View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

4.5 जटापाठ - नमस्ते रुद्र मन्यव - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) नम॑स्ते ते॒ नमो॒ नम॑स्ते ।
2) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ । (घ्श्-4.5-1)
3) रु॒द्र॒ म॒न्यवे॑ म॒न्यवे॑ रुद्र रुद्र म॒न्यवे᳚ ।
4) म॒न्यव॑ उ॒तो उ॒तो म॒न्यवे॑ म॒न्यव॑ उ॒तो ।
5) उ॒तो ते॑ त उ॒तो उ॒तो ते᳚ ।
5) उ॒तो इत्यु॒तो ।
6) त॒ इष॑व॒ इष॑वे ते त॒ इष॑वे ।
7) इष॑वे॒ नमो॒ नम॒ इष॑व॒ इष॑वे॒ नमः॑ ।
8) नम॒ इति॒ नमः॑ ।
9) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते ।
10) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ ।
11) अ॒स्तु॒ धन्व॑ने॒ धन्व॑ने अस्त्वस्तु॒ धन्व॑ने ।
12) धन्व॑ने बा॒हुभ्या᳚-म्बा॒हुभ्या॒-न्धन्व॑ने॒ धन्व॑ने बा॒हुभ्या᳚म् ।
13) बा॒हुभ्या॑ मु॒तोत बा॒हुभ्या᳚-म्बा॒हुभ्या॑ मु॒त ।
13) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
14) उ॒त ते॑ त उ॒तोत ते᳚ ।
15) ते॒ नमो॒ नम॑ स्ते ते॒ नमः॑ ।
16) नम॒ इति॒ नमः॑ ।
17) या ते॑ ते॒ या या ते᳚ ।
18) त॒ इषु॒ रिषु॑ स्ते त॒ इषुः॑ ।
19) इषु॑-श्शि॒वत॑मा शि॒वत॒मेषु॒ रिषु॑-श्शि॒वत॑मा ।
20) शि॒वत॑मा शि॒वग्ं शि॒वग्ं शि॒वत॑मा शि॒वत॑मा शि॒वम् ।
20) शि॒वत॒मेति॑ शि॒व - त॒मा॒ ।
21) शि॒व-म्ब॒भूव॑ ब॒भूव॑ शि॒वग्ं शि॒व-म्ब॒भूव॑ ।
22) ब॒भूव॑ ते ते ब॒भूव॑ ब॒भूव॑ ते ।
23) ते॒ धनु॒-र्धनु॑ स्ते ते॒ धनुः॑ ।
24) धनु॒रिति॒ धनुः॑ ।
25) शि॒वा श॑र॒व्या॑ शर॒व्या॑ शि॒वा शि॒वा श॑र॒व्या᳚ ।
26) श॒र॒व्या॑ या या श॑र॒व्या॑ शर॒व्या॑ या ।
27) या तव॒ तव॒ या या तव॑ ।
28) तव॒ तया॒ तया॒ तव॒ तव॒ तया᳚ ।
29) तया॑ नो न॒ स्तया॒ तया॑ नः ।
30) नो॒ रु॒द्र॒ रु॒द्र॒ नो॒ नो॒ रु॒द्र॒ ।
31) रु॒द्र॒ मृ॒ड॒य॒ मृ॒ड॒य॒ रु॒द्र॒ रु॒द्र॒ मृ॒ड॒य॒ ।
32) मृ॒ड॒येति॑ मृडय ।
33) या ते॑ ते॒ या या ते᳚ ।
34) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
35) रु॒द्र॒ शि॒वा शि॒वा रु॑द्र रुद्र शि॒वा ।
36) शि॒वा त॒नू स्त॒नू-श्शि॒वा शि॒वा त॒नूः ।
37) त॒नू रघो॒रा ऽघो॑रा त॒नू स्त॒नू रघो॑रा ।
38) अघो॒रा ऽपा॑पकाशि॒ न्यपा॑पकाशि॒ न्यघो॒रा ऽघो॒रा ऽपा॑पकाशिनी ।
39) अपा॑पकाशि॒नीत्यपा॑प - का॒शि॒नी॒ ।
40) तया॑ नो न॒ स्तया॒ तया॑ नः ।
41) न॒ स्त॒नुवा॑ त॒नुवा॑ नो न स्त॒नुवा᳚ ।
42) त॒नुवा॒ शन्त॑मया॒ शन्त॑मया त॒नुवा॑ त॒नुवा॒ शन्त॑मया ।
43) शन्त॑मया॒ गिरि॑शन्त॒ गिरि॑शन्त॒ शन्त॑मया॒ शन्त॑मया॒ गिरि॑शन्त ।
43) शन्त॑म॒येति॒ शं - त॒म॒या॒ ।
44) गिरि॑शन्ता॒ भ्य॑भि गिरि॑शन्त॒ गिरि॑शन्ता॒भि ।
44) गिरि॑श॒न्तेति॒ गिरि॑ - श॒न्त॒ ।
45) अ॒भि चा॑कशीहि चाकशी ह्य॒भ्य॑भि चा॑कशीहि ।
46) चा॒क॒शी॒हीति॑ चाकशीहि ।
47) या मिषु॒ मिषुं॒-यांँ या मिषु᳚म् ।
48) इषु॑-ङ्गिरिशन्त गिरिश॒न्तेषु॒ मिषु॑-ङ्गिरिशन्त ।
49) गि॒रि॒श॒न्त॒ हस्ते॒ हस्ते॑ गिरिशन्त गिरिशन्त॒ हस्ते᳚ ।
49) गि॒रि॒श॒न्तेति॑ गिरि - श॒न्त॒ ।
50) हस्ते॒ बिभ॑र्​षि॒ बिभ॑र्​षि॒ हस्ते॒ हस्ते॒ बिभ॑र्​षि ।
॥ 1 ॥ (50/56)

1) बिभ॒र्​ष्यस्त॑वे॒ अस्त॑वे॒ बिभ॑र्​षि॒ बिभ॒र्​ष्यस्त॑वे ।
2) अस्त॑व॒ इत्यस्त॑वे ।
3) शि॒वा-ङ्गि॑रित्र गिरित्र शि॒वाग्ं शि॒वा-ङ्गि॑रित्र ।
4) गि॒रि॒त्र॒ ता-न्ता-ङ्गि॑रित्र गिरित्र॒ ताम् ।
4) गि॒रि॒त्रेति॑ गिरि - त्र॒ ।
5) ता-ङ्कु॑रु कुरु॒ ता-न्ता-ङ्कु॑रु ।
6) कु॒रु॒ मा मा कु॑रु कुरु॒ मा ।
7) मा हि(ग्म्॑)सीर्-हिग्ंसी॒-र्मा मा हि(ग्म्॑)सीः ।
8) हि॒(ग्म्॒)सीः॒ पुरु॑ष॒-म्पुरु॑षग्ं हिग्ंसीर्-हिग्ंसीः॒ पुरु॑षम् ।
9) पुरु॑ष॒-ञ्जग॒ज् जग॒-त्पुरु॑ष॒-म्पुरु॑ष॒-ञ्जग॑त् ।
10) जग॒दिति॒ जग॑त् ।
11) शि॒वेन॒ वच॑सा॒ वच॑सा शि॒वेन॑ शि॒वेन॒ वच॑सा ।
12) वच॑सा त्वा त्वा॒ वच॑सा॒ वच॑सा त्वा ।
13) त्वा॒ गिरि॑श॒ गिरि॑श त्वा त्वा॒ गिरि॑श ।
14) गिरि॒शा च्छाच्छ॒ गिरि॑श॒ गिरि॒शाच्छ॑ ।
15) अच्छा॑ वदामसि वदाम॒ स्यच्छाच्छा॑ वदामसि ।
16) व॒दा॒म॒सीति॑ वदामसि ।
17) यथा॑ नो नो॒ यथा॒ यथा॑ नः ।
18) न॒-स्सर्व॒(ग्म्॒) सर्व॑-न्नो न॒-स्सर्व᳚म् ।
19) सर्व॒ मिदि-थ्सर्व॒(ग्म्॒) सर्व॒ मित् ।
20) इज् जग॒ज् जग॒ दिदिज् जग॑त् ।
21) जग॑दय॒क्ष्म म॑य॒क्ष्म-ञ्जग॒ज् जग॑दय॒क्ष्मम् ।
22) अ॒य॒क्ष्मग्ं सु॒मना᳚-स्सु॒मना॑ अय॒क्ष्म म॑य॒क्ष्मग्ं सु॒मनाः᳚ ।
23) सु॒मना॒ अस॒ दस॑-थ्सु॒मना᳚-स्सु॒मना॒ अस॑त् ।
23) सु॒मना॒ इति॑ सु - मनाः᳚ ।
24) अस॒दित्यस॑त् ।
25) अध्य॑वोच दवोच॒ दध्य ध्य॑वोचत् ।
26) अ॒वो॒च॒ द॒धि॒व॒क्ता ऽधि॑व॒क्ता ऽवो॑च दवोच दधिव॒क्ता ।
27) अ॒धि॒व॒क्ता प्र॑थ॒मः प्र॑थ॒मो अ॑धिव॒क्ता ऽधि॑व॒क्ता प्र॑थ॒मः ।
27) अ॒धि॒व॒क्तेत्य॑धि - व॒क्ता ।
28) प्र॒थ॒मो दैव्यो॒ दैव्यः॑ प्रथ॒मः प्र॑थ॒मो दैव्यः॑ ।
29) दैव्यो॑ भि॒षग् भि॒षग् दैव्यो॒ दैव्यो॑ भि॒षक् ।
30) भि॒षगिति॑ भि॒षक् ।
31) अही(ग्ग्॑)श्च॒ चाही॒ नही(ग्ग्॑)श्च ।
32) च॒ सर्वा॒-न्थ्सर्वा(ग्ग्॑)श्च च॒ सर्वान्॑ ।
33) सर्वा᳚न् ज॒म्भय॑न् ज॒म्भय॒-न्थ्सर्वा॒-न्थ्सर्वा᳚न् ज॒म्भयन्न्॑ ।
34) ज॒म्भय॒-न्थ्सर्वा॒-स्सर्वा॑ ज॒म्भय॑न् ज॒म्भय॒-न्थ्सर्वाः᳚ ।
35) सर्वा᳚श्च च॒ सर्वा॒-स्सर्वा᳚श्च ।
36) च॒ या॒तु॒धा॒न्यो॑ यातुधा॒न्य॑श्च च यातुधा॒न्यः॑ ।
37) या॒तु॒धा॒न्य॑ इति॑ यातु - धा॒न्यः॑ ।
38) अ॒सौ यो यो अ॒सा व॒सौ यः ।
39) य स्ता॒म्र स्ता॒म्रो यो य स्ता॒म्रः ।
40) ता॒म्रो अ॑रु॒णो अ॑रु॒ण स्ता॒म्र स्ता॒म्रो अ॑रु॒णः ।
41) अ॒रु॒ण उ॒तोता रु॒णो अ॑रु॒ण उ॒त ।
42) उ॒त ब॒भ्रु-र्ब॒भ्रु रु॒तोत ब॒भ्रुः ।
43) ब॒भ्रु-स्सु॑म॒ङ्गल॑-स्सुम॒ङ्गलो॑ ब॒भ्रु-र्ब॒भ्रु-स्सु॑म॒ङ्गलः॑ ।
44) सु॒म॒ङ्गल॒ इति॑ सु - म॒ङ्गलः॑ ।
45) ये च॑ च॒ ये ये च॑ ।
46) चे॒मा मि॒मा-ञ्च॑ चे॒माम् ।
47) इ॒माग्ं रु॒द्रा रु॒द्रा इ॒मा मि॒माग्ं रु॒द्राः ।
48) रु॒द्रा अ॒भितो॑ अ॒भितो॑ रु॒द्रा रु॒द्रा अ॒भितः॑ ।
49) अ॒भितो॑ दि॒क्षु दि॒क्ष्व॑भितो॑ अ॒भितो॑ दि॒क्षु ।
50) दि॒क्षु श्रि॒ता-श्श्रि॒ता दि॒क्षु दि॒क्षु श्रि॒ताः ।
॥ 2 ॥ (50/53)

1) श्रि॒ता-स्स॑हस्र॒श-स्स॑हस्र॒श-श्श्रि॒ता-श्श्रि॒ता-स्स॑हस्र॒शः ।
2) स॒ह॒स्र॒शो ऽवाव॑ सहस्र॒श-स्स॑हस्र॒शो ऽव॑ ।
2) स॒ह॒स्र॒श इति॑ सहस्र - शः ।
3) अवै॑षा मेषा॒ मवा वै॑षाम् ।
4) ए॒षा॒(ग्म्॒) हेडो॒ हेड॑ एषा मेषा॒(ग्म्॒) हेडः॑ ।
5) हेड॑ ईमह ईमहे॒ हेडो॒ हेड॑ ईमहे ।
6) ई॒म॒ह॒ इती॑महे ।
7) अ॒सौ यो यो अ॒सा व॒सौ यः ।
8) यो॑ ऽव॒सर्प॑ त्यव॒सर्प॑ति॒ यो यो॑ ऽव॒सर्प॑ति ।
9) अ॒व॒सर्प॑ति॒ नील॑ग्रीवो॒ नील॑ग्रीवो ऽव॒सर्प॑ त्यव॒सर्प॑ति॒ नील॑ग्रीवः ।
9) अ॒व॒सर्प॒तीत्य॑व - सर्प॑ति ।
10) नील॑ग्रीवो॒ विलो॑हितो॒ विलो॑हितो॒ नील॑ग्रीवो॒ नील॑ग्रीवो॒ विलो॑हितः ।
10) नील॑ग्रीव॒ इति॒ नील॑ - ग्री॒वः॒ ।
11) विलो॑हित॒ इति॒ वि - लो॒हि॒तः॒ ।
12) उ॒तैन॑ मेन मु॒तो तैन᳚म् ।
13) ए॒न॒-ङ्गो॒पा गो॒पा ए॑न मेन-ङ्गो॒पाः ।
14) गो॒पा अ॑दृश-न्नदृश-न्गो॒पा गो॒पा अ॑दृशन्न् ।
14) गो॒पा इति॑ गो - पाः ।
15) अ॒दृ॒श॒-न्नदृ॑श॒-न्नदृ॑श-न्नदृश-न्नदृश॒-न्नदृ॑शन्न् ।
16) अदृ॑श-न्नुदहा॒र्य॑ उदहा॒र्यो॑ अदृ॑श॒-न्नदृ॑श-न्नुदहा॒र्यः॑ ।
17) उ॒द॒हा॒र्य॑ इत्यु॑द - हा॒र्यः॑ ।
18) उ॒तैन॑ मेन मु॒तो तैन᳚म् ।
19) ए॒नं॒-विँश्वा॒ विश्वै॑न मेनं॒-विँश्वा᳚ ।
20) विश्वा॑ भू॒तानि॑ भू॒तानि॒ विश्वा॒ विश्वा॑ भू॒तानि॑ ।
21) भू॒तानि॒ स स भू॒तानि॑ भू॒तानि॒ सः ।
22) स दृ॒ष्टो दृ॒ष्ट-स्स स दृ॒ष्टः ।
23) दृ॒ष्टो मृ॑डयाति मृडयाति दृ॒ष्टो दृ॒ष्टो मृ॑डयाति ।
24) मृ॒ड॒या॒ति॒ नो॒ नो॒ मृ॒ड॒या॒ति॒ मृ॒ड॒या॒ति॒ नः॒ ।
25) न॒ इति॑ नः ।
26) नमो॑ अस्त्वस्तु॒ नमो॒ नमो॑ अस्तु ।
27) अ॒स्तु॒ नील॑ग्रीवाय॒ नील॑ग्रीवाया स्त्वस्तु॒ नील॑ग्रीवाय ।
28) नील॑ग्रीवाय सहस्रा॒क्षाय॑ सहस्रा॒क्षाय॒ नील॑ग्रीवाय॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ ।
28) नील॑ग्रीवा॒येति॒ नील॑ - ग्री॒वा॒य॒ ।
29) स॒ह॒स्रा॒क्षाय॑ मी॒ढुषे॑ मी॒ढुषे॑ सहस्रा॒क्षाय॑ सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
29) स॒ह॒स्रा॒क्षायेति॑ सहस्र - अ॒क्षाय॑ ।
30) मी॒ढुष॒ इति॑ मी॒ढुषे᳚ ।
31) अथो॒ ये ये ऽथो॒ अथो॒ ये ।
31) अथो॒ इत्यथो᳚ ।
32) ये अ॑स्यास्य॒ ये ये अ॑स्य ।
33) अ॒स्य॒ सत्वा॑न॒-स्सत्वा॑नो अस्यास्य॒ सत्वा॑नः ।
34) सत्वा॑नो॒ ऽह म॒हग्ं सत्वा॑न॒-स्सत्वा॑नो॒ ऽहम् ।
35) अ॒ह-न्तेभ्य॒ स्तेभ्यो॒ ऽह म॒ह-न्तेभ्यः॑ ।
36) तेभ्यो॑ ऽकर मकर॒-न्तेभ्य॒ स्तेभ्यो॑ ऽकरम् ।
37) अ॒क॒र॒-न्नमो॒ नमो॑ ऽकर मकर॒-न्नमः॑ ।
38) नम॒ इति॒ नमः॑ ।
39) प्र मु॑ञ्च मुञ्च॒ प्र प्र मु॑ञ्च ।
40) मु॒ञ्च॒ धन्व॑नो॒ धन्व॑नो मुञ्च मुञ्च॒ धन्व॑नः ।
41) धन्व॑न॒ स्त्व-न्त्व-न्धन्व॑नो॒ धन्व॑न॒ स्त्वम् ।
42) त्व मु॒भयो॑ रु॒भयो॒ स्त्व-न्त्व मु॒भयोः᳚ ।
43) उ॒भयो॒ रार्त्नि॑यो॒ रार्त्नि॑यो रु॒भयो॑ रु॒भयो॒ रार्त्नि॑योः ।
44) आर्त्नि॑यो॒-र्ज्या-ञ्ज्या मार्त्नि॑यो॒ रार्त्नि॑यो॒-र्ज्याम् ।
45) ज्यामिति॒ ज्याम् ।
46) याश्च॑ च॒ या याश्च॑ ।
47) च॒ ते॒ ते॒ च॒ च॒ ते॒ ।
48) ते॒ हस्ते॒ हस्ते॑ ते ते॒ हस्ते᳚ ।
49) हस्त॒ इष॑व॒ इष॑वो॒ हस्ते॒ हस्त॒ इष॑वः ।
50) इष॑वः॒ परा॒ परेष॑व॒ इष॑वः॒ परा᳚ ।
॥ 3 ॥ (50/57)

1) परा॒ ता स्ताः परा॒ परा॒ ताः ।
2) ता भ॑गवो भगव॒ स्ता स्ता भ॑गवः ।
3) भ॒ग॒वो॒ व॒प॒ व॒प॒ भ॒ग॒वो॒ भ॒ग॒वो॒ व॒प॒ ।
3) भ॒ग॒व॒ इति॑ भग - वः॒ ।
4) व॒पेति॑ वप ।
5) अ॒व॒तत्य॒ धनु॒-र्धनु॑ रव॒तत्या॑ व॒तत्य॒ धनुः॑ ।
5) अ॒व॒तत्येत्य॑व - तत्य॑ ।
6) धनु॒ स्त्व-न्त्व-न्धनु॒-र्धनु॒ स्त्वम् ।
7) त्वग्ं सह॑स्राक्ष॒ सह॑स्राक्ष॒ त्व-न्त्वग्ं सह॑स्राक्ष ।
8) सह॑स्राक्ष॒ शते॑षुधे॒ शते॑षुधे॒ सह॑स्राक्ष॒ सह॑स्राक्ष॒ शते॑षुधे ।
8) सह॑स्रा॒क्षेति॒ सह॑स्र - अ॒क्ष॒ ।
9) शते॑षुध॒ इति॒ शत॑ - इ॒षु॒धे॒ ।
10) नि॒शीर्य॑ श॒ल्याना(ग्म्॑) श॒ल्याना᳚-न्नि॒शीर्य॑ नि॒शीर्य॑ श॒ल्याना᳚म् ।
10) नि॒शीर्येति॑ नि - शीर्य॑ ।
11) श॒ल्याना॒-म्मुखा॒ मुखा॑ श॒ल्याना(ग्म्॑) श॒ल्याना॒-म्मुखा᳚ ।
12) मुखा॑ शि॒व-श्शि॒वो मुखा॒ मुखा॑ शि॒वः ।
13) शि॒वो नो॑ न-श्शि॒व-श्शि॒वो नः॑ ।
14) न॒-स्सु॒मना᳚-स्सु॒मना॑ नो न-स्सु॒मनाः᳚ ।
15) सु॒मना॑ भव भव सु॒मना᳚-स्सु॒मना॑ भव ।
15) सु॒मना॒ इति॑ सु - मनाः᳚ ।
16) भ॒वेति॑ भव ।
17) विज्य॒-न्धनु॒-र्धनु॒-र्विज्यं॒-विँज्य॒-न्धनुः॑ ।
17) विज्य॒मिति॒ वि - ज्य॒म् ।
18) धनुः॑ कप॒र्दिनः॑ कप॒र्दिनो॒ धनु॒-र्धनुः॑ कप॒र्दिनः॑ ।
19) क॒प॒र्दिनो॒ विश॑ल्यो॒ विश॑ल्यः कप॒र्दिनः॑ कप॒र्दिनो॒ विश॑ल्यः ।
20) विश॑ल्यो॒ बाण॑वा॒-न्बाण॑वा॒न्॒. विश॑ल्यो॒ विश॑ल्यो॒ बाण॑वान् ।
20) विश॑ल्य॒ इति॒ वि - श॒ल्यः॒ ।
21) बाण॑वाग्ं उ॒तोत बाण॑वा॒-न्बाण॑वाग्ं उ॒त ।
21) बाण॑वा॒निति॒ बाण॑ - वा॒न् ।
22) उ॒तेत्यु॒त ।
23) अने॑श-न्नस्या॒ स्याने॑श॒-न्नने॑श-न्नस्य ।
24) अ॒स्येष॑व॒ इष॑वो अस्या॒ स्येष॑वः ।
25) इष॑व आ॒भु रा॒भु रिष॑व॒ इष॑व आ॒भुः ।
26) आ॒भु र॑स्यास्या॒भु रा॒भु र॑स्य ।
27) अ॒स्य॒ नि॒ष॒ङ्गथि॑-र्निष॒ङ्गथि॑ रस्यास्य निष॒ङ्गथिः॑ ।
28) नि॒ष॒ङ्गथि॒रिति॑ निष॒ङ्गथिः॑ ।
29) या ते॑ ते॒ या या ते᳚ ।
30) ते॒ हे॒तिर्-हे॒ति स्ते॑ ते हे॒तिः ।
31) हे॒ति-र्मी॑ढुष्टम मीढुष्टम हे॒तिर्-हे॒ति-र्मी॑ढुष्टम ।
32) मी॒ढु॒ष्ट॒म॒ हस्ते॒ हस्ते॑ मीढुष्टम मीढुष्टम॒ हस्ते᳚ ।
32) मी॒ढु॒ष्ट॒मेति॑ मीढुः - त॒म॒ ।
33) हस्ते॑ ब॒भूव॑ ब॒भूव॒ हस्ते॒ हस्ते॑ ब॒भूव॑ ।
34) ब॒भूव॑ ते ते ब॒भूव॑ ब॒भूव॑ ते ।
35) ते॒ धनु॒-र्धनु॑ स्ते ते॒ धनुः॑ ।
36) धनु॒रिति॒ धनुः॑ ।
37) तया॒ ऽस्मा न॒स्मा-न्तया॒ तया॒ ऽस्मान् ।
38) अ॒स्मान्. वि॒श्वतो॑ वि॒श्वतो॑ अ॒स्मा न॒स्मान्. वि॒श्वतः॑ ।
39) वि॒श्वत॒ स्त्व-न्त्वं-विँ॒श्वतो॑ वि॒श्वत॒ स्त्वम् ।
40) त्व म॑य॒क्ष्मया॑ ऽय॒क्ष्मया॒ त्व-न्त्व म॑य॒क्ष्मया᳚ ।
41) अ॒य॒क्ष्मया॒ परि॒ पर्य॑य॒क्ष्मया॑ ऽय॒क्ष्मया॒ परि॑ ।
42) परि॑ब्भुज भुज॒ परि॒ परि॑ब्भुज ।
43) भु॒जेति॑ भुज ।
44) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते ।
45) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ ।
46) अ॒स्त्वा यु॑धा॒या यु॑धाया स्त्व॒ स्त्वायु॑धाय ।
47) आयु॑धा॒या ना॑तता॒या ना॑तता॒या यु॑धा॒या यु॑धा॒या ना॑तताय ।
48) अना॑तताय धृ॒ष्णवे॑ धृ॒ष्णवे ऽना॑तता॒या ना॑तताय धृ॒ष्णवे᳚ ।
48) अना॑तता॒येत्यना᳚ - त॒ता॒य॒ ।
49) धृ॒ष्णव॒ इति॑ धृ॒ष्णवे᳚ ।
50) उ॒भाभ्या॑ मु॒तोतोभाभ्या॑ मु॒भाभ्या॑ मु॒त ।
51) उ॒त ते॑ त उ॒तोत ते᳚ ।
52) ते॒ नमो॒ नम॑ स्ते ते॒ नमः॑ ।
53) नमो॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒-न्नमो॒ नमो॑ बा॒हुभ्या᳚म् ।
54) बा॒हुभ्या॒-न्तव॒ तव॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒-न्तव॑ ।
54) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
55) तव॒ धन्व॑ने॒ धन्व॑ने॒ तव॒ तव॒ धन्व॑ने ।
56) धन्व॑न॒ इति॒ धन्व॑ने ।
57) परि॑ ते ते॒ परि॒ परि॑ ते ।
58) ते॒ धन्व॑नो॒ धन्व॑न स्ते ते॒ धन्व॑नः ।
59) धन्व॑नो हे॒तिर्-हे॒ति-र्धन्व॑नो॒ धन्व॑नो हे॒तिः ।
60) हे॒ति र॒स्मा न॒स्मान्. हे॒तिर्-हे॒ति र॒स्मान् ।
61) अ॒स्मान् वृ॑णक्तु वृणक्त्व॒स्मा न॒स्मान् वृ॑णक्तु ।
62) वृ॒ण॒क्तु॒ वि॒श्वतो॑ वि॒श्वतो॑ वृणक्तु वृणक्तु वि॒श्वतः॑ ।
63) वि॒श्वत॒ इति॑ वि॒श्वतः॑ ।
64) अथो॒ यो यो ऽथो॒ अथो॒ यः ।
64) अथो॒ इत्यथो᳚ ।
65) य इ॑षु॒धि रि॑षु॒धि-र्यो य इ॑षु॒धिः ।
66) इ॒षु॒धि स्तव॒ तवे॑षु॒धि रि॑षु॒धि स्तव॑ ।
66) इ॒षु॒धिरिती॑षु - धिः ।
67) तवा॒र आ॒रे तव॒ तवा॒रे ।
68) आ॒रे अ॒स्म द॒स्म दा॒र आ॒रे अ॒स्मत् ।
69) अ॒स्म-न्नि न्य॑स्म द॒स्म-न्नि ।
70) नि धे॑हि धेहि॒ नि नि धे॑हि ।
71) धे॒हि॒ त-न्त-न्धे॑हि धेहि॒ तम् ।
72) तमिति॒ तम् ।
॥ 4 ॥ (72/85)
॥ अ. 1 ॥

1) नमो॒ हिर॑ण्यबाहवे॒ हिर॑ण्यबाहवे॒ नमो॒ नमो॒ हिर॑ण्यबाहवे ।
2) हिर॑ण्यबाहवे सेना॒न्ये॑ सेना॒न्ये॑ हिर॑ण्यबाहवे॒ हिर॑ण्यबाहवे सेना॒न्ये᳚ ।
2) हिर॑ण्यबाहव॒ इति॒ हिर॑ण्य - बा॒ह॒वे॒ ।
3) से॒ना॒न्ये॑ दि॒शा-न्दि॒शाग्ं से॑ना॒न्ये॑ सेना॒न्ये॑ दि॒शाम् ।
3) से॒ना॒न्य॑ इति॑ सेना - न्ये᳚ ।
4) दि॒शा-ञ्च॑ च दि॒शा-न्दि॒शा-ञ्च॑ ।
5) च॒ पत॑ये॒ पत॑ये च च॒ पत॑ये ।
6) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
7) नमो॒ नमः॑ ।
8) नमो॑ वृ॒क्षेभ्यो॑ वृ॒क्षेभ्यो॒ नमो॒ नमो॑ वृ॒क्षेभ्यः॑ ।
9) वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ हरि॑केशेभ्यो वृ॒क्षेभ्यो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः ।
10) हरि॑केशेभ्यः पशू॒ना-म्प॑शू॒नाग्ं हरि॑केशेभ्यो॒ हरि॑केशेभ्यः पशू॒नाम् ।
10) हरि॑केशेभ्य॒ इति॒ हरि॑ - के॒शे॒भ्यः॒ ।
11) प॒शू॒ना-म्पत॑ये॒ पत॑ये पशू॒ना-म्प॑शू॒ना-म्पत॑ये ।
12) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
13) नमो॒ नमः॑ ।
14) नम॑-स्स॒स्पिञ्ज॑राय स॒स्पिञ्ज॑राय॒ नमो॒ नम॑-स्स॒स्पिञ्ज॑राय ।
15) स॒स्पिञ्ज॑राय॒ त्विषी॑मते॒ त्विषी॑मते स॒स्पिञ्ज॑राय स॒स्पिञ्ज॑राय॒ त्विषी॑मते ।
16) त्विषी॑मते पथी॒ना-म्प॑थी॒ना-न्त्विषी॑मते॒ त्विषी॑मते पथी॒नाम् ।
16) त्विषी॑मत॒ इति॒ त्विषि॑ - म॒ते॒ ।
17) प॒थी॒ना-म्पत॑ये॒ पत॑ये पथी॒ना-म्प॑थी॒ना-म्पत॑ये ।
18) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
19) नमो॒ नमः॑ ।
20) नमो॑ बभ्लु॒शाय॑ बभ्लु॒शाय॒ नमो॒ नमो॑ बभ्लु॒शाय॑ ।
21) ब॒भ्लु॒शाय॑ विव्या॒धिने॑ विव्या॒धिने॑ बभ्लु॒शाय॑ बभ्लु॒शाय॑ विव्या॒धिने᳚ ।
22) वि॒व्या॒धिने ऽन्ना॑ना॒ मन्ना॑नां-विँव्या॒धिने॑ विव्या॒धिने ऽन्ना॑नाम् ।
22) वि॒व्या॒धिन॒ इति॑ वि - व्या॒धिने᳚ ।
23) अन्ना॑ना॒-म्पत॑ये॒ पत॒ये ऽन्ना॑ना॒ मन्ना॑ना॒-म्पत॑ये ।
24) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
25) नमो॒ नमः॑ ।
26) नमो॒ हरि॑केशाय॒ हरि॑केशाय॒ नमो॒ नमो॒ हरि॑केशाय ।
27) हरि॑केशा योपवी॒तिन॑ उपवी॒तिने॒ हरि॑केशाय॒ हरि॑केशा योपवी॒तिने᳚ ।
27) हरि॑केशा॒येति॒ हरि॑ - के॒शा॒य॒ ।
28) उ॒प॒वी॒तिने॑ पु॒ष्टाना᳚-म्पु॒ष्टाना॑ मुपवी॒तिन॑ उपवी॒तिने॑ पु॒ष्टाना᳚म् ।
28) उ॒प॒वी॒तिन॒ इत्यु॑प - वी॒तिने᳚ ।
29) पु॒ष्टाना॒-म्पत॑ये॒ पत॑ये पु॒ष्टाना᳚-म्पु॒ष्टाना॒-म्पत॑ये ।
30) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
31) नमो॒ नमः॑ ।
32) नमो॑ भ॒वस्य॑ भ॒वस्य॒ नमो॒ नमो॑ भ॒वस्य॑ ।
33) भ॒वस्य॑ हे॒त्यै हे॒त्यै भ॒वस्य॑ भ॒वस्य॑ हे॒त्यै ।
34) हे॒त्यै जग॑ता॒-ञ्जग॑ताग्ं हे॒त्यै हे॒त्यै जग॑ताम् ।
35) जग॑ता॒-म्पत॑ये॒ पत॑ये॒ जग॑ता॒-ञ्जग॑ता॒-म्पत॑ये ।
36) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
37) नमो॒ नमः॑ ।
38) नमो॑ रु॒द्राय॑ रु॒द्राय॒ नमो॒ नमो॑ रु॒द्राय॑ ।
39) रु॒द्राया॑त ता॒विन॑ आतता॒विने॑ रु॒द्राय॑ रु॒द्राया॑ तता॒विने᳚ ।
40) आ॒त॒ता॒विने॒ क्षेत्रा॑णा॒-ङ्क्षेत्रा॑णा मातता॒विन॑ आतता॒विने॒ क्षेत्रा॑णाम् ।
40) आ॒त॒ता॒विन॒ इत्या᳚ - त॒ता॒विने᳚ ।
41) क्षेत्रा॑णा॒-म्पत॑ये॒ पत॑ये॒ क्षेत्रा॑णा॒-ङ्क्षेत्रा॑णा॒-म्पत॑ये ।
42) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
43) नमो॒ नमः॑ ।
44) नम॑-स्सू॒ताय॑ सू॒ताय॒ नमो॒ नम॑-स्सू॒ताय॑ ।
45) सू॒ताया ह॑न्त्या॒या ह॑न्त्याय सू॒ताय॑ सू॒ताया ह॑न्त्याय ।
46) अह॑न्त्याय॒ वना॑नां॒-वँना॑ना॒ मह॑न्त्या॒या ह॑न्त्याय॒ वना॑नाम् ।
47) वना॑ना॒-म्पत॑ये॒ पत॑ये॒ वना॑नां॒-वँना॑ना॒-म्पत॑ये ।
48) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
49) नमो॒ नमः॑ ।
50) नमो॒ रोहि॑ताय॒ रोहि॑ताय॒ नमो॒ नमो॒ रोहि॑ताय ।
॥ 5 ॥ (50/58)

1) रोहि॑ताय स्थ॒पत॑ये स्थ॒पत॑ये॒ रोहि॑ताय॒ रोहि॑ताय स्थ॒पत॑ये ।
2) स्थ॒पत॑ये वृ॒क्षाणां᳚-वृँ॒क्षाणा(ग्ग्॑) स्थ॒पत॑ये स्थ॒पत॑ये वृ॒क्षाणा᳚म् ।
3) वृ॒क्षाणा॒-म्पत॑ये॒ पत॑ये वृ॒क्षाणां᳚-वृँ॒क्षाणा॒-म्पत॑ये ।
4) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
5) नमो॒ नमः॑ ।
6) नमो॑ म॒न्त्रिणे॑ म॒न्त्रिणे॒ नमो॒ नमो॑ म॒न्त्रिणे᳚ ।
7) म॒न्त्रिणे॑ वाणि॒जाय॑ वाणि॒जाय॑ म॒न्त्रिणे॑ म॒न्त्रिणे॑ वाणि॒जाय॑ ।
8) वा॒णि॒जाय॒ कक्षा॑णा॒-ङ्कक्षा॑णां-वाँणि॒जाय॑ वाणि॒जाय॒ कक्षा॑णाम् ।
9) कक्षा॑णा॒-म्पत॑ये॒ पत॑ये॒ कक्षा॑णा॒-ङ्कक्षा॑णा॒-म्पत॑ये ।
10) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
11) नमो॒ नमः॑ ।
12) नमो॑ भुव॒न्तये॑ भुव॒न्तये॒ नमो॒ नमो॑ भुव॒न्तये᳚ ।
13) भु॒व॒न्तये॑ वारिवस्कृ॒ताय॑ वारिवस्कृ॒ताय॑ भुव॒न्तये॑ भुव॒न्तये॑ वारिवस्कृ॒ताय॑ ।
14) वा॒रि॒व॒स्कृ॒ता यौष॑धीना॒ मोष॑धीनां-वाँरिवस्कृ॒ताय॑ वारिवस्कृ॒ता यौष॑धीनाम् ।
14) वा॒रि॒व॒स्कृ॒तायेति॑ वारिवः - कृ॒ताय॑ ।
15) ओष॑धीना॒-म्पत॑ये॒ पत॑य॒ ओष॑धीना॒ मोष॑धीना॒-म्पत॑ये ।
16) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
17) नमो॒ नमः॑ ।
18) नम॑ उ॒च्चैर्घो॑षा यो॒च्चैर्घो॑षाय॒ नमो॒ नम॑ उ॒च्चैर्घो॑षाय ।
19) उ॒च्चैर्घो॑षाया क्र॒न्दय॑त आक्र॒न्दय॑त उ॒च्चैर्घो॑षा यो॒च्चैर्घो॑षाया क्र॒न्दय॑ते ।
19) उ॒च्चैर्घो॑षा॒येत्यु॒च्चैः - घो॒षा॒य॒ ।
20) आ॒क्र॒न्दय॑ते पत्ती॒ना-म्प॑त्ती॒ना मा᳚क्र॒न्दय॑त आक्र॒न्दय॑ते पत्ती॒नाम् ।
20) आ॒क्र॒न्दय॑त॒ इत्या᳚ - क्र॒न्दय॑ते ।
21) प॒त्ती॒ना-म्पत॑ये॒ पत॑ये पत्ती॒ना-म्प॑त्ती॒ना-म्पत॑ये ।
22) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
23) नमो॒ नमः॑ ।
24) नमः॑ कृथ्स्नवी॒ताय॑ कृथ्स्नवी॒ताय॒ नमो॒ नमः॑ कृथ्स्नवी॒ताय॑ ।
25) कृ॒थ्स्न॒वी॒ताय॒ धाव॑ते॒ धाव॑ते कृथ्स्नवी॒ताय॑ कृथ्स्नवी॒ताय॒ धाव॑ते ।
25) कृ॒थ्स्न॒वी॒तायेति॑ कृथ्स्न - वी॒ताय॑ ।
26) धाव॑ते॒ सत्व॑ना॒(ग्म्॒) सत्व॑ना॒-न्धाव॑ते॒ धाव॑ते॒ सत्व॑नाम् ।
27) सत्व॑ना॒-म्पत॑ये॒ पत॑ये॒ सत्व॑ना॒(ग्म्॒) सत्व॑ना॒-म्पत॑ये ।
28) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
29) नम॒ इति॒ नमः॑ ।
॥ 6 ॥ (29/33)
॥ अ. 2 ॥

1) नम॒-स्सह॑मानाय॒ सह॑मानाय॒ नमो॒ नम॒-स्सह॑मानाय ।
2) सह॑मानाय निव्या॒धिने॑ निव्या॒धिने॒ सह॑मानाय॒ सह॑मानाय निव्या॒धिने᳚ ।
3) नि॒व्या॒धिन॑ आव्या॒धिनी॑ना माव्या॒धिनी॑ना न्निव्या॒धिने॑ निव्या॒धिन॑ आव्या॒धिनी॑नाम् ।
3) नि॒व्या॒धिन॒ इति॑ नि - व्या॒धिने᳚ ।
4) आ॒व्या॒धिनी॑ना॒-म्पत॑ये॒ पत॑य आव्या॒धिनी॑ना माव्या॒धिनी॑ना॒-म्पत॑ये ।
4) आ॒व्या॒धिनी॑ना॒मित्या᳚ - व्या॒धिनी॑नाम् ।
5) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
6) नमो॒ नमः॑ ।
7) नमः॑ ककु॒भाय॑ ककु॒भाय॒ नमो॒ नमः॑ ककु॒भाय॑ ।
8) क॒कु॒भाय॑ निष॒ङ्गिणे॑ निष॒ङ्गिणे॑ ककु॒भाय॑ ककु॒भाय॑ निष॒ङ्गिणे᳚ ।
9) नि॒ष॒ङ्गिणे᳚ स्ते॒नाना(ग्ग्॑) स्ते॒नाना᳚ न्निष॒ङ्गिणे॑ निष॒ङ्गिणे᳚ स्ते॒नाना᳚म् ।
9) नि॒ष॒ङ्गिण॒ इति॑ नि - स॒ङ्गिने᳚ ।
10) स्ते॒नाना॒-म्पत॑ये॒ पत॑ये स्ते॒नाना(ग्ग्॑) स्ते॒नाना॒-म्पत॑ये ।
11) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
12) नमो॒ नमः॑ ।
13) नमो॑ निष॒ङ्गिणे॑ निष॒ङ्गिणे॒ नमो॒ नमो॑ निष॒ङ्गिणे᳚ ।
14) नि॒ष॒ङ्गिण॑ इषुधि॒मत॑ इषुधि॒मते॑ निष॒ङ्गिणे॑ निष॒ङ्गिण॑ इषुधि॒मते᳚ ।
14) नि॒ष॒ङ्गिण॒ इति॑ नि - स॒ङ्गिने᳚ ।
15) इ॒षु॒धि॒मते॒ तस्क॑राणा॒-न्तस्क॑राणा मिषुधि॒मत॑ इषुधि॒मते॒ तस्क॑राणाम् ।
15) इ॒षु॒धि॒मत॒ इती॑षुधि - मते᳚ ।
16) तस्क॑राणा॒-म्पत॑ये॒ पत॑ये॒ तस्क॑राणा॒-न्तस्क॑राणा॒-म्पत॑ये ।
17) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
18) नमो॒ नमः॑ ।
19) नमो॒ वञ्च॑ते॒ वञ्च॑ते॒ नमो॒ नमो॒ वञ्च॑ते ।
20) वञ्च॑ते परि॒वञ्च॑ते परि॒वञ्च॑ते॒ वञ्च॑ते॒ वञ्च॑ते परि॒वञ्च॑ते ।
21) प॒रि॒वञ्च॑ते स्तायू॒नाग्​ स्ता॑यू॒ना-म्प॑रि॒वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नाम् ।
21) प॒रि॒वञ्च॑त॒ इति॑ परि - वञ्च॑ते ।
22) स्ता॒यू॒ना-म्पत॑ये॒ पत॑ये स्तायू॒नाग्​ स्ता॑यू॒ना-म्पत॑ये ।
23) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
24) नमो॒ नमः॑ ।
25) नमो॑ निचे॒रवे॑ निचे॒रवे॒ नमो॒ नमो॑ निचे॒रवे᳚ ।
26) नि॒चे॒रवे॑ परिच॒राय॑ परिच॒राय॑ निचे॒रवे॑ निचे॒रवे॑ परिच॒राय॑ ।
26) नि॒चे॒रव॒ इति॑ नि - चे॒रवे᳚ ।
27) प॒रि॒च॒राया र॑ण्याना॒ मर॑ण्याना-म्परिच॒राय॑ परिच॒राया र॑ण्यानाम् ।
27) प॒रि॒च॒रायेति॑ परि - च॒राय॑ ।
28) अर॑ण्याना॒-म्पत॑ये॒ पत॒ये ऽर॑ण्याना॒ मर॑ण्याना॒-म्पत॑ये ।
29) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
30) नमो॒ नमः॑ ।
31) नम॑-स्सृका॒विभ्य॑-स्सृका॒विभ्यो॒ नमो॒ नम॑-स्सृका॒विभ्यः॑ ।
32) सृ॒का॒विभ्यो॒ जिघा(ग्म्॑)सद्भ्यो॒ जिघा(ग्म्॑)सद्भ्य-स्सृका॒विभ्य॑-स्सृका॒विभ्यो॒ जिघा(ग्म्॑)सद्भ्यः ।
32) सृ॒का॒विभ्य॒ इति॑ सृका॒वि - भ्यः॒ ।
33) जिघा(ग्म्॑)सद्भ्यो मुष्ण॒ता-म्मु॑ष्ण॒ता-ञ्जिघा(ग्म्॑)सद्भ्यो॒ जिघा(ग्म्॑)सद्भ्यो मुष्ण॒ताम् ।
33) जिघा(ग्म्॑)सद्भ्य॒ इति॒ जिघा(ग्म्॑)सत् - भ्यः॒ ।
34) मु॒ष्ण॒ता-म्पत॑ये॒ पत॑ये मुष्ण॒ता-म्मु॑ष्ण॒ता-म्पत॑ये ।
35) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
36) नमो॒ नमः॑ ।
37) नमो॑ ऽसि॒मद्भ्यो॑ ऽसि॒मद्भ्यो॒ नमो॒ नमो॑ ऽसि॒मद्भ्यः॑ ।
38) अ॒सि॒मद्भ्यो॒ नक्त॒-न्नक्त॑ मसि॒मद्भ्यो॑ ऽसि॒मद्भ्यो॒ नक्त᳚म् ।
38) अ॒सि॒मद्भ्य॒ इत्य॑सि॒मत् - भ्यः॒ ।
39) नक्त॒-ञ्चर॑द्भ्य॒ श्चर॑द्भ्यो॒ नक्त॒-न्नक्त॒-ञ्चर॑द्भ्यः ।
40) चर॑द्भ्यः प्रकृ॒न्ताना᳚-म्प्रकृ॒न्ताना॒-ञ्चर॑द्भ्य॒ श्चर॑द्भ्यः प्रकृ॒न्ताना᳚म् ।
40) चर॑द्भ्य॒ इति॒ चर॑त् - भ्यः॒ ।
41) प्र॒कृ॒न्ताना॒-म्पत॑ये॒ पत॑ये प्रकृ॒न्ताना᳚-म्प्रकृ॒न्ताना॒-म्पत॑ये ।
41) प्र॒कृ॒न्ताना॒मिति॑ प्र - कृ॒न्ताना᳚म् ।
42) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
43) नमो॒ नमः॑ ।
44) नम॑ उष्णी॒षिण॑ उष्णी॒षिणे॒ नमो॒ नम॑ उष्णी॒षिणे᳚ ।
45) उ॒ष्णी॒षिणे॑ गिरिच॒राय॑ गिरिच॒रा यो᳚ष्णी॒षिण॑ उष्णी॒षिणे॑ गिरिच॒राय॑ ।
46) गि॒रि॒च॒राय॑ कुलु॒ञ्चाना᳚-ङ्कुलु॒ञ्चाना᳚-ङ्गिरिच॒राय॑ गिरिच॒राय॑ कुलु॒ञ्चाना᳚म् ।
46) गि॒रि॒च॒रायेति॑ गिरि - च॒राय॑ ।
47) कु॒लु॒ञ्चाना॒-म्पत॑ये॒ पत॑ये कुलु॒ञ्चाना᳚-ङ्कुलु॒ञ्चाना॒-म्पत॑ये ।
48) पत॑ये॒ नमो॒ नम॒ स्पत॑ये॒ पत॑ये॒ नमः॑ ।
49) नमो॒ नमः॑ ।
50) नम॒ इषु॑मद्भ्य॒ इषु॑मद्भ्यो॒ नमो॒ नम॒ इषु॑मद्भ्यः ।
॥ 7 ॥ (50/64)

1) इषु॑मद्भ्यो धन्वा॒विभ्यो॑ धन्वा॒विभ्य॒ इषु॑मद्भ्य॒ इषु॑मद्भ्यो धन्वा॒विभ्यः॑ ।
1) इषु॑मद्भ्य॒ इतीषु॑मत् - भ्यः॒ ।
2) ध॒न्वा॒विभ्य॑श्च च धन्वा॒विभ्यो॑ धन्वा॒विभ्य॑श्च ।
2) ध॒न्वा॒विभ्य॒ इति॑ धन्वा॒वि - भ्यः॒ ।
3) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
4) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
5) नमो॒ नमः॑ ।
6) नम॑ आतन्वा॒नेभ्य॑ आतन्वा॒नेभ्यो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ ।
7) आ॒त॒न्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यः प्रति॒दधा॑नेभ्य आतन्वा॒नेभ्य॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यः ।
7) आ॒त॒न्वा॒नेभ्य॒ इत्या᳚ - त॒न्वा॒नेभ्यः॑ ।
8) प्र॒ति॒दधा॑नेभ्यश्च च प्रति॒दधा॑नेभ्यः प्रति॒दधा॑नेभ्यश्च ।
8) प्र॒ति॒दधा॑नेभ्य॒ इति॑ प्रति - दधा॑नेभ्यः ।
9) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
10) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
11) नमो॒ नमः॑ ।
12) नम॑ आ॒यच्छ॑द्भ्य आ॒यच्छ॑द्भ्यो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यः ।
13) आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्यो॑ विसृ॒जद्भ्य॑ आ॒यच्छ॑द्भ्य आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्यः॑ ।
13) आ॒यच्छ॑द्भ्य॒ इत्या॒यच्छ॑त् - भ्यः॒ ।
14) वि॒सृ॒जद्भ्य॑श्च च विसृ॒जद्भ्यो॑ विसृ॒जद्भ्य॑श्च ।
14) वि॒सृ॒जद्भ्य॒ इति॑ विसृ॒जत् - भ्यः॒ ।
15) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
16) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
17) नमो॒ नमः॑ ।
18) नमो ऽस्य॒द्भ्यो ऽस्य॑द्भ्यो॒ नमो॒ नमो ऽस्य॑द्भ्यः ।
19) अस्य॑द्भ्यो॒ विद्ध्य॑द्भ्यो॒ विद्ध्य॒द्भ्यो ऽस्य॒द्भ्यो ऽस्य॑द्भ्यो॒ विद्ध्य॑द्भ्यः ।
19) अस्य॑द्भ्य॒ इत्यस्य॑त् - भ्यः॒ ।
20) विद्ध्य॑द्भ्यश्च च॒ विद्ध्य॑द्भ्यो॒ विद्ध्य॑द्भ्यश्च ।
20) विध्य॑द्भ्य॒ इति॒ विध्य॑त् - भ्यः॒ ।
21) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
22) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
23) नमो॒ नमः॑ ।
24) नम॒ आसी॑नेभ्य॒ आसी॑नेभ्यो॒ नमो॒ नम॒ आसी॑नेभ्यः ।
25) आसी॑नेभ्य॒-श्शया॑नेभ्य॒-श्शया॑नेभ्य॒ आसी॑नेभ्य॒ आसी॑नेभ्य॒-श्शया॑नेभ्यः ।
26) शया॑नेभ्यश्च च॒ शया॑नेभ्य॒-श्शया॑नेभ्यश्च ।
27) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
28) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
29) नमो॒ नमः॑ ।
30) नम॑-स्स्व॒पद्भ्य॑-स्स्व॒पद्भ्यो॒ नमो॒ नम॑-स्स्व॒पद्भ्यः॑ ।
31) स्व॒पद्भ्यो॒ जाग्र॑द्भ्यो॒ जाग्र॑द्भ्य-स्स्व॒पद्भ्य॑-स्स्व॒पद्भ्यो॒ जाग्र॑द्भ्यः ।
31) स्व॒पद्भ्य॒ इति॑ स्व॒पत् - भ्यः॒ ।
32) जाग्र॑द्भ्यश्च च॒ जाग्र॑द्भ्यो॒ जाग्र॑द्भ्यश्च ।
32) जाग्र॑द्भ्य॒ इति॒ जाग्र॑त् - भ्यः॒ ।
33) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
34) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
35) नमो॒ नमः॑ ।
36) नम॒ स्तिष्ठ॑द्भ्य॒ स्तिष्ठ॑द्भ्यो॒ नमो॒ नम॒ स्तिष्ठ॑द्भ्यः ।
37) तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यो॒ धाव॑द्भ्य॒ स्तिष्ठ॑द्भ्य॒ स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यः ।
37) तिष्ठ॑द्भ्य॒ इति॒ तिष्ठ॑त् - भ्यः॒ ।
38) धाव॑द्भ्यश्च च॒ धाव॑द्भ्यो॒ धाव॑द्भ्यश्च ।
38) धाव॑द्भ्य॒ इति॒ धाव॑त् - भ्यः॒ ।
39) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
40) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
41) नमो॒ नमः॑ ।
42) नम॑-स्स॒भाभ्य॑-स्स॒भाभ्यो॒ नमो॒ नम॑-स्स॒भाभ्यः॑ ।
43) स॒भाभ्य॑-स्स॒भाप॑तिभ्य-स्स॒भाप॑तिभ्य-स्स॒भाभ्य॑-स्स॒भाभ्य॑-स्स॒भाप॑तिभ्यः ।
44) स॒भाप॑तिभ्यश्च च स॒भाप॑तिभ्य-स्स॒भाप॑तिभ्यश्च ।
44) स॒भाप॑तिभ्य॒ इति॑ स॒भाप॑ति - भ्यः॒ ।
45) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
46) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
47) नमो॒ नमः॑ ।
48) नमो॒ अश्वे॒भ्यो ऽश्वे᳚भ्यो॒ नमो॒ नमो॒ अश्वे᳚भ्यः ।
49) अश्वे॒भ्यो ऽश्व॑पति॒भ्यो ऽश्व॑पति॒भ्यो ऽश्वे॒भ्यो ऽश्वे॒भ्यो ऽश्व॑पतिभ्यः ।
50) अश्व॑पतिभ्यश्च॒ चाश्व॑पति॒भ्यो ऽश्व॑पतिभ्यश्च ।
50) अश्व॑पतिभ्य॒ इत्यश्व॑पति - भ्यः॒ ।
51) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
52) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
53) नम॒ इति॒ नमः॑ ।
॥ 8 ॥ (53/67)
॥ अ. 3 ॥

1) नम॑ आव्या॒धिनी᳚भ्य आव्या॒धिनी᳚भ्यो॒ नमो॒ नम॑ आव्या॒धिनी᳚भ्यः ।
2) आ॒व्या॒धिनी᳚भ्यो वि॒विद्ध्य॑न्तीभ्यो वि॒विद्ध्य॑न्तीभ्य आव्या॒धिनी᳚भ्य आव्या॒धिनी᳚भ्यो वि॒विद्ध्य॑न्तीभ्यः ।
2) आ॒व्या॒धिनी᳚भ्य॒ इत्या᳚ - व्या॒धिनी᳚भ्यः ।
3) वि॒विद्ध्य॑न्तीभ्यश्च च वि॒विद्ध्य॑न्तीभ्यो वि॒विद्ध्य॑न्तीभ्यश्च ।
3) वि॒विध्य॑न्तीभ्य॒ इति॑ वि - विध्य॑न्तीभ्यः ।
4) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
5) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
6) नमो॒ नमः॑ ।
7) नम॒ उग॑णाभ्य॒ उग॑णाभ्यो॒ नमो॒ नम॒ उग॑णाभ्यः ।
8) उग॑णाभ्य स्तृग्ंह॒तीभ्य॑ स्तृग्ंह॒तीभ्य॒ उग॑णाभ्य॒ उग॑णाभ्य स्तृग्ंह॒तीभ्यः॑ ।
9) तृ॒(ग्म्॒)ह॒तीभ्य॑श्च च तृग्ंह॒तीभ्य॑ स्तृग्ंह॒तीभ्य॑श्च ।
10) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
11) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
12) नमो॒ नमः॑ ।
13) नमो॑ गृ॒थ्सेभ्यो॑ गृ॒थ्सेभ्यो॒ नमो॒ नमो॑ गृ॒थ्सेभ्यः॑ ।
14) गृ॒थ्सेभ्यो॑ गृ॒थ्सप॑तिभ्यो गृ॒थ्सप॑तिभ्यो गृ॒थ्सेभ्यो॑ गृ॒थ्सेभ्यो॑ गृ॒थ्सप॑तिभ्यः ।
15) गृ॒थ्सप॑तिभ्यश्च च गृ॒थ्सप॑तिभ्यो गृ॒थ्सप॑तिभ्यश्च ।
15) गृ॒थ्सप॑तिभ्य॒ इति॑ गृ॒थ्सप॑ति - भ्यः॒ ।
16) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
17) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
18) नमो॒ नमः॑ ।
19) नमो॒ व्राते᳚भ्यो॒ व्राते᳚भ्यो॒ नमो॒ नमो॒ व्राते᳚भ्यः ।
20) व्राते᳚भ्यो॒ व्रात॑पतिभ्यो॒ व्रात॑पतिभ्यो॒ व्राते᳚भ्यो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यः ।
21) व्रात॑पतिभ्यश्च च॒ व्रात॑पतिभ्यो॒ व्रात॑पतिभ्यश्च ।
21) व्रात॑पतिभ्य॒ इति॒ व्रात॑पति - भ्यः॒ ।
22) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
23) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
24) नमो॒ नमः॑ ।
25) नमो॑ ग॒णेभ्यो॑ ग॒णेभ्यो॒ नमो॒ नमो॑ ग॒णेभ्यः॑ ।
26) ग॒णेभ्यो॑ ग॒णप॑तिभ्यो ग॒णप॑तिभ्यो ग॒णेभ्यो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यः ।
27) ग॒णप॑तिभ्यश्च च ग॒णप॑तिभ्यो ग॒णप॑तिभ्यश्च ।
27) ग॒णप॑तिभ्य॒ इति॑ ग॒णप॑ति - भ्यः॒ ।
28) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
29) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
30) नमो॒ नमः॑ ।
31) नमो॒ विरू॑पेभ्यो॒ विरू॑पेभ्यो॒ नमो॒ नमो॒ विरू॑पेभ्यः ।
32) विरू॑पेभ्यो वि॒श्वरू॑पेभ्यो वि॒श्वरू॑पेभ्यो॒ विरू॑पेभ्यो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यः ।
32) विरू॑पेभ्य॒ इति॒ वि - रू॒पे॒भ्यः॒ ।
33) वि॒श्वरू॑पेभ्यश्च च वि॒श्वरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च ।
33) वि॒श्वरू॑पेभ्य॒ इति॑ वि॒श्व - रू॒पे॒भ्यः॒ ।
34) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
35) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
36) नमो॒ नमः॑ ।
37) नमो॑ म॒हद्भ्यो॑ म॒हद्भ्यो॒ नमो॒ नमो॑ म॒हद्भ्यः॑ ।
38) म॒हद्भ्यः॑, क्षुल्ल॒केभ्यः॑, क्षुल्ल॒केभ्यो॑ म॒हद्भ्यो॑ म॒हद्भ्यः॑, क्षुल्ल॒केभ्यः॑ ।
38) म॒हद्भ्य॒ इति॑ म॒हत् - भ्यः॒ ।
39) क्षु॒ल्ल॒केभ्य॑श्च च क्षुल्ल॒केभ्यः॑, क्षुल्ल॒केभ्य॑श्च ।
40) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
41) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
42) नमो॒ नमः॑ ।
43) नमो॑ र॒थिभ्यो॑ र॒थिभ्यो॒ नमो॒ नमो॑ र॒थिभ्यः॑ ।
44) र॒थिभ्यो॑ ऽर॒थेभ्यो॑ ऽर॒थेभ्यो॑ र॒थिभ्यो॑ र॒थिभ्यो॑ ऽर॒थेभ्यः॑ ।
44) र॒थिभ्य॒ इति॑ र॒थि - भ्यः॒ ।
45) अ॒र॒थेभ्य॑श्च चार॒थेभ्यो॑ ऽर॒थेभ्य॑श्च ।
46) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
47) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
48) नमो॒ नमः॑ ।
49) नमो॒ रथे᳚भ्यो॒ रथे᳚भ्यो॒ नमो॒ नमो॒ रथे᳚भ्यः ।
50) रथे᳚भ्यो॒ रथ॑पतिभ्यो॒ रथ॑पतिभ्यो॒ रथे᳚भ्यो॒ रथे᳚भ्यो॒ रथ॑पतिभ्यः ।
॥ 9 ॥ (50/59)

1) रथ॑पतिभ्यश्च च॒ रथ॑पतिभ्यो॒ रथ॑पतिभ्यश्च ।
1) रथ॑पतिभ्य॒ इति॒ रथ॑पति - भ्यः॒ ।
2) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
3) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
4) नमो॒ नमः॑ ।
5) नम॒-स्सेना᳚भ्य॒-स्सेना᳚भ्यो॒ नमो॒ नम॒-स्सेना᳚भ्यः ।
6) सेना᳚भ्य-स्सेना॒निभ्य॑-स्सेना॒निभ्य॒-स्सेना᳚भ्य॒-स्सेना᳚भ्य-स्सेना॒निभ्यः॑ ।
7) से॒ना॒निभ्य॑श्च च सेना॒निभ्य॑-स्सेना॒निभ्य॑श्च ।
7) से॒ना॒निभ्य॒ इति॑ सेना॒नि - भ्यः॒ ।
8) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
9) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
10) नमो॒ नमः॑ ।
11) नमः॑, क्ष॒त्तृभ्यः॑, क्ष॒त्तृभ्यो॒ नमो॒ नमः॑, क्ष॒त्तृभ्यः॑ ।
12) क्ष॒त्तृभ्य॑-स्सङ्ग्रही॒तृभ्य॑-स्सङ्ग्रही॒तृभ्यः॑, क्ष॒त्तृभ्यः॑, क्ष॒त्तृभ्य॑-स्सङ्ग्रही॒तृभ्यः॑ ।
12) क्ष॒त्तृभ्य॒ इति॑ क्ष॒त्तृ - भ्यः॒ ।
13) स॒ङ्ग्र॒ही॒तृभ्य॑श्च च सङ्ग्रही॒तृभ्य॑-स्सङ्ग्रही॒तृभ्य॑श्च ।
13) स॒ङ्ग्र॒ही॒तृभ्य॒ इति॑ सङ्ग्रही॒तृ - भ्यः॒ ।
14) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
15) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
16) नमो॒ नमः॑ ।
17) नम॒ स्तक्ष॑भ्य॒ स्तक्ष॑भ्यो॒ नमो॒ नम॒ स्तक्ष॑भ्यः ।
18) तक्ष॑भ्यो रथका॒रेभ्यो॑ रथका॒रेभ्य॒ स्तक्ष॑भ्य॒ स्तक्ष॑भ्यो रथका॒रेभ्यः॑ ।
18) तक्ष॑भ्य॒ इति॒ तक्ष॑ - भ्यः॒ ।
19) र॒थ॒का॒रेभ्य॑श्च च रथका॒रेभ्यो॑ रथका॒रेभ्य॑श्च ।
19) र॒थ॒का॒रेभ्य॒ इति॑ रथ - का॒रेभ्यः॑ ।
20) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
21) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
22) नमो॒ नमः॑ ।
23) नमः॒ कुला॑लेभ्यः॒ कुला॑लेभ्यो॒ नमो॒ नमः॒ कुला॑लेभ्यः ।
24) कुला॑लेभ्यः क॒र्मारे᳚भ्यः क॒र्मारे᳚भ्यः॒ कुला॑लेभ्यः॒ कुला॑लेभ्यः क॒र्मारे᳚भ्यः ।
25) क॒र्मारे᳚भ्यश्च च क॒र्मारे᳚भ्यः क॒र्मारे᳚भ्यश्च ।
26) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
27) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
28) नमो॒ नमः॑ ।
29) नमः॑ पु॒ञ्जिष्टे᳚भ्यः पु॒ञ्जिष्टे᳚भ्यो॒ नमो॒ नमः॑ पु॒ञ्जिष्टे᳚भ्यः ।
30) पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्यो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे᳚भ्यः पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्यः॑ ।
31) नि॒षा॒देभ्य॑श्च च निषा॒देभ्यो॑ निषा॒देभ्य॑श्च ।
32) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
33) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
34) नमो॒ नमः॑ ।
35) नम॑ इषु॒कृद्भ्य॑ इषु॒कृद्भ्यो॒ नमो॒ नम॑ इषु॒कृद्भ्यः॑ ।
36) इ॒षु॒कृद्भ्यो॑ धन्व॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑ इषु॒कृद्भ्य॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्यः॑ ।
36) इ॒षु॒कृद्भ्य॒ इती॑षु॒कृत् - भ्यः॒ ।
37) ध॒न्व॒कृद्भ्य॑श्च च धन्व॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च ।
37) ध॒न्व॒कृद्भ्य॒ इति॑ धन्व॒कृत् - भ्यः॒ ।
38) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
39) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
40) नमो॒ नमः॑ ।
41) नमो॑ मृग॒युभ्यो॑ मृग॒युभ्यो॒ नमो॒ नमो॑ मृग॒युभ्यः॑ ।
42) मृ॒ग॒युभ्य॑-श्श्व॒निभ्य॑-श्श्व॒निभ्यो॑ मृग॒युभ्यो॑ मृग॒युभ्य॑-श्श्व॒निभ्यः॑ ।
42) मृ॒ग॒युभ्य॒ इति॑ मृग॒यु - भ्यः॒ ।
43) श्व॒निभ्य॑श्च च श्व॒निभ्य॑-श्श्व॒निभ्य॑श्च ।
43) श्व॒निभ्य॒ इति॑ श्व॒नि - भ्यः॒ ।
44) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
45) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
46) नमो॒ नमः॑ ।
47) नम॒-श्श्वभ्य॒-श्श्वभ्यो॒ नमो॒ नम॒-श्श्वभ्यः॑ ।
48) श्वभ्य॒-श्श्वप॑तिभ्य॒-श्श्वप॑तिभ्य॒-श्श्वभ्य॒-श्श्वभ्य॒-श्श्वप॑तिभ्यः ।
48) श्वभ्य॒ इति॒ श्व - भ्यः॒ ।
49) श्वप॑तिभ्यश्च च॒ श्वप॑तिभ्य॒-श्श्वप॑तिभ्यश्च ।
49) श्वप॑तिभ्य॒ इति॒ श्वप॑ति - भ्यः॒ ।
50) च॒ वो॒ व॒श्च॒ च॒ वः॒ ।
51) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
52) नम॒ इति॒ नमः॑ ।
॥ 10 ॥ (52/64)
॥ अ. 4 ॥

1) नमो॑ भ॒वाय॑ भ॒वाय॒ नमो॒ नमो॑ भ॒वाय॑ ।
2) भ॒वाय॑ च च भ॒वाय॑ भ॒वाय॑ च ।
3) च॒ रु॒द्राय॑ रु॒द्राय॑ च च रु॒द्राय॑ ।
4) रु॒द्राय॑ च च रु॒द्राय॑ रु॒द्राय॑ च ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नम॑-श्श॒र्वाय॑ श॒र्वाय॒ नमो॒ नम॑-श्श॒र्वाय॑ ।
7) श॒र्वाय॑ च च श॒र्वाय॑ श॒र्वाय॑ च ।
8) च॒ प॒शु॒पत॑ये पशु॒पत॑ये च च पशु॒पत॑ये ।
9) प॒शु॒पत॑ये च च पशु॒पत॑ये पशु॒पत॑ये च ।
9) प॒शु॒पत॑य॒ इति॑ पशु - पत॑ये ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नमो॒ नील॑ग्रीवाय॒ नील॑ग्रीवाय॒ नमो॒ नमो॒ नील॑ग्रीवाय ।
12) नील॑ग्रीवाय च च॒ नील॑ग्रीवाय॒ नील॑ग्रीवाय च ।
12) नील॑ग्रीवा॒येति॒ नील॑ - ग्री॒वा॒य॒ ।
13) च॒ शि॒ति॒कण्ठा॑य शिति॒कण्ठा॑य च च शिति॒कण्ठा॑य ।
14) शि॒ति॒कण्ठा॑य च च शिति॒कण्ठा॑य शिति॒कण्ठा॑य च ।
14) शि॒ति॒कण्ठा॒येति॑ शिति - कण्ठा॑य ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नमः॑ कप॒र्दिने॑ कप॒र्दिने॒ नमो॒ नमः॑ कप॒र्दिने᳚ ।
17) क॒प॒र्दिने॑ च च कप॒र्दिने॑ कप॒र्दिने॑ च ।
18) च॒ व्यु॑प्तकेशाय॒ व्यु॑प्तकेशाय च च॒ व्यु॑प्तकेशाय ।
19) व्यु॑प्तकेशाय च च॒ व्यु॑प्तकेशाय॒ व्यु॑प्तकेशाय च ।
19) व्यु॑प्तकेशा॒येति॒ व्यु॑प्त - के॒शा॒य॒ ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नम॑-स्सहस्रा॒क्षाय॑ सहस्रा॒क्षाय॒ नमो॒ नम॑-स्सहस्रा॒क्षाय॑ ।
22) स॒ह॒स्रा॒क्षाय॑ च च सहस्रा॒क्षाय॑ सहस्रा॒क्षाय॑ च ।
22) स॒ह॒स्रा॒क्षायेति॑ सहस्र - अ॒क्षाय॑ ।
23) च॒ श॒तध॑न्वने श॒तध॑न्वने च च श॒तध॑न्वने ।
24) श॒तध॑न्वने च च श॒तध॑न्वने श॒तध॑न्वने च ।
24) श॒तध॑न्वन॒ इति॑ श॒त - ध॒न्व॒ने॒ ।
25) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
26) नमो॑ गिरि॒शाय॑ गिरि॒शाय॒ नमो॒ नमो॑ गिरि॒शाय॑ ।
27) गि॒रि॒शाय॑ च च गिरि॒शाय॑ गिरि॒शाय॑ च ।
28) च॒ शि॒पि॒वि॒ष्टाय॑ शिपिवि॒ष्टाय॑ च च शिपिवि॒ष्टाय॑ ।
29) शि॒पि॒वि॒ष्टाय॑ च च शिपिवि॒ष्टाय॑ शिपिवि॒ष्टाय॑ च ।
29) शि॒पि॒वि॒ष्टायेति॑ शिपि - वि॒ष्टाय॑ ।
30) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
31) नमो॑ मी॒ढुष्ट॑माय मी॒ढुष्ट॑माय॒ नमो॒ नमो॑ मी॒ढुष्ट॑माय ।
32) मी॒ढुष्ट॑माय च च मी॒ढुष्ट॑माय मी॒ढुष्ट॑माय च ।
32) मी॒ढुष्ट॑मा॒येति॑ मी॒ढुः - त॒मा॒य॒ ।
33) चेषु॑मत॒ इषु॑मते च॒ चेषु॑मते ।
34) इषु॑मते च॒ चेषु॑मत॒ इषु॑मते च ।
34) इषु॑मत॒ इतीषु॑ - म॒ते॒ ।
35) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
36) नमो᳚ ह्र॒स्वाय॑ ह्र॒स्वाय॒ नमो॒ नमो᳚ ह्र॒स्वाय॑ ।
37) ह्र॒स्वाय॑ च च ह्र॒स्वाय॑ ह्र॒स्वाय॑ च ।
38) च॒ वा॒म॒नाय॑ वाम॒नाय॑ च च वाम॒नाय॑ ।
39) वा॒म॒नाय॑ च च वाम॒नाय॑ वाम॒नाय॑ च ।
40) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
41) नमो॑ बृह॒ते बृ॑ह॒ते नमो॒ नमो॑ बृह॒ते ।
42) बृ॒ह॒ते च॑ च बृह॒ते बृ॑ह॒ते च॑ ।
43) च॒ वर्​षी॑यसे॒ वर्​षी॑यसे च च॒ वर्​षी॑यसे ।
44) वर्​षी॑यसे च च॒ वर्​षी॑यसे॒ वर्​षी॑यसे च ।
45) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
46) नमो॑ वृ॒द्धाय॑ वृ॒द्धाय॒ नमो॒ नमो॑ वृ॒द्धाय॑ ।
47) वृ॒द्धाय॑ च च वृ॒द्धाय॑ वृ॒द्धाय॑ च ।
48) च॒ सं॒​वृँद्ध्व॑ने सं॒​वृँद्ध्व॑ने च च सं॒​वृँद्ध्व॑ने ।
49) सं॒​वृँद्ध्व॑ने च च सं॒​वृँद्ध्व॑ने सं॒​वृँद्ध्व॑ने च ।
49) सं॒​वृँध्व॑न॒ इति॑ सं - वृध्व॑ने ।
50) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
॥ 11 ॥ (50/60)

1) नमो॒ अग्रि॑या॒या ग्रि॑याय॒ नमो॒ नमो॒ अग्रि॑याय ।
2) अग्रि॑याय च॒ चाग्रि॑या॒या ग्रि॑याय च ।
3) च॒ प्र॒थ॒माय॑ प्रथ॒माय॑ च च प्रथ॒माय॑ ।
4) प्र॒थ॒माय॑ च च प्रथ॒माय॑ प्रथ॒माय॑ च ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नम॑ आ॒शव॑ आ॒शवे॒ नमो॒ नम॑ आ॒शवे᳚ ।
7) आ॒शवे॑ च चा॒शव॑ आ॒शवे॑ च ।
8) चा॒जि॒राया॑ जि॒राय॑ च चाजि॒राय॑ ।
9) अ॒जि॒राय॑ च चाजि॒राया॑ जि॒राय॑ च ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नम॒-श्शीघ्रि॑याय॒ शीघ्रि॑याय॒ नमो॒ नम॒-श्शीघ्रि॑याय ।
12) शीघ्रि॑याय च च॒ शीघ्रि॑याय॒ शीघ्रि॑याय च ।
13) च॒ शीभ्या॑य॒ शीभ्या॑य च च॒ शीभ्या॑य ।
14) शीभ्या॑य च च॒ शीभ्या॑य॒ शीभ्या॑य च ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नम॑ ऊ॒र्म्या॑ यो॒र्म्या॑य॒ नमो॒ नम॑ ऊ॒र्म्या॑य ।
17) ऊ॒र्म्या॑य च चो॒र्म्या॑ यो॒र्म्या॑य च ।
18) चा॒व॒स्व॒न्या॑या वस्व॒न्या॑य च चावस्व॒न्या॑य ।
19) अ॒व॒स्व॒न्या॑य च चावस्व॒न्या॑या वस्व॒न्या॑य च ।
19) अ॒व॒स्व॒न्या॑येत्य॑व - स्व॒न्या॑य ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नम॑-स्स्रोत॒स्या॑य स्रोत॒स्या॑य॒ नमो॒ नम॑-स्स्रोत॒स्या॑य ।
22) स्रो॒त॒स्या॑य च च स्रोत॒स्या॑य स्रोत॒स्या॑य च ।
23) च॒ द्वीप्या॑य॒ द्वीप्या॑य च च॒ द्वीप्या॑य ।
24) द्वीप्या॑य च च॒ द्वीप्या॑य॒ द्वीप्या॑य च ।
25) चेति॑ च ।
॥ 12 ॥ (25/26)
॥ अ. 5 ॥

1) नमो᳚ ज्ये॒ष्ठाय॑ ज्ये॒ष्ठाय॒ नमो॒ नमो᳚ ज्ये॒ष्ठाय॑ ।
2) ज्ये॒ष्ठाय॑ च च ज्ये॒ष्ठाय॑ ज्ये॒ष्ठाय॑ च ।
3) च॒ क॒नि॒ष्ठाय॑ कनि॒ष्ठाय॑ च च कनि॒ष्ठाय॑ ।
4) क॒नि॒ष्ठाय॑ च च कनि॒ष्ठाय॑ कनि॒ष्ठाय॑ च ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नमः॑ पूर्व॒जाय॑ पूर्व॒जाय॒ नमो॒ नमः॑ पूर्व॒जाय॑ ।
7) पू॒र्व॒जाय॑ च च पूर्व॒जाय॑ पूर्व॒जाय॑ च ।
7) पू॒र्व॒जायेति॑ पूर्व - जाय॑ ।
8) चा॒प॒र॒जाया॑ पर॒जाय॑ च चापर॒जाय॑ ।
9) अ॒प॒र॒जाय॑ च चापर॒जाया॑ पर॒जाय॑ च ।
9) अ॒प॒र॒जायेत्य॑ पर - जाय॑ ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नमो॑ मद्ध्य॒माय॑ मद्ध्य॒माय॒ नमो॒ नमो॑ मद्ध्य॒माय॑ ।
12) म॒द्ध्य॒माय॑ च च मद्ध्य॒माय॑ मद्ध्य॒माय॑ च ।
13) चा॒प॒ग॒ल्भाया॑ पग॒ल्भाय॑ च चापग॒ल्भाय॑ ।
14) अ॒प॒ग॒ल्भाय॑ च चापग॒ल्भाया॑ पग॒ल्भाय॑ च ।
14) अ॒प॒ग॒ल्भायेत्य॑प - ग॒ल्भाय॑ ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नमो॑ जघ॒न्या॑य जघ॒न्या॑य॒ नमो॒ नमो॑ जघ॒न्या॑य ।
17) ज॒घ॒न्या॑य च च जघ॒न्या॑य जघ॒न्या॑य च ।
18) च॒ बुद्ध्नि॑याय॒ बुद्ध्नि॑याय च च॒ बुद्ध्नि॑याय ।
19) बुद्ध्नि॑याय च च॒ बुद्ध्नि॑याय॒ बुद्ध्नि॑याय च ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नम॑-स्सो॒भ्या॑य सो॒भ्या॑य॒ नमो॒ नम॑-स्सो॒भ्या॑य ।
22) सो॒भ्या॑य च च सो॒भ्या॑य सो॒भ्या॑य च ।
23) च॒ प्र॒ति॒स॒र्या॑य प्रतिस॒र्या॑य च च प्रतिस॒र्या॑य ।
24) प्र॒ति॒स॒र्या॑य च च प्रतिस॒र्या॑य प्रतिस॒र्या॑य च ।
24) प्र॒ति॒स॒र्या॑येति॑ प्रति - स॒र्या॑य ।
25) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
26) नमो॒ याम्या॑य॒ याम्या॑य॒ नमो॒ नमो॒ याम्या॑य ।
27) याम्या॑य च च॒ याम्या॑य॒ याम्या॑य च ।
28) च॒ क्षेम्या॑य॒ क्षेम्या॑य च च॒ क्षेम्या॑य ।
29) क्षेम्या॑य च च॒ क्षेम्या॑य॒ क्षेम्या॑य च ।
30) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
31) नम॑ उर्व॒र्या॑ योर्व॒र्या॑य॒ नमो॒ नम॑ उर्व॒र्या॑य ।
32) उ॒र्व॒र्या॑य च चोर्व॒र्या॑ योर्व॒र्या॑य च ।
33) च॒ खल्या॑य॒ खल्या॑य च च॒ खल्या॑य ।
34) खल्या॑य च च॒ खल्या॑य॒ खल्या॑य च ।
35) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
36) नम॒-श्श्लोक्या॑य॒ श्लोक्या॑य॒ नमो॒ नम॒-श्श्लोक्या॑य ।
37) श्लोक्या॑य च च॒ श्लोक्या॑य॒ श्लोक्या॑य च ।
38) चा॒व॒सा॒न्या॑या वसा॒न्या॑य च चावसा॒न्या॑य ।
39) अ॒व॒सा॒न्या॑य च चावसा॒न्या॑या वसा॒न्या॑य च ।
39) अ॒व॒सा॒न्या॑येत्य॑व - सा॒न्या॑य ।
40) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
41) नमो॒ वन्या॑य॒ वन्या॑य॒ नमो॒ नमो॒ वन्या॑य ।
42) वन्या॑य च च॒ वन्या॑य॒ वन्या॑य च ।
43) च॒ कक्ष्या॑य॒ कक्ष्या॑य च च॒ कक्ष्या॑य ।
44) कक्ष्या॑य च च॒ कक्ष्या॑य॒ कक्ष्या॑य च ।
45) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
46) नम॑-श्श्र॒वाय॑ श्र॒वाय॒ नमो॒ नम॑-श्श्र॒वाय॑ ।
47) श्र॒वाय॑ च च श्र॒वाय॑ श्र॒वाय॑ च ।
48) च॒ प्र॒ति॒श्र॒वाय॑ प्रतिश्र॒वाय॑ च च प्रतिश्र॒वाय॑ ।
49) प्र॒ति॒श्र॒वाय॑ च च प्रतिश्र॒वाय॑ प्रतिश्र॒वाय॑ च ।
49) प्र॒ति॒श्र॒वायेति॑ प्रति - श्र॒वाय॑ ।
50) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
॥ 13 ॥ (50/56)

1) नम॑ आ॒शुषे॑णाया॒ शुषे॑णाय॒ नमो॒ नम॑ आ॒शुषे॑णाय ।
2) आ॒शुषे॑णाय च चा॒शुषे॑णाया॒ शुषे॑णाय च ।
2) आ॒शुषे॑णा॒येत्या॒शु - से॒ना॒य॒ ।
3) चा॒शुर॑थाया॒ शुर॑थाय च चा॒शुर॑थाय ।
4) आ॒शुर॑थाय च चा॒शुर॑थाया॒ शुर॑थाय च ।
4) आ॒शुर॑था॒येत्या॒शु - र॒था॒य॒ ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नम॒-श्शूरा॑य॒ शूरा॑य॒ नमो॒ नम॒-श्शूरा॑य ।
7) शूरा॑य च च॒ शूरा॑य॒ शूरा॑य च ।
8) चा॒व॒भि॒न्द॒ते॑ ऽवभिन्द॒ते च॑ चावभिन्द॒ते ।
9) अ॒व॒भि॒न्द॒ते च॑ चावभिन्द॒ते॑ ऽवभिन्द॒ते च॑ ।
9) अ॒व॒भि॒न्द॒त इत्य॑व - भि॒न्द॒ते ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नमो॑ व॒र्मिणे॑ व॒र्मिणे॒ नमो॒ नमो॑ व॒र्मिणे᳚ ।
12) व॒र्मिणे॑ च च व॒र्मिणे॑ व॒र्मिणे॑ च ।
13) च॒ व॒रू॒थिने॑ वरू॒थिने॑ च च वरू॒थिने᳚ ।
14) व॒रू॒थिने॑ च च वरू॒थिने॑ वरू॒थिने॑ च ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नमो॑ बि॒ल्मिने॑ बि॒ल्मिने॒ नमो॒ नमो॑ बि॒ल्मिने᳚ ।
17) बि॒ल्मिने॑ च च बि॒ल्मिने॑ बि॒ल्मिने॑ च ।
18) च॒ क॒व॒चिने॑ कव॒चिने॑ च च कव॒चिने᳚ ।
19) क॒व॒चिने॑ च च कव॒चिने॑ कव॒चिने॑ च ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नम॑-श्श्रु॒ताय॑ श्रु॒ताय॒ नमो॒ नम॑-श्श्रु॒ताय॑ ।
22) श्रु॒ताय॑ च च श्रु॒ताय॑ श्रु॒ताय॑ च ।
23) च॒ श्रु॒त॒से॒नाय॑ श्रुतसे॒नाय॑ च च श्रुतसे॒नाय॑ ।
24) श्रु॒त॒से॒नाय॑ च च श्रुतसे॒नाय॑ श्रुतसे॒नाय॑ च ।
24) श्रु॒त॒से॒नायेति॑ श्रुत - से॒नाय॑ ।
25) चेति॑ च ।
॥ 14 ॥ (25/29)
॥ अ. 6 ॥

1) नमो॑ दुन्दु॒भ्या॑य दुन्दु॒भ्या॑य॒ नमो॒ नमो॑ दुन्दु॒भ्या॑य ।
2) दु॒न्दु॒भ्या॑य च च दुन्दु॒भ्या॑य दुन्दु॒भ्या॑य च ।
3) चा॒ह॒न॒न्या॑या हन॒न्या॑य च चाहन॒न्या॑य ।
4) आ॒ह॒न॒न्या॑य च चाहन॒न्या॑या हन॒न्या॑य च ।
4) आ॒ह॒न॒न्या॑येत्या᳚ - ह॒न॒न्या॑य ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नमो॑ धृ॒ष्णवे॑ धृ॒ष्णवे॒ नमो॒ नमो॑ धृ॒ष्णवे᳚ ।
7) धृ॒ष्णवे॑ च च धृ॒ष्णवे॑ धृ॒ष्णवे॑ च ।
8) च॒ प्र॒मृ॒शाय॑ प्रमृ॒शाय॑ च च प्रमृ॒शाय॑ ।
9) प्र॒मृ॒शाय॑ च च प्रमृ॒शाय॑ प्रमृ॒शाय॑ च ।
9) प्र॒मृ॒शायेति॑ प्र - मृ॒शाय॑ ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नमो॑ दू॒ताय॑ दू॒ताय॒ नमो॒ नमो॑ दू॒ताय॑ ।
12) दू॒ताय॑ च च दू॒ताय॑ दू॒ताय॑ च ।
13) च॒ प्रहि॑ताय॒ प्रहि॑ताय च च॒ प्रहि॑ताय ।
14) प्रहि॑ताय च च॒ प्रहि॑ताय॒ प्रहि॑ताय च ।
14) प्रहि॑ता॒येति॒ प्र - हि॒ता॒य॒ ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नमो॑ निष॒ङ्गिणे॑ निष॒ङ्गिणे॒ नमो॒ नमो॑ निष॒ङ्गिणे᳚ ।
17) नि॒ष॒ङ्गिणे॑ च च निष॒ङ्गिणे॑ निष॒ङ्गिणे॑ च ।
17) नि॒ष॒ङ्गिण॒ इति॑ नि - स॒ङ्गिने᳚ ।
18) चे॒षु॒धि॒मत॑ इषुधि॒मते॑ च चेषुधि॒मते᳚ ।
19) इ॒षु॒धि॒मते॑ च चेषुधि॒मत॑ इषुधि॒मते॑ च ।
19) इ॒षु॒धि॒मत॒ इती॑षुधि - मते᳚ ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नम॑ स्ती॒क्ष्णेष॑वे ती॒क्ष्णेष॑वे॒ नमो॒ नम॑ स्ती॒क्ष्णेष॑वे ।
22) ती॒क्ष्णेष॑वे च च ती॒क्ष्णेष॑वे ती॒क्ष्णेष॑वे च ।
22) ती॒क्ष्णेष॑व॒ इति॑ ती॒क्ष्ण - इ॒ष॒वे॒ ।
23) चा॒यु॒धिन॑ आयु॒धिने॑ च चायु॒धिने᳚ ।
24) आ॒यु॒धिने॑ च चायु॒धिन॑ आयु॒धिने॑ च ।
25) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
26) नम॑-स्स्वायु॒धाय॑ स्वायु॒धाय॒ नमो॒ नम॑-स्स्वायु॒धाय॑ ।
27) स्वा॒यु॒धाय॑ च च स्वायु॒धाय॑ स्वायु॒धाय॑ च ।
27) स्वा॒यु॒धायेति॑ सु - आ॒यु॒धाय॑ ।
28) च॒ सु॒धन्व॑ने सु॒धन्व॑ने च च सु॒धन्व॑ने ।
29) सु॒धन्व॑ने च च सु॒धन्व॑ने सु॒धन्व॑ने च ।
29) सु॒धन्व॑न॒ इति॑ सु - धन्व॑ने ।
30) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
31) नम॒-स्स्रुत्या॑य॒ स्रुत्या॑य॒ नमो॒ नम॒-स्स्रुत्या॑य ।
32) स्रुत्या॑य च च॒ स्रुत्या॑य॒ स्रुत्या॑य च ।
33) च॒ पथ्या॑य॒ पथ्या॑य च च॒ पथ्या॑य ।
34) पथ्या॑य च च॒ पथ्या॑य॒ पथ्या॑य च ।
35) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
36) नमः॑ का॒ट्या॑य का॒ट्या॑य॒ नमो॒ नमः॑ का॒ट्या॑य ।
37) का॒ट्या॑य च च का॒ट्या॑य का॒ट्या॑य च ।
38) च॒ नी॒प्या॑य नी॒प्या॑य च च नी॒प्या॑य ।
39) नी॒प्या॑य च च नी॒प्या॑य नी॒प्या॑य च ।
40) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
41) नम॒-स्सूद्या॑य॒ सूद्या॑य॒ नमो॒ नम॒-स्सूद्या॑य ।
42) सूद्या॑य च च॒ सूद्या॑य॒ सूद्या॑य च ।
43) च॒ स॒र॒स्या॑य सर॒स्या॑य च च सर॒स्या॑य ।
44) स॒र॒स्या॑य च च सर॒स्या॑य सर॒स्या॑य च ।
45) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
46) नमो॑ ना॒द्याय॑ ना॒द्याय॒ नमो॒ नमो॑ ना॒द्याय॑ ।
47) ना॒द्याय॑ च च ना॒द्याय॑ ना॒द्याय॑ च ।
48) च॒ वै॒श॒न्ताय॑ वैश॒न्ताय॑ च च वैश॒न्ताय॑ ।
49) वै॒श॒न्ताय॑ च च वैश॒न्ताय॑ वैश॒न्ताय॑ च ।
50) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
॥ 15 ॥ (50/58)

1) नमः॒ कूप्या॑य॒ कूप्या॑य॒ नमो॒ नमः॒ कूप्या॑य ।
2) कूप्या॑य च च॒ कूप्या॑य॒ कूप्या॑य च ।
3) चा॒व॒ट्या॑या व॒ट्या॑य च चाव॒ट्या॑य ।
4) अ॒व॒ट्या॑य च चाव॒ट्या॑या व॒ट्या॑य च ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नमो॒ वर्​ष्या॑य॒ वर्​ष्या॑य॒ नमो॒ नमो॒ वर्​ष्या॑य ।
7) वर्​ष्या॑य च च॒ वर्​ष्या॑य॒ वर्​ष्या॑य च ।
8) चा॒व॒र्​ष्याया॑ व॒र्​ष्याय॑ च चाव॒र्​ष्याय॑ ।
9) अ॒व॒र्​ष्याय॑ च चाव॒र्​ष्याया॑ व॒र्​ष्याय॑ च ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नमो॑ मे॒घ्या॑य मे॒घ्या॑य॒ नमो॒ नमो॑ मे॒घ्या॑य ।
12) मे॒घ्या॑य च च मे॒घ्या॑य मे॒घ्या॑य च ।
13) च॒ वि॒द्यु॒त्या॑य विद्यु॒त्या॑य च च विद्यु॒त्या॑य ।
14) वि॒द्यु॒त्या॑य च च विद्यु॒त्या॑य विद्यु॒त्या॑य च ।
14) वि॒द्यु॒त्या॑येति॑ वि - द्यु॒त्या॑य ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नम॑ ई॒द्ध्रिया॑ ये॒द्ध्रिया॑य॒ नमो॒ नम॑ ई॒द्ध्रिया॑य ।
17) ई॒द्ध्रिया॑य च चे॒द्ध्रिया॑ ये॒द्ध्रिया॑य च ।
18) चा॒त॒प्या॑या त॒प्या॑य च चात॒प्या॑य ।
19) आ॒त॒प्या॑य च चात॒प्या॑या त॒प्या॑य च ।
19) आ॒त॒प्या॑येत्या᳚ - त॒प्या॑य ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नमो॒ वात्या॑य॒ वात्या॑य॒ नमो॒ नमो॒ वात्या॑य ।
22) वात्या॑य च च॒ वात्या॑य॒ वात्या॑य च ।
23) च॒ रेष्मि॑याय॒ रेष्मि॑याय च च॒ रेष्मि॑याय ।
24) रेष्मि॑याय च च॒ रेष्मि॑याय॒ रेष्मि॑याय च ।
25) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
26) नमो॑ वास्त॒व्या॑य वास्त॒व्या॑य॒ नमो॒ नमो॑ वास्त॒व्या॑य ।
27) वा॒स्त॒व्या॑य च च वास्त॒व्या॑य वास्त॒व्या॑य च ।
28) च॒ वा॒स्तु॒पाय॑ वास्तु॒पाय॑ च च वास्तु॒पाय॑ ।
29) वा॒स्तु॒पाय॑ च च वास्तु॒पाय॑ वास्तु॒पाय॑ च ।
29) वा॒स्तु॒पायेति॑ वास्तु - पाय॑ ।
30) चेति॑ च ।
॥ 16 ॥ (30/33)
॥ अ. 7 ॥

1) नम॒-स्सोमा॑य॒ सोमा॑य॒ नमो॒ नम॒-स्सोमा॑य ।
2) सोमा॑य च च॒ सोमा॑य॒ सोमा॑य च ।
3) च॒ रु॒द्राय॑ रु॒द्राय॑ च च रु॒द्राय॑ ।
4) रु॒द्राय॑ च च रु॒द्राय॑ रु॒द्राय॑ च ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नम॑ स्ता॒म्राय॑ ता॒म्राय॒ नमो॒ नम॑ स्ता॒म्राय॑ ।
7) ता॒म्राय॑ च च ता॒म्राय॑ ता॒म्राय॑ च ।
8) चा॒रु॒णाया॑ रु॒णाय॑ च चारु॒णाय॑ ।
9) अ॒रु॒णाय॑ च चारु॒णाया॑ रु॒णाय॑ च ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नम॑-श्श॒ङ्गाय॑ श॒ङ्गाय॒ नमो॒ नम॑-श्श॒ङ्गाय॑ ।
12) श॒ङ्गाय॑ च च श॒ङ्गाय॑ श॒ङ्गाय॑ च ।
13) च॒ प॒शु॒पत॑ये पशु॒पत॑ये च च पशु॒पत॑ये ।
14) प॒शु॒पत॑ये च च पशु॒पत॑ये पशु॒पत॑ये च ।
14) प॒शु॒पत॑य॒ इति॑ पशु - पत॑ये ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नम॑ उ॒ग्रा यो॒ग्राय॒ नमो॒ नम॑ उ॒ग्राय॑ ।
17) उ॒ग्राय॑ च चो॒ग्रा यो॒ग्राय॑ च ।
18) च॒ भी॒माय॑ भी॒माय॑ च च भी॒माय॑ ।
19) भी॒माय॑ च च भी॒माय॑ भी॒माय॑ च ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नमो॑ अग्रेव॒धाया᳚ ग्रेव॒धाय॒ नमो॒ नमो॑ अग्रेव॒धाय॑ ।
22) अ॒ग्रे॒व॒धाय॑ च चाग्रेव॒धाया᳚ ग्रेव॒धाय॑ च ।
22) अ॒ग्रे॒व॒धायेत्य॑ग्रे - व॒धाय॑ ।
23) च॒ दू॒रे॒व॒धाय॑ दूरेव॒धाय॑ च च दूरेव॒धाय॑ ।
24) दू॒रे॒व॒धाय॑ च च दूरेव॒धाय॑ दूरेव॒धाय॑ च ।
24) दू॒रे॒व॒धायेति॑ दूरे - व॒धाय॑ ।
25) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
26) नमो॑ ह॒न्त्रे ह॒न्त्रे नमो॒ नमो॑ ह॒न्त्रे ।
27) ह॒न्त्रे च॑ च ह॒न्त्रे ह॒न्त्रे च॑ ।
28) च॒ हनी॑यसे॒ हनी॑यसे च च॒ हनी॑यसे ।
29) हनी॑यसे च च॒ हनी॑यसे॒ हनी॑यसे च ।
30) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
31) नमो॑ वृ॒क्षेभ्यो॑ वृ॒क्षेभ्यो॒ नमो॒ नमो॑ वृ॒क्षेभ्यः॑ ।
32) वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ हरि॑केशेभ्यो वृ॒क्षेभ्यो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः ।
33) हरि॑केशेभ्यो॒ नमो॒ नमो॒ हरि॑केशेभ्यो॒ हरि॑केशेभ्यो॒ नमः॑ ।
33) हरि॑केशेभ्य॒ इति॒ हरि॑ - के॒शे॒भ्यः॒ ।
34) नम॑ स्ता॒राय॑ ता॒राय॒ नमो॒ नम॑ स्ता॒राय॑ ।
35) ता॒राय॒ नमो॒ नम॑ स्ता॒राय॑ ता॒राय॒ नमः॑ ।
36) नम॑-श्श॒म्भवे॑ श॒म्भवे॒ नमो॒ नम॑-श्श॒म्भवे᳚ ।
37) श॒म्भवे॑ च च श॒म्भवे॑ श॒म्भवे॑ च ।
37) श॒म्भव॒ इति॑ शं - भवे᳚ ।
38) च॒ म॒यो॒भवे॑ मयो॒भवे॑ च च मयो॒भवे᳚ ।
39) म॒यो॒भवे॑ च च मयो॒भवे॑ मयो॒भवे॑ च ।
39) म॒यो॒भव॒ इति॑ मयः - भवे᳚ ।
40) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
41) नम॑-श्शङ्क॒राय॑ शङ्क॒राय॒ नमो॒ नम॑-श्शङ्क॒राय॑ ।
42) श॒ङ्क॒राय॑ च च शङ्क॒राय॑ शङ्क॒राय॑ च ।
42) श॒ङ्क॒रायेति॑ शं - क॒राय॑ ।
43) च॒ म॒य॒स्क॒राय॑ मयस्क॒राय॑ च च मयस्क॒राय॑ ।
44) म॒य॒स्क॒राय॑ च च मयस्क॒राय॑ मयस्क॒राय॑ च ।
44) म॒य॒स्क॒रायेति॑ मयः - क॒राय॑ ।
45) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
46) नम॑-श्शि॒वाय॑ शि॒वाय॒ नमो॒ नम॑-श्शि॒वाय॑ ।
47) शि॒वाय॑ च च शि॒वाय॑ शि॒वाय॑ च ।
48) च॒ शि॒वत॑राय शि॒वत॑राय च च शि॒वत॑राय ।
49) शि॒वत॑राय च च शि॒वत॑राय शि॒वत॑राय च ।
49) शि॒वत॑रा॒येति॑ शि॒व - त॒रा॒य॒ ।
50) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
॥ 17 ॥ (50/59)

1) नम॒ स्तीर्थ्या॑य॒ तीर्थ्या॑य॒ नमो॒ नम॒ स्तीर्थ्या॑य ।
2) तीर्थ्या॑य च च॒ तीर्थ्या॑य॒ तीर्थ्या॑य च ।
3) च॒ कूल्या॑य॒ कूल्या॑य च च॒ कूल्या॑य ।
4) कूल्या॑य च च॒ कूल्या॑य॒ कूल्या॑य च ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नमः॑ पा॒र्या॑य पा॒र्या॑य॒ नमो॒ नमः॑ पा॒र्या॑य ।
7) पा॒र्या॑य च च पा॒र्या॑य पा॒र्या॑य च ।
8) चा॒वा॒र्या॑या वा॒र्या॑य च चावा॒र्या॑य ।
9) अ॒वा॒र्या॑य च चावा॒र्या॑या वा॒र्या॑य च ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नमः॑ प्र॒तर॑णाय प्र॒तर॑णाय॒ नमो॒ नमः॑ प्र॒तर॑णाय ।
12) प्र॒तर॑णाय च च प्र॒तर॑णाय प्र॒तर॑णाय च ।
12) प्र॒तर॑णा॒येति॑ प्र - तर॑णाय ।
13) चो॒त्तर॑णा यो॒त्तर॑णाय च चो॒त्तर॑णाय ।
14) उ॒त्तर॑णाय च चो॒त्तर॑णा यो॒त्तर॑णाय च ।
14) उ॒त्तर॑णा॒येत्यु॑त् - तर॑णाय ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नम॑ आता॒र्या॑या ता॒र्या॑य॒ नमो॒ नम॑ आता॒र्या॑य ।
17) आ॒ता॒र्या॑य च चाता॒र्या॑या ता॒र्या॑य च ।
17) आ॒ता॒र्या॑येत्या᳚ - ता॒र्या॑य ।
18) चा॒ला॒द्या॑या ला॒द्या॑य च चाला॒द्या॑य ।
19) आ॒ला॒द्या॑य च चाला॒द्या॑या ला॒द्या॑य च ।
19) आ॒ला॒द्या॑येत्या᳚ - ला॒द्या॑य ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नम॒-श्शष्प्या॑य॒ शष्प्या॑य॒ नमो॒ नम॒-श्शष्प्या॑य ।
22) शष्प्या॑य च च॒ शष्प्या॑य॒ शष्प्या॑य च ।
23) च॒ फेन्या॑य॒ फेन्या॑य च च॒ फेन्या॑य ।
24) फेन्या॑य च च॒ फेन्या॑य॒ फेन्या॑य च ।
25) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
26) नम॑-स्सिक॒त्या॑य सिक॒त्या॑य॒ नमो॒ नम॑-स्सिक॒त्या॑य ।
27) सि॒क॒त्या॑य च च सिक॒त्या॑य सिक॒त्या॑य च ।
28) च॒ प्र॒वा॒ह्या॑य प्रवा॒ह्या॑य च च प्रवा॒ह्या॑य ।
29) प्र॒वा॒ह्या॑य च च प्रवा॒ह्या॑य प्रवा॒ह्या॑य च ।
29) प्र॒वा॒ह्या॑येति॑ प्र - वा॒ह्या॑य ।
30) चेति॑ च ।
॥ 18 ॥ (30/35)
॥ अ. 8 ॥

1) नम॑ इरि॒ण्या॑ येरि॒ण्या॑य॒ नमो॒ नम॑ इरि॒ण्या॑य ।
2) इ॒रि॒ण्या॑य च चे रि॒ण्या॑ येरि॒ण्या॑य च ।
3) च॒ प्र॒प॒थ्या॑य प्रप॒थ्या॑य च च प्रप॒थ्या॑य ।
4) प्र॒प॒थ्या॑य च च प्रप॒थ्या॑य प्रप॒थ्या॑य च ।
4) प्र॒प॒थ्या॑येति॑ प्र - प॒थ्या॑य ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नमः॑ किग्ंशि॒लाय॑ किग्ंशि॒लाय॒ नमो॒ नमः॑ किग्ंशि॒लाय॑ ।
7) कि॒(ग्म्॒)शि॒लाय॑ च च किग्ंशि॒लाय॑ किग्ंशि॒लाय॑ च ।
8) च॒ क्षय॑णाय॒ क्षय॑णाय च च॒ क्षय॑णाय ।
9) क्षय॑णाय च च॒ क्षय॑णाय॒ क्षय॑णाय च ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नमः॑ कप॒र्दिने॑ कप॒र्दिने॒ नमो॒ नमः॑ कप॒र्दिने᳚ ।
12) क॒प॒र्दिने॑ च च कप॒र्दिने॑ कप॒र्दिने॑ च ।
13) च॒ पु॒ल॒स्तये॑ पुल॒स्तये॑ च च पुल॒स्तये᳚ ।
14) पु॒ल॒स्तये॑ च च पुल॒स्तये॑ पुल॒स्तये॑ च ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नमो॒ गोष्ठ्या॑य॒ गोष्ठ्या॑य॒ नमो॒ नमो॒ गोष्ठ्या॑य ।
17) गोष्ठ्या॑य च च॒ गोष्ठ्या॑य॒ गोष्ठ्या॑य च ।
17) गोष्ठ्या॒येति॒ गो - स्थ्या॒य॒ ।
18) च॒ गृह्या॑य॒ गृह्या॑य च च॒ गृह्या॑य ।
19) गृह्या॑य च च॒ गृह्या॑य॒ गृह्या॑य च ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नम॒ स्तल्प्या॑य॒ तल्प्या॑य॒ नमो॒ नम॒ स्तल्प्या॑य ।
22) तल्प्या॑य च च॒ तल्प्या॑य॒ तल्प्या॑य च ।
23) च॒ गेह्या॑य॒ गेह्या॑य च च॒ गेह्या॑य ।
24) गेह्या॑य च च॒ गेह्या॑य॒ गेह्या॑य च ।
25) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
26) नमः॑ का॒ट्या॑य का॒ट्या॑य॒ नमो॒ नमः॑ का॒ट्या॑य ।
27) का॒ट्या॑य च च का॒ट्या॑य का॒ट्या॑य च ।
28) च॒ ग॒ह्व॒रे॒ष्ठाय॑ गह्वरे॒ष्ठाय॑ च च गह्वरे॒ष्ठाय॑ ।
29) ग॒ह्व॒रे॒ष्ठाय॑ च च गह्वरे॒ष्ठाय॑ गह्वरे॒ष्ठाय॑ च ।
29) ग॒ह्व॒रे॒ष्ठायेति॑ गह्वरे - स्थाय॑ ।
30) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
31) नमो᳚ ह्रद॒य्या॑य ह्रद॒य्या॑य॒ नमो॒ नमो᳚ ह्रद॒य्या॑य ।
32) ह्र॒द॒य्या॑य च च ह्रद॒य्या॑य ह्रद॒य्या॑य च ।
33) च॒ नि॒वे॒ष्प्या॑य निवे॒ष्प्या॑य च च निवे॒ष्प्या॑य ।
34) नि॒वे॒ष्प्या॑य च च निवे॒ष्प्या॑य निवे॒ष्प्या॑य च ।
34) नि॒वे॒ष्प्या॑येति॑ नि - वे॒ष्प्या॑य ।
35) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
36) नमः॑ पाग्ंस॒व्या॑य पाग्ंस॒व्या॑य॒ नमो॒ नमः॑ पाग्ंस॒व्या॑य ।
37) पा॒(ग्म्॒)स॒व्या॑य च च पाग्ंस॒व्या॑य पाग्ंस॒व्या॑य च ।
38) च॒ र॒ज॒स्या॑य रज॒स्या॑य च च रज॒स्या॑य ।
39) र॒ज॒स्या॑य च च रज॒स्या॑य रज॒स्या॑य च ।
40) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
41) नम॒-श्शुष्क्या॑य॒ शुष्क्या॑य॒ नमो॒ नम॒-श्शुष्क्या॑य ।
42) शुष्क्या॑य च च॒ शुष्क्या॑य॒ शुष्क्या॑य च ।
43) च॒ ह॒रि॒त्या॑य हरि॒त्या॑य च च हरि॒त्या॑य ।
44) ह॒रि॒त्या॑य च च हरि॒त्या॑य हरि॒त्या॑य च ।
45) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
46) नमो॒ लोप्या॑य॒ लोप्या॑य॒ नमो॒ नमो॒ लोप्या॑य ।
47) लोप्या॑य च च॒ लोप्या॑य॒ लोप्या॑य च ।
48) चो॒ल॒प्या॑ योल॒प्या॑य च चोल॒प्या॑य ।
49) उ॒ल॒प्या॑य च चोल॒प्या॑ योल॒प्या॑य च ।
50) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
॥ 19 ॥ (50/54)

1) नम॑ ऊ॒र्व्या॑ यो॒र्व्या॑य॒ नमो॒ नम॑ ऊ॒र्व्या॑य ।
2) ऊ॒र्व्या॑य च चो॒र्व्या॑ यो॒र्व्या॑य च ।
3) च॒ सू॒र्म्या॑य सू॒र्म्या॑य च च सू॒र्म्या॑य ।
4) सू॒र्म्या॑य च च सू॒र्म्या॑य सू॒र्म्या॑य च ।
5) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
6) नमः॑ प॒र्ण्या॑य प॒र्ण्या॑य॒ नमो॒ नमः॑ प॒र्ण्या॑य ।
7) प॒र्ण्या॑य च च प॒र्ण्या॑य प॒र्ण्या॑य च ।
8) च॒ प॒र्ण॒श॒द्या॑य पर्णश॒द्या॑य च च पर्णश॒द्या॑य ।
9) प॒र्ण॒श॒द्या॑य च च पर्णश॒द्या॑य पर्णश॒द्या॑य च ।
9) प॒र्ण॒श॒द्या॑येति॑ पर्ण - श॒द्या॑य ।
10) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
11) नमो॑ ऽपगु॒रमा॑णाया पगु॒रमा॑णाय॒ नमो॒ नमो॑ ऽपगु॒रमा॑णाय ।
12) अ॒प॒गु॒रमा॑णाय च चापगु॒रमा॑णाया पगु॒रमा॑णाय च ।
12) अ॒प॒गु॒रमा॑णा॒येत्य॑प - गु॒रमा॑णाय ।
13) चा॒भि॒घ्न॒ते॑ ऽभिघ्न॒ते च॑ चाभिघ्न॒ते ।
14) अ॒भि॒घ्न॒ते च॑ चाभिघ्न॒ते॑ ऽभिघ्न॒ते च॑ ।
14) अ॒भि॒घ्न॒त इत्य॑भि - घ्न॒ते ।
15) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
16) नम॑ आक्खिद॒त आ᳚क्खिद॒ते नमो॒ नम॑ आक्खिद॒ते ।
17) आ॒क्खि॒द॒ते च॑ चाक्खिद॒त आ᳚क्खिद॒ते च॑ ।
17) आ॒क्खि॒द॒त इत्या᳚ - खि॒द॒ते ।
18) च॒ प्र॒क्खि॒द॒ते प्र॑क्खिद॒ते च॑ च प्रक्खिद॒ते ।
19) प्र॒क्खि॒द॒ते च॑ च प्रक्खिद॒ते प्र॑क्खिद॒ते च॑ ।
19) प्र॒क्खि॒द॒त इति॑ प्र - खि॒द॒ते ।
20) च॒ नमो॒ नम॑श्च च॒ नमः॑ ।
21) नमो॑ वो वो॒ नमो॒ नमो॑ वः ।
22) वः॒ कि॒रि॒केभ्यः॑ किरि॒केभ्यो॑ वो वः किरि॒केभ्यः॑ ।
23) कि॒रि॒केभ्यो॑ दे॒वाना᳚-न्दे॒वाना᳚-ङ्किरि॒केभ्यः॑ किरि॒केभ्यो॑ दे॒वाना᳚म् ।
24) दे॒वाना॒(ग्म्॒) हृद॑येभ्यो॒ हृद॑येभ्यो दे॒वाना᳚-न्दे॒वाना॒(ग्म्॒) हृद॑येभ्यः ।
25) हृद॑येभ्यो॒ नमो॒ नमो॒ हृद॑येभ्यो॒ हृद॑येभ्यो॒ नमः॑ ।
26) नमो॑ विक्षीण॒केभ्यो॑ विक्षीण॒केभ्यो॒ नमो॒ नमो॑ विक्षीण॒केभ्यः॑ ।
27) वि॒क्षी॒ण॒केभ्यो॒ नमो॒ नमो॑ विक्षीण॒केभ्यो॑ विक्षीण॒केभ्यो॒ नमः॑ ।
27) वि॒क्षी॒ण॒केभ्य॒ इति॑ वि - क्षी॒ण॒केभ्यः॑ ।
28) नमो॑ विचिन्व॒त्केभ्यो॑ विचिन्व॒त्केभ्यो॒ नमो॒ नमो॑ विचिन्व॒त्केभ्यः॑ ।
29) वि॒चि॒न्व॒त्केभ्यो॒ नमो॒ नमो॑ विचिन्व॒त्केभ्यो॑ विचिन्व॒त्केभ्यो॒ नमः॑ ।
29) वि॒चि॒न्व॒त्केभ्य॒ इति॑ वि - चि॒न्व॒त्केभ्यः॑ ।
30) नम॑ आनिर्​ह॒तेभ्य॑ आनिर्​ह॒तेभ्यो॒ नमो॒ नम॑ आनिर्​ह॒तेभ्यः॑ ।
31) आ॒नि॒र्॒ह॒तेभ्यो॒ नमो॒ नम॑ आनिर्​ह॒तेभ्य॑ आनिर्​ह॒तेभ्यो॒ नमः॑ ।
31) आ॒नि॒र्॒ह॒तेभ्य॒इत्या॑निः - ह॒तेभ्यः॑ ।
32) नम॑ आमीव॒त्केभ्य॑ आमीव॒त्केभ्यो॒ नमो॒ नम॑ आमीव॒त्केभ्यः॑ ।
33) आ॒मी॒व॒त्केभ्य॒ इत्या᳚ - मी॒व॒त्केभ्यः॑ ।
॥ 20 ॥ (33/41)
॥ अ. 9 ॥

1) द्रापे॒ अन्ध॑सो॒ अन्ध॑सो॒ द्रापे॒ द्रापे॒ अन्ध॑सः ।
2) अन्ध॑स स्पते प॒ते ऽन्ध॑सो॒ अन्ध॑स स्पते ।
3) प॒ते॒ दरि॑द्र॒-द्दरि॑द्र-त्पते पते॒ दरि॑द्रत् ।
4) दरि॑द्र॒-न्नील॑लोहित॒ नील॑लोहित॒ दरि॑द्र॒-द्दरि॑द्र॒-न्नील॑लोहित ।
5) नील॑लोहि॒तेति॒ नील॑ - लो॒हि॒त॒ ।
6) ए॒षा-म्पुरु॑षाणा॒-म्पुरु॑षाणा मे॒षा मे॒षा-म्पुरु॑षाणाम् ।
7) पुरु॑षाणा मे॒षा मे॒षा-म्पुरु॑षाणा॒-म्पुरु॑षाणा मे॒षाम् ।
8) ए॒षा-म्प॑शू॒ना-म्प॑शू॒ना मे॒षा मे॒षा-म्प॑शू॒नाम् ।
9) प॒शू॒ना-म्मा मा प॑शू॒ना-म्प॑शू॒ना-म्मा ।
10) मा भे-र्भे-र्मा मा भेः ।
11) भे-र्मा मा भे-र्भे-र्मा ।
12) मा ऽरो॑ अरो॒ मा मा ऽरः॑ ।
13) अ॒रो॒ मो मो अ॑रो अरो॒ मो ।
14) मो ए॑षा मेषा॒-म्मो मो ए॑षाम् ।
14) मो इति॒ मो ।
15) ए॒षा॒-ङ्कि-ङ्कि मे॑षा मेषा॒-ङ्किम् ।
16) कि-ञ्च॒न च॒न कि-ङ्कि-ञ्च॒न ।
17) च॒ना म॑म दाममच् च॒न च॒ना म॑मत् ।
18) आ॒म॒म॒दित्या॑ ममत् ।
19) या ते॑ ते॒ या या ते᳚ ।
20) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
21) रु॒द्र॒ शि॒वा शि॒वा रु॑द्र रुद्र शि॒वा ।
22) शि॒वा त॒नू स्त॒नू-श्शि॒वा शि॒वा त॒नूः ।
23) त॒नू-श्शि॒वा शि॒वा त॒नू स्त॒नू-श्शि॒वा ।
24) शि॒वा वि॒श्वाह॑भेषजी वि॒श्वाह॑भेषजी शि॒वा शि॒वा वि॒श्वाह॑भेषजी ।
25) वि॒श्वाह॑भेष॒जीति॑ वि॒श्वाह॑ - भे॒ष॒जी॒ ।
26) शि॒वा रु॒द्रस्य॑ रु॒द्रस्य॑ शि॒वा शि॒वा रु॒द्रस्य॑ ।
27) रु॒द्रस्य॑ भेष॒जी भे॑ष॒जी रु॒द्रस्य॑ रु॒द्रस्य॑ भेष॒जी ।
28) भे॒ष॒जी तया॒ तया॑ भेष॒जी भे॑ष॒जी तया᳚ ।
29) तया॑ नो न॒ स्तया॒ तया॑ नः ।
30) नो॒ मृ॒ड॒ मृ॒ड॒ नो॒ नो॒ मृ॒ड॒ ।
31) मृ॒ड॒ जी॒वसे॑ जी॒वसे॑ मृड मृड जी॒वसे᳚ ।
32) जी॒वस॒ इति॑ जी॒वसे᳚ ।
33) इ॒माग्ं रु॒द्राय॑ रु॒द्राये॒ मा मि॒माग्ं रु॒द्राय॑ ।
34) रु॒द्राय॑ त॒वसे॑ त॒वसे॑ रु॒द्राय॑ रु॒द्राय॑ त॒वसे᳚ ।
35) त॒वसे॑ कप॒र्दिने॑ कप॒र्दिने॑ त॒वसे॑ त॒वसे॑ कप॒र्दिने᳚ ।
36) क॒प॒र्दिने᳚ क्ष॒यद्वी॑राय क्ष॒यद्वी॑राय कप॒र्दिने॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय ।
37) क्ष॒यद्वी॑राय॒ प्र प्र क्ष॒यद्वी॑राय क्ष॒यद्वी॑राय॒ प्र ।
37) क्ष॒यद्वी॑रा॒येति॑ क्ष॒यत् - वी॒रा॒य॒ ।
38) प्र भ॑रामहे भरामहे॒ प्र प्र भ॑रामहे ।
39) भ॒रा॒म॒हे॒ म॒ति-म्म॒ति-म्भ॑रामहे भरामहे म॒तिम् ।
40) म॒तिमिति॑ म॒तिम् ।
41) यथा॑ नो नो॒ यथा॒ यथा॑ नः ।
42) न॒-श्शग्ं श-न्नो॑ न॒-श्शम् ।
43) शमस॒ दस॒ च्छग्ं शमस॑त् ।
44) अस॑-द्द्वि॒पदे᳚ द्वि॒पदे॒ अस॒ दस॑-द्द्वि॒पदे᳚ ।
45) द्वि॒पदे॒ चतु॑ष्पदे॒ चतु॑ष्पदे द्वि॒पदे᳚ द्वि॒पदे॒ चतु॑ष्पदे ।
45) द्वि॒पद॒ इति॑ द्वि - पदे᳚ ।
46) चतु॑ष्पदे॒ विश्वं॒-विँश्व॒-ञ्चतु॑ष्पदे॒ चतु॑ष्पदे॒ विश्व᳚म् ।
46) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ।
47) विश्व॑-म्पु॒ष्ट-म्पु॒ष्टं-विँश्वं॒-विँश्व॑-म्पु॒ष्टम् ।
48) पु॒ष्ट-ङ्ग्रामे॒ ग्रामे॑ पु॒ष्ट-म्पु॒ष्ट-ङ्ग्रामे᳚ ।
49) ग्रामे॑ अ॒स्मि-न्न॒स्मि-न्ग्रामे॒ ग्रामे॑ अ॒स्मिन्न् ।
50) अ॒स्मि-न्नना॑तुर॒ मना॑तुर म॒स्मि-न्न॒स्मि-न्नना॑तुरम् ।
॥ 21 ॥ (50/54)

1) अना॑तुर॒मित्यना᳚ - तु॒र॒म् ।
2) मृ॒डा नो॑ नो मृ॒ड मृ॒डा नः॑ ।
3) नो॒ रु॒द्र॒ रु॒द्र॒ नो॒ नो॒ रु॒द्र॒ ।
4) रु॒द्रो॒तोत रु॑द्र रुद्रो॒त ।
5) उ॒त नो॑ न उ॒तोत नः॑ ।
6) नो॒ मयो॒ मयो॑ नो नो॒ मयः॑ ।
7) मय॑ स्कृधि कृधि॒ मयो॒ मय॑ स्कृधि ।
8) कृ॒धि॒ क्ष॒यद्वी॑राय क्ष॒यद्वी॑राय कृधि कृधि क्ष॒यद्वी॑राय ।
9) क्ष॒यद्वी॑राय॒ नम॑सा॒ नम॑सा क्ष॒यद्वी॑राय क्ष॒यद्वी॑राय॒ नम॑सा ।
9) क्ष॒यद्वी॑रा॒येति॑ क्ष॒यत् - वी॒रा॒य॒ ।
10) नम॑सा विधेम विधेम॒ नम॑सा॒ नम॑सा विधेम ।
11) वि॒धे॒म॒ ते॒ ते॒ वि॒धे॒म॒ वि॒धे॒म॒ ते॒ ।
12) त॒ इति॑ ते ।
13) यच्छग्ं शं-यँ-द्यच्छम् ।
14) श-ञ्च॑ च॒ शग्ं श-ञ्च॑ ।
15) च॒ यो-र्योश्च॑ च॒ योः ।
16) योश्च॑ च॒ यो-र्योश्च॑ ।
17) च॒ मनु॒-र्मनु॑श्च च॒ मनुः॑ ।
18) मनु॑ राय॒ज आ॑य॒जे मनु॒-र्मनु॑ राय॒जे ।
19) आ॒य॒जे पि॒ता पि॒ता ऽऽय॒ज आ॑य॒जे पि॒ता ।
19) आ॒य॒ज इत्या᳚ - य॒जे ।
20) पि॒ता त-त्त-त्पि॒ता पि॒ता तत् ।
21) तद॑श्यामा श्याम॒ त-त्तद॑श्याम ।
22) अ॒श्या॒म॒ तव॒ तवा᳚श्यामा श्याम॒ तव॑ ।
23) तव॑ रुद्र रुद्र॒ तव॒ तव॑ रुद्र ।
24) रु॒द्र॒ प्रणी॑तौ॒ प्रणी॑तौ रुद्र रुद्र॒ प्रणी॑तौ ।
25) प्रणी॑ता॒विति॒ प्र - नी॒तौ॒ ।
26) मा नो॑ नो॒ मा मा नः॑ ।
27) नो॒ म॒हान्त॑-म्म॒हान्त॑-न्नो नो म॒हान्त᳚म् ।
28) म॒हान्त॑ मु॒तोत म॒हान्त॑-म्म॒हान्त॑ मु॒त ।
29) उ॒त मा मो तोत मा ।
30) मा नो॑ नो॒ मा मा नः॑ ।
31) नो॒ अ॒र्भ॒क म॑र्भ॒क-न्नो॑ नो अर्भ॒कम् ।
32) अ॒र्भ॒क-म्मा मा ऽर्भ॒क म॑र्भ॒क-म्मा ।
33) मा नो॑ नो॒ मा मा नः॑ ।
34) न॒ उक्ष॑न्त॒ मुक्ष॑न्त-न्नो न॒ उक्ष॑न्तम् ।
35) उक्ष॑न्त मु॒तोतोक्ष॑न्त॒ मुक्ष॑न्त मु॒त ।
36) उ॒त मा मो तोत मा ।
37) मा नो॑ नो॒ मा मा नः॑ ।
38) न॒ उ॒क्षि॒त मु॑क्षि॒त-न्नो॑ न उक्षि॒तम् ।
39) उ॒क्षि॒तमित्यु॑ क्षि॒तम् ।
40) मा नो॑ नो॒ मा मा नः॑ ।
41) नो॒ व॒धी॒-र्व॒धी॒-र्नो॒ नो॒ व॒धीः॒ ।
42) व॒धीः॒ पि॒तर॑-म्पि॒तरं॑-वँधी-र्वधीः पि॒तर᳚म् ।
43) पि॒तर॒-म्मा मा पि॒तर॑-म्पि॒तर॒-म्मा ।
44) मो तोत मा मोत ।
45) उ॒त मा॒तर॑-म्मा॒तर॑ मु॒तोत मा॒तर᳚म् ।
46) मा॒तर॑-म्प्रि॒याः प्रि॒या मा॒तर॑-म्मा॒तर॑-म्प्रि॒याः ।
47) प्रि॒या मा मा प्रि॒याः प्रि॒या मा ।
48) मा नो॑ नो॒ मा मा नः॑ ।
49) न॒ स्त॒नुव॑ स्त॒नुवो॑ नो न स्त॒नुवः॑ ।
50) त॒नुवो॑ रुद्र रुद्र त॒नुव॑ स्त॒नुवो॑ रुद्र ।
॥ 22 ॥ (50/52)

1) रु॒द्र॒ री॒रि॒षो॒ री॒रि॒षो॒ रु॒द्र॒ रु॒द्र॒ री॒रि॒षः॒ ।
2) री॒रि॒ष॒ इति॑ रीरिषः ।
3) मा नो॑ नो॒ मा मा नः॑ ।
4) न॒ स्तो॒के तो॒के नो॑ न स्तो॒के ।
5) तो॒के तन॑ये॒ तन॑ये तो॒के तो॒के तन॑ये ।
6) तन॑ये॒ मा मा तन॑ये॒ तन॑ये॒ मा ।
7) मा नो॑ नो॒ मा मा नः॑ ।
8) न॒ आयु॒ ष्यायु॑षि नो न॒ आयु॑षि ।
9) आयु॑षि॒ मा मा ऽऽयु॒ ष्यायु॑षि॒ मा ।
10) मा नो॑ नो॒ मा मा नः॑ ।
11) नो॒ गोषु॒ गोषु॑ नो नो॒ गोषु॑ ।
12) गोषु॒ मा मा गोषु॒ गोषु॒ मा ।
13) मा नो॑ नो॒ मा मा नः॑ ।
14) नो॒ अश्वे॒ ष्वश्वे॑षु नो नो॒ अश्वे॑षु ।
15) अश्वे॑षु रीरिषो रीरिषो॒ अश्वे॒ ष्वश्वे॑षु रीरिषः ।
16) री॒रि॒ष॒ इति॑ रीरिषः ।
17) वी॒रा-न्मा मा वी॒रान्. वी॒रा-न्मा ।
18) मा नो॑ नो॒ मा मा नः॑ ।
19) नो॒ रु॒द्र॒ रु॒द्र॒ नो॒ नो॒ रु॒द्र॒ ।
20) रु॒द्र॒ भा॒मि॒तो भा॑मि॒तो रु॑द्र रुद्र भामि॒तः ।
21) भा॒मि॒तो व॑धी-र्वधी-र्भामि॒तो भा॑मि॒तो व॑धीः ।
22) व॒धी॒र्॒ ह॒विष्म॑न्तो ह॒विष्म॑न्तो वधी-र्वधीर्-ह॒विष्म॑न्तः ।
23) ह॒विष्म॑न्तो॒ नम॑सा॒ नम॑सा ह॒विष्म॑न्तो ह॒विष्म॑न्तो॒ नम॑सा ।
24) नम॑सा विधेम विधेम॒ नम॑सा॒ नम॑सा विधेम ।
25) वि॒धे॒म॒ ते॒ ते॒ वि॒धे॒म॒ वि॒धे॒म॒ ते॒ ।
26) त॒ इति॑ ते ।
27) आ॒रा-त्ते॑ त आ॒रा दा॒रा-त्ते᳚ ।
28) ते॒ गो॒घ्ने गो॒घ्ने ते॑ ते गो॒घ्ने ।
29) गो॒घ्न उ॒तोत गो॒घ्ने गो॒घ्न उ॒त ।
29) गो॒घ्न इति॑ गो - घ्ने ।
30) उ॒त पू॑रुष॒घ्ने पू॑रुष॒घ्न उ॒तोत पू॑रुष॒घ्ने ।
31) पू॒रु॒ष॒घ्ने क्ष॒यद्वी॑राय क्ष॒यद्वी॑राय पूरुष॒घ्ने पू॑रुष॒घ्ने क्ष॒यद्वी॑राय ।
31) पू॒रु॒ष॒घ्न इति॑ पूरुष - घ्ने ।
32) क्ष॒यद्वी॑राय सु॒म्नग्ं सु॒म्न-ङ्क्ष॒यद्वी॑राय क्ष॒यद्वी॑राय सु॒म्नम् ।
32) क्ष॒यद्वी॑रा॒येति॑ क्ष॒यत् - वी॒रा॒य॒ ।
33) सु॒म्न म॒स्मे अ॒स्मे सु॒म्नग्ं सु॒म्न म॒स्मे ।
34) अ॒स्मे ते॑ ते अ॒स्मे अ॒स्मे ते᳚ ।
34) अ॒स्मे इत्य॒स्मे ।
35) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ ।
36) अ॒स्त्वित्य॑स्तु ।
37) रक्षा॑ च च॒ रक्ष॒ रक्षा॑ च ।
38) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
39) नो॒ अध्यधि॑ नो नो॒ अधि॑ ।
40) अधि॑ च॒ चाध्यधि॑ च ।
41) च॒ दे॒व॒ दे॒व॒ च॒ च॒ दे॒व॒ ।
42) दे॒व॒ ब्रू॒हि॒ ब्रू॒हि॒ दे॒व॒ दे॒व॒ ब्रू॒हि॒ ।
43) ब्रू॒ह्यधाध॑ ब्रूहि ब्रू॒ह्यध॑ ।
44) अधा॑ च॒ चाधाधा॑ च ।
45) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
46) न॒-श्शर्म॒ शर्म॑ नो न॒-श्शर्म॑ ।
47) शर्म॑ यच्छ यच्छ॒ शर्म॒ शर्म॑ यच्छ ।
48) य॒च्छ॒ द्वि॒बर्​हा᳚ द्वि॒बर्​हा॑ यच्छ यच्छ द्वि॒बर्​हाः᳚ ।
49) द्वि॒बर्​हा॒ इति॑ द्वि - बर्​हाः᳚ ।
50) स्तु॒हि श्रु॒तग्ग्​ श्रु॒तग्ग्​ स्तु॒हि स्तु॒हि श्रु॒तम् ।
॥ 23 ॥ (50/54)

1) श्रु॒त-ङ्ग॑र्त॒सद॑-ङ्गर्त॒सद(ग्ग्॑) श्रु॒तग्ग्​ श्रु॒त-ङ्ग॑र्त॒सद᳚म् ।
2) ग॒र्त॒सदं॒-युँवा॑नं॒-युँवा॑न-ङ्गर्त॒सद॑-ङ्गर्त॒सदं॒-युँवा॑नम् ।
2) ग॒र्त॒सद॒मिति॑ गर्त - सद᳚म् ।
3) युवा॑न-म्मृ॒ग-म्मृ॒गं-युँवा॑नं॒-युँवा॑न-म्मृ॒गम् ।
4) मृ॒ग-न्न न मृ॒ग-म्मृ॒गन्न ।
5) न भी॒म-म्भी॒म-न्न न भी॒मम् ।
6) भी॒म मु॑पह॒त्नु मु॑पह॒त्नु-म्भी॒म-म्भी॒म मु॑पह॒त्नुम् ।
7) उ॒प॒ह॒त्नु मु॒ग्र मु॒ग्र मु॑पह॒त्नु मु॑पह॒त्नु मु॒ग्रम् ।
8) उ॒ग्रमित्यु॒ग्रम् ।
9) मृ॒डा ज॑रि॒त्रे ज॑रि॒त्रे मृ॒ड मृ॒डा ज॑रि॒त्रे ।
10) ज॒रि॒त्रे रु॑द्र रुद्र जरि॒त्रे ज॑रि॒त्रे रु॑द्र ।
11) रु॒द्र॒ स्तवा॑न॒-स्स्तवा॑नो रुद्र रुद्र॒ स्तवा॑नः ।
12) स्तवा॑नो अ॒न्य म॒न्यग्ग्​ स्तवा॑न॒-स्स्तवा॑नो अ॒न्यम् ।
13) अ॒न्य-न्ते॑ ते अ॒न्य म॒न्य-न्ते᳚ ।
14) ते॒ अ॒स्म द॒स्म-त्ते॑ ते अ॒स्मत् ।
15) अ॒स्म-न्नि न्य॑स्म द॒स्म-न्नि ।
16) नि व॑पन्तु वपन्तु॒ नि नि व॑पन्तु ।
17) व॒प॒न्तु॒ सेना॒-स्सेना॑ वपन्तु वपन्तु॒ सेनाः᳚ ।
18) सेना॒ इति॒ सेनाः᳚ ।
19) परि॑ णो नः॒ परि॒ परि॑ णः ।
20) नो॒ रु॒द्रस्य॑ रु॒द्रस्य॑ नो नो रु॒द्रस्य॑ ।
21) रु॒द्रस्य॑ हे॒तिर्-हे॒ती रु॒द्रस्य॑ रु॒द्रस्य॑ हे॒तिः ।
22) हे॒ति-र्वृ॑णक्तु वृणक्तु हे॒तिर्-हे॒ति-र्वृ॑णक्तु ।
23) वृ॒ण॒क्तु॒ परि॒ परि॑ वृणक्तु वृणक्तु॒ परि॑ ।
24) परि॑ त्वे॒षस्य॑ त्वे॒षस्य॒ परि॒ परि॑ त्वे॒षस्य॑ ।
25) त्वे॒षस्य॑ दुर्म॒ति-र्दु॑र्म॒ति स्त्वे॒षस्य॑ त्वे॒षस्य॑ दुर्म॒तिः ।
26) दु॒र्म॒ति र॑घा॒यो र॑घा॒यो-र्दु॑र्म॒ति-र्दु॑र्म॒ति र॑घा॒योः ।
26) दु॒र्म॒तिरिति॑ दुः - म॒तिः ।
27) अ॒घा॒योरित्य॑घ - योः ।
28) अव॑ स्थि॒रा स्थि॒रा ऽवाव॑ स्थि॒रा ।
29) स्थि॒रा म॒घव॑द्भ्यो म॒घव॑द्भ्य-स्स्थि॒रा स्थि॒रा म॒घव॑द्भ्यः ।
30) म॒घव॑द्भ्य स्तनुष्व तनुष्व म॒घव॑द्भ्यो म॒घव॑द्भ्य स्तनुष्व ।
30) म॒घव॑द्भ्य॒ इति॑ म॒घव॑त् - भ्यः॒ ।
31) त॒नु॒ष्व॒ मीढ्वो॒ मीढ्व॑ स्तनुष्व तनुष्व॒ मीढ्वः॑ ।
32) मीढ्व॑ स्तो॒काय॑ तो॒काय॒ मीढ्वो॒ मीढ्व॑ स्तो॒काय॑ ।
33) तो॒काय॒ तन॑याय॒ तन॑याय तो॒काय॑ तो॒काय॒ तन॑याय ।
34) तन॑याय मृडय मृडय॒ तन॑याय॒ तन॑याय मृडय ।
35) मृ॒ड॒येति॑ मृडय ।
36) मीढु॑ष्टम॒ शिव॑तम॒ शिव॑तम॒ मीढु॑ष्टम॒ मीढु॑ष्टम॒ शिव॑तम ।
36) मीढु॑ष्ट॒मेति॒ मीढुः॑ - त॒म॒ ।
37) शिव॑तम शि॒व-श्शि॒व-श्शिव॑तम॒ शिव॑तम शि॒वः ।
37) शिव॑त॒मेति॒ शिव॑ - त॒म॒ ।
38) शि॒वो नो॑ न-श्शि॒व-श्शि॒वो नः॑ ।
39) न॒-स्सु॒मना᳚-स्सु॒मना॑ नो न-स्सु॒मनाः᳚ ।
40) सु॒मना॑ भव भव सु॒मना᳚-स्सु॒मना॑ भव ।
40) सु॒मना॒ इति॑ सु - मनाः᳚ ।
41) भ॒वेति॑ भव ।
42) प॒र॒मे वृ॒क्षे वृ॒क्षे प॑र॒मे प॑र॒मे वृ॒क्षे ।
43) वृ॒क्ष आयु॑ध॒ मायु॑धं-वृँ॒क्षे वृ॒क्ष आयु॑धम् ।
44) आयु॑ध-न्नि॒धाय॑ नि॒धायायु॑ध॒ मायु॑ध-न्नि॒धाय॑ ।
45) नि॒धाय॒ कृत्ति॒-ङ्कृत्ति॑-न्नि॒धाय॑ नि॒धाय॒ कृत्ति᳚म् ।
45) नि॒धायेति॑ नि - धाय॑ ।
46) कृत्तिं॒-वँसा॑नो॒ वसा॑नः॒ कृत्ति॒-ङ्कृत्तिं॒-वँसा॑नः ।
47) वसा॑न॒ आ वसा॑नो॒ वसा॑न॒ आ ।
48) आ च॑र च॒रा च॑र ।
49) च॒र॒ पिना॑क॒-म्पिना॑क-ञ्चर चर॒ पिना॑कम् ।
50) पिना॑क॒-म्बिभ्र॒-द्बिभ्र॒-त्पिना॑क॒-म्पिना॑क॒-म्बिभ्र॑त् ।
॥ 24 ॥ (50/57)

1) बिभ्र॒दा बिभ्र॒-द्बिभ्र॒दा ।
2) आ ग॑हि ग॒ह्या ग॑हि ।
3) ग॒हीति॑ गहि ।
4) विकि॑रिद॒ विलो॑हित॒ विलो॑हित॒ विकि॑रिद॒ विकि॑रिद॒ विलो॑हित ।
4) विकि॑रि॒देति॒ वि - कि॒रि॒द॒ ।
5) विलो॑हित॒ नमो॒ नमो॒ विलो॑हित॒ विलो॑हित॒ नमः॑ ।
5) विलो॑हि॒तेति॒ वि - लो॒हि॒त॒ ।
6) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते ।
7) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ ।
8) अ॒स्तु॒ भ॒ग॒वो॒ भ॒ग॒वो॒ अ॒स्त्व॒स्तु॒ भ॒ग॒वः॒ ।
9) भ॒ग॒व॒ इति॑ भग - वः॒ ।
10) या स्ते॑ ते॒ या या स्ते᳚ ।
11) ते॒ स॒हस्र(ग्म्॑) स॒हस्र॑-न्ते ते स॒हस्र᳚म् ।
12) स॒हस्र(ग्म्॑) हे॒तयो॑ हे॒तय॑-स्स॒हस्र(ग्म्॑) स॒हस्र(ग्म्॑) हे॒तयः॑ ।
13) हे॒तयो॒ ऽन्य म॒न्यग्ं हे॒तयो॑ हे॒तयो॒ ऽन्यम् ।
14) अ॒न्य म॒स्म द॒स्म द॒न्य म॒न्य म॒स्मत् ।
15) अ॒स्म-न्नि न्य॑स्म द॒स्म-न्नि ।
16) नि व॑पन्तु वपन्तु॒ नि नि व॑पन्तु ।
17) व॒प॒न्तु॒ तास्ता व॑पन्तु वपन्तु॒ ताः ।
18) ता इति॒ ताः ।
19) स॒हस्रा॑णि सहस्र॒धा स॑हस्र॒धा स॒हस्रा॑णि स॒हस्रा॑णि सहस्र॒धा ।
20) स॒ह॒स्र॒धा बा॑हु॒वो-र्बा॑हु॒वो-स्स॑हस्र॒धा स॑हस्र॒धा बा॑हु॒वोः ।
20) स॒ह॒स्र॒धेति॑ सहस्र - धा ।
21) बा॒हु॒वो स्तव॒ तव॑ बाहु॒वो-र्बा॑हु॒वो स्तव॑ ।
22) तव॑ हे॒तयो॑ हे॒तय॒ स्तव॒ तव॑ हे॒तयः॑ ।
23) हे॒तय॒ इति॑ हे॒तयः॑ ।
24) तासा॒ मीशा॑न॒ ईशा॑न॒ स्तासा॒-न्तासा॒ मीशा॑नः ।
25) ईशा॑नो भगवो भगव॒ ईशा॑न॒ ईशा॑नो भगवः ।
26) भ॒ग॒वः॒ प॒रा॒चीना॑ परा॒चीना॑ भगवो भगवः परा॒चीना᳚ ।
26) भ॒ग॒व॒ इति॑ भग - वः॒ ।
27) प॒रा॒चीना॒ मुखा॒ मुखा॑ परा॒चीना॑ परा॒चीना॒ मुखा᳚ ।
28) मुखा॑ कृधि कृधि॒ मुखा॒ मुखा॑ कृधि ।
29) कृ॒धीति॑ कृधि ।
॥ 25 ॥ (29/33)
॥ अ. 10 ॥

1) स॒हस्रा॑णि सहस्र॒श-स्स॑हस्र॒श-स्स॒हस्रा॑णि स॒हस्रा॑णि सहस्र॒शः ।
2) स॒ह॒स्र॒शो ये ये स॑हस्र॒श-स्स॑हस्र॒शो ये ।
2) स॒ह॒स्र॒श इति॑ सहस्र - शः ।
3) ये रु॒द्रा रु॒द्रा ये ये रु॒द्राः ।
4) रु॒द्रा अध्यधि॑ रु॒द्रा रु॒द्रा अधि॑ ।
5) अधि॒ भूम्या॒-म्भूम्या॒ मध्यधि॒ भूम्या᳚म् ।
6) भूम्या॒मिति॒ भूम्या᳚म् ।
7) तेषा(ग्म्॑) सहस्रयोज॒ने स॑हस्रयोज॒ने तेषा॒-न्तेषा(ग्म्॑) सहस्रयोज॒ने ।
8) स॒ह॒स्र॒यो॒ज॒ने ऽवाव॑ सहस्रयोज॒ने स॑हस्रयोज॒ने ऽव॑ ।
8) स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्र - यो॒ज॒ने ।
9) अव॒ धन्वा॑नि॒ धन्वा॒ न्यवाव॒ धन्वा॑नि ।
10) धन्वा॑नि तन्मसि तन्मसि॒ धन्वा॑नि॒ धन्वा॑नि तन्मसि ।
11) त॒न्म॒सीति॑ तन्मसि ।
12) अ॒स्मि-न्म॑ह॒ति म॑ह॒ त्य॑स्मि-न्न॒स्मि-न्म॑ह॒ति ।
13) म॒ह॒त्य॑र्ण॒वे᳚ ऽर्ण॒वे म॑ह॒ति म॑ह॒त्य॑र्ण॒वे ।
14) अ॒र्ण॒वे᳚ ऽन्तरि॑क्षे॒ ऽन्तरि॑क्षे ऽर्ण॒वे᳚ ऽर्ण॒वे᳚ ऽन्तरि॑क्षे ।
15) अ॒न्तरि॑क्षे भ॒वा भ॒वा अ॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे भ॒वाः ।
16) भ॒वा अध्यधि॑ भ॒वा भ॒वा अधि॑ ।
17) अधीत्यधि॑ ।
18) नील॑ग्रीवा-श्शिति॒कण्ठा᳚-श्शिति॒कण्ठा॒ नील॑ग्रीवा॒ नील॑ग्रीवा-श्शिति॒कण्ठाः᳚ ।
18) नील॑ग्रीवा॒ इति॒ नील॑ - ग्री॒वाः॒ ।
19) शि॒ति॒कण्ठा᳚-श्श॒र्वा-श्श॒र्वा-श्शि॑ति॒कण्ठा᳚-श्शिति॒कण्ठा᳚-श्श॒र्वाः ।
19) शि॒ति॒कण्ठा॒ इति॑ शिति - कण्ठाः᳚ ।
20) श॒र्वा अ॒धो॑ ऽध-श्श॒र्वा-श्श॒र्वा अ॒धः ।
21) अ॒धः, क्ष॑माच॒राः, क्ष॑माच॒रा अ॒धो॑ ऽधः, क्ष॑माच॒राः ।
22) क्ष॒मा॒च॒रा इति॑ क्षमाच॒राः ।
23) नील॑ग्रीवा-श्शिति॒कण्ठा᳚-श्शिति॒कण्ठा॒ नील॑ग्रीवा॒ नील॑ग्रीवा-श्शिति॒कण्ठाः᳚ ।
23) नील॑ग्रीवा॒ इति॒ नील॑ - ग्री॒वाः॒ ।
24) शि॒ति॒कण्ठा॒ दिव॒-न्दिव(ग्म्॑) शिति॒कण्ठा᳚-श्शिति॒कण्ठा॒ दिव᳚म् ।
24) शि॒ति॒कण्ठा॒ इति॑ शिति - कण्ठाः᳚ ।
25) दिव(ग्म्॑) रु॒द्रा रु॒द्रा दिव॒-न्दिव(ग्म्॑) रु॒द्राः ।
26) रु॒द्रा उप॑श्रिता॒ उप॑श्रिता रु॒द्रा रु॒द्रा उप॑श्रिताः ।
27) उप॑श्रिता॒इत्युप॑ - श्रि॒ताः॒ ।
28) ये वृ॒क्षेषु॑ वृ॒क्षेषु॒ ये ये वृ॒क्षेषु॑ ।
29) वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा-स्स॒स्पिञ्ज॑रा वृ॒क्षेषु॑ वृ॒क्षेषु॑ स॒स्पिञ्ज॑राः ।
30) स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ नील॑ग्रीवा-स्स॒स्पिञ्ज॑रा-स्स॒स्पिञ्ज॑रा॒ नील॑ग्रीवाः ।
31) नील॑ग्रीवा॒ विलो॑हिता॒ विलो॑हिता॒ नील॑ग्रीवा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
31) नील॑ग्रीवा॒ इति॒ नील॑ - ग्री॒वाः॒ ।
32) विलो॑हिता॒ इति॒ वि - लो॒हि॒ताः॒ ।
33) ये भू॒ताना᳚-म्भू॒तानां॒-येँ ये भू॒ताना᳚म् ।
34) भू॒ताना॒ मधि॑पत॒यो ऽधि॑पतयो भू॒ताना᳚-म्भू॒ताना॒ मधि॑पतयः ।
35) अधि॑पतयो विशि॒खासो॑ विशि॒खासो ऽधि॑पत॒यो ऽधि॑पतयो विशि॒खासः॑ ।
35) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
36) वि॒शि॒खासः॑ कप॒र्दिनः॑ कप॒र्दिनो॑ विशि॒खासो॑ विशि॒खासः॑ कप॒र्दिनः॑ ।
36) वि॒शि॒खास॒ इति॑ वि - शि॒खासः॑ ।
37) क॒प॒र्दिन॒ इति॑ कप॒र्दिनः॑ ।
38) ये अन्ने॒ ष्वन्ने॑षु॒ ये ये अन्ने॑षु ।
39) अन्ने॑षु वि॒विद्ध्य॑न्ति वि॒विद्ध्य॒-न्त्यन्ने॒ ष्वन्ने॑षु वि॒विद्ध्य॑न्ति ।
40) वि॒विद्ध्य॑न्ति॒ पात्रे॑षु॒ पात्रे॑षु वि॒विद्ध्य॑न्ति वि॒विद्ध्य॑न्ति॒ पात्रे॑षु ।
40) वि॒विद्ध्य॒न्तीति॑ वि - विद्ध्य॑न्ति ।
41) पात्रे॑षु॒ पिब॑तः॒ पिब॑तः॒ पात्रे॑षु॒ पात्रे॑षु॒ पिब॑तः ।
42) पिब॑तो॒ जना॒न् जना॒-न्पिब॑तः॒ पिब॑तो॒ जनान्॑ ।
43) जना॒निति॒ जनान्॑ ।
44) ये प॒था-म्प॒थां-येँ ये प॒थाम् ।
45) प॒था-म्प॑थि॒रक्ष॑यः पथि॒रक्ष॑यः प॒था-म्प॒था-म्प॑थि॒रक्ष॑यः ।
46) प॒थि॒रक्ष॑य ऐलबृ॒दा ऐ॑लबृ॒दाः प॑थि॒रक्ष॑यः पथि॒रक्ष॑य ऐलबृ॒दाः ।
46) प॒थि॒रक्ष॑य॒ इति॑ पथि - रक्ष॑यः ।
47) ऐ॒ल॒बृ॒दा य॒व्युधो॑ य॒व्युध॑ ऐलबृ॒दा ऐ॑लबृ॒दा य॒व्युधः॑ ।
48) य॒व्युध॒ इति॑ य॒व्युधः॑ ।
49) ये ती॒र्थानि॑ ती॒र्थानि॒ ये ये ती॒र्थानि॑ ।
50) ती॒र्थानि॑ प्र॒चर॑न्ति प्र॒चर॑न्ति ती॒र्थानि॑ ती॒र्थानि॑ प्र॒चर॑न्ति ।
॥ 26 ॥ (50/61)

1) प्र॒चर॑न्ति सृ॒काव॑न्त-स्सृ॒काव॑न्तः प्र॒चर॑न्ति प्र॒चर॑न्ति सृ॒काव॑न्तः ।
1) प्र॒चर॒न्तीति॑ प्र - चर॑न्ति ।
2) सृ॒काव॑न्तो निष॒ङ्गिणो॑ निष॒ङ्गिण॑-स्सृ॒काव॑न्त-स्सृ॒काव॑न्तो निष॒ङ्गिणः॑ ।
2) सृ॒काव॑न्त॒ इति॑ सृ॒का - व॒न्तः॒ ।
3) नि॒ष॒ङ्गिण॒ इति॑ नि - स॒ङ्गिनः॑ ।
4) य ए॒ताव॑न्त ए॒ताव॑न्तो॒ ये य ए॒ताव॑न्तः ।
5) ए॒ताव॑न्तश्च चै॒ताव॑न्त ए॒ताव॑न्तश्च ।
6) च॒ भूया(ग्म्॑)सो॒ भूया(ग्म्॑)सश्च च॒ भूया(ग्म्॑)सः ।
7) भूया(ग्म्॑)सश्च च॒ भूया(ग्म्॑)सो॒ भूया(ग्म्॑)सश्च ।
8) च॒ दिशो॒ दिश॑श्च च॒ दिशः॑ ।
9) दिशो॑ रु॒द्रा रु॒द्रा दिशो॒ दिशो॑ रु॒द्राः ।
10) रु॒द्रा वि॑तस्थि॒रे वि॑तस्थि॒रे रु॒द्रा रु॒द्रा वि॑तस्थि॒रे ।
11) वि॒त॒स्थि॒र इति॑ वि - त॒स्थि॒रे ।
12) तेषा(ग्म्॑) सहस्रयोज॒ने स॑हस्रयोज॒ने तेषा॒-न्तेषा(ग्म्॑) सहस्रयोज॒ने ।
13) स॒ह॒स्र॒यो॒ज॒ने ऽवाव॑ सहस्रयोज॒ने स॑हस्रयोज॒ने ऽव॑ ।
13) स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्र - यो॒ज॒ने ।
14) अव॒ धन्वा॑नि॒ धन्वा॒ न्यवाव॒ धन्वा॑नि ।
15) धन्वा॑नि तन्मसि तन्मसि॒ धन्वा॑नि॒ धन्वा॑नि तन्मसि ।
16) त॒न्म॒सीति॑ तन्मसि ।
17) नमो॑ रु॒द्रेभ्यो॑ रु॒द्रेभ्यो॒ नमो॒ नमो॑ रु॒द्रेभ्यः॑ ।
18) रु॒द्रेभ्यो॒ ये ये रु॒द्रेभ्यो॑ रु॒द्रेभ्यो॒ ये ।
19) ये पृ॑थि॒व्या-म्पृ॑थि॒व्यां-येँ ये पृ॑थि॒व्याम् ।
20) पृ॒थि॒व्यां-येँ ये पृ॑थि॒व्या-म्पृ॑थि॒व्यां-येँ ।
21) ये᳚ ऽन्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ ये ये᳚ ऽन्तरि॑क्षे ।
22) अ॒न्तरि॑क्षे॒ ये ये᳚ ऽन्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ ये ।
23) ये दि॒वि दि॒वि ये ये दि॒वि ।
24) दि॒वि येषां॒-येँषा᳚-न्दि॒वि दि॒वि येषा᳚म् ।
25) येषा॒ मन्न॒ मन्नं॒-येँषां॒-येँषा॒ मन्न᳚म् ।
26) अन्नं॒-वाँतो॒ वातो ऽन्न॒ मन्नं॒-वाँतः॑ ।
27) वातो॑ व॒र्॒षं-वँ॒र्॒षं-वाँतो॒ वातो॑ व॒र्॒षम् ।
28) व॒र्॒ष मिष॑व॒ इष॑वो व॒र्॒षं-वँ॒र्॒ष मिष॑वः ।
29) इष॑व॒ स्तेभ्य॒ स्तेभ्य॒ इष॑व॒ इष॑व॒ स्तेभ्यः॑ ।
30) तेभ्यो॒ दश॒ दश॒ तेभ्य॒ स्तेभ्यो॒ दश॑ ।
31) दश॒ प्राचीः॒ प्राची॒-र्दश॒ दश॒ प्राचीः᳚ ।
32) प्राची॒-र्दश॒ दश॒ प्राचीः॒ प्राची॒-र्दश॑ ।
33) दश॑ दक्षि॒णा द॑क्षि॒णा दश॒ दश॑ दक्षि॒णा ।
34) द॒क्षि॒णा दश॒ दश॑ दक्षि॒णा द॑क्षि॒णा दश॑ ।
35) दश॑ प्र॒तीचीः᳚ प्र॒तीची॒-र्दश॒ दश॑ प्र॒तीचीः᳚ ।
36) प्र॒तीची॒-र्दश॒ दश॑ प्र॒तीचीः᳚ प्र॒तीची॒-र्दश॑ ।
37) दशोदी॑ची॒ रुदी॑ची॒-र्दश॒ दशोदी॑चीः ।
38) उदी॑ची॒-र्दश॒ दशोदी॑ची॒ रुदी॑ची॒-र्दश॑ ।
39) दशो॒र्ध्वा ऊ॒र्ध्वा दश॒ दशो॒र्ध्वाः ।
40) ऊ॒र्ध्वा स्तेभ्य॒ स्तेभ्य॑ ऊ॒र्ध्वा ऊ॒र्ध्वा स्तेभ्यः॑ ।
41) तेभ्यो॒ नमो॒ नम॒ स्तेभ्य॒ स्तेभ्यो॒ नमः॑ ।
42) नम॒ स्ते ते नमो॒ नम॒ स्ते ।
43) ते नो॑ न॒ स्ते ते नः॑ ।
44) नो॒ मृ॒ड॒य॒न्तु॒ मृ॒ड॒य॒न्तु॒ नो॒ नो॒ मृ॒ड॒य॒न्तु॒ ।
45) मृ॒ड॒य॒न्तु॒ ते ते मृ॑डयन्तु मृडयन्तु॒ ते ।
46) ते यं-यँ-न्ते ते यम् ।
47) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
48) द्वि॒ष्मो यो यो द्वि॒ष्मो द्वि॒ष्मो यः ।
49) यश्च॑ च॒ यो यश्च॑ ।
50) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
51) नो॒ द्वेष्टि॒ द्वेष्टि॑ नो नो॒ द्वेष्टि॑ ।
52) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
53) तं-वोँ॑ व॒ स्त-न्तं-वँः॑ ।
54) वो॒ जम्भे॒ जम्भे॑ वो वो॒ जम्भे᳚ ।
55) जम्भे॑ दधामि दधामि॒ जम्भे॒ जम्भे॑ दधामि ।
56) द॒धा॒मीति॑ दधामि ।
॥ 27 ॥ (56, 59)

॥ अ. 11 ॥




Browse Related Categories: