्सु॒ ररा᳚थ्सु रि॒मे ।
28) इ॒मे यज॑माना॒ यज॑माना इ॒म इ॒मे यज॑मानाः ।
29) यज॑माना॒ इतीति॒ यज॑माना॒ यज॑माना॒ इति॑ ।
30) इति॒ त-त्तदितीति॒ तत् ।
31) तदन् वनु॒ त-त्तदनु॑ ।
32) अनु॒ सर्वे॒ सर्वे ऽन्वनु॒ सर्वे᳚ ।
33) सर्वे॑ राद्ध्नुवन्ति राद्ध्नुवन्ति॒ सर्वे॒ सर्वे॑ राद्ध्नुवन्ति ।
34) रा॒द्ध्नु॒व॒न्तीति॑ राद्ध्नुवन्ति ।
॥ 30 ॥ (34/38)
॥ अ. 8 ॥

1) सु॒व॒र्गं-वैँ वै सु॑व॒र्गग्ं सु॑व॒र्गं-वैँ ।
1) सु॒व॒र्गमिति॑ सुवः - गम् ।
2) वा ए॒त ए॒ते वै वा ए॒ते ।
3) ए॒ते लो॒कम् ँलो॒क मे॒त ए॒ते लो॒कम् ।
4) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
5) य॒न्ति॒ ये ये य॑न्ति यन्ति॒ ये ।
6) ये स॒त्रग्ं स॒त्रं-येँ ये स॒त्रम् ।
7) स॒त्र मु॑प॒य न्त्यु॑प॒यन्ति॑ स॒त्रग्ं स॒त्र मु॑प॒यन्ति॑ ।
8) उ॒प॒य न्त्य॒भ्या᳚(1॒) भ्यु॑प॒य न्त्यु॑प॒य न्त्य॒भि ।
8) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
9) अ॒भीन्ध॑त इन्धते॒ ऽभ्य॑भीन्ध॑ते ।
10) इ॒न्ध॒त॒ ए॒वैवेन्ध॑त इन्धत ए॒व ।
11) ए॒व दी॒क्षाभि॑-र्दी॒क्षाभि॑ रे॒वैव दी॒क्षाभिः॑ ।
12) दी॒क्षाभि॑ रा॒त्मान॑ मा॒त्मान॑-न्दी॒क्षाभि॑-र्दी॒क्षाभि॑ रा॒त्मान᳚म् ।
13) आ॒त्मानग्ग्॑ श्रपयन्ते श्रपयन्त आ॒त्मान॑ मा॒त्मानग्ग्॑ श्रपयन्ते ।
14) श्र॒प॒य॒न्त॒ उ॒प॒सद्भि॑ रुप॒सद्भि॑-श्श्रपयन्ते श्रपयन्त उप॒सद्भिः॑ ।
15) उ॒प॒सद्भि॒-र्द्वाभ्या॒-न्द्वाभ्या॑ मुप॒सद्भि॑ रुप॒सद्भि॒-र्द्वाभ्या᳚म् ।
15) उ॒प॒सद्भि॒रित्यु॑प॒सत् - भिः॒ ।
16) द्वाभ्या॒म् ँलोम॒ लोम॒ द्वाभ्या॒-न्द्वाभ्या॒म् ँलोम॑ ।
17) लोमा वाव॒ लोम॒ लोमाव॑ ।
18) अव॑ द्यन्ति द्य॒न्त्यवाव॑ द्यन्ति ।
19) द्य॒न्ति॒ द्वाभ्या॒-न्द्वाभ्या᳚-न्द्यन्ति द्यन्ति॒ द्वाभ्या᳚म् ।
20) द्वाभ्या॒-न्त्वच॒-न्त्वच॒-न्द्वाभ्या॒-न्द्वाभ्या॒-न्त्वच᳚म् ।
21) त्वच॒-न्द्वाभ्या॒-न्द्वाभ्या॒-न्त्वच॒-न्त्वच॒-न्द्वाभ्या᳚म् ।
22) द्वाभ्या॒ मसृ॒ दसृ॒-द्द्वाभ्या॒-न्द्वाभ्या॒ मसृ॑त् ।
23) असृ॒-द्द्वाभ्या॒-न्द्वाभ्या॒ मसृ॒ दसृ॒-द्द्वाभ्या᳚म् ।
24) द्वाभ्या᳚-म्मा॒ग्ं॒स-म्मा॒ग्ं॒स-न्द्वाभ्या॒-न्द्वाभ्या᳚-म्मा॒ग्ं॒सम् ।
25) मा॒ग्ं॒स-न्द्वाभ्या॒-न्द्वाभ्या᳚-म्मा॒ग्ं॒स-म्मा॒ग्ं॒स-न्द्वाभ्या᳚म् ।
26) द्वाभ्या॒ मस्थ्य स्थि॒ द्वाभ्या॒-न्द्वाभ्या॒ मस्थि॑ ।
27) अस्थि॒ द्वाभ्या॒-न्द्वाभ्या॒ मस्थ्य स्थि॒ द्वाभ्या᳚म् ।
28) द्वाभ्या᳚-म्म॒ज्जान॑-म्म॒ज्जान॒-न्द्वाभ्या॒-न्द्वाभ्या᳚-म्म॒ज्जान᳚म् ।
29) म॒ज्जान॑ मा॒त्मद॑क्षिण मा॒त्मद॑क्षिण-म्म॒ज्जान॑-म्म॒ज्जान॑ मा॒त्मद॑क्षिणम् ।
30) आ॒त्मद॑क्षिणं॒-वैँ वा आ॒त्मद॑क्षिण मा॒त्मद॑क्षिणं॒-वैँ ।
30) आ॒त्मद॑क्षिण॒मित्या॒त्म - द॒क्षि॒ण॒म् ।
31) वै स॒त्रग्ं स॒त्रं-वैँ वै स॒त्रम् ।
32) स॒त्र मा॒त्मान॑ मा॒त्मानग्ं॑ स॒त्रग्ं स॒त्र मा॒त्मान᳚म् ।
33) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व ।
34) ए॒व दक्षि॑णा॒-न्दक्षि॑णा मे॒वैव दक्षि॑णाम् ।
35) दक्षि॑णा-न्नी॒त्वा नी॒त्वा दक्षि॑णा॒-न्दक्षि॑णा-न्नी॒त्वा ।
36) नी॒त्वा सु॑व॒र्गग्ं सु॑व॒र्ग-न्नी॒त्वा नी॒त्वा सु॑व॒र्गम् ।
37) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
37) सु॒व॒र्गमिति॑ सुवः - गम् ।
38) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
39) य॒न्ति॒ शिखा॒ग्ं॒ शिखां᳚-यँन्ति यन्ति॒ शिखा᳚म् ।
40) शिखा॒ मन्वनु॒ शिखा॒ग्ं॒ शिखा॒ मनु॑ ।
41) अनु॒ प्र प्राण्वनु॒ प्र ।
42) प्र व॑पन्ते वपन्ते॒ प्र प्र व॑पन्ते ।
43) व॒प॒न्त॒ ऋद्ध्या॒ ऋद्ध्यै॑ वपन्ते वपन्त॒ ऋद्ध्यै᳚ ।
44) ऋद्ध्या॒ अथो॒ अथो॒ ऋद्ध्या॒ ऋद्ध्या॒ अथो᳚ ।
45) अथो॒ रघी॑याग्ंसो॒ रघी॑या॒ग्ं॒सो ऽथो॒ अथो॒ रघी॑याग्ंसः ।
45) अथो॒ इत्यथो᳚ ।
46) रघी॑याग्ंस-स्सुव॒र्गग्ं सु॑व॒र्गग्ं रघी॑याग्ंसो॒ रघी॑याग्ंस-स्सुव॒र्गम् ।
47) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
47) सु॒व॒र्गमिति॑ सुवः - गम् ।
48) लो॒क म॑यामा याम लो॒कम् ँलो॒क म॑याम ।
49) अ॒या॒ मेती त्य॑या माया॒ मेति॑ ।
50) इतीतीति॑ ।
॥ 31 ॥ (50/57)
॥ अ. 9 ॥

1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
2) व॒द॒ न्त्य॒ति॒रा॒त्रो॑ ऽतिरा॒त्रो व॑दन्ति वद न्त्यतिरा॒त्रः ।
3) अ॒ति॒रा॒त्रः प॑र॒मः प॑र॒मो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रः प॑र॒मः ।
3) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
4) प॒र॒मो य॑ज्ञक्रतू॒नां-यँ॑ज्ञक्रतू॒ना-म्प॑र॒मः प॑र॒मो य॑ज्ञक्रतू॒नाम् ।
5) य॒ज्ञ॒क्र॒तू॒ना-ङ्कस्मा॒-त्कस्मा᳚-द्यज्ञक्रतू॒नां-यँ॑ज्ञक्रतू॒ना-ङ्कस्मा᳚त् ।
5) य॒ज्ञ॒क्र॒तू॒नामिति॑ यज्ञ - क्र॒तू॒नाम् ।
6) कस्मा॒-त्त-न्त-ङ्कस्मा॒-त्कस्मा॒-त्तम् ।
7) त-म्प्र॑थ॒म-म्प्र॑थ॒म-न्त-न्त-म्प्र॑थ॒मम् ।
8) प्र॒थ॒म मुपोप॑ प्रथ॒म-म्प्र॑थ॒म मुप॑ ।
9) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
10) य॒न्ती तीति॑ यन्ति य॒न्तीति॑ ।
11) इत्ये॒त दे॒त दिती त्ये॒तत् ।
12) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
13) वा अ॑ग्निष्टो॒म म॑ग्निष्टो॒मं-वैँ वा अ॑ग्निष्टो॒मम् ।
14) अ॒ग्नि॒ष्टो॒म-म्प्र॑थ॒म-म्प्र॑थ॒म म॑ग्निष्टो॒म म॑ग्निष्टो॒म-म्प्र॑थ॒मम् ।
14) अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि - स्तो॒मम् ।
15) प्र॒थ॒म मुपोप॑ प्रथ॒म-म्प्र॑थ॒म मुप॑ ।
16) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
17) य॒न्त्यथाथ॑ यन्ति य॒न्त्यथ॑ ।
18) अथो॒क्थ्य॑ मु॒क्थ्य॑ मथाथो॒क्थ्य᳚म् ।
19) उ॒क्थ्य॑ मथा थो॒क्थ्य॑ मु॒क्थ्य॑ मथ॑ ।
20) अथ॑ षोड॒शिनग्ं॑ षोड॒शिन॒ मथाथ॑ षोड॒शिन᳚म् ।
21) षो॒ड॒शिन॒ मथाथ॑ षोड॒शिनग्ं॑ षोड॒शिन॒ मथ॑ ।
22) अथा॑ तिरा॒त्र म॑तिरा॒त्र मथाथा॑ तिरा॒त्रम् ।
23) अ॒ति॒रा॒त्र म॑नुपू॒र्व म॑नुपू॒र्व म॑तिरा॒त्र म॑तिरा॒त्र म॑नुपू॒र्वम् ।
23) अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् ।
24) अ॒नु॒पू॒र्व मे॒वै वानु॑पू॒र्व म॑नुपू॒र्व मे॒व ।
24) अ॒नु॒पू॒र्वमित्य॑नु - पू॒र्वम् ।
25) ए॒वैत दे॒त दे॒वै वैतत् ।
26) ए॒त-द्य॑ज्ञक्र॒तून्. य॑ज्ञक्र॒तू ने॒त दे॒त-द्य॑ज्ञक्र॒तून् ।
27) य॒ज्ञ॒क्र॒तू नु॒पे त्यो॒पेत्य॑ यज्ञक्र॒तून्. य॑ज्ञक्र॒तू नु॒पेत्य॑ ।
27) य॒ज्ञ॒क्र॒तूनिति॑ यज्ञ - क्र॒तून् ।
28) उ॒पेत्य॒ ताग्​ स्तानु॒पे त्यो॒पेत्य॒ तान् ।
28) उ॒पेत्येत्यु॑प - इत्य॑ ।
29) ताना॒लभ्या॒ लभ्य॒ ताग्​ स्ताना॒ लभ्य॑ ।
30) आ॒लभ्य॑ परि॒गृह्य॑ परि॒गृह्या॒ लभ्या॒ लभ्य॑ परि॒गृह्य॑ ।
30) आ॒लभ्येत्या᳚ - लभ्य॑ ।
31) प॒रि॒गृह्य॒ सोम॒ग्ं॒ सोम॑-म्परि॒गृह्य॑ परि॒गृह्य॒ सोम᳚म् ।
31) प॒रि॒गृह्येति॑ परि - गृह्य॑ ।
32) सोम॑ मे॒वैव सोम॒ग्ं॒ सोम॑ मे॒व ।
33) ए॒वैत दे॒त दे॒वैवैतत् ।
34) ए॒त-त्पिब॑न्तः॒ पिब॑न्त ए॒त दे॒त-त्पिब॑न्तः ।
35) पिब॑न्त आसत आसते॒ पिब॑न्तः॒ पिब॑न्त आसते ।
36) आ॒स॒ते॒ ज्योति॑ष्टोम॒-ञ्ज्योति॑ष्टोम मासत आसते॒ ज्योति॑ष्टोमम् ।
37) ज्योति॑ष्टोम-म्प्रथ॒म-म्प्र॑थ॒म-ञ्ज्योति॑ष्टोम॒-ञ्ज्योति॑ष्टोम-म्प्रथ॒मम् ।
37) ज्योति॑ष्टोम॒मिति॒ ज्योतिः॑ - स्तो॒म॒म् ।
38) प्र॒थ॒म मुपोप॑ प्रथ॒म-म्प्र॑थ॒म मुप॑ ।
39) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
40) य॒न्ति॒ ज्योति॑ष्टोमो॒ ज्योति॑ष्टोमो यन्ति यन्ति॒ ज्योति॑ष्टोमः ।
41) ज्योति॑ष्टोमो॒ वै वै ज्योति॑ष्टोमो॒ ज्योति॑ष्टोमो॒ वै ।
41) ज्योति॑ष्टोम॒ इति॒ ज्योतिः॑ - स्तो॒मः॒ ।
42) वै स्तोमा॑ना॒ग्॒ स्तोमा॑नां॒-वैँ वै स्तोमा॑नाम् ।
43) स्तोमा॑ना॒-म्मुख॒-म्मुख॒ग्ग्॒ स्तोमा॑ना॒ग्॒ स्तोमा॑ना॒-म्मुख᳚म् ।
44) मुख॑-म्मुख॒तो मु॑ख॒तो मुख॒-म्मुख॑-म्मुख॒तः ।
45) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व ।
46) ए॒व स्तोमा॒-न्थ्स्तोमा॑ ने॒वैव स्तोमान्॑ ।
47) स्तोमा॒-न्प्र प्र स्तोमा॒-न्थ्स्तोमा॒-न्प्र ।
48) प्र यु॑ञ्जते युञ्जते॒ प्र प्र यु॑ञ्जते ।
49) यु॒ञ्ज॒ते॒ ते ते यु॑ञ्जते युञ्जते॒ ते ।
50) ते सग्ग्​स्तु॑ता॒-स्सग्ग्​स्तु॑ता॒ स्ते ते सग्ग्​स्तु॑ताः ।
॥ 32 ॥ (50/62)

1) सग्ग्​स्तु॑ता वि॒राजं॑-विँ॒राज॒ग्ं॒ सग्ग्​स्तु॑ता॒-स्सग्ग्​स्तु॑ता वि॒राज᳚म् ।
1) सग्ग्​स्तु॑ता॒ इति॒ सं - स्तु॒ताः॒ ।
2) वि॒राज॑ म॒भ्य॑भि वि॒राजं॑-विँ॒राज॑ म॒भि ।
2) वि॒राज॒मिति॑ वि - राज᳚म् ।
3) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
4) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
5) प॒द्य॒न्ते॒ द्वे द्वे प॑द्यन्ते पद्यन्ते॒ द्वे ।
6) द्वे च॑ च॒ द्वे द्वे च॑ ।
6) द्वे इति॒ द्वे ।
7) च र्​चा॒ वृचौ॑ च॒ च र्​चौ᳚ ।
8) ऋचा॒ वत्य त्यृचा॒ वृचा॒ वति॑ ।
9) अति॑ रिच्येते रिच्येते॒ अत्यति॑ रिच्येते ।
10) रि॒च्ये॒ते॒ एक॒ यैक॑या रिच्येते रिच्येते॒ एक॑या ।
10) रि॒च्ये॒ते॒ इति॑ रिच्येते ।
11) एक॑या॒ गौ-र्गौ रेक॒ यैक॑या॒ गौः ।
12) गौ रति॑रि॒क्तो ऽति॑रिक्तो॒ गौ-र्गौ रति॑रिक्तः ।
13) अति॑रिक्त॒ एक॒ यैक॒या ऽति॑रि॒क्तो ऽति॑रिक्त॒ एक॑या ।
13) अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ ।
14) एक॒या ऽऽयु॒ रायु॒ रेक॒ यैक॒या ऽऽयुः॑ ।
15) आयु॑ रू॒न ऊ॒न आयु॒ रायु॑ रू॒नः ।
16) ऊ॒न-स्सु॑व॒र्ग-स्सु॑व॒र्ग ऊ॒न ऊ॒न-स्सु॑व॒र्गः ।
17) सु॒व॒र्गो वै वै सु॑व॒र्ग-स्सु॑व॒र्गो वै ।
17) सु॒व॒र्ग इति॑ सुवः - गः ।
18) वै लो॒को लो॒को वै वै लो॒कः ।
19) लो॒को ज्योति॒-र्ज्योति॑-र्लो॒को लो॒को ज्योतिः॑ ।
20) ज्योति॒ रू-र्गूर्ग् ज्योति॒-र्ज्योति॒ रूर्क् ।
21) ऊर्ग् वि॒रा-ड्वि॒रा डू-र्गूर्ग् वि॒राट् ।
22) वि॒रा-ट्थ्सु॑व॒र्गग्ं सु॑व॒र्गं-विँ॒रा-ड्वि॒रा-ट्थ्सु॑व॒र्गम् ।
22) वि॒राडिति॑ वि - राट् ।
23) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
23) सु॒व॒र्गमिति॑ सुवः - गम् ।
24) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
25) तेन॑ लो॒कम् ँलो॒क-न्तेन॒ तेन॑ लो॒कम् ।
26) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति ।
27) य॒न्ति॒ र॒थ॒न्त॒रग्ं र॑थन्त॒रं-यँ॑न्ति यन्ति रथन्त॒रम् ।
28) र॒थ॒न्त॒र-न्दिवा॒ दिवा॑ रथन्त॒रग्ं र॑थन्त॒र-न्दिवा᳚ ।
28) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
29) दिवा॒ भव॑ति॒ भव॑ति॒ दिवा॒ दिवा॒ भव॑ति ।
30) भव॑ति रथन्त॒रग्ं र॑थन्त॒र-म्भव॑ति॒ भव॑ति रथन्त॒रम् ।
31) र॒थ॒न्त॒र-न्नक्त॒-न्नक्तग्ं॑ रथन्त॒रग्ं र॑थन्त॒र-न्नक्त᳚म् ।
31) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
32) नक्त॒ मितीति॒ नक्त॒-न्नक्त॒ मिति॑ ।
33) इत्या॑हु राहु॒ रिती त्या॑हुः ।
34) आ॒हु॒-र्ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिन॑ आहुराहु-र्ब्रह्मवा॒दिनः॑ ।
35) ब्र॒ह्म॒वा॒दिनः॒ केन॒ केन॑ ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनः॒ केन॑ ।
35) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
36) केन॒ त-त्त-त्केन॒ केन॒ तत् ।
37) तदजा॒ म्यजा॑मि॒ त-त्तदजा॑मि ।
38) अजा॒ मीती त्यजा॒ म्यजा॒ मीति॑ ।
39) इति॑ सौभ॒रग्ं सौ॑भ॒र मितीति॑ सौभ॒रम् ।
40) सौ॒भ॒र-न्तृ॑तीयसव॒ने तृ॑तीयसव॒ने सौ॑भ॒रग्ं सौ॑भ॒र-न्तृ॑तीयसव॒ने ।
41) तृ॒ती॒य॒स॒व॒ने ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म-न्तृ॑तीयसव॒ने तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम् ।
41) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने ।
42) ब्र॒ह्म॒सा॒म-म्बृ॒ह-द्बृ॒ह-द्ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म-म्बृ॒हत् ।
42) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् ।
43) बृ॒ह-त्त-त्त-द्बृ॒ह-द्बृ॒ह-त्तत् ।
44) त-न्म॑द्ध्य॒तो म॑द्ध्य॒त स्त-त्त-न्म॑द्ध्य॒तः ।
45) म॒द्ध्य॒तो द॑धति दधति मद्ध्य॒तो म॑द्ध्य॒तो द॑धति ।
46) द॒ध॒ति॒ विधृ॑त्यै॒ विधृ॑त्यै दधति दधति॒ विधृ॑त्यै ।
47) विधृ॑त्यै॒ तेन॒ तेन॒ विधृ॑त्यै॒ विधृ॑त्यै॒ तेन॑ ।
47) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
48) तेना जा॒ म्यजा॑मि॒ तेन॒ तेना जा॑मि ।
49) अजा॒मीत्यजा॑मि ।
॥ 33 ॥ (49/63)
॥ अ. 10 ॥

1) ज्योति॑ष्टोम-म्प्रथ॒म-म्प्र॑थ॒म-ञ्ज्योति॑ष्टोम॒-ञ्ज्योति॑ष्टोम-म्प्रथ॒मम् ।
1) ज्योति॑ष्टोम॒मिति॒ ज्योतिः॑ - स्तो॒म॒म् ।
2) प्र॒थ॒म मुपोप॑ प्रथ॒म-म्प्र॑थ॒म मुप॑ ।
3) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
4) य॒न्त्य॒स्मि-न्न॒स्मिन्. य॑न्ति यन्त्य॒स्मिन्न् ।
5) अ॒स्मि-न्ने॒वै वास्मि-न्न॒स्मि-न्ने॒व ।
6) ए॒व तेन॒ तेनै॒ वैव तेन॑ ।
7) तेन॑ लो॒के लो॒के तेन॒ तेन॑ लो॒के ।
8) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
9) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
10) ति॒ष्ठ॒न्ति॒ गोष्टो॑म॒-ङ्गोष्टो॑म-न्तिष्ठन्ति तिष्ठन्ति॒ गोष्टो॑मम् ।
11) गोष्टो॑म-न्द्वि॒तीय॑-न्द्वि॒तीय॒-ङ्गोष्टो॑म॒-ङ्गोष्टो॑म-न्द्वि॒तीय᳚म् ।
11) गोष्टो॑म॒मिति॒ गो - स्तो॒म॒म् ।
12) द्वि॒तीय॒ मुपोप॑ द्वि॒तीय॑-न्द्वि॒तीय॒ मुप॑ ।
13) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
14) य॒न्त्य॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे यन्ति यन्त्य॒न्तरि॑क्षे ।
15) अ॒न्तरि॑क्ष ए॒वै वान्तरि॑क्षे॒ ऽन्तरि॑क्ष ए॒व ।
16) ए॒व तेन॒ तेनै॒ वैव तेन॑ ।
17) तेन॒ प्रति॒ प्रति॒ तेन॒ तेन॒ प्रति॑ ।
18) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
19) ति॒ष्ठ॒ न्त्यायु॑ष्टोम॒ मायु॑ष्टोम-न्तिष्ठन्ति तिष्ठ॒ न्त्यायु॑ष्टोमम् ।
20) आयु॑ष्टोम-न्तृ॒तीय॑-न्तृ॒तीय॒ मायु॑ष्टोम॒ मायु॑ष्टोम-न्तृ॒तीय᳚म् ।
20) आयु॑ष्टोम॒मित्यायुः॑ - स्ता॒म॒म् ।
21) तृ॒तीय॒ मुपोप॑ तृ॒तीय॑-न्तृ॒तीय॒ मुप॑ ।
22) उप॑ यन्ति य॒न्त्युपोप॑ यन्ति ।
23) य॒न्त्य॒मुष्मि॑-न्न॒मुष्मि॑न्. यन्ति यन्त्य॒मुष्मिन्न्॑ ।
24) अ॒मुष्मि॑-न्ने॒वै वामुष्मि॑-न्न॒मुष्मि॑-न्ने॒व ।
25) ए॒व तेन॒ तेनै॒ वैव तेन॑ ।
26) तेन॑ लो॒के लो॒के तेन॒ तेन॑ लो॒के ।
27) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ ।
28) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
29) ति॒ष्ठ॒न्ती॒य मि॒य-न्ति॑ष्ठन्ति तिष्ठन्ती॒यम् ।
30) इ॒यं-वाँव वावेय मि॒यं-वाँव ।
31) वाव ज्योति॒-र्ज्योति॒-र्वाव वाव ज्योतिः॑ ।
32) ज्योति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्ज्योति॒-र्ज्योति॑ र॒न्तरि॑क्षम् ।
33) अ॒न्तरि॑क्ष॒-ङ्गौ-र्गौ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ङ्गौः ।
34) गौ र॒सा व॒सौ गौ-र्गौ र॒सौ ।
35) अ॒सा वायु॒ रायु॑ र॒सा व॒सा वायुः॑ ।
36) आयु॒-र्य-द्यदायु॒ रायु॒-र्यत् ।
37) यदे॒ता ने॒तान्. य-द्यदे॒तान् ।
38) ए॒ता-न्थ्स्तोमा॒-न्थ्स्तोमा॑ ने॒ता ने॒ता-न्थ्स्तोमान्॑ ।
39) स्तोमा॑ नुप॒य न्त्यु॑प॒यन्ति॒ स्तोमा॒-न्थ्स्तोमा॑ नुप॒यन्ति॑ ।
40) उ॒प॒य न्त्ये॒ष्वे᳚(1॒)षू॑प॒य न्त्यु॑प॒य न्त्ये॒षु ।
40) उ॒प॒यन्तीत्यु॑प - यन्ति॑ ।
41) ए॒ष्वे॑वै वैष्वे᳚(1॒) ष्वे॑व ।
42) ए॒व त-त्तदे॒ वैव तत् ।
43) त-ल्लो॒केषु॑ लो॒केषु॒ त-त्त-ल्लो॒केषु॑ ।
44) लो॒केषु॑ स॒त्रिण॑-स्स॒त्रिणो॑ लो॒केषु॑ लो॒केषु॑ स॒त्रिणः॑ ।
45) स॒त्रिणः॑ प्रति॒तिष्ठ॑न्तः प्रति॒तिष्ठ॑न्त-स्स॒त्रिण॑-स्स॒त्रिणः॑ प्रति॒तिष्ठ॑न्तः ।
46) प्र॒ति॒तिष्ठ॑न्तो यन्ति यन्ति प्रति॒तिष्ठ॑न्तः प्रति॒तिष्ठ॑न्तो यन्ति ।
46) प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति - तिष्ठ॑न्तः ।
47) य॒न्ति॒ ते ते य॑न्ति यन्ति॒ ते ।
48) ते सग्ग्​स्तु॑ता॒-स्सग्ग्​स्तु॑ता॒ स्ते ते सग्ग्​स्तु॑ताः ।
49) सग्ग्​स्तु॑ता वि॒राजं॑-विँ॒राज॒ग्ं॒ सग्ग्​स्तु॑ता॒-स्सग्ग्​स्तु॑ता वि॒राज᳚म् ।
49) सग्ग्​स्तु॑ता॒ इति॒ सं - स्तु॒ताः॒ ।
50) वि॒राज॑ म॒भ्य॑भि वि॒राजं॑-विँ॒राज॑ म॒भि ।
50) वि॒राज॒मिति॑ वि - राज᳚म् ।
॥ 34 ॥ (50/57)

1) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
2) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
3) प॒द्य॒न्ते॒ द्वे द्वे प॑द्यन्ते पद्यन्ते॒ द्वे ।
4) द्वे च॑ च॒ द्वे द्वे च॑ ।
4) द्वे इति॒ द्वे ।
5) च र्​चा॒ वृचौ॑ च॒ च र्​चौ᳚ ।
6) ऋचा॒ वत्य त्यृचा॒ वृचा॒ वति॑ ।
7) अति॑ रिच्येते रिच्येते॒ अत्यति॑ रिच्येते ।
8) रि॒च्ये॒ते॒ एक॒ यैक॑या रिच्येते रिच्येते॒ एक॑या ।
8) रि॒च्ये॒ते॒ इति॑ रिच्येते ।
9) एक॑या॒ गौ-र्गौ रेक॒ यैक॑या॒ गौः ।
10) गौ रति॑रि॒क्तो ऽति॑रिक्तो॒ गौ-र्गौ रति॑रिक्तः ।
11) अति॑रिक्त॒ एक॒ यैक॒या ऽति॑रि॒क्तो ऽति॑रिक्त॒ एक॑या ।
11) अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ ।
12) एक॒या ऽऽयु॒ रायु॒ रेक॒यै क॒या ऽऽयुः॑ ।
13) आयु॑ रू॒न ऊ॒न आयु॒ रायु॑ रू॒नः ।
14) ऊ॒न-स्सु॑व॒र्ग-स्सु॑व॒र्ग ऊ॒न ऊ॒न-स्सु॑व॒र्गः ।
15) सु॒व॒र्गो वै वै सु॑व॒र्ग-स्सु॑व॒र्गो वै ।
15) सु॒व॒र्ग इति॑ सुवः - गः ।
16) वै लो॒को लो॒को वै वै लो॒कः ।
17) लो॒को ज्योति॒-र्ज्योति॑-र्लो॒को लो॒को ज्योतिः॑ ।
18) ज्योति॒ रू-र्गूर्ग् ज्योति॒-र्ज्योति॒ रूर्क् ।
19) ऊर्ग् वि॒रा-ड्वि॒रा डू-र्गूर्ग् वि॒राट् ।
20) वि॒रा डूर्ज॒ मूर्जं॑-विँ॒रा-ड्वि॒रा डूर्ज᳚म् ।
20) वि॒राडिति॑ वि - राट् ।
21) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व ।
22) ए॒वावा वै॒वै वाव॑ ।
23) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते ।
24) रु॒न्ध॒ते॒ ते ते रु॑न्धते रुन्धते॒ ते ।
25) ते न न ते ते न ।
26) न क्षु॒धा क्षु॒धा न न क्षु॒धा ।
27) क्षु॒धा ऽऽर्ति॒ मार्ति॑-ङ्क्षु॒धा क्षु॒धा ऽऽर्ति᳚म् ।
28) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
29) आर्च्छ॑ न्त्यृच्छ॒ न्त्यार्च्छ॑न्ति ।
30) ऋ॒च्छ॒ न्त्यक्षो॑धुका॒ अक्षो॑धुका ऋच्छ न्त्यृच्छ॒ न्त्यक्षो॑धुकाः ।
31) अक्षो॑धुका भवन्ति भव॒ न्त्यक्षो॑धुका॒ अक्षो॑धुका भवन्ति ।
32) भ॒व॒न्ति॒ क्षुथ्स॑म्बाधाः॒, क्षुथ्स॑म्बाधा भवन्ति भवन्ति॒ क्षुथ्स॑म्बाधाः ।
33) क्षुथ्स॑म्बाधा इवेव॒ क्षुथ्स॑म्बाधाः॒, क्षुथ्स॑म्बाधा इव ।
33) क्षुथ्स॑म्बाधा॒ इति॒ क्षुत् - स॒म्बा॒धाः॒ ।
34) इ॒व॒ हि हीवे॑व॒ हि ।
35) हि स॒त्रिण॑-स्स॒त्रिणो॒ हि हि स॒त्रिणः॑ ।
36) स॒त्रिणो᳚ ऽग्निष्टो॒मा व॑ग्निष्टो॒मौ स॒त्रिण॑-स्स॒त्रिणो᳚ ऽग्निष्टो॒मौ ।
37) अ॒ग्नि॒ष्टो॒मा व॒भितो॒ ऽभितो᳚ ऽग्निष्टो॒मा व॑ग्निष्टो॒मा व॒भितः॑ ।
37) अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि - स्तो॒मौ ।
38) अ॒भितः॑ प्र॒धी प्र॒धी अ॒भितो॒ ऽभितः॑ प्र॒धी ।
39) प्र॒धी तौ तौ प्र॒धी प्र॒धी तौ ।
39) प्र॒धी इति॑ प्र - धी ।
40) ता वु॒क्थ्या॑ उ॒क्थ्या᳚ स्तौ ता वु॒क्थ्याः᳚ ।
41) उ॒क्थ्या॑ मद्ध्ये॒ मद्ध्य॑ उ॒क्थ्या॑ उ॒क्थ्या॑ मद्ध्ये᳚ ।
42) मद्ध्ये॒ नभ्य॒-न्नभ्य॒-म्मद्ध्ये॒ मद्ध्ये॒ नभ्य᳚म् ।
43) नभ्य॒-न्त-त्त-न्नभ्य॒-न्नभ्य॒-न्तत् ।
44) त-त्तत् ।
45) तदे॒त दे॒त-त्त-त्तदे॒तत् ।
46) ए॒त-त्प॑रि॒य-त्प॑रि॒य दे॒त दे॒त-त्प॑रि॒यत् ।
47) प॒रि॒य-द्दे॑वच॒क्र-न्दे॑वच॒क्र-म्प॑रि॒य-त्प॑रि॒य-द्दे॑वच॒क्रम् ।
47) प॒रि॒यदिति॑ परि - यत् ।
48) दे॒व॒च॒क्रं-यँ-द्य-द्दे॑वच॒क्र-न्दे॑वच॒क्रं-यँत् ।
48) दे॒व॒च॒क्रमिति॑ देव - च॒क्रम् ।
49) यदे॒ते नै॒तेन॒ य-द्यदे॒तेन॑ ।
50) ए॒तेन॑ षड॒हेन॑ षड॒हे नै॒तेनै॒ तेन॑ षड॒हेन॑ ।
॥ 35 ॥ (50/60)

1) ष॒ड॒हेन॒ यन्ति॒ यन्ति॑ षड॒हेन॑ षड॒हेन॒ यन्ति॑ ।
1) ष॒ड॒हेनेति॑ षट् - अ॒हेन॑ ।
2) यन्ति॑ देवच॒क्र-न्दे॑वच॒क्रं-यँन्ति॒ यन्ति॑ देवच॒क्रम् ।
3) दे॒व॒च॒क्र मे॒वैव दे॑वच॒क्र-न्दे॑वच॒क्र मे॒व ।
3) दे॒व॒च॒क्रमिति॑ देव - च॒क्रम् ।
4) ए॒व स॒मारो॑हन्ति स॒मारो॑ह न्त्ये॒वैव स॒मारो॑हन्ति ।
5) स॒मारो॑ह॒ न्त्यरि॑ष्ट्या॒ अरि॑ष्ट्यै स॒मारो॑हन्ति स॒मारो॑ह॒ न्त्यरि॑ष्ट्यै ।
5) स॒मारो॑ह॒न्तीति॑ सं - आरो॑हन्ति ।
6) अरि॑ष्ट्यै॒ ते ते ऽरि॑ष्ट्या॒ अरि॑ष्ट्यै॒ ते ।
7) ते स्व॒स्ति स्व॒स्ति ते ते स्व॒स्ति ।
8) स्व॒स्ति सग्ं सग्ग्​ स्व॒स्ति स्व॒स्ति सम् ।
9) स म॑श्ञुवते ऽश्ञुवते॒ सग्ं स म॑श्ञुवते ।
10) अ॒श्ञु॒व॒ते॒ ष॒ड॒हेन॑ षड॒हेना᳚ श्ञुवते ऽश्ञुवते षड॒हेन॑ ।
11) ष॒ड॒हेन॑ यन्ति यन्ति षड॒हेन॑ षड॒हेन॑ यन्ति ।
11) ष॒ड॒हेनेति॑ षट् - अ॒हेन॑ ।
12) य॒न्ति॒ ष-ट्थ्षड् य॑न्ति यन्ति॒ षट् ।
13) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
14) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
15) ऋ॒तव॑ ऋ॒तुष् वृ॒तुष् वृ॒तव॑ ऋ॒तव॑ ऋ॒तुषु॑ ।
16) ऋ॒तु ष्वे॒वैव र्तुष् वृ॒तु ष्वे॒व ।
17) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
18) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति ।
19) ति॒ष्ठ॒ न्त्यु॒भ॒यता᳚ज्योति षोभ॒यता᳚ज्योतिषा तिष्ठन्ति तिष्ठ न्त्युभ॒यता᳚ज्योतिषा ।
20) उ॒भ॒यता᳚ज्योतिषा यन्ति यन्त्युभ॒यता᳚ज्योति षोभ॒यता᳚ज्योतिषा यन्ति ।
20) उ॒भ॒यता᳚ज्योति॒षेत्यु॑भ॒यतः॑ - ज्यो॒ति॒षा॒ ।
21) य॒न्त्यु॒भ॒यत॑ उभ॒यतो॑ यन्ति यन्त्युभ॒यतः॑ ।
22) उ॒भ॒यत॑ ए॒वै वोभ॒यत॑ उभ॒यत॑ ए॒व ।
23) ए॒व सु॑व॒र्गे सु॑व॒र्ग ए॒वैव सु॑व॒र्गे ।
24) सु॒व॒र्गे लो॒के लो॒के सु॑व॒र्गे सु॑व॒र्गे लो॒के ।
24) सु॒व॒र्ग इति॑ सुवः - गे ।
25) लो॒के प्र॑ति॒तिष्ठ॑न्तः प्रति॒तिष्ठ॑न्तो लो॒के लो॒के प्र॑ति॒तिष्ठ॑न्तः ।
26) प्र॒ति॒तिष्ठ॑न्तो यन्ति यन्ति प्रति॒तिष्ठ॑न्तः प्रति॒तिष्ठ॑न्तो यन्ति ।
26) प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति - तिष्ठ॑न्तः ।
27) य॒न्ति॒ द्वौ द्वौ य॑न्ति यन्ति॒ द्वौ ।
28) द्वौ ष॑ड॒हौ ष॑ड॒हौ द्वौ द्वौ ष॑ड॒हौ ।
29) ष॒ड॒हौ भ॑वतो भवत ष्षड॒हौ ष॑ड॒हौ भ॑वतः ।
29) ष॒ड॒हाविति॑ षट् - अ॒हौ ।
30) भ॒व॒त॒ स्तानि॒ तानि॑ भवतो भवत॒ स्तानि॑ ।
31) तानि॒ द्वाद॑श॒ द्वाद॑श॒ तानि॒ तानि॒ द्वाद॑श ।
32) द्वाद॒शा हा॒ न्यहा॑नि॒ द्वाद॑श॒ द्वाद॒शा हा॑नि ।
33) अहा॑नि॒ सग्ं स महा॒ न्यहा॑नि॒ सम् ।
34) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
35) प॒द्य॒न्ते॒ द्वा॒द॒शो द्वा॑द॒शः प॑द्यन्ते पद्यन्ते द्वाद॒शः ।
36) द्वा॒द॒शो वै वै द्वा॑द॒शो द्वा॑द॒शो वै ।
37) वै पुरु॑षः॒ पुरु॑षो॒ वै वै पुरु॑षः ।
38) पुरु॑षो॒ द्वे द्वे पुरु॑षः॒ पुरु॑षो॒ द्वे ।
39) द्वे स॒क्थ्यौ॑ स॒क्थ्यौ᳚ द्वे द्वे स॒क्थ्यौ᳚ ।
39) द्वे इति॒ द्वे ।
40) स॒क्थ्यौ᳚ द्वौ द्वौ स॒क्थ्यौ॑ स॒क्थ्यौ᳚ द्वौ ।
41) द्वौ बा॒हू बा॒हू द्वौ द्वौ बा॒हू ।
42) बा॒हू आ॒त्मा ऽऽत्मा बा॒हू बा॒हू आ॒त्मा ।
42) बा॒हू इति॑ बा॒हू ।
43) आ॒त्मा च॑ चा॒त्मा ऽऽत्मा च॑ ।
44) च॒ शिर॒-श्शिर॑ श्च च॒ शिरः॑ ।
45) शिर॑ श्च च॒ शिर॒-श्शिर॑ श्च ।
46) च॒ च॒त्वारि॑ च॒त्वारि॑ च च च॒त्वारि॑ ।
47) च॒त्वार्यङ्गा॒ न्यङ्गा॑नि च॒त्वारि॑ च॒त्वार्यङ्गा॑नि ।
48) अङ्गा॑नि॒ स्तनौ॒ स्तना॒ वङ्गा॒ न्यङ्गा॑नि॒ स्तनौ᳚ ।
49) स्तनौ᳚ द्वाद॒शौ द्वा॑द॒शौ स्तनौ॒ स्तनौ᳚ द्वाद॒शौ ।
50) द्वा॒द॒शौ त-त्त-द्द्वा॑द॒शौ द्वा॑द॒शौ तत् ।
॥ 36 ॥ (50/60)

1) त-त्पुरु॑ष॒-म्पुरु॑ष॒-न्त-त्त-त्पुरु॑षम् ।
2) पुरु॑ष॒ मन्वनु॒ पुरु॑ष॒-म्पुरु॑ष॒ मनु॑ ।
3) अनु॑ प॒र्याव॑र्तन्ते प॒र्याव॑र्त॒न्ते ऽन्वनु॑ प॒र्याव॑र्तन्ते ।
4) प॒र्याव॑र्तन्ते॒ त्रय॒ स्त्रयः॑ प॒र्याव॑र्तन्ते प॒र्याव॑र्तन्ते॒ त्रयः॑ ।
4) प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते ।
5) त्रय॑ ष्षड॒हा ष्ष॑ड॒हा स्त्रय॒ स्त्रय॑ ष्षड॒हाः ।
6) ष॒ड॒हा भ॑वन्ति भवन्ति षड॒हा ष्ष॑ड॒हा भ॑वन्ति ।
6) ष॒ड॒हा इति॑ षट् - अ॒हाः ।
7) भ॒व॒न्ति॒ तानि॒ तानि॑ भवन्ति भवन्ति॒ तानि॑ ।
8) तान्य॒ष्टाद॑शा॒ ष्टाद॑श॒ तानि॒ तान्य॒ष्टाद॑श ।
9) अ॒ष्टाद॒शा हा॒ न्यहा᳚ न्य॒ष्टाद॑शा॒ ष्टाद॒शा हा॑नि ।
9) अ॒ष्टाद॒शेत्य॒ष्टा - द॒श॒ ।
10) अहा॑नि॒ सग्ं स महा॒ न्यहा॑नि॒ सम् ।
11) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
12) प॒द्य॒न्ते॒ नव॒ नव॑ पद्यन्ते पद्यन्ते॒ नव॑ ।
13) नवा॒ न्यान्य॒ न्यानि॒ नव॒ नवा॒ न्यानि॑ ।
14) अ॒न्यानि॒ नव॒ नवा॒न्या न्य॒न्यानि॒ नव॑ ।
15) नवा॒ न्यान्य॒ न्यानि॒ नव॒ नवा॒ न्यानि॑ ।
16) अ॒न्यानि॒ नव॒ नवा॒न्या न्य॒न्यानि॒ नव॑ ।
17) नव॒ वै वै नव॒ नव॒ वै ।
18) वै पुरु॑षे॒ पुरु॑षे॒ वै वै पुरु॑षे ।
19) पुरु॑षे प्रा॒णाः प्रा॒णाः पुरु॑षे॒ पुरु॑षे प्रा॒णाः ।
20) प्रा॒णा स्त-त्त-त्प्रा॒णाः प्रा॒णा स्तत् ।
20) प्रा॒णा इति॑ प्र - अ॒नाः ।
21) त-त्प्रा॒णा-न्प्रा॒णाग्​ स्त-त्त-त्प्रा॒णान् ।
22) प्रा॒णानन् वनु॑ प्रा॒णा-न्प्रा॒णाननु॑ ।
22) प्रा॒णानिति॑ प्र - अ॒नान् ।
23) अनु॑ प॒र्याव॑र्तन्ते प॒र्याव॑र्त॒न्ते ऽन्वनु॑ प॒र्याव॑र्तन्ते ।
24) प॒र्याव॑र्तन्ते च॒त्वार॑ श्च॒त्वारः॑ प॒र्याव॑र्तन्ते प॒र्याव॑र्तन्ते च॒त्वारः॑ ।
24) प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते ।
25) च॒त्वार॑ ष्षड॒हा ष्ष॑ड॒हा श्च॒त्वार॑ श्च॒त्वार॑ ष्षड॒हाः ।
26) ष॒ड॒हा भ॑वन्ति भवन्ति षड॒हा ष्ष॑ड॒हा भ॑वन्ति ।
26) ष॒ड॒हा इति॑ षट् - अ॒हाः ।
27) भ॒व॒न्ति॒ तानि॒ तानि॑ भवन्ति भवन्ति॒ तानि॑ ।
28) तानि॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति॒ स्तानि॒ तानि॒ चतु॑र्विग्ंशतिः ।
29) चतु॑र्विग्ंशति॒ रहा॒ न्यहा॑नि॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति॒ रहा॑नि ।
29) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ ।
30) अहा॑नि॒ सग्ं स महा॒ न्यहा॑नि॒ सम् ।
31) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
32) प॒द्य॒न्ते॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशतिः पद्यन्ते पद्यन्ते॒ चतु॑र्विग्ंशतिः ।
33) चतु॑र्विग्ंशति रर्धमा॒सा अ॑र्धमा॒सा श्चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति रर्धमा॒साः ।
33) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ ।
34) अ॒र्ध॒मा॒सा-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो᳚ ऽर्धमा॒सा अ॑र्धमा॒सा-स्सं॑​वँथ्स॒रः ।
34) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः ।
35) सं॒​वँ॒थ्स॒र स्त-त्त-थ्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र स्तत् ।
35) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
36) त-थ्सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र-न्त-त्त-थ्सं॑​वँथ्स॒रम् ।
37) सं॒​वँ॒थ्स॒र मन्वनु॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मनु॑ ।
37) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
38) अनु॑ प॒र्याव॑र्तन्ते प॒र्याव॑र्त॒न्ते ऽन्वनु॑ प॒र्याव॑र्तन्ते ।
39) प॒र्याव॑र्त॒न्ते ऽप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठितः प॒र्याव॑र्तन्ते प॒र्याव॑र्त॒न्ते ऽप्र॑तिष्ठितः ।
39) प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते ।
40) अप्र॑तिष्ठित-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो ऽप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित-स्सं​वँथ्स॒रः ।
40) अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ ।
41) सं॒​वँ॒थ्स॒र इतीति॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒र इति॑ ।
41) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
42) इति॒ खलु॒ खल्वितीति॒ खलु॑ ।
43) खलु॒ वै वै खलु॒ खलु॒ वै ।
44) वा आ॑हु राहु॒-र्वै वा आ॑हुः ।
45) आ॒हु॒-र्वर्​षी॑या॒न्॒. वर्​षी॑या नाहु राहु॒-र्वर्​षी॑यान् ।
46) वर्​षी॑या-न्प्रति॒ष्ठायाः᳚ प्रति॒ष्ठाया॒ वर्​षी॑या॒न्॒. वर्​षी॑या-न्प्रति॒ष्ठायाः᳚ ।
47) प्र॒ति॒ष्ठाया॒ इतीति॑ प्रति॒ष्ठायाः᳚ प्रति॒ष्ठाया॒ इति॑ ।
47) प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायाः᳚ ।
48) इत्ये॒ताव॑ दे॒ताव॒ दिती त्ये॒ताव॑त् ।
49) ए॒ताव॒-द्वै वा ए॒ताव॑ दे॒ताव॒-द्वै ।
50) वै सं॑​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॒ वै वै सं॑​वँथ्स॒रस्य॑ ।
51) सं॒​वँ॒थ्स॒रस्य॒ ब्राह्म॑ण॒-म्ब्राह्म॑णग्ं सं​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॒ ब्राह्म॑णम् ।
51) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
52) ब्राह्म॑णं॒-याँव॒-द्याव॒-द्ब्राह्म॑ण॒-म्ब्राह्म॑णं॒-याँव॑त् ।
53) याव॑-न्मा॒सो मा॒सो याव॒-द्याव॑-न्मा॒सः ।
54) मा॒सो मा॒सिमा॑सि मा॒सिमा॑सि मा॒सो मा॒सो मा॒सिमा॑सि ।
55) मा॒सिमा᳚ स्ये॒वैव मा॒सिमा॑सि मा॒सिमा᳚ स्ये॒व ।
55) मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ ।
56) ए॒व प्र॑ति॒तिष्ठ॑न्तः प्रति॒तिष्ठ॑न्त ए॒वैव प्र॑ति॒तिष्ठ॑न्तः ।
57) प्र॒ति॒तिष्ठ॑न्तो यन्ति यन्ति प्रति॒तिष्ठ॑न्तः प्रति॒तिष्ठ॑न्तो यन्ति ।
57) प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति - तिष्ठ॑न्तः ।
58) य॒न्तीति॑ यन्ति ।
॥ 37 ॥ (58/77)
॥ अ. 11 ॥

1) मे॒ष स्त्वा᳚ त्वा मे॒षो मे॒ष स्त्वा᳚ ।
2) त्वा॒ प॒च॒तैः प॑च॒तै स्त्वा᳚ त्वा पच॒तैः ।
3) प॒च॒तै र॑व त्ववतु पच॒तैः प॑च॒तै र॑वतु ।
4) अ॒व॒तु॒ लोहि॑तग्रीवो॒ लोहि॑तग्रीवो ऽव त्ववतु॒ लोहि॑तग्रीवः ।
5) लोहि॑तग्रीव॒ श्छागै॒ श्छागै॒-र्लोहि॑तग्रीवो॒ लोहि॑तग्रीव॒ श्छागैः᳚ ।
5) लोहि॑तग्रीव॒ इति॒ लोहि॑त - ग्री॒वः॒ ।
6) छागै᳚-श्शल्म॒लि-श्श॑ल्म॒लि श्छागै॒ श्छागै᳚-श्शल्म॒लिः ।
7) श॒ल्म॒लि-र्वृद्ध्या॒ वृद्ध्या॑ शल्म॒लि-श्श॑ल्म॒लि-र्वृद्ध्या᳚ ।
8) वृद्ध्या॑ प॒र्णः प॒र्णो वृद्ध्या॒ वृद्ध्या॑ प॒र्णः ।
9) प॒र्णो ब्रह्म॑णा॒ ब्रह्म॑णा प॒र्णः प॒र्णो ब्रह्म॑णा ।
10) ब्रह्म॑णा प्ल॒क्षः प्ल॒क्षो ब्रह्म॑णा॒ ब्रह्म॑णा प्ल॒क्षः ।
11) प्ल॒क्षो मेधे॑न॒ मेधे॑न प्ल॒क्षः प्ल॒क्षो मेधे॑न ।
12) मेधे॑न न्य॒ग्रोधो᳚ न्य॒ग्रोधो॒ मेधे॑न॒ मेधे॑न न्य॒ग्रोधः॑ ।
13) न्य॒ग्रोध॑ श्चम॒सै श्च॑म॒सै-र्न्य॒ग्रोधो᳚ न्य॒ग्रोध॑ श्चम॒सैः ।
14) च॒म॒सै रु॑दु॒म्बर॑ उदु॒म्बर॑ श्चम॒सै श्च॑म॒सै रु॑दु॒म्बरः॑ ।
15) उ॒दु॒म्बर॑ ऊ॒र्जोर्जो दु॒म्बर॑ उदु॒म्बर॑ ऊ॒र्जा ।
16) ऊ॒र्जा गा॑य॒त्री गा॑य॒ त्र्यू᳚र्जोर्जा गा॑य॒त्री ।
17) गा॒य॒त्री छन्दो॑भि॒ श्छन्दो॑भि-र्गाय॒त्री गा॑य॒त्री छन्दो॑भिः ।
18) छन्दो॑भि स्त्रि॒वृ-त्त्रि॒वृच् छन्दो॑भि॒ श्छन्दो॑भि स्त्रि॒वृत् ।
18) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ ।
19) त्रि॒वृ-थ्स्तोमै॒-स्स्तोमै᳚ स्त्रि॒वृ-त्त्रि॒वृ-थ्स्तोमैः᳚ ।
19) त्रि॒वृदिति॑ त्रि - वृत् ।
20) स्तोमै॒ रव॑न्ती॒ रव॑न्ती॒-स्स्तोमै॒-स्स्तोमै॒ रव॑न्तीः ।
21) अव॑न्ती-स्स्थ॒ स्थाव॑न्ती॒ रव॑न्ती-स्स्थ ।
22) स्थाव॑न्ती॒ रव॑न्ती-स्स्थ॒ स्थाव॑न्तीः ।
23) अव॑न्ती स्त्वा॒ त्वा ऽव॑न्ती॒ रव॑न्ती स्त्वा ।
24) त्वा॒ ऽव॒-न्त्व॒व॒न्तु॒ त्वा॒ त्वा॒ ऽव॒न्तु॒ ।
25) अ॒व॒न्तु॒ प्रि॒य-म्प्रि॒य म॑व-न्त्ववन्तु प्रि॒यम् ।
26) प्रि॒य-न्त्वा᳚ त्वा प्रि॒य-म्प्रि॒य-न्त्वा᳚ ।
27) त्वा॒ प्रि॒याणा᳚-म्प्रि॒याणा᳚-न्त्वा त्वा प्रि॒याणा᳚म् ।
28) प्रि॒याणां॒-वँर्​षि॑ष्ठं॒-वँर्​षि॑ष्ठ-म्प्रि॒याणा᳚-म्प्रि॒याणां॒-वँर्​षि॑ष्ठम् ।
29) वर्​षि॑ष्ठ॒ माप्या॑ना॒ माप्या॑नां॒-वँर्​षि॑ष्ठं॒-वँर्​षि॑ष्ठ॒ माप्या॑नाम् ।
30) आप्या॑ना-न्निधी॒ना-न्नि॑धी॒ना माप्या॑ना॒ माप्या॑ना-न्निधी॒नाम् ।
31) नि॒धी॒ना-न्त्वा᳚ त्वा निधी॒ना-न्नि॑धी॒ना-न्त्वा᳚ ।
31) नि॒धी॒नामिति॑ नि - धी॒नाम् ।
32) त्वा॒ नि॒धि॒पति॑-न्निधि॒पति॑-न्त्वा त्वा निधि॒पति᳚म् ।
33) नि॒धि॒पतिग्ं॑ हवामहे हवामहे निधि॒पति॑-न्निधि॒पतिग्ं॑ हवामहे ।
33) नि॒धि॒पति॒मिति॑ निधि - पति᳚म् ।
34) ह॒वा॒म॒हे॒ व॒सो॒ व॒सो॒ ह॒वा॒म॒हे॒ ह॒वा॒म॒हे॒ व॒सो॒ ।
35) व॒सो॒ म॒म॒ म॒म॒ व॒सो॒ व॒सो॒ म॒म॒ ।
35) व॒सो॒ इति॑ वसो ।
36) म॒मेति॑ मम ।
॥ 38 ॥ (36/42)
॥ अ. 12 ॥

1) कूप्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ कूप्या᳚भ्यः॒ कूप्या᳚भ्य॒-स्स्वाहा᳚ ।
2) स्वाहा॒ कूल्या᳚भ्यः॒ कूल्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ कूल्या᳚भ्यः ।
3) कूल्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ कूल्या᳚भ्यः॒ कूल्या᳚भ्य॒-स्स्वाहा᳚ ।
4) स्वाहा॑ विक॒र्या᳚भ्यो विक॒र्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ विक॒र्या᳚भ्यः ।
5) वि॒क॒र्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ विक॒र्या᳚भ्यो विक॒र्या᳚भ्य॒-स्स्वाहा᳚ ।
5) वि॒क॒र्या᳚भ्य॒ इति॑ वि - क॒र्या᳚भ्यः ।
6) स्वाहा॑ ऽव॒ट्या᳚भ्यो ऽव॒ट्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ ऽव॒ट्या᳚भ्यः ।
7) अ॒व॒ट्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ ऽव॒ट्या᳚भ्यो ऽव॒ट्या᳚भ्य॒-स्स्वाहा᳚ ।
8) स्वाहा॒ खन्या᳚भ्यः॒ खन्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ खन्या᳚भ्यः ।
9) खन्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ खन्या᳚भ्यः॒ खन्या᳚भ्य॒-स्स्वाहा᳚ ।
10) स्वाहा॒ ह्रद्या᳚भ्यो॒ ह्रद्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ ह्रद्या᳚भ्यः ।
11) ह्रद्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ ह्रद्या᳚भ्यो॒ ह्रद्या᳚भ्य॒-स्स्वाहा᳚ ।
12) स्वाहा॒ सूद्या᳚भ्य॒-स्सूद्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ सूद्या᳚भ्यः ।
13) सूद्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ सूद्या᳚भ्य॒-स्सूद्या᳚भ्य॒-स्स्वाहा᳚ ।
14) स्वाहा॑ सर॒स्या᳚भ्य-स्सर॒स्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ सर॒स्या᳚भ्यः ।
15) स॒र॒स्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ सर॒स्या᳚भ्य-स्सर॒स्या᳚भ्य॒-स्स्वाहा᳚ ।
16) स्वाहा॑ वैश॒न्तीभ्यो॑ वैश॒न्तीभ्य॒-स्स्वाहा॒ स्वाहा॑ वैश॒न्तीभ्यः॑ ।
17) वै॒श॒न्तीभ्य॒-स्स्वाहा॒ स्वाहा॑ वैश॒न्तीभ्यो॑ वैश॒न्तीभ्य॒-स्स्वाहा᳚ ।
18) स्वाहा॑ पल्व॒ल्या᳚भ्यः पल्व॒ल्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ पल्व॒ल्या᳚भ्यः ।
19) प॒ल्व॒ल्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ पल्व॒ल्या᳚भ्यः पल्व॒ल्या᳚भ्य॒-स्स्वाहा᳚ ।
20) स्वाहा॒ वर्​ष्या᳚भ्यो॒ वर्​ष्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ वर्​ष्या᳚भ्यः ।
21) वर्​ष्या᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ वर्​ष्या᳚भ्यो॒ वर्​ष्या᳚भ्य॒-स्स्वाहा᳚ ।
22) स्वाहा॑ ऽव॒र्​ष्याभ्यो॑ ऽव॒र्​ष्याभ्य॒-स्स्वाहा॒ स्वाहा॑ ऽव॒र्​ष्याभ्यः॑ ।
23) अ॒व॒र्​ष्याभ्य॒-स्स्वाहा॒ स्वाहा॑ ऽव॒र्​ष्याभ्यो॑ ऽव॒र्​ष्याभ्य॒-स्स्वाहा᳚ ।
24) स्वाहा᳚ ह्रा॒दुनी᳚भ्यो ह्रा॒दुनी᳚भ्य॒-स्स्वाहा॒ स्वाहा᳚ ह्रा॒दुनी᳚भ्यः ।
25) ह्रा॒दुनी᳚भ्य॒-स्स्वाहा॒ स्वाहा᳚ ह्रा॒दुनी᳚भ्यो ह्रा॒दुनी᳚भ्य॒-स्स्वाहा᳚ ।
25) ह्रा॒दुनी᳚भ्य॒ इति॑ ह्रा॒दुनि॑ - भ्यः॒ ।
26) स्वाहा॒ पृष्वा᳚भ्यः॒ पृष्वा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ पृष्वा᳚भ्यः ।
27) पृष्वा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ पृष्वा᳚भ्यः॒ पृष्वा᳚भ्य॒-स्स्वाहा᳚ ।
28) स्वाहा॒ स्यन्द॑मानाभ्य॒-स्स्यन्द॑मानाभ्य॒-स्स्वाहा॒ स्वाहा॒ स्यन्द॑मानाभ्यः ।
29) स्यन्द॑मानाभ्य॒-स्स्वाहा॒ स्वाहा॒ स्यन्द॑मानाभ्य॒-स्स्यन्द॑मानाभ्य॒-स्स्वाहा᳚ ।
30) स्वाहा᳚ स्थाव॒राभ्य॑-स्स्थाव॒राभ्य॒-स्स्वाहा॒ स्वाहा᳚ स्थाव॒राभ्यः॑ ।
31) स्था॒व॒राभ्य॒-स्स्वाहा॒ स्वाहा᳚ स्थाव॒राभ्य॑-स्स्थाव॒राभ्य॒-स्स्वाहा᳚ ।
32) स्वाहा॑ नादे॒यीभ्यो॑ नादे॒यीभ्य॒-स्स्वाहा॒ स्वाहा॑ नादे॒यीभ्यः॑ ।
33) ना॒दे॒यीभ्य॒-स्स्वाहा॒ स्वाहा॑ नादे॒यीभ्यो॑ नादे॒यीभ्य॒-स्स्वाहा᳚ ।
34) स्वाहा॑ सैन्ध॒वीभ्य॑-स्सैन्ध॒वीभ्य॒-स्स्वाहा॒ स्वाहा॑ सैन्ध॒वीभ्यः॑ ।
35) सै॒न्ध॒वीभ्य॒-स्स्वाहा॒ स्वाहा॑ सैन्ध॒वीभ्य॑-स्सैन्ध॒वीभ्य॒-स्स्वाहा᳚ ।
36) स्वाहा॑ समु॒द्रिया᳚भ्य-स्समु॒द्रिया᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ समु॒द्रिया᳚भ्यः ।
37) स॒मु॒द्रिया᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ समु॒द्रिया᳚भ्य-स्समु॒द्रिया᳚भ्य॒-स्स्वाहा᳚ ।
38) स्वाहा॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ सर्वा᳚भ्यः ।
39) सर्वा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य॒-स्स्वाहा᳚ ।
40) स्वाहेति॒ स्वाहा᳚ ।
॥ 39 ॥ (40/42)
॥ अ. 13 ॥

1) अ॒द्भ्य-स्स्वाहा॒ स्वाहा॒ ऽद्भ्यो᳚ ऽद्भ्य-स्स्वाहा᳚ ।
1) अ॒द्भ्य इत्य॑त् - भ्यः ।
2) स्वाहा॒ वह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॒ वह॑न्तीभ्यः ।
3) वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॒ वह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-स्स्वाहा᳚ ।
4) स्वाहा॑ परि॒वह॑न्तीभ्यः परि॒वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॑ परि॒वह॑न्तीभ्यः ।
5) प॒रि॒वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॑ परि॒वह॑न्तीभ्यः परि॒वह॑न्तीभ्य॒-स्स्वाहा᳚ ।
5) प॒रि॒वह॑न्तीभ्य॒ इति॑ परि - वह॑न्तीभ्यः ।
6) स्वाहा॑ सम॒न्तग्ं स॑म॒न्तग्ग्​ स्वाहा॒ स्वाहा॑ सम॒न्तम् ।
7) स॒म॒न्तं-वँह॑न्तीभ्यो॒ वह॑न्तीभ्य-स्सम॒न्तग्ं स॑म॒न्तं-वँह॑न्तीभ्यः ।
7) स॒म॒न्तमिति॑ सं - अ॒न्तम् ।
8) वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॒ वह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-स्स्वाहा᳚ ।
9) स्वाहा॒ शीघ्र॒ग्ं॒ शीघ्र॒ग्ग्॒ स्वाहा॒ स्वाहा॒ शीघ्र᳚म् ।
10) शीघ्रं॒-वँह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-श्शीघ्र॒ग्ं॒ शीघ्रं॒-वँह॑न्तीभ्यः ।
11) वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॒ वह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-स्स्वाहा᳚ ।
12) स्वाहा॒ शीभ॒ग्ं॒ शीभ॒ग्ग्॒ स्वाहा॒ स्वाहा॒ शीभ᳚म् ।
13) शीभं॒-वँह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-श्शीभ॒ग्ं॒ शीभं॒-वँह॑न्तीभ्यः ।
14) वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॒ वह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-स्स्वाहा᳚ ।
15) स्वाहो॒ग्र मु॒ग्रग्ग्​ स्वाहा॒ स्वाहो॒ग्रम् ।
16) उ॒ग्रं-वँह॑न्तीभ्यो॒ वह॑न्तीभ्य उ॒ग्र मु॒ग्रं-वँह॑न्तीभ्यः ।
17) वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॒ वह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-स्स्वाहा᳚ ।
18) स्वाहा॑ भी॒म-म्भी॒मग्ग्​ स्वाहा॒ स्वाहा॑ भी॒मम् ।
19) भी॒मं-वँह॑न्तीभ्यो॒ वह॑न्तीभ्यो भी॒म-म्भी॒मं-वँह॑न्तीभ्यः ।
20) वह॑न्तीभ्य॒-स्स्वाहा॒ स्वाहा॒ वह॑न्तीभ्यो॒ वह॑न्तीभ्य॒-स्स्वाहा᳚ ।
21) स्वाहा ऽम्भो॒भ्यो ऽम्भो᳚भ्य॒-स्स्वाहा॒ स्वाहा ऽम्भो᳚भ्यः ।
22) अम्भो᳚भ्य॒-स्स्वाहा॒ स्वाहा ऽम्भो॒भ्यो ऽम्भो᳚भ्य॒-स्स्वाहा᳚ ।
22) अम्भो᳚भ्य॒ इत्यम्भः॑ - भ्यः॒ ।
23) स्वाहा॒ नभो᳚भ्यो॒ नभो᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ नभो᳚भ्यः ।
24) नभो᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ नभो᳚भ्यो॒ नभो᳚भ्य॒-स्स्वाहा᳚ ।
24) नभो᳚भ्य॒ इति॒ नभः॑ - भ्यः॒ ।
25) स्वाहा॒ महो᳚भ्यो॒ महो᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ महो᳚भ्यः ।
26) महो᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ महो᳚भ्यो॒ महो᳚भ्य॒-स्स्वाहा᳚ ।
26) महो᳚भ्य॒ इति॒ महः॑ - भ्यः॒ ।
27) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
28) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
29) स्वाहेति॒ स्वाहा᳚ ।
॥ 40 ॥ (29/35)
॥ अ. 14 ॥

1) यो अर्व॑न्त॒ मर्व॑न्तं॒-योँ यो अर्व॑न्तम् ।
2) अर्व॑न्त॒-ञ्जिघाग्ं॑सति॒ जिघाग्ं॑स॒ त्यर्व॑न्त॒ मर्व॑न्त॒-ञ्जिघाग्ं॑सति ।
3) जिघाग्ं॑सति॒ त-न्त-ञ्जिघाग्ं॑सति॒ जिघाग्ं॑सति॒ तम् ।
4) त म॒भ्य॑भि त-न्त म॒भि ।
5) अ॒भ्य॑मी त्यमी त्य॒भ्या᳚(1॒) भ्य॑मीति ।
6) अ॒मी॒ति॒ वरु॑णो॒ वरु॑णो ऽमीत्य मीति॒ वरु॑णः ।
7) वरु॑ण॒ इति॒ वरु॑णः ।
8) प॒रो मर्तो॒ मर्तः॑ प॒रः प॒रो मर्तः॑ ।
9) मर्तः॑ प॒रः प॒रो मर्तो॒ मर्तः॑ प॒रः ।
10) प॒र-श्श्वा श्वा प॒रः प॒र-श्श्वा ।
11) श्वेति॒ श्वा ।
12) अ॒ह-ञ्च॑ चा॒ह म॒ह-ञ्च॑ ।
13) च॒ त्व-न्त्व-ञ्च॑ च॒ त्वम् ।
14) त्व-ञ्च॑ च॒ त्व-न्त्व-ञ्च॑ ।
15) च॒ वृ॒त्र॒ह॒न् वृ॒त्र॒ह॒ग्ग्॒ श्च॒ च॒ वृ॒त्र॒ह॒न्न् ।
16) वृ॒त्र॒ह॒-न्थ्सग्ं सं-वृँ॑त्रहन् वृत्रह॒-न्थ्सम् ।
16) वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् ।
17) स-म्ब॑भूव बभूव॒ सग्ं स-म्ब॑भूव ।
18) ब॒भू॒व॒ स॒निभ्य॑-स्स॒निभ्यो॑ बभूव बभूव स॒निभ्यः॑ ।
19) स॒निभ्य॒ आ स॒निभ्य॑-स्स॒निभ्य॒ आ ।
19) स॒निभ्य॒ इति॑ स॒नि - भ्यः॒ ।
20) एत्या ।
21) अ॒रा॒ती॒वा चि॑च् चिदराती॒वा ऽरा॑ती॒वा चि॑त् ।
22) चि॒द॒द्रि॒वो॒ ऽद्रि॒व॒ श्चि॒च् चि॒द॒द्रि॒वः॒ ।
23) अ॒द्रि॒वो ऽन्वन् व॑द्रिवो ऽद्रि॒वो ऽनु॑ ।
23) अ॒द्रि॒व॒ इत्य॑द्रि - वः॒ ।
24) अनु॑ नौ ना॒ वन् वनु॑ नौ ।
25) नौ॒ शू॒र॒ शू॒र॒ नौ॒ नौ॒ शू॒र॒ ।
26) शू॒र॒ म॒ग्ं॒स॒तै॒ म॒ग्ं॒स॒तै॒ शू॒र॒ शू॒र॒ म॒ग्ं॒स॒तै॒ ।
27) म॒ग्ं॒स॒तै॒ भ॒द्रा भ॒द्रा मग्ं॑सतै मग्ंसतै भ॒द्राः ।
28) भ॒द्रा इन्द्र॒ स्येन्द्र॑स्य भ॒द्रा भ॒द्रा इन्द्र॑स्य ।
29) इन्द्र॑स्य रा॒तयो॑ रा॒तय॒ इन्द्र॒ स्येन्द्र॑स्य रा॒तयः॑ ।
30) रा॒तय॒ इति॑ रा॒तयः॑ ।
31) अ॒भि क्रत्वा॒ क्रत्वा॒ ऽभ्य॑भि क्रत्वा᳚ ।
32) क्रत्वे᳚ न्द्रे न्द्र॒ क्रत्वा॒ क्रत्वे᳚न्द्र ।
33) इ॒न्द्र॒ भू॒-र्भू॒ रि॒न्द्रे॒न्द्र॒ भूः॒ ।
34) भू॒ रधाध॑ भू-र्भू॒ रध॑ ।
35) अध॒ ज्मन् ज्म-न्नधाध॒ ज्मन्न् ।
36) ज्म-न्न न ज्मन् ज्म-न्न ।
37) न ते॑ ते॒ न न ते᳚ ।
38) ते॒ वि॒व्य॒ग् वि॒व्य॒-क्ते॒ ते॒ वि॒व्य॒क् ।
39) वि॒व्य॒-म्म॒हि॒मान॑-म्महि॒मानं॑-विँव्यग् विव्य-म्महि॒मान᳚म् ।
40) म॒हि॒मान॒ग्ं॒ रजाग्ं॑सि॒ रजाग्ं॑सि महि॒मान॑-म्महि॒मान॒ग्ं॒ रजाग्ं॑सि ।
41) रजा॒ग्ं॒सीति॒ रजाग्ं॑सि ।
42) स्वेन॒ हि हि स्वेन॒ स्वेन॒ हि ।
43) हि वृ॒त्रं-वृँ॒त्रग्ं हि हि वृ॒त्रम् ।
44) वृ॒त्रग्ं शव॑सा॒ शव॑सा वृ॒त्रं-वृँ॒त्रग्ं शव॑सा ।
45) शव॑सा ज॒घन्थ॑ ज॒घन्थ॒ शव॑सा॒ शव॑सा ज॒घन्थ॑ ।
46) ज॒घन्थ॒ न न ज॒घन्थ॑ ज॒घन्थ॒ न ।
47) न शत्रु॒-श्शत्रु॒-र्न न शत्रुः॑ ।
48) शत्रु॒ रन्त॒ मन्त॒ग्ं॒ शत्रु॒-श्शत्रु॒ रन्त᳚म् ।
49) अन्तं॑-विँविद-द्विविद॒ दन्त॒ मन्तं॑-विँविदत् ।
50) वि॒वि॒द॒-द्यु॒धा यु॒धा वि॑विद-द्विविद-द्यु॒धा ।
51) यु॒धा ते॑ ते यु॒धा यु॒धा ते᳚ ।
52) त॒ इति॑ ते ।
॥ 41 ॥ (52/55)
॥ अ. 15 ॥

1) नमो॒ राज्ञे॒ राज्ञे॒ नमो॒ नमो॒ राज्ञे᳚ ।
2) राज्ञे॒ नमो॒ नमो॒ राज्ञे॒ राज्ञे॒ नमः॑ ।
3) नमो॒ वरु॑णाय॒ वरु॑णाय॒ नमो॒ नमो॒ वरु॑णाय ।
4) वरु॑णाय॒ नमो॒ नमो॒ वरु॑णाय॒ वरु॑णाय॒ नमः॑ ।
5) नमो ऽश्वा॒या श्वा॑य॒ नमो॒ नमो ऽश्वा॑य ।
6) अश्वा॑य॒ नमो॒ नमो ऽश्वा॒या श्वा॑य॒ नमः॑ ।
7) नमः॑ प्र॒जाप॑तये प्र॒जाप॑तये॒ नमो॒ नमः॑ प्र॒जाप॑तये ।
8) प्र॒जाप॑तये॒ नमो॒ नमः॑ प्र॒जाप॑तये प्र॒जाप॑तये॒ नमः॑ ।
8) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ ।
9) नमो ऽधि॑पत॒ये ऽधि॑पतये॒ नमो॒ नमो ऽधि॑पतये ।
10) अधि॑पत॒ये ऽधि॑पति॒ रधि॑पति॒ रधि॑पत॒ये ऽधि॑पत॒ये ऽधि॑पतिः ।
10) अधि॑पतय॒ इत्यधि॑ - प॒त॒ये॒ ।
11) अधि॑पति रस्य॒स्य धि॑पति॒ रधि॑पति रसि ।
11) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
12) अ॒स्य धि॑पति॒ मधि॑पति मस्य॒स्य धि॑पतिम् ।
13) अधि॑पति-म्मा॒ मा ऽधि॑पति॒ मधि॑पति-म्मा ।
13) अधि॑पति॒मित्यधि॑ - प॒ति॒म् ।
14) मा॒ कु॒रु॒ कु॒रु॒ मा॒ मा॒ कु॒रु॒ ।
15) कु॒र्वधि॑पति॒ रधि॑पतिः कुरु कु॒र्वधि॑पतिः ।
16) अधि॑पति र॒ह म॒ह मधि॑पति॒ रधि॑पति र॒हम् ।
16) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
17) अ॒ह-म्प्र॒जाना᳚-म्प्र॒जाना॑ म॒ह म॒ह-म्प्र॒जाना᳚म् ।
18) प्र॒जाना᳚-म्भूयास-म्भूयास-म्प्र॒जाना᳚-म्प्र॒जाना᳚-म्भूयासम् ।
18) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
19) भू॒या॒स॒-म्मा-म्मा-म्भू॑यास-म्भूयास॒-म्माम् ।
20) मा-न्धे॑हि धेहि॒ मा-म्मा-न्धे॑हि ।
21) धे॒हि॒ मयि॒ मयि॑ धेहि धेहि॒ मयि॑ ।
22) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि ।
23) धे॒ह्यु॒पाकृ॑ता यो॒पाकृ॑ताय धेहि धेह्यु॒पाकृ॑ताय ।
24) उ॒पाकृ॑ताय॒ स्वाहा॒ स्वाहो॒पाकृ॑ता यो॒पाकृ॑ताय॒ स्वाहा᳚ ।
24) उ॒पाकृ॑ता॒येत्यु॑प - आकृ॑ताय ।
25) स्वाहा ऽऽल॑ब्धा॒या ल॑ब्धाय॒ स्वाहा॒ स्वाहा ऽऽल॑ब्धाय ।
26) आल॑ब्धाय॒ स्वाहा॒ स्वाहा ऽऽल॑ब्धा॒या ल॑ब्धाय॒ स्वाहा᳚ ।
26) आल॑ब्धा॒येत्या - ल॒ब्धा॒य॒ ।
27) स्वाहा॑ हु॒ताय॑ हु॒ताय॒ स्वाहा॒ स्वाहा॑ हु॒ताय॑ ।
28) हु॒ताय॒ स्वाहा॒ स्वाहा॑ हु॒ताय॑ हु॒ताय॒ स्वाहा᳚ ।
29) स्वाहेति॒ स्वाहा᳚ ।
॥ 42 ॥ (29/37)
॥ अ. 16 ॥

1) म॒यो॒भू-र्वातो॒ वातो॑ मयो॒भू-र्म॑यो॒भू-र्वातः॑ ।
1) म॒यो॒भूरिति॑ मयः - भूः ।
2) वातो॑ अ॒भ्य॑भि वातो॒ वातो॑ अ॒भि ।
3) अ॒भि वा॑तु वात्व॒ भ्य॑भि वा॑तु ।
4) वा॒तू॒स्रा उ॒स्रा वा॑तु वातू॒स्राः ।
5) उ॒स्रा ऊर्ज॑स्वती॒ रूर्ज॑स्वती रु॒स्रा उ॒स्रा ऊर्ज॑स्वतीः ।
6) ऊर्ज॑स्वती॒ रोष॑धी॒ रोष॑धी॒ रूर्ज॑स्वती॒ रूर्ज॑स्वती॒ रोष॑धीः ।
7) ओष॑धी॒ रौष॑धी॒ रोष॑धी॒रा ।
8) आ रि॑शन्ताग्ं रिशन्ता॒ मा रि॑शन्ताम् ।
9) रि॒श॒न्ता॒मिति॑ रिशन्ताम् ।
10) पीव॑स्वती-र्जी॒वध॑न्या जी॒वध॑न्याः॒ पीव॑स्वतीः॒ पीव॑स्वती-र्जी॒वध॑न्याः ।
11) जी॒वध॑न्याः पिबन्तु पिबन्तु जी॒वध॑न्या जी॒वध॑न्याः पिबन्तु ।
11) जी॒वध॑न्या॒ इति॑ जी॒व - ध॒न्याः॒ ।
12) पि॒ब॒ न्त्व॒व॒साया॑ व॒साय॑ पिबन्तु पिबन्त्व व॒साय॑ ।
13) अ॒व॒साय॑ प॒द्वते॑ प॒द्वते॑ ऽव॒साया॑ व॒साय॑ प॒द्वते᳚ ।
14) प॒द्वते॑ रुद्र रुद्र प॒द्वते॑ प॒द्वते॑ रुद्र ।
14) प॒द्वत॒ इति॑ पत् - वते᳚ ।
15) रु॒द्र॒ मृ॒ड॒ मृ॒ड॒ रु॒द्र॒ रु॒द्र॒ मृ॒ड॒ ।
16) मृ॒डेति॑ मृड ।
17) या-स्सरू॑पा॒-स्सरू॑पा॒ या या-स्सरू॑पाः ।
18) सरू॑पा॒ विरू॑पा॒ विरू॑पा॒-स्सरू॑पा॒-स्सरू॑पा॒ विरू॑पाः ।
18) सरू॑पा॒ इति॒ स - रू॒पाः॒ ।
19) विरू॑पा॒ एक॑रूपा॒ एक॑रूपा॒ विरू॑पा॒ विरू॑पा॒ एक॑रूपाः ।
19) विरू॑पा॒ इति॒ वि - रू॒पाः॒ ।
20) एक॑रूपा॒ यासां॒-याँसा॒ मेक॑रूपा॒ एक॑रूपा॒ यासा᳚म् ।
20) एक॑रूपा॒ इत्येक॑ - रू॒पाः॒ ।
21) यासा॑ म॒ग्नि र॒ग्नि-र्यासां॒-याँसा॑ म॒ग्निः ।
22) अ॒ग्नि रिष्ट्येष्ट्या॒ ऽग्नि र॒ग्नि रिष्ट्या᳚ ।
23) इष्ट्या॒ नामा॑नि॒ नामा॒ नीष्ट्ये ष्ट्या॒ नामा॑नि ।
24) नामा॑नि॒ वेद॒ वेद॒ नामा॑नि॒ नामा॑नि॒ वेद॑ ।
25) वेदेति॒ वेद॑ ।
26) या अङ्गि॑र॒सो ऽङ्गि॑रसो॒ या या अङ्गि॑रसः ।
27) अङ्गि॑रस॒ स्तप॑सा॒ तप॒सा ऽङ्गि॑र॒सो ऽङ्गि॑रस॒ स्तप॑सा ।
28) तप॑से॒ हेह तप॑सा॒ तप॑से॒ह ।
29) इ॒ह च॒क्रु श्च॒क्रु रि॒हेह च॒क्रुः ।
30) च॒क्रु स्ताभ्य॒ स्ताभ्य॑ श्च॒क्रु श्च॒क्रु स्ताभ्यः॑ ।
31) ताभ्यः॑ पर्जन्य पर्जन्य॒ ताभ्य॒ स्ताभ्यः॑ पर्जन्य ।
32) प॒र्ज॒न्य॒ महि॒ महि॑ पर्जन्य पर्जन्य॒ महि॑ ।
33) महि॒ शर्म॒ शर्म॒ महि॒ महि॒ शर्म॑ ।
34) शर्म॑ यच्छ यच्छ॒ शर्म॒ शर्म॑ यच्छ ।
35) य॒च्छेति॑ यच्छ ।
36) या दे॒वेषु॑ दे॒वेषु॒ या या दे॒वेषु॑ ।
37) दे॒वेषु॑ त॒नुव॑-न्त॒नुव॑-न्दे॒वेषु॑ दे॒वेषु॑ त॒नुव᳚म् ।
38) त॒नुव॒ मैर॑य॒ न्तैर॑यन्त त॒नुव॑-न्त॒नुव॒ मैर॑यन्त ।
39) ऐर॑यन्त॒ यासां॒-याँसा॒ मैर॑य॒ न्तैर॑यन्त॒ यासा᳚म् ।
40) यासा॒ग्ं॒ सोम॒-स्सोमो॒ यासां॒-याँसा॒ग्ं॒ सोमः॑ ।
41) सोमो॒ विश्वा॒ विश्वा॒ सोम॒-स्सोमो॒ विश्वा᳚ ।
42) विश्वा॑ रू॒पाणि॑ रू॒पाणि॒ विश्वा॒ विश्वा॑ रू॒पाणि॑ ।
43) रू॒पाणि॒ वेद॒ वेद॑ रू॒पाणि॑ रू॒पाणि॒ वेद॑ ।
44) वेदेति॒ वेद॑ ।
45) ता अ॒स्मभ्य॑ म॒स्मभ्य॒-न्ता स्ता अ॒स्मभ्य᳚म् ।
46) अ॒स्मभ्य॒-म्पय॑सा॒ पय॑सा॒ ऽस्मभ्य॑ म॒स्मभ्य॒-म्पय॑सा ।
46) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
47) पय॑सा॒ पिन्व॑मानाः॒ पिन्व॑मानाः॒ पय॑सा॒ पय॑सा॒ पिन्व॑मानाः ।
48) पिन्व॑मानाः प्र॒जाव॑तीः प्र॒जाव॑तीः॒ पिन्व॑मानाः॒ पिन्व॑मानाः प्र॒जाव॑तीः ।
49) प्र॒जाव॑ती रिन्द्रेन्द्र प्र॒जाव॑तीः प्र॒जाव॑ती रिन्द्र ।
49) प्र॒जाव॑ती॒रिति॑ प्र॒जा - व॒तीः॒ ।
50) इ॒न्द्र॒ गो॒ष्ठे गो॒ष्ठ इ॑न्द्रेन्द्र गो॒ष्ठे ।
॥ 43 ॥ (50/58)

1) गो॒ष्ठे रि॑रीहि रिरीहि गो॒ष्ठे गो॒ष्ठे रि॑रीहि ।
1) गो॒ष्ठ इति॑ गो - स्थे ।
2) रि॒री॒हीति॑ रिरीहि ।
3) प्र॒जाप॑ति॒-र्मह्य॒-म्मह्य॑-म्प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्मह्य᳚म् ।
3) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
4) मह्य॑ मे॒ता ए॒ता मह्य॒-म्मह्य॑ मे॒ताः ।
5) ए॒ता ररा॑णो॒ ररा॑ण ए॒ता ए॒ता ररा॑णः ।
6) ररा॑णो॒ विश्वै॒-र्विश्वै॒ ररा॑णो॒ ररा॑णो॒ विश्वैः᳚ ।
7) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः ।
8) दे॒वैः पि॒तृभिः॑ पि॒तृभि॑-र्दे॒वै-र्दे॒वैः पि॒तृभिः॑ ।
9) पि॒तृभि॑-स्सं​विँदा॒न-स्सं॑​विँदा॒नः पि॒तृभिः॑ पि॒तृभि॑-स्सं​विँदा॒नः ।
9) पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ ।
10) सं॒​विँ॒दा॒न इति॑ सं - वि॒दा॒नः ।
11) शि॒वा-स्स॒ती-स्स॒ती-श्शि॒वा-श्शि॒वा-स्स॒तीः ।
12) स॒ती रुपोप॑ स॒ती-स्स॒ती रुप॑ ।
13) उप॑ नो न॒ उपोप॑ नः ।
14) नो॒ गो॒ष्ठ-ङ्गो॒ष्ठ-न्नो॑ नो गो॒ष्ठम् ।
15) गो॒ष्ठ मा गो॒ष्ठ-ङ्गो॒ष्ठ मा ।
15) गो॒ष्ठमिति॑ गो - स्थम् ।
16) आ ऽक॑ रक॒ रा ऽकः॑ ।
17) अ॒क॒ स्तासा॒-न्तासा॑ मक रक॒ स्तासा᳚म् ।
18) तासां᳚-वँ॒यं-वँ॒य-न्तासा॒-न्तासां᳚-वँ॒यम् ।
19) व॒य-म्प्र॒जया᳚ प्र॒जया॑ व॒यं-वँ॒य-म्प्र॒जया᳚ ।
20) प्र॒जया॒ सग्ं स-म्प्र॒जया᳚ प्र॒जया॒ सम् ।
20) प्र॒जयेति॑ प्र - जया᳚ ।
21) सग्ं स॑देम सदेम॒ सग्ं सग्ं स॑देम ।
22) स॒दे॒मेति॑ सदेम ।
23) इ॒ह धृति॒-र्धृति॑ रि॒हेह धृतिः॑ ।
24) धृति॒-स्स्वाहा॒ स्वाहा॒ धृति॒-र्धृति॒-स्स्वाहा᳚ ।
25) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
26) इ॒ह विधृ॑ति॒-र्विधृ॑ति रि॒हेह विधृ॑तिः ।
27) विधृ॑ति॒-स्स्वाहा॒ स्वाहा॒ विधृ॑ति॒-र्विधृ॑ति॒-स्स्वाहा᳚ ।
27) विधृ॑ति॒रिति॒ वि - धृ॒तिः॒ ।
28) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
29) इ॒ह रन्ती॒ रन्ति॑ रि॒हेह रन्तिः॑ ।
30) रन्ति॒-स्स्वाहा॒ स्वाहा॒ रन्ती॒ रन्ति॒-स्स्वाहा᳚ ।
31) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
32) इ॒ह रम॑ती॒ रम॑ति रि॒हेह रम॑तिः ।
33) रम॑ति॒-स्स्वाहा॒ स्वाहा॒ रम॑ती॒ रम॑ति॒-स्स्वाहा᳚ ।
34) स्वाहा॑ म॒ही-म्म॒हीग्​ स्वाहा॒ स्वाहा॑ म॒हीम् ।
35) म॒ही मु॑ वु म॒ही-म्म॒ही मु॑ ।
36) ऊ॒ षु सू॑ षु ।
37) सु सु॒त्रामा॑णग्ं सु॒त्रामा॑ण॒ग्ं॒ सु सु सु॒त्रामा॑णम् ।
38) सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् ।
॥ 44 ॥ (38/44)
॥ अ. 17 ॥

1) किग्ग्​ स्वि॑-थ्स्वि॒-त्कि-ङ्किग्ग्​ स्वि॑त् ।
2) स्वि॒ दा॒सी॒ दा॒सी॒-थ्स्वि॒-थ्स्वि॒ दा॒सी॒त् ।
3) आ॒सी॒-त्पू॒र्वचि॑त्तिः पू॒र्वचि॑त्ति रासी दासी-त्पू॒र्वचि॑त्तिः ।
4) पू॒र्वचि॑त्तिः॒ कि-ङ्कि-म्पू॒र्वचि॑त्तिः पू॒र्वचि॑त्तिः॒ किम् ।
4) पू॒र्वचि॑त्ति॒रिति॑ पू॒र्व - चि॒त्तिः॒ ।
5) किग्ग्​ स्वि॑-थ्स्वि॒-त्कि-ङ्किग्ग्​ स्वि॑त् ।
6) स्वि॒ दा॒सी॒ दा॒सी॒-थ्स्वि॒-थ्स्वि॒ दा॒सी॒त् ।
7) आ॒सी॒-द्बृ॒ह-द्बृ॒ह दा॑सी दासी-द्बृ॒हत् ।
8) बृ॒ह-द्वयो॒ वयो॑ बृ॒ह-द्बृ॒ह-द्वयः॑ ।
9) वय॒ इति॒ वयः॑ ।
10) किग्ग्​ स्वि॑-थ्स्वि॒-त्कि-ङ्किग्ग्​ स्वि॑त् ।
11) स्वि॒ दा॒सी॒ दा॒सी॒-थ्स्वि॒-थ्स्वि॒ दा॒सी॒त् ।
12) आ॒सी॒-त्पि॒श॒ङ्गि॒ला पि॑शङ्गि॒ला ऽऽसी॑ दासी-त्पिशङ्गि॒ला ।
13) पि॒श॒ङ्गि॒ला कि-ङ्कि-म्पि॑शङ्गि॒ला पि॑शङ्गि॒ला किम् ।
14) किग्ग्​ स्वि॑-थ्स्वि॒-त्कि-ङ्किग्ग्​ स्वि॑त् ।
15) स्वि॒ दा॒सी॒ दा॒सी॒-थ्स्वि॒-थ्स्वि॒ दा॒सी॒त् ।
16) आ॒सी॒-त्पि॒लि॒प्पि॒ला पि॑लिप्पि॒ला ऽऽसी॑ दासी-त्पिलिप्पि॒ला ।
17) पि॒लि॒प्पि॒लेति॑ पिलिप्पि॒ला ।
18) द्यौ रा॑सी दासी॒-द्द्यौ-र्द्यौ रा॑सीत् ।
19) आ॒सी॒-त्पू॒र्वचि॑त्तिः पू॒र्वचि॑त्ति रासी दासी-त्पू॒र्वचि॑त्तिः ।
20) पू॒र्वचि॑त्ति॒ रश्वो ऽश्वः॑ पू॒र्वचि॑त्तिः पू॒र्वचि॑त्ति॒ रश्वः॑ ।
20) पू॒र्वचि॑त्ति॒रिति॑ पू॒र्व - चि॒त्तिः॒ ।
21) अश्व॑ आसी दासी॒ दश्वो ऽश्व॑ आसीत् ।
22) आ॒सी॒-द्बृ॒ह-द्बृ॒ह दा॑सी दासी-द्बृ॒हत् ।
23) बृ॒ह-द्वयो॒ वयो॑ बृ॒ह-द्बृ॒ह-द्वयः॑ ।
24) वय॒ इति॒ वयः॑ ।
25) रात्रि॑ रासी दासी॒-द्रात्री॒ रात्रि॑ रासीत् ।
26) आ॒सी॒-त्पि॒श॒ङ्गि॒ला पि॑शङ्गि॒ला ऽऽसी॑ दासी-त्पिशङ्गि॒ला ।
27) पि॒श॒ङ्गि॒ला ऽवि॒ रविः॑ पिशङ्गि॒ला पि॑शङ्गि॒ला ऽविः॑ ।
28) अवि॑ रासी दासी॒ दवि॒ रवि॑ रासीत् ।
29) आ॒सी॒-त्पि॒लि॒प्पि॒ला पि॑लिप्पि॒ला ऽऽसी॑ दासी-त्पिलिप्पि॒ला ।
30) पि॒लि॒प्पि॒लेति॑ पिलिप्पि॒ला ।
31) क-स्स्वि॑-थ्स्वि॒-त्कः क-स्स्वि॑त् ।
32) स्वि॒ दे॒का॒ क्ये॑का॒की स्वि॑-थ्स्वि देका॒की ।
33) ए॒का॒की च॑रति चर त्येका॒ क्ये॑का॒की च॑रति ।
34) च॒र॒ति॒ कः क श्च॑रति चरति॒ कः ।
35) क उ॑ वु॒ कः क उ॑ ।
36) उ॒ स्वि॒-थ्स्वि॒दु॒ वु॒ स्वि॒त् ।
37) स्वि॒ज् जा॒य॒ते॒ जा॒य॒ते॒ स्वि॒-थ्स्वि॒ज् जा॒य॒ते॒ ।
38) जा॒य॒ते॒ पुनः॒ पुन॑-र्जायते जायते॒ पुनः॑ ।
39) पुन॒रिति॒ पुनः॑ ।
40) किग्ग्​ स्वि॑-थ्स्वि॒-त्कि-ङ्किग्ग्​ स्वि॑त् ।
41) स्वि॒ द्धि॒मस्य॑ हि॒मस्य॑ स्वि-थ्स्वि द्धि॒मस्य॑ ।
42) हि॒मस्य॑ भेष॒ज-म्भे॑ष॒जग्ं हि॒मस्य॑ हि॒मस्य॑ भेष॒जम् ।
43) भे॒ष॒ज-ङ्कि-ङ्कि-म्भे॑ष॒ज-म्भे॑ष॒ज-ङ्किम् ।
44) किग्ग्​ स्वि॑-थ्स्वि॒-त्कि-ङ्किग्ग्​ स्वि॑त् ।
45) स्वि॒ दा॒वप॑न मा॒वप॑नग्ग्​ स्वि-थ्स्वि दा॒वप॑नम् ।
46) आ॒वप॑न-म्म॒ह-न्म॒ह दा॒वप॑न मा॒वप॑न-म्म॒हत् ।
46) आ॒वप॑न॒मित्या᳚ - वप॑नम् ।
47) म॒हदिति॑ म॒हत् ।
48) सूर्य॑ एका॒ क्ये॑का॒की सूर्य॒-स्सूर्य॑ एका॒की ।
49) ए॒का॒की च॑रति चर त्येका॒ क्ये॑का॒की च॑रति ।
50) च॒र॒ति॒ च॒न्द्रमा᳚ श्च॒न्द्रमा᳚ श्चरति चरति च॒न्द्रमाः᳚ ।
॥ 45 ॥ (50/53)

1) च॒न्द्रमा॑ जायते जायते च॒न्द्रमा᳚ श्च॒न्द्रमा॑ जायते ।
2) जा॒य॒ते॒ पुनः॒ पुन॑-र्जायते जायते॒ पुनः॑ ।
3) पुन॒रिति॒ पुनः॑ ।
4) अ॒ग्निर्-हि॒मस्य॑ हि॒म स्या॒ग्नि र॒ग्निर्-हि॒मस्य॑ ।
5) हि॒मस्य॑ भेष॒ज-म्भे॑ष॒जग्ं हि॒मस्य॑ हि॒मस्य॑ भेष॒जम् ।
6) भे॒ष॒ज-म्भूमि॒-र्भूमि॑-र्भेष॒ज-म्भे॑ष॒ज-म्भूमिः॑ ।
7) भूमि॑ रा॒वप॑न मा॒वप॑न॒-म्भूमि॒-र्भूमि॑ रा॒वप॑नम् ।
8) आ॒वप॑न-म्म॒ह-न्म॒ह दा॒वप॑न मा॒वप॑न-म्म॒हत् ।
8) आ॒वप॑न॒मित्या᳚ - वप॑नम् ।
9) म॒हदिति॑ म॒हत् ।
10) पृ॒च्छामि॑ त्वा त्वा पृ॒च्छामि॑ पृ॒च्छामि॑ त्वा ।
11) त्वा॒ पर॒-म्पर॑-न्त्वा त्वा॒ पर᳚म् ।
12) पर॒ मन्त॒ मन्त॒-म्पर॒-म्पर॒ मन्त᳚म् ।
13) अन्त॑-म्पृथि॒व्याः पृ॑थि॒व्या अन्त॒ मन्त॑-म्पृथि॒व्याः ।
14) पृ॒थि॒व्याः पृ॒च्छामि॑ पृ॒च्छामि॑ पृथि॒व्याः पृ॑थि॒व्याः पृ॒च्छामि॑ ।
15) पृ॒च्छामि॑ त्वा त्वा पृ॒च्छामि॑ पृ॒च्छामि॑ त्वा ।
16) त्वा॒ भुव॑नस्य॒ भुव॑नस्य त्वा त्वा॒ भुव॑नस्य ।
17) भुव॑नस्य॒ नाभि॒-न्नाभि॒-म्भुव॑नस्य॒ भुव॑नस्य॒ नाभि᳚म् ।
18) नाभि॒मिति॒ नाभि᳚म् ।
19) पृ॒च्छामि॑ त्वा त्वा पृ॒च्छामि॑ पृ॒च्छामि॑ त्वा ।
20) त्वा॒ वृष्णो॒ वृष्ण॑ स्त्वा त्वा॒ वृष्णः॑ ।
21) वृष्णो॒ अश्व॒स्या श्व॑स्य॒ वृष्णो॒ वृष्णो॒ अश्व॑स्य ।
22) अश्व॑स्य॒ रेतो॒ रेतो ऽश्व॒स्या श्व॑स्य॒ रेतः॑ ।
23) रेतः॑ पृ॒च्छामि॑ पृ॒च्छामि॒ रेतो॒ रेतः॑ पृ॒च्छामि॑ ।
24) पृ॒च्छामि॑ वा॒चो वा॒चः पृ॒च्छामि॑ पृ॒च्छामि॑ वा॒चः ।
25) वा॒चः प॑र॒म-म्प॑र॒मं-वाँ॒चो वा॒चः प॑र॒मम् ।
26) प॒र॒मं-व्योँ॑म॒ व्यो॑म पर॒म-म्प॑र॒मं-व्योँ॑म ।
27) व्यो॑मेति॒ वि - ओ॒म॒ ।
28) वेदि॑ माहु राहु॒-र्वेदिं॒-वेँदि॑ माहुः ।
29) आ॒हुः॒ पर॒-म्पर॑ माहु राहुः॒ पर᳚म् ।
30) पर॒ मन्त॒ मन्त॒-म्पर॒-म्पर॒ मन्त᳚म् ।
31) अन्त॑-म्पृथि॒व्याः पृ॑थि॒व्या अन्त॒ मन्त॑-म्पृथि॒व्याः ।
32) पृ॒थि॒व्या य॒ज्ञं-यँ॒ज्ञ-म्पृ॑थि॒व्याः पृ॑थि॒व्या य॒ज्ञम् ।
33) य॒ज्ञ मा॑हु राहु-र्य॒ज्ञं-यँ॒ज्ञ मा॑हुः ।
34) आ॒हु॒-र्भुव॑नस्य॒ भुव॑नस्या हु राहु॒-र्भुव॑नस्य ।
35) भुव॑नस्य॒ नाभि॒-न्नाभि॒-म्भुव॑नस्य॒ भुव॑नस्य॒ नाभि᳚म् ।
36) नाभि॒मिति॒ नाभि᳚म् ।
37) सोम॑ माहु राहु॒-स्सोम॒ग्ं॒ सोम॑ माहुः ।
38) आ॒हु॒-र्वृष्णो॒ वृष्ण॑ आहु राहु॒-र्वृष्णः॑ ।
39) वृष्णो॒ अश्व॒स्या श्व॑स्य॒ वृष्णो॒ वृष्णो॒ अश्व॑स्य ।
40) अश्व॑स्य॒ रेतो॒ रेतो ऽश्व॒स्या श्व॑स्य॒ रेतः॑ ।
41) रेतो॒ ब्रह्म॒ ब्रह्म॒ रेतो॒ रेतो॒ ब्रह्म॑ ।
42) ब्रह्मै॒वैव ब्रह्म॒ ब्रह्मै॒व ।
43) ए॒व वा॒चो वा॒च ए॒वैव वा॒चः ।
44) वा॒चः प॑र॒म-म्प॑र॒मं-वाँ॒चो वा॒चः प॑र॒मम् ।
45) प॒र॒मं-व्योँ॑म॒ व्यो॑म पर॒म-म्प॑र॒मं-व्योँ॑म ।
46) व्यो॑मेति॒ वि - ओ॒म॒ ।
॥ 46 ॥ (46/47)
॥ अ. 18 ॥

1) अम्बे॒ अम्बा॒ ल्यम्बा॒ ल्यम्बे ऽम्बे॒ अम्बा॑लि ।
2) अम्बा॒ ल्यम्बि॒के ऽम्बि॑के॒ अम्बा॒ ल्यम्बा॒ ल्यम्बि॑के ।
3) अम्बि॑के॒ न नाम्बि॒के ऽम्बि॑के॒ न ।
4) न मा॑ मा॒ न न मा᳚ ।
5) मा॒ न॒य॒ति॒ न॒य॒ति॒ मा॒ मा॒ न॒य॒ति॒ ।
6) न॒य॒ति॒ कः को न॑यति नयति॒ कः ।
7) क श्च॒न च॒न कः क श्च॒न ।
8) च॒नेति॑ च॒न ।
9) स॒स स्त्य॑श्व॒को᳚ ऽश्व॒क-स्स॒सस्ति॑ स॒स स्त्य॑श्व॒कः ।
10) अ॒श्व॒क इत्य॑श्व॒कः ।
11) सुभ॑गे॒ काम्पी॑लवासिनि॒ काम्पी॑लवासिनि॒ सुभ॑गे॒ सुभ॑गे॒ काम्पी॑लवासिनि ।
11) सुभ॑ग॒ इति॒ सु - भ॒गे॒ ।
12) काम्पी॑लवासिनि सुव॒र्गे सु॑व॒र्गे काम्पी॑लवासिनि॒ काम्पी॑लवासिनि सुव॒र्गे ।
12) काम्पी॑लवासि॒नीति॒ काम्पी॑ल - वा॒सि॒नि॒ ।
13) सु॒व॒र्गे लो॒के लो॒के सु॑व॒र्गे सु॑व॒र्गे लो॒के ।
13) सु॒व॒र्ग इति॑ सुवः - गे ।
14) लो॒के सग्ं सम् ँलो॒के लो॒के सम् ।
15) स-म्प्र प्र सग्ं स-म्प्र ।
16) प्रोर्ण्वा॑था मूर्ण्वाथा॒-म्प्र प्रोर्ण्वा॑थाम् ।
17) ऊ॒र्ण्वा॒था॒मित्यू᳚र्ण्वाथाम् ।
18) आ ऽह म॒ह मा ऽहम् ।
19) अ॒ह म॑जा न्यजा न्य॒ह म॒ह म॑जानि ।
20) अ॒जा॒नि॒ ग॒र्भ॒ध-ङ्ग॑र्भ॒ध म॑जा न्यजानि गर्भ॒धम् ।
21) ग॒र्भ॒ध मा ग॑र्भ॒ध-ङ्ग॑र्भ॒ध मा ।
21) ग॒र्भ॒धमिति॑ गर्भ - धम् ।
22) आ त्व-न्त्व मा त्वम् ।
23) त्व म॑जा स्यजासि॒ त्व-न्त्व म॑जासि ।
24) अ॒जा॒सि॒ ग॒र्भ॒ध-ङ्ग॑र्भ॒ध म॑जा स्यजासि गर्भ॒धम् ।
25) ग॒र्भ॒धमिति॑ गर्भ - धम् ।
26) तौ स॒ह स॒ह तौ तौ स॒ह ।
27) स॒ह च॒तुर॑ श्च॒तुर॑-स्स॒ह स॒ह च॒तुरः॑ ।
28) च॒तुरः॑ प॒दः प॒द श्च॒तुर॑ श्च॒तुरः॑ प॒दः ।
29) प॒द-स्सग्ं स-म्प॒दः प॒द-स्सम् ।
30) स-म्प्र प्र सग्ं स-म्प्र ।
31) प्र सा॑रयावहै सारयावहै॒ प्र प्र सा॑रयावहै ।
32) सा॒र॒या॒व॒हा॒ इति॑ सारयावहै ।
33) वृषा॑ वां-वाँं॒-वृँषा॒ वृषा॑ वाम् ।
34) वा॒ग्ं॒ रे॒तो॒धा रे॑तो॒धा वां᳚-वाँग्ं रेतो॒धाः ।
35) रे॒तो॒धा रेतो॒ रेतो॑ रेतो॒धा रे॑तो॒धा रेतः॑ ।
35) रे॒तो॒धा इति॑ रेतः - धाः ।
36) रेतो॑ दधातु दधातु॒ रेतो॒ रेतो॑ दधातु ।
37) द॒धा॒ तूदु-द्द॑धातु दधा॒तूत् ।
38) उ-थ्स॒क्थ्यो᳚-स्स॒क्थ्यो॑ रुदु-थ्स॒क्थ्योः᳚ ।
39) स॒क्थ्यो᳚-र्गृ॒द-ङ्गृ॒दग्ं स॒क्थ्यो᳚-स्स॒क्थ्यो᳚-र्गृ॒दम् ।
40) गृ॒द-न्धे॑हि धेहि गृ॒द-ङ्गृ॒द-न्धे॑हि ।
41) धे॒ह्य॒ञ्जि म॒ञ्जि-न्धे॑हि धेह्य॒ञ्जिम् ।
42) अ॒ञ्जि मुद॑ञ्जि॒ मुद॑ञ्जि म॒ञ्जि म॒ञ्जि मुद॑ञ्जिम् ।
43) उद॑ञ्जि॒ मन् वनूद॑ञ्जि॒ मुद॑ञ्जि॒ मनु॑ ।
43) उद॑ञ्जि॒मित्युत् - अ॒ञ्जि॒म् ।
44) अन्व॑जा॒ जान्वन् व॑ज ।
45) अ॒जेत्य॑ज ।
46) य-स्स्त्री॒णाग्​ स्त्री॒णां-योँ य-स्स्त्री॒णाम् ।
47) स्त्री॒णा-ञ्जी॑व॒भोज॑नो जीव॒भोज॑न-स्स्त्री॒णाग्​ स्त्री॒णा-ञ्जी॑व॒भोज॑नः ।
48) जी॒व॒भोज॑नो॒ यो यो जी॑व॒भोज॑नो जीव॒भोज॑नो॒ यः ।
48) जी॒व॒भोज॑न॒ इति॑ जीव - भोज॑नः ।
49) य आ॑सा मासां॒-योँ य आ॑साम् ।
50) आ॒सा॒-म्बि॒ल॒धाव॑नो बिल॒धाव॑न आसा मासा-म्बिल॒धाव॑नः ।
॥ 47 ॥ (50/57)

1) बि॒ल॒धाव॑न॒ इति॑ बिल - धाव॑नः ।
2) प्रि॒य-स्स्त्री॒णाग्​ स्त्री॒णा-म्प्रि॒यः प्रि॒य-स्स्त्री॒णाम् ।
3) स्त्री॒णा म॑पी॒च्यो॑ ऽपी॒च्य॑-स्स्त्री॒णाग्​ स्त्री॒णा म॑पी॒च्यः॑ ।
4) अ॒पी॒च्य॑ इत्य॑पी॒च्यः॑ ।
5) य आ॑सा मासां॒-योँ य आ॑साम् ।
6) आ॒सा॒-ङ्कृ॒ष्णे कृ॒ष्ण आ॑सा मासा-ङ्कृ॒ष्णे ।
7) कृ॒ष्णे लक्ष्म॑णि॒ लक्ष्म॑णि कृ॒ष्णे कृ॒ष्णे लक्ष्म॑णि ।
8) लक्ष्म॑णि॒ सर्दि॑गृदि॒ग्ं॒ सर्दि॑गृदि॒म् ँलक्ष्म॑णि॒ लक्ष्म॑णि॒ सर्दि॑गृदिम् ।
9) सर्दि॑गृदि-म्प॒राव॑धी-त्प॒राव॑धी॒-थ्सर्दि॑गृदि॒ग्ं॒ सर्दि॑गृदि-म्प॒राव॑धीत् ।
10) प॒राव॑धी॒दिति॑ परा - अव॑धीत् ।
11) अम्बे॒ अम्बा॒ ल्यम्बा॒ ल्यम्बे ऽम्बे॒ अम्बा॑लि ।
12) अम्बा॒ ल्यम्बि॒के ऽम्बि॑के॒ अम्बा॒ ल्यम्बा॒ ल्यम्बि॑के ।
13) अम्बि॑के॒ न नाम्बि॒के ऽम्बि॑के॒ न ।
14) न मा॑ मा॒ न न मा᳚ ।
15) मा॒ य॒भ॒ति॒ य॒भ॒ति॒ मा॒ मा॒ य॒भ॒ति॒ ।
16) य॒भ॒ति॒ कः को य॑भति यभति॒ कः ।
17) क श्च॒न च॒न कः क श्च॒न ।
18) च॒नेति॑ च॒न ।
19) स॒स स्त्य॑श्व॒को᳚ ऽश्व॒क-स्स॒सस्ति॑ स॒स स्त्य॑श्व॒कः ।
20) अ॒श्व॒क इत्य॑श्व॒कः ।
21) ऊ॒र्ध्वा मे॑ना मेना मू॒र्ध्वा मू॒र्ध्वा मे॑नाम् ।
22) ए॒ना॒ मुदु दे॑ना मेना॒ मुत् ।
23) उच्छ्र॑यताच् छ्रयता॒ दुदुच् छ्र॑यतात् ।
24) श्र॒य॒ता॒-द्वे॒णु॒भा॒रं-वेँ॑णुभा॒रग्ग्​ श्र॑यताच् छ्रयता-द्वेणुभा॒रम् ।
25) वे॒णु॒भा॒र-ङ्गि॒रौ गि॒रौ वे॑णुभा॒रं-वेँ॑णुभा॒र-ङ्गि॒रौ ।
25) वे॒णु॒भा॒रमिति॑ वेणु - भा॒रम् ।
26) गि॒रा वि॑वेव गि॒रौ गि॒रा वि॑व ।
27) इ॒वेती॑व ।
28) अथा᳚स्या अस्या॒ अथाथा᳚ स्याः ।
29) अ॒स्या॒ मद्ध्य॒-म्मद्ध्य॑ मस्या अस्या॒ मद्ध्य᳚म् ।
30) मद्ध्य॑ मेधता मेधता॒-म्मद्ध्य॒-म्मद्ध्य॑ मेधताम् ।
31) ए॒ध॒ता॒ग्ं॒ शी॒ते शी॒त ए॑धता मेधताग्ं शी॒ते ।
32) शी॒ते वाते॒ वाते॑ शी॒ते शी॒ते वाते᳚ ।
33) वाते॑ पु॒न-न्पु॒नन्. वाते॒ वाते॑ पु॒नन्न् ।
34) पु॒न-न्नि॑वेव पु॒न-न्पु॒न-न्नि॑व ।
35) इ॒वेती॑व ।
36) अम्बे॒ अम्बा॒ ल्यम्बा॒ ल्यम्बे ऽम्बे॒ अम्बा॑लि ।
37) अम्बा॒ ल्यम्बि॒के ऽम्बि॑के॒ अम्बा॒ ल्यम्बा॒ ल्यम्बि॑के ।
38) अम्बि॑के॒ न नाम्बि॒के ऽम्बि॑के॒ न ।
39) न मा॑ मा॒ न न मा᳚ ।
40) मा॒ य॒भ॒ति॒ य॒भ॒ति॒ मा॒ मा॒ य॒भ॒ति॒ ।
41) य॒भ॒ति॒ कः को य॑भति यभति॒ कः ।
42) क श्च॒न च॒न कः क श्च॒न ।
43) च॒नेति॑ च॒न ।
44) स॒स स्त्य॑श्व॒को᳚ ऽश्व॒क-स्स॒सस्ति॑ स॒स स्त्य॑श्व॒कः ।
45) अ॒श्व॒क इत्य॑श्व॒कः ।
46) यद्ध॑रि॒णी ह॑रि॒णी य-द्यद्ध॑रि॒णी ।
47) ह॒रि॒णी यवं॒-यँवग्ं॑ हरि॒णी ह॑रि॒णी यव᳚म् ।
48) यव॒ मत्त्यत्ति॒ यवं॒-यँव॒ मत्ति॑ ।
49) अत्ति॒ न नात्त्यत्ति॒ न ।
50) न पु॒ष्ट-म्पु॒ष्ट-न्न न पु॒ष्टम् ।
॥ 48 ॥ (50/51)

1) पु॒ष्ट-म्प॒शु प॒शु पु॒ष्ट-म्पु॒ष्ट-म्प॒शु ।
2) प॒शु म॑न्यते मन्यते प॒शु प॒शु म॑न्यते ।
3) म॒न्य॒त॒ इति॑ मन्यते ।
4) शू॒द्रा य-द्यच्छू॒द्रा शू॒द्रा यत् ।
5) यदर्य॑जा॒रा ऽर्य॑जारा॒ य-द्यदर्य॑जारा ।
6) अर्य॑जारा॒ न नार्य॑जा॒रा ऽर्य॑जारा॒ न ।
6) अर्य॑जा॒रेत्यर्य॑ - जा॒रा॒ ।
7) न पोषा॑य॒ पोषा॑य॒ न न पोषा॑य ।
8) पोषा॑य धनायति धनायति॒ पोषा॑य॒ पोषा॑य धनायति ।
9) ध॒ना॒य॒तीति॑ धनायति ।
10) अम्बे॒ अम्बा॒ ल्यम्बा॒ ल्यम्बे ऽम्बे॒ अम्बा॑लि ।
11) अम्बा॒ ल्यम्बि॒के ऽम्बि॑के॒ अम्बा॒ ल्यम्बा॒ ल्यम्बि॑के ।
12) अम्बि॑के॒ न नाम्बि॒के ऽम्बि॑के॒ न ।
13) न मा॑ मा॒ न न मा᳚ ।
14) मा॒ य॒भ॒ति॒ य॒भ॒ति॒ मा॒ मा॒ य॒भ॒ति॒ ।
15) य॒भ॒ति॒ कः को य॑भति यभति॒ कः ।
16) क श्च॒न च॒न कः क श्च॒न ।
17) च॒नेति॑ च॒न ।
18) स॒स स्त्य॑श्व॒को᳚ ऽश्व॒क-स्स॒सस्ति॑ स॒स स्त्य॑श्व॒कः ।
19) अ॒श्व॒क इत्य॑श्व॒कः ।
20) इ॒यं-यँ॒का य॒केय मि॒यं-यँ॒का ।
21) य॒का श॑कुन्ति॒का श॑कुन्ति॒का य॒का य॒का श॑कुन्ति॒का ।
22) श॒कु॒न्ति॒का ऽऽहल॑ मा॒हलग्ं॑ शकुन्ति॒का श॑कुन्ति॒का ऽऽहल᳚म् ।
23) आ॒हल॒ मितीत्या॒हल॑ मा॒हल॒ मिति॑ ।
23) आ॒हल॒मित्या᳚ - हल᳚म् ।
24) इति॒ सर्प॑ति॒ सर्प॒तीतीति॒ सर्प॑ति ।
25) सर्प॒तीति॒ सर्प॑ति ।
26) आह॑त-ङ्ग॒भे ग॒भ आह॑त॒ माह॑त-ङ्ग॒भे ।
26) आह॑त॒मित्या - ह॒त॒म् ।
27) ग॒भे पसः॒ पसो॑ ग॒भे ग॒भे पसः॑ ।
28) पसो॒ नि नि पसः॒ पसो॒ नि ।
29) नि ज॑ल्गुलीति जल्गुलीति॒ नि नि ज॑ल्गुलीति ।
30) ज॒ल्गु॒ली॒ति॒ धाणि॑का॒ धाणि॑का जल्गुलीति जल्गुलीति॒ धाणि॑का ।
31) धाणि॒केति॒ धाणि॑का ।
32) अम्बे॒ अम्बा॒ ल्यम्बा॒ ल्यम्बे ऽम्बे॒ अम्बा॑लि ।
33) अम्बा॒ ल्यम्बि॒के ऽम्बि॑के॒ अम्बा॒ ल्यम्बा॒ ल्यम्बि॑के ।
34) अम्बि॑के॒ न नाम्बि॒के ऽम्बि॑के॒ न ।
35) न मा॑ मा॒ न न मा᳚ ।
36) मा॒ य॒भ॒ति॒ य॒भ॒ति॒ मा॒ मा॒ य॒भ॒ति॒ ।
37) य॒भ॒ति॒ कः को य॑भति यभति॒ कः ।
38) क श्च॒न च॒न कः क श्च॒न ।
39) च॒नेति॑ च॒न ।
40) स॒स स्त्य॑श्व॒को᳚ ऽश्व॒क-स्स॒सस्ति॑ स॒स स्त्य॑श्व॒कः ।
41) अ॒श्व॒क इत्य॑श्व॒कः ।
42) मा॒ता च॑ च मा॒ता मा॒ता च॑ ।
43) च॒ ते॒ ते॒ च॒ च॒ ते॒ ।
44) ते॒ पि॒ता पि॒ता ते॑ ते पि॒ता ।
45) पि॒ता च॑ च पि॒ता पि॒ता च॑ ।
46) च॒ ते॒ ते॒ च॒ च॒ ते॒ ।
47) ते ऽग्र॒ मग्र॑-न्ते॒ ते ऽग्र᳚म् ।
48) अग्रं॑-वृँ॒क्षस्य॑ वृ॒क्ष स्याग्र॒ मग्रं॑-वृँ॒क्षस्य॑ ।
49) वृ॒क्षस्य॑ रोहतो रोहतो वृ॒क्षस्य॑ वृ॒क्षस्य॑ रोहतः ।
50) रो॒ह॒त॒ इति॑ रोहतः ।
॥ 49 ॥ (50/53)

1) प्र सु॑लामि सुलामि॒ प्र प्र सु॑लामि ।
2) सु॒ला॒मीतीति॑ सुलामि सुला॒मीति॑ ।
3) इति॑ ते त॒ इतीति॑ ते ।
4) ते॒ पि॒ता पि॒ता ते॑ ते पि॒ता ।
5) पि॒ता ग॒भे ग॒भे पि॒ता पि॒ता ग॒भे ।
6) ग॒भे मु॒ष्टि-म्मु॒ष्टि-ङ्ग॒भे ग॒भे मु॒ष्टिम् ।
7) मु॒ष्टि म॑तग्ंसय दतग्ंसय-न्मु॒ष्टि-म्मु॒ष्टि म॑तग्ंसयत् ।
8) अ॒त॒ग्ं॒स॒य॒दित्य॑सग्ंसयत् ।
9) द॒धि॒क्राव्.ण्णो॑ अकारिष मकारिष-न्दधि॒क्राव्.ण्णो॑ दधि॒क्राव्.ण्णो॑ अकारिषम् ।
9) द॒धि॒क्राव्.ण्ण॒ इति॑ दधि - क्राव्.ण्णः॑ ।
10) अ॒का॒रि॒ष॒-ञ्जि॒ष्णो-र्जि॒ष्णो र॑कारिष मकारिष-ञ्जि॒ष्णोः ।
11) जि॒ष्णो रश्व॒स्या श्व॑स्य जि॒ष्णो-र्जि॒ष्णो रश्व॑स्य ।
12) अश्व॑स्य वा॒जिनो॑ वा॒जिनो॒ अश्व॒स्या श्व॑स्य वा॒जिनः॑ ।
13) वा॒जिन॒ इति॑ वा॒जिनः॑ ।
14) सु॒र॒भि नो॑ न-स्सुर॒भि सु॑र॒भि नः॑ ।
15) नो॒ मुखा॒ मुखा॑ नो नो॒ मुखा᳚ ।
16) मुखा॑ कर-त्कर॒-न्मुखा॒ मुखा॑ करत् ।
17) क॒र॒-त्प्र प्र क॑र-त्कर॒-त्प्र ।
18) प्र णो॑ नः॒ प्र प्र णः॑ ।
19) न॒ आयू॒ग्॒ ष्यायूग्ं॑षि नो न॒ आयूग्ं॑षि ।
20) आयूग्ं॑षि तारिष-त्तारिष॒दा यू॒ग्॒ ष्यायूग्ं॑षि तारिषत् ।
21) ता॒रि॒ष॒दिति॑ तारिषत् ।
22) आपो॒ हि ह्याप॒ आपो॒ हि ।
23) हि ष्ठ स्थ हि हि ष्ठ ।
24) स्था म॑यो॒भुवो॑ मयो॒भुव॒-स्स्थ स्था म॑यो॒भुवः॑ ।
25) म॒यो॒भुव॒ स्ता स्ता म॑यो॒भुवो॑ मयो॒भुव॒ स्ताः ।
25) म॒यो॒भुव॒ इति॑ मयः - भुवः॑ ।
26) ता नो॑ न॒ स्ता स्ता नः॑ ।
27) न॒ ऊ॒र्ज ऊ॒र्जे नो॑ न ऊ॒र्जे ।
28) ऊ॒र्जे द॑धातन दधात नो॒र्ज ऊ॒र्जे द॑धातन ।
29) द॒धा॒त॒नेति॑ दधातन ।
30) म॒हे रणा॑य॒ रणा॑य म॒हे म॒हे रणा॑य ।
31) रणा॑य॒ चक्ष॑से॒ चक्ष॑से॒ रणा॑य॒ रणा॑य॒ चक्ष॑से ।
32) चक्ष॑स॒ इति॒ चक्ष॑से ।
33) यो वो॑ वो॒ यो यो वः॑ ।
34) व॒-श्शि॒वत॑म-श्शि॒वत॑मो वो व-श्शि॒वत॑मः ।
35) शि॒वत॑मो॒ रसो॒ रस॑-श्शि॒वत॑म-श्शि॒वत॑मो॒ रसः॑ ।
35) शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ ।
36) रस॒ स्तस्य॒ तस्य॒ रसो॒ रस॒ स्तस्य॑ ।
37) तस्य॑ भाजयत भाजयत॒ तस्य॒ तस्य॑ भाजयत ।
38) भा॒ज॒य॒ ते॒हेह भा॑जयत भाजय ते॒ह ।
39) इ॒ह नो॑ न इ॒हे ह नः॑ ।
40) न॒ इति॑ नः ।
41) उ॒श॒ती रि॑वे वोश॒ती रु॑श॒ती रि॑व ।
42) इ॒व॒ मा॒तरो॑ मा॒तर॑ इवेव मा॒तरः॑ ।
43) मा॒तर॒ इति॑ मा॒तरः॑ ।
44) तस्मा॒ अर॒ मर॒-न्तस्मै॒ तस्मा॒ अर᳚म् ।
45) अर॑-ङ्गमाम गमा॒ मार॒ मर॑-ङ्गमाम ।
46) ग॒मा॒म॒ वो॒ वो॒ ग॒मा॒म॒ ग॒मा॒म॒ वः॒ ।
47) वो॒ यस्य॒ यस्य॑ वो वो॒ यस्य॑ ।
48) यस्य॒ क्षया॑य॒ क्षया॑य॒ यस्य॒ यस्य॒ क्षया॑य ।
49) क्षया॑य॒ जिन्व॑थ॒ जिन्व॑थ॒ क्षया॑य॒ क्षया॑य॒ जिन्व॑थ ।
50) जिन्व॒थेति॒ जिन्व॑थ ।
51) आपो॑ ज॒नय॑थ ज॒नय॒ थाप॒ आपो॑ ज॒नय॑थ ।
52) ज॒नय॑था च च ज॒नय॑थ ज॒नय॑था च ।
53) च॒ नो॒ न॒ श्च॒ च॒ नः॒ ।
54) न॒ इति॑ नः ।
॥ 50 ॥ (54/57)
॥ अ. 19 ॥

1) भू-र्भुवो॒ भुवो॒ भू-र्भू-र्भुवः॑ ।
2) भुव॒-स्सुव॒-स्सुव॒-र्भुवो॒ भुव॒-स्सुवः॑ ।
3) सुव॒-र्वस॑वो॒ वस॑व॒-स्सुव॒-स्सुव॒-र्वस॑वः ।
4) वस॑व स्त्वा त्वा॒ वस॑वो॒ वस॑व स्त्वा ।
5) त्वा॒ ऽञ्ज॒न्त्व॒ ञ्ज॒न्तु॒ त्वा॒ त्वा॒ ऽञ्ज॒न्तु॒ ।
6) अ॒ञ्ज॒न्तु॒ गा॒य॒त्रेण॑ गाय॒त्रेणा᳚ ञ्जन्त्व ञ्जन्तु गाय॒त्रेण॑ ।
7) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
8) छन्द॑सा रु॒द्रा रु॒द्रा श्छन्द॑सा॒ छन्द॑सा रु॒द्राः ।
9) रु॒द्रा स्त्वा᳚ त्वा रु॒द्रा रु॒द्रा स्त्वा᳚ ।
10) त्वा॒ ऽञ्ज॒न्त्व॒ ञ्ज॒न्तु॒ त्वा॒ त्वा॒ ऽञ्ज॒न्तु॒ ।
11) अ॒ञ्ज॒न्तु॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेना ञ्ज न्त्वञ्जन्तु॒ त्रैष्टु॑भेन ।
12) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
13) छन्द॑सा ऽऽदि॒त्या आ॑दि॒त्या श्छन्द॑सा॒ छन्द॑सा ऽऽदि॒त्याः ।
14) आ॒दि॒त्या स्त्वा᳚ त्वा ऽऽदि॒त्या आ॑दि॒त्या स्त्वा᳚ ।
15) त्वा॒ ऽञ्ज॒ न्त्व॒ञ्ज॒न्तु॒ त्वा॒ त्वा॒ ऽञ्ज॒न्तु॒ ।
16) अ॒ञ्ज॒न्तु॒ जाग॑तेन॒ जाग॑तेना ञ्ज न्त्वञ्जन्तु॒ जाग॑तेन ।
17) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
18) छन्द॑सा॒ य-द्यच् छन्द॑सा॒ छन्द॑सा॒ यत् ।
19) य-द्वातो॒ वातो॒ य-द्य-द्वातः॑ ।
20) वातो॑ अ॒पो॑ ऽपो वातो॒ वातो॑ अ॒पः ।
21) अ॒पो अग॑म॒ दग॑म द॒पो॑ ऽपो अग॑मत् ।
22) अग॑म॒ दिन्द्र॒ स्येन्द्र॒स्या ग॑म॒ दग॑म॒ दिन्द्र॑स्य ।
23) इन्द्र॑स्य त॒नुव॑-न्त॒नुव॒ मिन्द्र॒ स्येन्द्र॑स्य त॒नुव᳚म् ।
24) त॒नुव॑-म्प्रि॒या-म्प्रि॒या-न्त॒नुव॑-न्त॒नुव॑-म्प्रि॒याम् ।
25) प्रि॒यामिति॑ प्रि॒याम् ।
26) ए॒तग्ग्​ स्तो॑त-स्स्तोत रे॒त मे॒तग्ग्​ स्तो॑तः ।
27) स्तो॒त॒ रे॒ते नै॒तेन॑ स्तोत-स्स्तोत रे॒तेन॑ ।
28) ए॒तेन॑ प॒था प॒थै तेनै॒तेन॑ प॒था ।
29) प॒था पुनः॒ पुनः॑ प॒था प॒था पुनः॑ ।
30) पुन॒ रश्व॒ मश्व॒-म्पुनः॒ पुन॒ रश्व᳚म् ।
31) अश्व॒ मा ऽश्व॒ मश्व॒ मा ।
32) आ व॑र्तयासि वर्तया॒स्या व॑र्तयासि ।
33) व॒र्त॒या॒सि॒ नो॒ नो॒ व॒र्त॒या॒सि॒ व॒र्त॒या॒सि॒ नः॒ ।
34) न॒ इति॑ नः ।
35) लाजी(3)-ञ्छाची(3)-ञ्छाची(3)-​ल्लाँजी(3)-​ल्लाँजी(3)-ञ्छाची(3)न् ।
36) शाची(3)न्. यशो॒ यश॒-श्शाची(3)-ञ्छाची(3)न्. यशः॑ ।
37) यशो॑ म॒मा(4)ँ म॒मा(4)ँ यशो॒ यशो॑ म॒मा(4)ँ ।
38) म॒माँ(4) इति॑ म॒माँ(4) ।
39) य॒व्यायै॑ ग॒व्यायै॑ ग॒व्यायै॑ य॒व्यायै॑ य॒व्यायै॑ ग॒व्यायै᳚ ।
40) ग॒व्याया॑ ए॒त दे॒त-द्ग॒व्यायै॑ ग॒व्याया॑ ए॒तत् ।
41) ए॒त-द्दे॑वा देवा ए॒त दे॒त-द्दे॑वाः ।
42) दे॒वा॒ अन्न॒ मन्न॑-न्देवा देवा॒ अन्न᳚म् ।
43) अन्न॑ मत्ता॒ त्तान्न॒ मन्न॑ मत्त ।
44) अ॒त्तै॒त दे॒त द॑त्ता-त्तै॒तत् ।
45) ए॒त दन्न॒ मन्न॑ मे॒त दे॒त दन्न᳚म् ।
46) अन्न॑ मद्ध्य॒ द्ध्यन्न॒ मन्न॑ मद्धि ।
47) अ॒द्धि॒ प्र॒जा॒प॒ते॒ प्र॒जा॒प॒ते॒ ऽद्ध्य॒ द्धि॒ प्र॒जा॒प॒ते॒ ।
48) प्र॒जा॒प॒त॒ इति॑ प्रजा - प॒ते॒ ।
49) यु॒ञ्जन्ति॑ ब्र॒द्ध्न-म्ब्र॒द्ध्नं-युँ॒ञ्जन्ति॑ यु॒ञ्जन्ति॑ ब्र॒द्ध्नम् ।
50) ब्र॒द्ध्न म॑रु॒ष म॑रु॒ष-म्ब्र॒द्ध्न-म्ब्र॒द्ध्न म॑रु॒षम् ।
51) अ॒रु॒ष-ञ्चर॑न्त॒-ञ्चर॑न्त मरु॒ष म॑रु॒ष-ञ्चर॑न्तम् ।
52) चर॑न्त॒-म्परि॒ परि॒ चर॑न्त॒-ञ्चर॑न्त॒-म्परि॑ ।
53) परि॑ त॒स्थुष॑ स्त॒स्थुषः॒ परि॒ परि॑ त॒स्थुषः॑ ।
54) त॒स्थुष॒ इति॑ त॒स्थुषः॑ ।
55) रोच॑न्ते रोच॒ना रो॑च॒ना रोच॑न्ते॒ रोच॑न्ते रोच॒ना ।
56) रो॒च॒ना दि॒वि दि॒वि रो॑च॒ना रो॑च॒ना दि॒वि ।
57) दि॒वीति॑ दि॒वि ।
58) यु॒ञ्जन्त्य॑ स्यास्य यु॒ञ्जन्ति॑ यु॒ञ्ज न्त्य॑स्य ।
59) अ॒स्य॒ काम्या॒ काम्या᳚ ऽस्यास्य॒ काम्या᳚ ।
60) काम्या॒ हरी॒ हरी॒ काम्या॒ काम्या॒ हरी᳚ ।
61) हरी॒ विप॑क्षसा॒ विप॑क्षसा॒ हरी॒ हरी॒ विप॑क्षसा ।
61) हरी॒ इति॒ हरी᳚ ।
62) विप॑क्षसा॒ रथे॒ रथे॒ विप॑क्षसा॒ विप॑क्षसा॒ रथे᳚ ।
62) विप॑क्ष॒सेति॒ वि - प॒क्ष॒सा॒ ।
63) रथ॒ इति॒ रथे᳚ ।
64) शोणा॑ धृ॒ष्णू धृ॒ष्णू शोणा॒ शोणा॑ धृ॒ष्णू ।
65) धृ॒ष्णू नृ॒वाह॑सा नृ॒वाह॑सा धृ॒ष्णू धृ॒ष्णू नृ॒वाह॑सा ।
65) धृ॒ष्णू इति॑ धृ॒ष्णू ।
66) नृ॒वाह॒सेति॑ नृ - वाह॑सा ।
67) के॒तु-ङ्कृ॒ण्वन् कृ॒ण्वन् के॒तु-ङ्के॒तु-ङ्कृ॒ण्वन्न् ।
68) कृ॒ण्व-न्न॑के॒तवे॑ ऽके॒तवे॑ कृ॒ण्वन् कृ॒ण्व-न्न॑के॒तवे᳚ ।
69) अ॒के॒तवे॒ पेशः॒ पेशो॑ ऽके॒तवे॑ ऽके॒तवे॒ पेशः॑ ।
70) पेशो॑ मर्या मर्याः॒ पेशः॒ पेशो॑ मर्याः ।
71) म॒र्या॒ अ॒पे॒शसे॑ ऽपे॒शसे॑ मर्या मर्या अपे॒शसे᳚ ।
72) अ॒पे॒शस॒ इत्य॑पे॒शसे᳚ ।
73) स मु॒षद्भि॑ रु॒षद्भि॒-स्सग्ं स मु॒षद्भिः॑ ।
74) उ॒षद्भि॑ रजायथा अजायथा उ॒षद्भि॑ रु॒षद्भि॑ रजायथाः ।
74) उ॒षद्भि॒रित्यु॒षत् - भिः॒ ।
75) अ॒जा॒य॒था॒ इत्य॑जायथाः ।
॥ 51 ॥ (75/79)
॥ अ. 20 ॥

1) प्रा॒णाय॒ स्वाहा॒ स्वाहा᳚ प्रा॒णाय॑ प्रा॒णाय॒ स्वाहा᳚ ।
1) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
2) स्वाहा᳚ व्या॒नाय॑ व्या॒नाय॒ स्वाहा॒ स्वाहा᳚ व्या॒नाय॑ ।
3) व्या॒नाय॒ स्वाहा॒ स्वाहा᳚ व्या॒नाय॑ व्या॒नाय॒ स्वाहा᳚ ।
3) व्या॒नायेति॑ वि - अ॒नाय॑ ।
4) स्वाहा॑ ऽपा॒नाया॑ पा॒नाय॒ स्वाहा॒ स्वाहा॑ ऽपा॒नाय॑ ।
5) अ॒पा॒नाय॒ स्वाहा॒ स्वाहा॑ ऽपा॒नाया॑ पा॒नाय॒ स्वाहा᳚ ।
5) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
6) स्वाहा॒ स्नाव॑भ्य॒-स्स्नाव॑भ्य॒-स्स्वाहा॒ स्वाहा॒ स्नाव॑भ्यः ।
7) स्नाव॑भ्य॒-स्स्वाहा॒ स्वाहा॒ स्नाव॑भ्य॒-स्स्नाव॑भ्य॒-स्स्वाहा᳚ ।
7) स्नाव॑भ्य॒ इति॒ स्नाव॑ - भ्यः॒ ।
8) स्वाहा॑ सन्ता॒नेभ्य॑-स्सन्ता॒नेभ्य॒-स्स्वाहा॒ स्वाहा॑ सन्ता॒नेभ्यः॑ ।
9) स॒न्ता॒नेभ्य॒-स्स्वाहा॒ स्वाहा॑ सन्ता॒नेभ्य॑-स्सन्ता॒नेभ्य॒-स्स्वाहा᳚ ।
9) स॒न्ता॒नेभ्य॒ इति॑ सं - ता॒नेभ्यः॑ ।
10) स्वाहा॒ परि॑सन्तानेभ्यः॒ परि॑सन्तानेभ्य॒-स्स्वाहा॒ स्वाहा॒ परि॑सन्तानेभ्यः ।
11) परि॑सन्तानेभ्य॒-स्स्वाहा॒ स्वाहा॒ परि॑सन्तानेभ्यः॒ परि॑सन्तानेभ्य॒-स्स्वाहा᳚ ।
11) परि॑सन्तानेभ्य॒ इति॒ परि॑ - स॒न्ता॒ने॒भ्यः॒ ।
12) स्वाहा॒ पर्व॑भ्यः॒ पर्व॑भ्य॒-स्स्वाहा॒ स्वाहा॒ पर्व॑भ्यः ।
13) पर्व॑भ्य॒-स्स्वाहा॒ स्वाहा॒ पर्व॑भ्यः॒ पर्व॑भ्य॒-स्स्वाहा᳚ ।
13) पर्व॑भ्य॒ इति॒ पर्व॑ - भ्यः॒ ।
14) स्वाहा॑ स॒न्धाने᳚भ्य-स्स॒न्धाने᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ स॒न्धाने᳚भ्यः ।
15) स॒न्धाने᳚भ्य॒-स्स्वाहा॒ स्वाहा॑ स॒न्धाने᳚भ्य-स्स॒न्धाने᳚भ्य॒-स्स्वाहा᳚ ।
15) स॒न्धाने᳚भ्य॒ इति॑ सं - धाने᳚भ्यः ।
16) स्वाहा॒ शरी॑रेभ्य॒-श्शरी॑रेभ्य॒-स्स्वाहा॒ स्वाहा॒ शरी॑रेभ्यः ।
17) शरी॑रेभ्य॒-स्स्वाहा॒ स्वाहा॒ शरी॑रेभ्य॒-श्शरी॑रेभ्य॒-स्स्वाहा᳚ ।
18) स्वाहा॑ य॒ज्ञाय॑ य॒ज्ञाय॒ स्वाहा॒ स्वाहा॑ य॒ज्ञाय॑ ।
19) य॒ज्ञाय॒ स्वाहा॒ स्वाहा॑ य॒ज्ञाय॑ य॒ज्ञाय॒ स्वाहा᳚ ।
20) स्वाहा॒ दक्षि॑णाभ्यो॒ दक्षि॑णाभ्य॒-स्स्वाहा॒ स्वाहा॒ दक्षि॑णाभ्यः ।
21) दक्षि॑णाभ्य॒-स्स्वाहा॒ स्वाहा॒ दक्षि॑णाभ्यो॒ दक्षि॑णाभ्य॒-स्स्वाहा᳚ ।
22) स्वाहा॑ सुव॒र्गाय॑ सुव॒र्गाय॒ स्वाहा॒ स्वाहा॑ सुव॒र्गाय॑ ।
23) सु॒व॒र्गाय॒ स्वाहा॒ स्वाहा॑ सुव॒र्गाय॑ सुव॒र्गाय॒ स्वाहा᳚ ।
23) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
24) स्वाहा॑ लो॒काय॑ लो॒काय॒ स्वाहा॒ स्वाहा॑ लो॒काय॑ ।
25) लो॒काय॒ स्वाहा॒ स्वाहा॑ लो॒काय॑ लो॒काय॒ स्वाहा᳚ ।
26) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
27) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
28) स्वाहेति॒ स्वाहा᳚ ।
॥ 52 ॥ (28/37)
॥ अ. 21 ॥

1) सि॒ताय॒ स्वाहा॒ स्वाहा॑ सि॒ताय॑ सि॒ताय॒ स्वाहा᳚ ।
2) स्वाहा ऽसि॑ता॒या सि॑ताय॒ स्वाहा॒ स्वाहा ऽसि॑ताय ।
3) असि॑ताय॒ स्वाहा॒ स्वाहा ऽसि॑ता॒या सि॑ताय॒ स्वाहा᳚ ।
4) स्वाहा॒ ऽभिहि॑ताया॒ भिहि॑ताय॒ स्वाहा॒ स्वाहा॒ ऽभिहि॑ताय ।
5) अ॒भिहि॑ताय॒ स्वाहा॒ स्वाहा॒ ऽभिहि॑ताया॒ भिहि॑ताय॒ स्वाहा᳚ ।
5) अ॒भिहि॑ता॒येत्य॒भि - हि॒ता॒य॒ ।
6) स्वाहा ऽन॑भिहिता॒या न॑भिहिताय॒ स्वाहा॒ स्वाहा ऽन॑भिहिताय ।
7) अन॑भिहिताय॒ स्वाहा॒ स्वाहा ऽन॑भिहिता॒या न॑भिहिताय॒ स्वाहा᳚ ।
7) अन॑भिहिता॒येत्यन॑भि - हि॒ता॒य॒ ।
8) स्वाहा॑ यु॒क्ताय॑ यु॒क्ताय॒ स्वाहा॒ स्वाहा॑ यु॒क्ताय॑ ।
9) यु॒क्ताय॒ स्वाहा॒ स्वाहा॑ यु॒क्ताय॑ यु॒क्ताय॒ स्वाहा᳚ ।
10) स्वाहा ऽयु॑क्ता॒या यु॑क्ताय॒ स्वाहा॒ स्वाहा ऽयु॑क्ताय ।
11) अयु॑क्ताय॒ स्वाहा॒ स्वाहा ऽयु॑क्ता॒या यु॑क्ताय॒ स्वाहा᳚ ।
12) स्वाहा॒ सुयु॑क्ताय॒ सुयु॑क्ताय॒ स्वाहा॒ स्वाहा॒ सुयु॑क्ताय ।
13) सुयु॑क्ताय॒ स्वाहा॒ स्वाहा॒ सुयु॑क्ताय॒ सुयु॑क्ताय॒ स्वाहा᳚ ।
13) सुयु॑क्ता॒येति॒ सु - यु॒क्ता॒य॒ ।
14) स्वाहोद्यु॑क्ता॒ योद्यु॑क्ताय॒ स्वाहा॒ स्वाहोद्यु॑क्ताय ।
15) उद्यु॑क्ताय॒ स्वाहा॒ स्वाहोद्यु॑क्ता॒ योद्यु॑क्ताय॒ स्वाहा᳚ ।
15) उद्यु॑क्ता॒येत्युत् - यु॒क्ता॒य॒ ।
16) स्वाहा॒ विमु॑क्ताय॒ विमु॑क्ताय॒ स्वाहा॒ स्वाहा॒ विमु॑क्ताय ।
17) विमु॑क्ताय॒ स्वाहा॒ स्वाहा॒ विमु॑क्ताय॒ विमु॑क्ताय॒ स्वाहा᳚ ।
17) विमु॑क्ता॒येति॒ वि - मु॒क्ता॒य॒ ।
18) स्वाहा॒ प्रमु॑क्ताय॒ प्रमु॑क्ताय॒ स्वाहा॒ स्वाहा॒ प्रमु॑क्ताय ।
19) प्रमु॑क्ताय॒ स्वाहा॒ स्वाहा॒ प्रमु॑क्ताय॒ प्रमु॑क्ताय॒ स्वाहा᳚ ।
19) प्रमु॑क्ता॒येति॒ प्र - मु॒क्ता॒य॒ ।
20) स्वाहा॒ वञ्च॑ते॒ वञ्च॑ते॒ स्वाहा॒ स्वाहा॒ वञ्च॑ते ।
21) वञ्च॑ते॒ स्वाहा॒ स्वाहा॒ वञ्च॑ते॒ वञ्च॑ते॒ स्वाहा᳚ ।
22) स्वाहा॑ परि॒वञ्च॑ते परि॒वञ्च॑ते॒ स्वाहा॒ स्वाहा॑ परि॒वञ्च॑ते ।
23) प॒रि॒वञ्च॑ते॒ स्वाहा॒ स्वाहा॑ परि॒वञ्च॑ते परि॒वञ्च॑ते॒ स्वाहा᳚ ।
23) प॒रि॒वञ्च॑त॒ इति॑ परि - वञ्च॑ते ।
24) स्वाहा॑ सं॒​वँञ्च॑ते सं॒​वँञ्च॑ते॒ स्वाहा॒ स्वाहा॑ सं॒​वँञ्च॑ते ।
25) सं॒​वँञ्च॑ते॒ स्वाहा॒ स्वाहा॑ सं॒​वँञ्च॑ते सं॒​वँञ्च॑ते॒ स्वाहा᳚ ।
25) सं॒​वँञ्च॑त॒ इति॑ सं - वञ्च॑ते ।
26) स्वाहा॑ ऽनु॒वञ्च॑ते ऽनु॒वञ्च॑ते॒ स्वाहा॒ स्वाहा॑ ऽनु॒वञ्च॑ते ।
27) अ॒नु॒वञ्च॑ते॒ स्वाहा॒ स्वाहा॑ ऽनु॒वञ्च॑ते ऽनु॒वञ्च॑ते॒ स्वाहा᳚ ।
27) अ॒नु॒वञ्च॑त॒ इत्य॑नु - वञ्च॑ते ।
28) स्वाहो॒द्वञ्च॑त उ॒द्वञ्च॑ते॒ स्वाहा॒ स्वाहो॒द्वञ्च॑ते ।
29) उ॒द्वञ्च॑ते॒ स्वाहा॒ स्वाहो॒द्वञ्च॑त उ॒द्वञ्च॑ते॒ स्वाहा᳚ ।
29) उ॒द्वञ्च॑त॒ इत्यु॑त् - वञ्च॑ते ।
30) स्वाहा॑ य॒ते य॒ते स्वाहा॒ स्वाहा॑ य॒ते ।
31) य॒ते स्वाहा॒ स्वाहा॑ य॒ते य॒ते स्वाहा᳚ ।
32) स्वाहा॒ धाव॑ते॒ धाव॑ते॒ स्वाहा॒ स्वाहा॒ धाव॑ते ।
33) धाव॑ते॒ स्वाहा॒ स्वाहा॒ धाव॑ते॒ धाव॑ते॒ स्वाहा᳚ ।
34) स्वाहा॒ तिष्ठ॑ते॒ तिष्ठ॑ते॒ स्वाहा॒ स्वाहा॒ तिष्ठ॑ते ।
35) तिष्ठ॑ते॒ स्वाहा॒ स्वाहा॒ तिष्ठ॑ते॒ तिष्ठ॑ते॒ स्वाहा᳚ ।
36) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
37) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
38) स्वाहेति॒ स्वाहा᳚ ।
॥ 53 ॥ (38, 48)

॥ अ. 22 ॥




Browse Related Categories: