View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1.6 जटापाठ - सन्त्वा सिञ्चामि यजुषा - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) स-न्त्वा᳚ त्वा॒ सग्ं स-न्त्वा᳚ ।
2) त्वा॒ सि॒ञ्चा॒मि॒ सि॒ञ्चा॒मि॒ त्वा॒ त्वा॒ सि॒ञ्चा॒मि॒ ।
3) सि॒ञ्चा॒मि॒ यजु॑षा॒ यजु॑षा सिञ्चामि सिञ्चामि॒ यजु॑षा ।
4) यजु॑षा प्र॒जा-म्प्र॒जां-यँजु॑षा॒ यजु॑षा प्र॒जाम् ।
5) प्र॒जा मायु॒रायुः॑ प्र॒जा-म्प्र॒जा मायुः॑ ।
5) प्र॒जामिति॑ प्र - जाम् ।
6) आयु॒-र्धन॒-न्धन॒ मायु॒रायु॒-र्धन᳚म् ।
7) धन॑-ञ्च च॒ धन॒-न्धन॑-ञ्च ।
8) चेति॑ च ।
9) बृह॒स्पति॑प्रसूतो॒ यज॑मानो॒ यज॑मानो॒ बृह॒स्पति॑प्रसूतो॒ बृह॒स्पति॑प्रसूतो॒ यज॑मानः ।
9) बृह॒स्पति॑प्रसूत॒ इति॒ बृह॒स्पति॑ - प्र॒सू॒तः॒ ।
10) यज॑मान इ॒हे ह यज॑मानो॒ यज॑मान इ॒ह ।
11) इ॒ह मा मेहे ह मा ।
12) मा रि॑ष-द्रिष॒-न्मा मा रि॑षत् ।
13) रि॒ष॒दिति॑ रिषत् ।
14) आज्य॑ मस्य॒ स्याज्य॒ माज्य॑ मसि ।
15) अ॒सि॒ स॒त्यग्ं स॒त्य म॑स्यसि स॒त्यम् ।
16) स॒त्य म॑स्यसि स॒त्यग्ं स॒त्य म॑सि ।
17) अ॒सि॒ स॒त्यस्य॑ स॒त्यस्या᳚ स्यसि स॒त्यस्य॑ ।
18) स॒त्यस्या द्ध्य॑क्ष॒ मद्ध्य॑क्षग्ं स॒त्यस्य॑ स॒त्यस्या द्ध्य॑क्षम् ।
19) अद्ध्य॑क्ष मस्य॒स्य-द्ध्य॑क्ष॒ मद्ध्य॑क्ष मसि ।
19) अद्ध्य॑क्ष॒मित्यधि॑ - अ॒क्ष॒म् ।
20) अ॒सि॒ ह॒विर्-ह॒विर॑स्यसि ह॒विः ।
21) ह॒वि र॑स्यसि ह॒विर्-ह॒विर॑सि ।
22) अ॒सि॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र म॑स्यसि वैश्वान॒रम् ।
23) वै॒श्वा॒न॒रं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒रं-वैँ᳚श्वदे॒वम् ।
24) वै॒श्व॒दे॒व मुत्पू॑तशुष्म॒ मुत्पू॑तशुष्मं-वैँश्वदे॒वं-वैँ᳚श्वदे॒व मुत्पू॑तशुष्मम् ।
24) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
25) उत्पू॑तशुष्मग्ं स॒त्यौजा᳚-स्स॒त्यौजा॒ उत्पू॑तशुष्म॒ मुत्पू॑तशुष्मग्ं स॒त्यौजाः᳚ ।
25) उत्पू॑तशुष्म॒मित्युत्पू॑त - शु॒ष्म॒म् ।
26) स॒त्यौजा॒-स्सह॒-स्सह॑-स्स॒त्यौजा᳚-स्स॒त्यौजा॒-स्सहः॑ ।
26) स॒त्यौजा॒ इति॑ स॒त्य - ओ॒जाः॒ ।
27) सहो᳚ ऽस्यसि॒ सह॒-स्सहो॑ ऽसि ।
28) अ॒सि॒ सह॑मान॒(ग्म्॒) सह॑मान मस्यसि॒ सह॑मानम् ।
29) सह॑मान मस्यसि॒ सह॑मान॒(ग्म्॒) सह॑मान मसि ।
30) अ॒सि॒ सह॑स्व॒ सह॑स्वा स्यसि॒ सह॑स्व ।
31) सह॒स्वा रा॑ती॒ररा॑ती॒-स्सह॑स्व॒ सह॒स्वारा॑तीः ।
32) अरा॑ती॒-स्सह॑स्व॒ सह॒स्वा रा॑ती॒ररा॑ती॒-स्सह॑स्व ।
33) सह॑स्वा रातीय॒तो॑ ऽरातीय॒त-स्सह॑स्व॒ सह॑स्वा रातीय॒तः ।
34) अ॒रा॒ती॒य॒त-स्सह॑स्व॒ सह॑स्वा रातीय॒तो॑ ऽरातीय॒त-स्सह॑स्व ।
35) सह॑स्व॒ पृत॑नाः॒ पृत॑ना॒-स्सह॑स्व॒ सह॑स्व॒ पृत॑नाः ।
36) पृत॑ना॒-स्सह॑स्व॒ सह॑स्व॒ पृत॑नाः॒ पृत॑ना॒-स्सह॑स्व ।
37) सह॑स्व पृतन्य॒तः पृ॑तन्य॒त-स्सह॑स्व॒ सह॑स्व पृतन्य॒तः ।
38) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः ।
39) स॒हस्र॑वीर्य मस्यसि स॒हस्र॑वीर्यग्ं स॒हस्र॑वीर्य मसि ।
39) स॒हस्र॑वीर्य॒मिति॑ स॒हस्र॑ - वी॒र्य॒म् ।
40) अ॒सि॒ त-त्तद॑स्यसि॒ तत् ।
41) त-न्मा॑ मा॒ त-त्त-न्मा᳚ ।
42) मा॒ जि॒न्व॒ जि॒न्व॒ मा॒ मा॒ जि॒न्व॒ ।
43) जि॒न्वाज्य॒ स्याज्य॑स्य जिन्व जि॒न्वाज्य॑स्य ।
44) आज्य॒स्याज्य॒ माज्य॒ माज्य॒ स्याज्य॒ स्याज्य᳚म् ।
45) आज्य॑ मस्य॒ स्याज्य॒ माज्य॑ मसि ।
46) अ॒सि॒ स॒त्यस्य॑ स॒त्यस्या᳚ स्यसि स॒त्यस्य॑ ।
47) स॒त्यस्य॑ स॒त्यग्ं स॒त्यग्ं स॒त्यस्य॑ स॒त्यस्य॑ स॒त्यम् ।
48) स॒त्य म॑स्यसि स॒त्यग्ं स॒त्य म॑सि ।
49) अ॒सि॒ स॒त्यायु॑-स्स॒त्यायु॑ रस्यसि स॒त्यायुः॑ ।
50) स॒त्यायु॑ रस्यसि स॒त्यायु॑-स्स॒त्यायु॑रसि ।
50) स॒त्यायु॒रिति॑ स॒त्य - आ॒युः॒ ।
॥ 1 ॥ (50/58)

1) अ॒सि॒ स॒त्यशु॑ष्मग्ं स॒त्यशु॑ष्म मस्यसि स॒त्यशु॑ष्मम् ।
2) स॒त्यशु॑ष्म मस्यसि स॒त्यशु॑ष्मग्ं स॒त्यशु॑ष्म मसि ।
2) स॒त्यशु॑ष्म॒मिति॑ स॒त्य - शु॒ष्म॒म् ।
3) अ॒सि॒ स॒त्येन॑ स॒त्येना᳚स्यसि स॒त्येन॑ ।
4) स॒त्येन॑ त्वा त्वा स॒त्येन॑ स॒त्येन॑ त्वा ।
5) त्वा॒ ऽभ्य॑भि त्वा᳚ त्वा॒ ऽभि ।
6) अ॒भि घा॑रयामि घारया म्य॒भ्य॑भि घा॑रयामि ।
7) घा॒र॒या॒मि॒ तस्य॒ तस्य॑ घारयामि घारयामि॒ तस्य॑ ।
8) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते ।
9) ते॒ भ॒क्षी॒य॒ भ॒क्षी॒य॒ ते॒ ते॒ भ॒क्षी॒य॒ ।
10) भ॒क्षी॒य॒ प॒ञ्चा॒ना-म्प॑ञ्चा॒ना-म्भ॑क्षीय भक्षीय पञ्चा॒नाम् ।
11) प॒ञ्चा॒ना-न्त्वा᳚ त्वा पञ्चा॒ना-म्प॑ञ्चा॒ना-न्त्वा᳚ ।
12) त्वा॒ वाता॑नां॒-वाँता॑ना-न्त्वा त्वा॒ वाता॑नाम् ।
13) वाता॑नां-यँ॒न्त्राय॑ य॒न्त्राय॒ वाता॑नां॒-वाँता॑नां-यँ॒न्त्राय॑ ।
14) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ ।
15) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।
16) गृ॒ह्णा॒मि॒ प॒ञ्चा॒ना-म्प॑ञ्चा॒ना-ङ्गृ॑ह्णामि गृह्णामि पञ्चा॒नाम् ।
17) प॒ञ्चा॒ना-न्त्वा᳚ त्वा पञ्चा॒ना-म्प॑ञ्चा॒ना-न्त्वा᳚ ।
18) त्व॒र्तू॒ना मृ॑तू॒ना-न्त्वा᳚ त्वर्तू॒नाम् ।
19) ऋ॒तू॒नां-यँ॒न्त्राय॑ य॒न्त्राय॑ र्तू॒ना मृ॑तू॒नां-यँ॒न्त्राय॑ ।
20) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ ।
21) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।
22) गृ॒ह्णा॒मि॒ प॒ञ्चा॒ना-म्प॑ञ्चा॒ना-ङ्गृ॑ह्णामि गृह्णामि पञ्चा॒नाम् ।
23) प॒ञ्चा॒ना-न्त्वा᳚ त्वा पञ्चा॒ना-म्प॑ञ्चा॒ना-न्त्वा᳚ ।
24) त्वा॒ दि॒शा-न्दि॒शा-न्त्वा᳚ त्वा दि॒शाम् ।
25) दि॒शां-यँ॒न्त्राय॑ य॒न्त्राय॑ दि॒शा-न्दि॒शां-यँ॒न्त्राय॑ ।
26) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ ।
27) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।
28) गृ॒ह्णा॒मि॒ प॒ञ्चा॒ना-म्प॑ञ्चा॒ना-ङ्गृ॑ह्णामि गृह्णामि पञ्चा॒नाम् ।
29) प॒ञ्चा॒ना-न्त्वा᳚ त्वा पञ्चा॒ना-म्प॑ञ्चा॒ना-न्त्वा᳚ ।
30) त्वा॒ प॒ञ्च॒ज॒नाना᳚-म्पञ्चज॒नाना᳚-न्त्वा त्वा पञ्चज॒नाना᳚म् ।
31) प॒ञ्च॒ज॒नानां᳚-यँ॒न्त्राय॑ य॒न्त्राय॑ पञ्चज॒नाना᳚-म्पञ्चज॒नानां᳚-यँ॒न्त्राय॑ ।
31) प॒ञ्च॒ज॒नाना॒मिति॑ पञ्च - ज॒नाना᳚म् ।
32) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ ।
33) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।
34) गृ॒ह्णा॒मि॒ च॒रो श्च॒रो-र्गृ॑ह्णामि गृह्णामि च॒रोः ।
35) च॒रो स्त्वा᳚ त्वा च॒रो श्च॒रो स्त्वा᳚ ।
36) त्वा॒ पञ्च॑बिलस्य॒ पञ्च॑बिलस्य त्वा त्वा॒ पञ्च॑बिलस्य ।
37) पञ्च॑बिलस्य य॒न्त्राय॑ य॒न्त्राय॒ पञ्च॑बिलस्य॒ पञ्च॑बिलस्य य॒न्त्राय॑ ।
37) पञ्च॑बिल॒स्येति॒ पञ्च॑ - बि॒ल॒स्य॒ ।
38) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ ।
39) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।
40) गृ॒ह्णा॒मि॒ ब्रह्म॑णो॒ ब्रह्म॑णो गृह्णामि गृह्णामि॒ ब्रह्म॑णः ।
41) ब्रह्म॑ण स्त्वा त्वा॒ ब्रह्म॑णो॒ ब्रह्म॑ण स्त्वा ।
42) त्वा॒ तेज॑से॒ तेज॑से त्वा त्वा॒ तेज॑से ।
43) तेज॑से य॒न्त्राय॑ य॒न्त्राय॒ तेज॑से॒ तेज॑से य॒न्त्राय॑ ।
44) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ ।
45) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।
46) गृ॒ह्णा॒मि॒ क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ गृह्णामि गृह्णामि क्ष॒त्रस्य॑ ।
47) क्ष॒त्रस्य॑ त्वा त्वा क्ष॒त्रस्य॑ क्ष॒त्रस्य॑ त्वा ।
48) त्वौज॑स॒ ओज॑से त्वा॒ त्वौज॑से ।
49) ओज॑से य॒न्त्राय॑ य॒न्त्रा यौज॑स॒ ओज॑से य॒न्त्राय॑ ।
50) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ ।
॥ 2 ॥ (50/53)

1) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।
2) गृ॒ह्णा॒मि॒ वि॒शे वि॒शे गृ॑ह्णामि गृह्णामि वि॒शे ।
3) वि॒शे त्वा᳚ त्वा वि॒शे वि॒शे त्वा᳚ ।
4) त्वा॒ य॒न्त्राय॑ य॒न्त्राय॑ त्वा त्वा य॒न्त्राय॑ ।
5) य॒न्त्राय॑ ध॒र्त्राय॑ ध॒र्त्राय॑ य॒न्त्राय॑ य॒न्त्राय॑ ध॒र्त्राय॑ ।
6) ध॒र्त्राय॑ गृह्णामि गृह्णामि ध॒र्त्राय॑ ध॒र्त्राय॑ गृह्णामि ।
7) गृ॒ह्णा॒मि॒ सु॒वीर्या॑य सु॒वीर्या॑य गृह्णामि गृह्णामि सु॒वीर्या॑य ।
8) सु॒वीर्या॑य त्वा त्वा सु॒वीर्या॑य सु॒वीर्या॑य त्वा ।
8) सु॒वीर्या॒येति॑ सु - वीर्या॑य ।
9) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
10) गृ॒ह्णा॒मि॒ सु॒प्र॒जा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॑ गृह्णामि गृह्णामि सुप्रजा॒स्त्वाय॑ ।
11) सु॒प्र॒जा॒स्त्वाय॑ त्वा त्वा सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॑ त्वा ।
11) सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ ।
12) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
13) गृ॒ह्णा॒मि॒ रा॒यो रा॒यो गृ॑ह्णामि गृह्णामि रा॒यः ।
14) रा॒य स्पोषा॑य॒ पोषा॑य रा॒यो रा॒य स्पोषा॑य ।
15) पोषा॑य त्वा त्वा॒ पोषा॑य॒ पोषा॑य त्वा ।
16) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
17) गृ॒ह्णा॒मि॒ ब्र॒ह्म॒व॒र्च॒साय॑ ब्रह्मवर्च॒साय॑ गृह्णामि गृह्णामि ब्रह्मवर्च॒साय॑ ।
18) ब्र॒ह्म॒व॒र्च॒साय॑ त्वा त्वा ब्रह्मवर्च॒साय॑ ब्रह्मवर्च॒साय॑ त्वा ।
18) ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म - व॒र्च॒साय॑ ।
19) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
20) गृ॒ह्णा॒मि॒ भू-र्भू-र्गृ॑ह्णामि गृह्णामि॒ भूः ।
21) भू र॒स्माक॑ म॒स्माक॒-म्भू-र्भू र॒स्माक᳚म् ।
22) अ॒स्माक(ग्म्॑) ह॒विर्-ह॒वि र॒स्माक॑ म॒स्माक(ग्म्॑) ह॒विः ।
23) ह॒वि-र्दे॒वाना᳚-न्दे॒वाना(ग्म्॑) ह॒विर्-ह॒वि-र्दे॒वाना᳚म् ।
24) दे॒वाना॑ मा॒शिष॑ आ॒शिषो॑ दे॒वाना᳚-न्दे॒वाना॑ मा॒शिषः॑ ।
25) आ॒शिषो॒ यज॑मानस्य॒ यज॑मा नस्या॒शिष॑ आ॒शिषो॒ यज॑मानस्य ।
25) आ॒शिष॒ इत्या᳚ - शिषः॑ ।
26) यज॑मानस्य दे॒वाना᳚-न्दे॒वानां॒-यँज॑मानस्य॒ यज॑मानस्य दे॒वाना᳚म् ।
27) दे॒वाना᳚-न्त्वा त्वा दे॒वाना᳚-न्दे॒वाना᳚-न्त्वा ।
28) त्वा॒ दे॒वता᳚भ्यो दे॒वता᳚भ्य स्त्वा त्वा दे॒वता᳚भ्यः ।
29) दे॒वता᳚भ्यो गृह्णामि गृह्णामि दे॒वता᳚भ्यो दे॒वता᳚भ्यो गृह्णामि ।
30) गृ॒ह्णा॒मि॒ कामा॑य॒ कामा॑य गृह्णामि गृह्णामि॒ कामा॑य ।
31) कामा॑य त्वा त्वा॒ कामा॑य॒ कामा॑य त्वा ।
32) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ ।
33) गृ॒ह्णा॒मीति॑ गृह्णामि ।
॥ 3 ॥ (33/37)
॥ अ. 1 ॥

1) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि ।
2) अ॒सि॒ ध्रु॒वो ध्रु॒वो᳚ ऽस्यसि ध्रु॒वः ।
3) ध्रु॒वो॑ ऽह म॒ह-न्ध्रु॒वो ध्रु॒वो॑ ऽहम् ।
4) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
5) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
5) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
6) भू॒या॒स॒-न्धीरो॒ धीरो॑ भूयास-म्भूयास॒-न्धीरः॑ ।
7) धीर॒ श्चेत्ता॒ चेत्ता॒ धीरो॒ धीर॒ श्चेत्ता᳚ ।
8) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् ।
9) व॒सु॒विदु॒ग्र उ॒ग्रो व॑सु॒वि-द्व॑सु॒विदु॒ग्रः ।
9) व॒सु॒विदिति॑ वसु - वित् ।
10) उ॒ग्रो᳚ ऽस्यस्यु॒ग्र उ॒ग्रो॑ ऽसि ।
11) अ॒स्यु॒ग्र उ॒ग्रो᳚ ऽस्यस्यु॒ग्रः ।
12) उ॒ग्रो॑ ऽह म॒ह मु॒ग्र उ॒ग्रो॑ ऽहम् ।
13) अ॒हग्ं स॑जा॒तेषु॑ सजा॒ते ष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
14) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
14) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
15) भू॒या॒स॒ मु॒ग्र उ॒ग्रो भू॑यास-म्भूयास मु॒ग्रः ।
16) उ॒ग्र श्चेत्ता॒ चेत्तो॒ग्र उ॒ग्र श्चेत्ता᳚ ।
17) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् ।
18) व॒सु॒वि द॑भि॒भू र॑भि॒भू-र्व॑सु॒वि-द्व॑सु॒वि द॑भि॒भूः ।
18) व॒सु॒विदिति॑ वसु - वित् ।
19) अ॒भि॒भू र॑स्य स्यभि॒भू र॑भि॒भूर॑सि ।
19) अ॒भि॒भूरित्य॑भि - भूः ।
20) अ॒स्य॒भि॒भू र॑भि॒भू र॑स्य स्यभि॒भूः ।
21) अ॒भि॒भू र॒ह म॒ह म॑भि॒भू र॑भि॒भूर॒हम् ।
21) अ॒भि॒भूरित्य॑भि - भूः ।
22) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
23) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
23) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
24) भू॒या॒स॒ म॒भि॒भू र॑भि॒भू-र्भू॑यास-म्भूयास मभि॒भूः ।
25) अ॒भि॒भू श्चेत्ता॒ चेत्ता॑ ऽभि॒भू र॑भि॒भू श्चेत्ता᳚ ।
25) अ॒भि॒भूरित्य॑भि - भूः ।
26) चेत्ता॑ वसु॒वि-द्व॑सु॒विच् चेत्ता॒ चेत्ता॑ वसु॒वित् ।
27) व॒सु॒वि-द्यु॒नज्मि॑ यु॒नज्मि॑ वसु॒वि-द्व॑सु॒वि-द्यु॒नज्मि॑ ।
27) व॒सु॒विदिति॑ वसु - वित् ।
28) यु॒नज्मि॑ त्वा त्वा यु॒नज्मि॑ यु॒नज्मि॑ त्वा ।
29) त्वा॒ ब्रह्म॑णा॒ ब्रह्म॑णा त्वा त्वा॒ ब्रह्म॑णा ।
30) ब्रह्म॑णा॒ दैव्ये॑न॒ दैव्ये॑न॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ दैव्ये॑न ।
31) दैव्ये॑न ह॒व्याय॑ ह॒व्याय॒ दैव्ये॑न॒ दैव्ये॑न ह॒व्याय॑ ।
32) ह॒व्याया॒स्मा अ॒स्मै ह॒व्याय॑ ह॒व्याया॒स्मै ।
33) अ॒स्मै वोढ॒वे वोढ॒वे᳚ ऽस्मा अ॒स्मै वोढ॒वे ।
34) वोढ॒वे जा॑तवेदो जातवे॒दो वोढ॒वे वोढ॒वे जा॑तवेदः ।
35) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
36) इन्धा॑ना स्त्वा॒ त्वेन्धा॑ना॒ इन्धा॑ना स्त्वा ।
37) त्वा॒ सु॒प्र॒जस॑-स्सुप्र॒जस॑ स्त्वा त्वा सुप्र॒जसः॑ ।
38) सु॒प्र॒जस॑-स्सु॒वीरा᳚-स्सु॒वीरा᳚-स्सुप्र॒जस॑-स्सुप्र॒जस॑-स्सु॒वीराः᳚ ।
38) सु॒प्र॒जस॒ इति॑ सु - प्र॒जसः॑ ।
39) सु॒वीरा॒ ज्योग् ज्यो-ख्सु॒वीरा᳚-स्सु॒वीरा॒ ज्योक् ।
39) सु॒वीरा॒ इति॑ सु - वीराः᳚ ।
40) ज्योग् जी॑वेम जीवेम॒ ज्योग् ज्योग् जी॑वेम ।
41) जी॒वे॒म॒ ब॒लि॒हृतो॑ बलि॒हृतो॑ जीवेम जीवेम बलि॒हृतः॑ ।
42) ब॒लि॒हृतो॑ व॒यं-वँ॒य-म्ब॑लि॒हृतो॑ बलि॒हृतो॑ व॒यम् ।
42) ब॒लि॒हृत॒ इति॑ बलि - हृतः॑ ।
43) व॒य-न्ते॑ ते व॒यं-वँ॒य-न्ते᳚ ।
44) त॒ इति॑ ते ।
45) य-न्मे॑ मे॒ य-द्य-न्मे᳚ ।
46) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ ।
47) अ॒ग्ने॒ अ॒स्यास्याग्ने᳚ ऽग्ने अ॒स्य ।
48) अ॒स्य य॒ज्ञस्य॑ य॒ज्ञ स्या॒स्यास्य य॒ज्ञस्य॑ ।
49) य॒ज्ञस्य॒ रिष्या॒-द्रिष्या᳚-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ रिष्या᳚त् ।
50) रिष्या॒-द्य-द्य-द्रिष्या॒-द्रिष्या॒-द्यत् ।
॥ 4 ॥ (50/62)

1) य-द्वा॑ वा॒ य-द्य-द्वा᳚ ।
2) वा॒ स्कन्दा॒-थ्स्कन्दा᳚-द्वा वा॒ स्कन्दा᳚त् ।
3) स्कन्दा॒ दाज्य॒ स्याज्य॑स्य॒ स्कन्दा॒-थ्स्कन्दा॒ दाज्य॑स्य ।
4) आज्य॑ स्यो॒तो ताज्य॒ स्याज्य॑स्यो॒त ।
5) उ॒त वि॑ष्णो विष्णो उ॒तोत वि॑ष्णो ।
6) वि॒ष्णो॒ इति॑ विष्णो ।
7) तेन॑ हन्मि हन्मि॒ तेन॒ तेन॑ हन्मि ।
8) ह॒न्मि॒ स॒पत्न(ग्म्॑) स॒पत्न(ग्म्॑) हन्मि हन्मि स॒पत्न᳚म् ।
9) स॒पत्न॑-न्दुर्मरा॒यु-न्दु॑र्मरा॒युग्ं स॒पत्न(ग्म्॑) स॒पत्न॑-न्दुर्मरा॒युम् ।
10) दु॒र्म॒रा॒यु मा दु॑र्मरा॒यु-न्दु॑र्मरा॒यु मा ।
10) दु॒र्म॒रा॒युमिति॑ दुः - म॒रा॒युम् ।
11) ऐन॑ मेन॒ मैन᳚म् ।
12) ए॒न॒-न्द॒धा॒मि॒ द॒धा॒म्ये॒न॒ मे॒न॒-न्द॒धा॒मि॒ ।
13) द॒धा॒मि॒ निर्-ऋ॑त्या॒ निर्-ऋ॑त्या दधामि दधामि॒ निर्-ऋ॑त्याः ।
14) निर्-ऋ॑त्या उ॒पस्थ॑ उ॒पस्थे॒ निर्-ऋ॑त्या॒ निर्-ऋ॑त्या उ॒पस्थे᳚ ।
14) निर्-ऋ॑त्या॒ इति॒ निः - ऋ॒त्याः॒ ।
15) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
16) भू-र्भुवो॒ भुवो॒ भू-र्भू-र्भुवः॑ ।
17) भुव॒-स्सुव॒-स्सुव॒-र्भुवो॒ भुव॒-स्सुवः॑ ।
18) सुव॒ रुच्छु॑ष्म॒ उच्छु॑ष्म॒-स्सुव॒-स्सुव॒ रुच्छु॑ष्मः ।
19) उच्छु॑ष्मो अग्ने ऽग्न॒ उच्छु॑ष्म॒ उच्छु॑ष्मो अग्ने ।
19) उच्छु॑ष्म॒ इत्युत् - शु॒ष्मः॒ ।
20) अ॒ग्ने॒ यज॑मानाय॒ यज॑मानायाग्ने ऽग्ने॒ यज॑मानाय ।
21) यज॑माना यैध्येधि॒ यज॑मानाय॒ यज॑माना यैधि ।
22) ए॒धि॒ निशु॑ष्मो॒ निशु॑ष्म एध्येधि॒ निशु॑ष्मः ।
23) निशु॑ष्मो अभि॒दास॑ते ऽभि॒दास॑ते॒ निशु॑ष्मो॒ निशु॑ष्मो अभि॒दास॑ते ।
23) निशु॑ष्म॒ इति॒ नि - शु॒ष्मः॒ ।
24) अ॒भि॒दास॑त॒ इत्य॑भि - दास॑ते ।
25) अग्ने॒ देवे᳚द्ध॒ देवे॒द्धाग्ने ऽग्ने॒ देवे᳚द्ध ।
26) देवे᳚द्ध॒ मन्वि॑द्ध॒ मन्वि॑द्ध॒ देवे᳚द्ध॒ देवे᳚द्ध॒ मन्वि॑द्ध ।
26) देवे॒द्धेति॒ देव॑ - इ॒द्ध॒ ।
27) मन्वि॑द्ध॒ मन्द्र॑जिह्व॒ मन्द्र॑जिह्व॒ मन्वि॑द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जिह्व ।
27) मन्वि॒द्धेति॒ मनु॑ - इ॒द्ध॒ ।
28) मन्द्र॑जि॒ह्वा म॑र्त्य॒स्याम॑र्त्यस्य॒ मन्द्र॑जिह्व॒ मन्द्र॑जि॒ह्वा म॑र्त्यस्य ।
28) मन्द्र॑जि॒ह्वेति॒ मन्द्र॑ - जि॒ह्व॒ ।
29) अम॑र्त्यस्य ते॒ ते ऽम॑र्त्य॒स्या म॑र्त्यस्य ते ।
30) ते॒ हो॒त॒र्॒ हो॒त॒स्ते॒ ते॒ हो॒तः॒ ।
31) हो॒त॒-र्मू॒र्ध-न्मू॒र्धन्. हो॑तर्-होत-र्मू॒र्धन्न् ।
32) मू॒र्ध-न्ना मू॒र्ध-न्मू॒र्ध-न्ना ।
33) आ जि॑घर्मि जिघ॒र्म्या जि॑घर्मि ।
34) जि॒घ॒र्मि॒ रा॒यो रा॒यो जि॑घर्मि जिघर्मि रा॒यः ।
35) रा॒य स्पोषा॑य॒ पोषा॑य रा॒यो रा॒य स्पोषा॑य ।
36) पोषा॑य सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॒ पोषा॑य॒ पोषा॑य सुप्रजा॒स्त्वाय॑ ।
37) सु॒प्र॒जा॒स्त्वाय॑ सु॒वीर्या॑य सु॒वीर्या॑य सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।
37) सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ ।
38) सु॒वीर्या॑य॒ मनो॒ मन॑-स्सु॒वीर्या॑य सु॒वीर्या॑य॒ मनः॑ ।
38) सु॒वीर्या॒येति॑ सु - वीर्या॑य ।
39) मनो᳚ ऽस्यसि॒ मनो॒ मनो॑ ऽसि ।
40) अ॒सि॒ प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्य म॑स्यसि प्राजाप॒त्यम् ।
41) प्रा॒जा॒प॒त्य-म्मन॑सा॒ मन॑सा प्राजाप॒त्य-म्प्रा॑जाप॒त्य-म्मन॑सा ।
41) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
42) मन॑सा मा मा॒ मन॑सा॒ मन॑सा मा ।
43) मा॒ भू॒तेन॑ भू॒तेन॑ मा मा भू॒तेन॑ ।
44) भू॒तेना भू॒तेन॑ भू॒तेना ।
45) आ वि॑श वि॒शा वि॑श ।
46) वि॒श॒ वाग् वाग् वि॑श विश॒ वाक् ।
47) वाग॑स्यसि॒ वाग् वाग॑सि ।
48) अ॒स्यै॒न्द्र्यै᳚(1॒)न्द्र्य॑स्य स्यै॒न्द्री ।
49) ऐ॒न्द्री स॑पत्न॒क्षय॑णी सपत्न॒क्षय॑ण्यै॒न्द्र्यै᳚न्द्री स॑पत्न॒क्षय॑णी ।
50) स॒प॒त्न॒क्षय॑णी वा॒चा वा॒चा स॑पत्न॒क्षय॑णी सपत्न॒क्षय॑णी वा॒चा ।
50) स॒प॒त्न॒क्षय॒णीति॑ सपत्न - क्षय॑णी ।
॥ 5 ॥ (50/61)

1) वा॒चा मा॑ मा वा॒चा वा॒चा मा᳚ ।
2) मे॒न्द्रि॒येणे᳚ न्द्रि॒येण॑ मा मेन्द्रि॒येण॑ ।
3) इ॒न्द्रि॒येणेन्द्रि॒येणे᳚ न्द्रि॒येणा ।
4) आ वि॑श वि॒शा वि॑श ।
5) वि॒श॒ व॒स॒न्तं-वँ॑स॒न्तं-विँ॑श विश वस॒न्तम् ।
6) व॒स॒न्त मृ॑तू॒ना मृ॑तू॒नां-वँ॑स॒न्तं-वँ॑स॒न्त मृ॑तू॒नाम् ।
7) ऋ॒तू॒ना-म्प्री॑णामि प्रीणाम्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि ।
8) प्री॒णा॒मि॒ स स प्री॑णामि प्रीणामि॒ सः ।
9) स मा॑ मा॒ स स मा᳚ ।
10) मा॒ प्री॒तः प्री॒तो मा॑ मा प्री॒तः ।
11) प्री॒तः प्री॑णातु प्रीणातु प्री॒तः प्री॒तः प्री॑णातु ।
12) प्री॒णा॒तु॒ ग्री॒ष्म-ङ्ग्री॒ष्म-म्प्री॑णातु प्रीणातु ग्री॒ष्मम् ।
13) ग्री॒ष्म मृ॑तू॒ना मृ॑तू॒ना-ङ्ग्री॒ष्म-ङ्ग्री॒ष्म मृ॑तू॒नाम् ।
14) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि ।
15) प्री॒णा॒मि॒ स स प्री॑णामि प्रीणामि॒ सः ।
16) स मा॑ मा॒ स स मा᳚ ।
17) मा॒ प्री॒तः प्री॒तो मा॑ मा प्री॒तः ।
18) प्री॒तः प्री॑णातु प्रीणातु प्री॒तः प्री॒तः प्री॑णातु ।
19) प्री॒णा॒तु॒ व॒र्॒षा व॒र्॒षाः प्री॑णातु प्रीणातु व॒र्॒षाः ।
20) व॒र्॒षा ऋ॑तू॒ना मृ॑तू॒नां-वँ॒र्॒षा व॒र्॒षा ऋ॑तू॒नाम् ।
21) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि ।
22) प्री॒णा॒मि॒ तास्ताः प्री॑णामि प्रीणामि॒ ताः ।
23) ता मा॑ मा॒ तास्ता मा᳚ ।
24) मा॒ प्री॒ताः प्री॒ता मा॑ मा प्री॒ताः ।
25) प्री॒ताः प्री॑णन्तु प्रीणन्तु प्री॒ताः प्री॒ताः प्री॑णन्तु ।
26) प्री॒ण॒न्तु॒ श॒रद(ग्म्॑) श॒रद॑-म्प्रीणन्तु प्रीणन्तु श॒रद᳚म् ।
27) श॒रद॑ मृतू॒ना मृ॑तू॒नाग्ं श॒रद(ग्म्॑) श॒रद॑ मृतू॒नाम् ।
28) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि ।
29) प्री॒णा॒मि॒ सा सा प्री॑णामि प्रीणामि॒ सा ।
30) सा मा॑ मा॒ सा सा मा᳚ ।
31) मा॒ प्री॒ता प्री॒ता मा॑ मा प्री॒ता ।
32) प्री॒ता प्री॑णातु प्रीणातु प्री॒ता प्री॒ता प्री॑णातु ।
33) प्री॒णा॒तु॒ हे॒म॒न्त॒शि॒शि॒रौ हे॑मन्तशिशि॒रौ प्री॑णातु प्रीणातु हेमन्तशिशि॒रौ ।
34) हे॒म॒न्त॒शि॒शि॒रा वृ॑तू॒ना मृ॑तू॒नाग्ं हे॑मन्तशिशि॒रौ हे॑मन्तशिशि॒रा वृ॑तू॒नाम् ।
34) हे॒म॒न्त॒शि॒शि॒राविति॑ हेमन्त - शि॒शि॒रौ ।
35) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि ।
36) प्री॒णा॒मि॒ तौ तौ प्री॑णामि प्रीणामि॒ तौ ।
37) तौ मा॑ मा॒ तौ तौ मा᳚ ।
38) मा॒ प्री॒तौ प्री॒तौ मा॑ मा प्री॒तौ ।
39) प्री॒तौ प्री॑णीता-म्प्रीणीता-म्प्री॒तौ प्री॒तौ प्री॑णीताम् ।
40) प्री॒णी॒ता॒ म॒ग्नीषोम॑यो र॒ग्नीषोम॑योः प्रीणीता-म्प्रीणीता म॒ग्नीषोम॑योः ।
41) अ॒ग्नीषोम॑यो र॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो र॒हम् ।
41) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः ।
42) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
43) दे॒व॒य॒ज्यया॒ चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया॒ चक्षु॑ष्मान् ।
43) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
44) चक्षु॑ष्मा-न्भूयास-म्भूयास॒-ञ्चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा-न्भूयासम् ।
45) भू॒या॒स॒ म॒ग्ने र॒ग्ने-र्भू॑यास-म्भूयास म॒ग्नेः ।
46) अ॒ग्ने र॒ह म॒ह म॒ग्ने र॒ग्ने र॒हम् ।
47) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
48) दे॒व॒य॒ज्यया᳚ ऽन्ना॒दो᳚ ऽन्ना॒दो दे॑वय॒ज्यया॑ देवय॒ज्यया᳚ ऽन्ना॒दः ।
48) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
49) अ॒न्ना॒दो भू॑यास-म्भूयास मन्ना॒दो᳚ ऽन्ना॒दो भू॑यासम् ।
49) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
50) भू॒या॒स॒-न्दब्धि॒-र्दब्धि॑-र्भूयास-म्भूयास॒-न्दब्धिः॑ ।
॥ 6 ॥ (50/55)

1) दब्धि॑ रस्यसि॒ दब्धि॒-र्दब्धि॑रसि ।
2) अ॒स्यद॒ब्धो ऽद॑ब्धो ऽस्य॒स्यद॑ब्धः ।
3) अद॑ब्धो भूयास-म्भूयास॒ मद॒ब्धो ऽद॑ब्धो भूयासम् ।
4) भू॒या॒स॒ म॒मु म॒मु-म्भू॑यास-म्भूयास म॒मुम् ।
5) अ॒मु-न्द॑भेय-न्दभेय म॒मु म॒मु-न्द॑भेयम् ।
6) द॒भे॒य॒ म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो-र्दभेय-न्दभेय म॒ग्नीषोम॑योः ।
7) अ॒ग्नीषोम॑योर॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑योर॒हम् ।
7) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः ।
8) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
9) दे॒व॒य॒ज्यया॑ वृत्र॒हा वृ॑त्र॒हा दे॑वय॒ज्यया॑ देवय॒ज्यया॑ वृत्र॒हा ।
9) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
10) वृ॒त्र॒हा भू॑यास-म्भूयासं-वृँत्र॒हा वृ॑त्र॒हा भू॑यासम् ।
10) वृ॒त्र॒हेति॑ वृत्र - हा ।
11) भू॒या॒स॒ मि॒न्द्रा॒ग्नि॒यो रि॑न्द्राग्नि॒यो-र्भू॑यास-म्भूयास मिन्द्राग्नि॒योः ।
12) इ॒न्द्रा॒ग्नि॒योर॒ह म॒ह मि॑न्द्राग्नि॒यो रि॑न्द्राग्नि॒योर॒हम् ।
12) इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः ।
13) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
14) दे॒व॒य॒ज्य ये᳚न्द्रिया॒वीन्द्रि॑या॒वी दे॑वय॒ज्यया॑ देवय॒ज्य ये᳚न्द्रिया॒वी ।
14) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
15) इ॒न्द्रि॒या॒ व्य॑न्ना॒दो᳚ ऽन्ना॒द इ॑न्द्रिया॒ वीन्द्रि॑या॒ व्य॑न्ना॒दः ।
16) अ॒न्ना॒दो भू॑यास-म्भूयास मन्ना॒दो᳚ ऽन्ना॒दो भू॑यासम् ।
16) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
17) भू॒या॒स॒ मिन्द्र॒स्ये न्द्र॑स्य भूयास-म्भूयास॒ मिन्द्र॑स्य ।
18) इन्द्र॑स्या॒ह म॒ह मिन्द्र॒स्ये न्द्र॑स्या॒हम् ।
19) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
20) दे॒व॒य॒ज्य ये᳚न्द्रिया॒ वीन्द्रि॑या॒वी दे॑वय॒ज्यया॑ देवय॒ज्य ये᳚न्द्रिया॒वी ।
20) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
21) इ॒न्द्रि॒या॒वी भू॑यास-म्भूयास मिन्द्रिया॒ वीन्द्रि॑या॒वी भू॑यासम् ।
22) भू॒या॒स॒-म्म॒हे॒न्द्रस्य॑ महे॒न्द्रस्य॑ भूयास-म्भूयास-म्महे॒न्द्रस्य॑ ।
23) म॒हे॒न्द्रस्या॒ह म॒ह-म्म॑हे॒न्द्रस्य॑ महे॒न्द्रस्या॒हम् ।
23) म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ ।
24) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
25) दे॒व॒य॒ज्यया॑ जे॒मान॑-ञ्जे॒मान॑-न्देवय॒ज्यया॑ देवय॒ज्यया॑ जे॒मान᳚म् ।
25) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
26) जे॒मान॑-म्महि॒मान॑-म्महि॒मान॑-ञ्जे॒मान॑-ञ्जे॒मान॑-म्महि॒मान᳚म् ।
27) म॒हि॒मान॑-ङ्गमेय-ङ्गमेय-म्महि॒मान॑-म्महि॒मान॑-ङ्गमेयम् ।
28) ग॒मे॒य॒ म॒ग्ने र॒ग्ने-र्ग॑मेय-ङ्गमेय म॒ग्नेः ।
29) अ॒ग्ने-स्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽग्नेर॒ग्ने-स्स्वि॑ष्ट॒कृतः॑ ।
30) स्वि॒ष्ट॒कृतो॒ ऽह म॒हग्ग्​ स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽहम् ।
30) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ ।
31) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
32) दे॒व॒य॒ज्यया ऽऽयु॑ष्मा॒ नायु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया ऽऽयु॑ष्मान् ।
32) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
33) आयु॑ष्मान्. य॒ज्ञेन॑ य॒ज्ञेनायु॑ष्मा॒ नायु॑ष्मान्. य॒ज्ञेन॑ ।
34) य॒ज्ञेन॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒ष्ठाम् ।
35) प्र॒ति॒ष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मेयम् ।
35) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
36) ग॒मे॒य॒मिति॑ गमेयम् ।
॥ 7 ॥ (36/48)
॥ अ. 2 ॥

1) अ॒ग्नि-र्मा॑ मा॒ ऽग्नि र॒ग्नि-र्मा᳚ ।
2) मा॒ दुरि॑ष्टा॒-द्दुरि॑ष्टा-न्मा मा॒ दुरि॑ष्टात् ।
3) दुरि॑ष्टा-त्पातु पातु॒ दुरि॑ष्टा॒-द्दुरि॑ष्टा-त्पातु ।
3) दुरि॑ष्टा॒दिति॒ दुः - इ॒ष्टा॒त् ।
4) पा॒तु॒ स॒वि॒ता स॑वि॒ता पा॑तु पातु सवि॒ता ।
5) स॒वि॒ता ऽघश(ग्म्॑)सा द॒घश(ग्म्॑)सा-थ्सवि॒ता स॑वि॒ता ऽघश(ग्म्॑)सात् ।
6) अ॒घश(ग्म्॑)सा॒-द्यो यो॑ ऽघश(ग्म्॑)सा द॒घश(ग्म्॑)सा॒-द्यः ।
6) अ॒घश(ग्म्॑)सा॒दित्य॒घ - श॒(ग्म्॒)सा॒त् ।
7) यो मे॑ मे॒ यो यो मे᳚ ।
8) मे ऽन्त्यन्ति॑ मे॒ मे ऽन्ति॑ ।
9) अन्ति॑ दू॒रे दू॒रे ऽन्त्यन्ति॑ दू॒रे ।
10) दू॒रे॑ ऽराती॒यत्य॑ राती॒यति॑ दू॒रे दू॒रे॑ ऽराती॒यति॑ ।
11) अ॒रा॒ती॒यति॒ त-न्त म॑राती॒य त्य॑राती॒यति॒ तम् ।
12) त मे॒ते नै॒तेन॒ त-न्त मे॒तेन॑ ।
13) ए॒तेन॑ जेष-ञ्जेष मे॒ते नै॒तेन॑ जेषम् ।
14) जे॒ष॒(ग्म्॒) सुरू॑पवर्​षवर्णे॒ सुरू॑पवर्​षवर्णे जेष-ञ्जेष॒(ग्म्॒) सुरू॑पवर्​षवर्णे ।
15) सुरू॑पवर्​षवर्ण॒ आ सुरू॑पवर्​षवर्णे॒ सुरू॑पवर्​षवर्ण॒ आ ।
15) सुरू॑पवर्​षवर्ण॒ इति॒ सुरू॑प - व॒र्॒ष॒व॒र्णे॒ ।
16) एही॒ह्येहि॑ ।
17) इ॒ही॒मा नि॒मा नि॑हीही॒मान् ।
18) इ॒मा-न्भ॒द्रा-न्भ॒द्रा नि॒मा नि॒मा-न्भ॒द्रान् ।
19) भ॒द्रा-न्दुर्या॒-न्दुर्या᳚-न्भ॒द्रा-न्भ॒द्रा-न्दुर्यान्॑ ।
20) दुर्या(ग्म्॑) अ॒भ्य॑भि दुर्या॒-न्दुर्या(ग्म्॑) अ॒भि ।
21) अ॒भ्या ऽभ्य॑भ्या ।
22) एही॒ह्येहि॑ ।
23) इ॒हि॒ मा-म्मा मि॑हीहि॒ माम् ।
24) मा मनु॑व्र॒ता ऽनु॑व्रता॒ मा-म्मा मनु॑व्रता ।
25) अनु॑व्रता॒ नि न्यनु॑व्र॒ता ऽनु॑व्रता॒ नि ।
25) अनु॑व्र॒तेत्यनु॑ - व्र॒ता॒ ।
26) न्यु॑ वु॒ नि न्यु॑ ।
27) उ॒ शी॒र्॒षाणि॑ शी॒र्॒षाण्यु॑ वु शी॒र्॒षाणि॑ ।
28) शी॒र्॒षाणि॑ मृढ्व-म्मृढ्वग्ं शी॒र्॒षाणि॑ शी॒र्॒षाणि॑ मृढ्वम् ।
29) मृ॒ढ्व॒ मिड॒ इडे॑ मृढ्व-म्मृढ्व॒ मिडे᳚ ।
30) इड॒ एड॒ इड॒ आ ।
31) एही॒ह्येहि॑ ।
32) इ॒ह्यदि॒ते ऽदि॑त इही॒ह्यदि॑ते ।
33) अदि॑त॒ आ ऽदि॒ते ऽदि॑त॒ आ ।
34) एही॒ह्येहि॑ ।
35) इ॒हि॒ सर॑स्वति॒ सर॑स्वतीहीहि॒ सर॑स्वति ।
36) सर॑स्व॒त्या सर॑स्वति॒ सर॑स्व॒त्या ।
37) एही॒ह्येहि॑ ।
38) इ॒हि॒ रन्ती॒ रन्ति॑ रिहीहि॒ रन्तिः॑ ।
39) रन्ति॑ रस्यसि॒ रन्ती॒ रन्ति॑रसि ।
40) अ॒सि॒ रम॑ती॒ रम॑ति रस्यसि॒ रम॑तिः ।
41) रम॑ति रस्यसि॒ रम॑ती॒ रम॑तिरसि ।
42) अ॒सि॒ सू॒नरी॑ सू॒नर्य॑स्यसि सू॒नरी᳚ ।
43) सू॒नर्य॑स्यसि सू॒नरी॑ सू॒नर्य॑सि ।
44) अ॒सि॒ जुष्टे॒ जुष्टे᳚ ऽस्यसि॒ जुष्टे᳚ ।
45) जुष्टे॒ जुष्टि॒-ञ्जुष्टि॒-ञ्जुष्टे॒ जुष्टे॒ जुष्टि᳚म् ।
46) जुष्टि॑-न्ते ते॒ जुष्टि॒-ञ्जुष्टि॑-न्ते ।
47) ते॒ ऽशी॒या॒शी॒य॒ ते॒ ते॒ ऽशी॒य॒ ।
48) अ॒शी॒योप॑हूत॒ उप॑हूते ऽशीया शी॒योप॑हूते ।
49) उप॑हूत उपह॒व मु॑पह॒व मुप॑हूत॒ उप॑हूत उपह॒वम् ।
49) उप॑हूत॒ इत्युप॑ - हू॒ते॒ ।
50) उ॒प॒ह॒व-न्ते॑ त उपह॒व मु॑पह॒व-न्ते᳚ ।
50) उ॒प॒ह॒वमित्यु॑प - ह॒वम् ।
॥ 8 ॥ (50/56)

1) ते॒ ऽशी॒या॒शी॒य॒ ते॒ ते॒ ऽशी॒य॒ ।
2) अ॒शी॒य॒ सा सा ऽशी॑याशीय॒ सा ।
3) सा मे॑ मे॒ सा सा मे᳚ ।
4) मे॒ स॒त्या स॒त्या मे॑ मे स॒त्या ।
5) स॒त्या ऽऽशीरा॒शी-स्स॒त्या स॒त्या ऽऽशीः ।
6) आ॒शी र॒स्यास्या शीरा॒शी र॒स्य ।
6) आ॒शीरित्या᳚ - शीः ।
7) अ॒स्य य॒ज्ञस्य॑ य॒ज्ञ स्या॒स्यास्य य॒ज्ञस्य॑ ।
8) य॒ज्ञस्य॑ भूया-द्भूया-द्य॒ज्ञस्य॑ य॒ज्ञस्य॑ भूयात् ।
9) भू॒या॒द रे॑ड॒ता ऽरे॑डता भूया-द्भूया॒द रे॑डता ।
10) अरे॑डता॒ मन॑सा॒ मन॒सा ऽरे॑ड॒ता ऽरे॑डता॒ मन॑सा ।
11) मन॑सा॒ त-त्त-न्मन॑सा॒ मन॑सा॒ तत् ।
12) तच्छ॑केयग्ं शकेय॒-न्त-त्तच्छ॑केयम् ।
13) श॒के॒यं॒-यँ॒ज्ञो य॒ज्ञ-श्श॑केयग्ं शकेयं-यँ॒ज्ञः ।
14) य॒ज्ञो दिव॒-न्दिवं॑-यँ॒ज्ञो य॒ज्ञो दिव᳚म् ।
15) दिव(ग्म्॑) रोहतु रोहतु॒ दिव॒-न्दिव(ग्म्॑) रोहतु ।
16) रो॒ह॒तु॒ य॒ज्ञो य॒ज्ञो रो॑हतु रोहतु य॒ज्ञः ।
17) य॒ज्ञो दिव॒-न्दिवं॑-यँ॒ज्ञो य॒ज्ञो दिव᳚म् ।
18) दिव॑-ङ्गच्छतु गच्छतु॒ दिव॒-न्दिव॑-ङ्गच्छतु ।
19) ग॒च्छ॒तु॒ यो यो ग॑च्छतु गच्छतु॒ यः ।
20) यो दे॑व॒यानो॑ देव॒यानो॒ यो यो दे॑व॒यानः॑ ।
21) दे॒व॒यानः॒ पन्थाः॒ पन्था॑ देव॒यानो॑ देव॒यानः॒ पन्थाः᳚ ।
21) दे॒व॒यान॒ इति॑ देव - यानः॑ ।
22) पन्था॒ स्तेन॒ तेन॒ पन्थाः॒ पन्था॒ स्तेन॑ ।
23) तेन॑ य॒ज्ञो य॒ज्ञ स्तेन॒ तेन॑ य॒ज्ञः ।
24) य॒ज्ञो दे॒वा-न्दे॒वान्. य॒ज्ञो य॒ज्ञो दे॒वान् ।
25) दे॒वाग्ं अप्यपि॑ दे॒वा-न्दे॒वाग्ं अपि॑ ।
26) अप्ये᳚ त्वे॒त्व प्यप्ये॑तु ।
27) ए॒त्व॒ स्मास्व॒स्मा स्वे᳚त्वे त्व॒स्मासु॑ ।
28) अ॒स्मा स्विन्द्र॒ इन्द्रो॒ ऽस्मास्व॒स्मा स्विन्द्रः॑ ।
29) इन्द्र॑ इन्द्रि॒य मि॑न्द्रि॒य मिन्द्र॒ इन्द्र॑ इन्द्रि॒यम् ।
30) इ॒न्द्रि॒य-न्द॑धातु दधात्विन्द्रि॒य मि॑न्द्रि॒य-न्द॑धातु ।
31) द॒धा॒त्व॒स्मा न॒स्मा-न्द॑धातु दधात्व॒स्मान् ।
32) अ॒स्मा-न्रायो॒ रायो॒ ऽस्मा न॒स्मा-न्रायः॑ ।
33) राय॑ उ॒तोत रायो॒ राय॑ उ॒त ।
34) उ॒त य॒ज्ञा य॒ज्ञा उ॒तोत य॒ज्ञाः ।
35) य॒ज्ञा-स्स॑चन्ताग्ं सचन्तां-यँ॒ज्ञा य॒ज्ञा-स्स॑चन्ताम् ।
36) स॒च॒न्ता॒ म॒स्मा स्व॒स्मासु॑ सचन्ताग्ं सचन्ता म॒स्मासु॑ ।
37) अ॒स्मासु॑ सन्तु सन्त्व॒ स्मास्व॒स्मासु॑ सन्तु ।
38) स॒न्त्वा॒शिष॑ आ॒शिष॑-स्सन्तु सन्त्वा॒शिषः॑ ।
39) आ॒शिष॒-स्सा सा ऽऽशिष॑ आ॒शिष॒-स्सा ।
39) आ॒शिष॒ इत्या᳚ - शिषः॑ ।
40) सा नो॑ न॒-स्सा सा नः॑ ।
41) नः॒ प्रि॒या प्रि॒या नो॑ नः प्रि॒या ।
42) प्रि॒या सु॒प्रतू᳚र्ति-स्सु॒प्रतू᳚र्तिः प्रि॒या प्रि॒या सु॒प्रतू᳚र्तिः ।
43) सु॒प्रतू᳚र्ति-र्म॒घोनी॑ म॒घोनी॑ सु॒प्रतू᳚र्ति-स्सु॒प्रतू᳚र्ति-र्म॒घोनी᳚ ।
43) सु॒प्रतू᳚र्ति॒रिति॑ सु - प्रतू᳚र्तिः ।
44) म॒घोनी॒ जुष्टि॒-र्जुष्टि॑-र्म॒घोनी॑ म॒घोनी॒ जुष्टिः॑ ।
45) जुष्टि॑रस्यसि॒ जुष्टि॒-र्जुष्टि॑रसि ।
46) अ॒सि॒ जु॒षस्व॑ जु॒षस्वा᳚स्यसि जु॒षस्व॑ ।
47) जु॒षस्व॑ नो नो जु॒षस्व॑ जु॒षस्व॑ नः ।
48) नो॒ जुष्टा॒ जुष्टा॑ नो नो॒ जुष्टा᳚ ।
49) जुष्टा॑ नो नो॒ जुष्टा॒ जुष्टा॑ नः ।
50) नो॒ ऽस्य॒सि॒ नो॒ नो॒ ऽसि॒ ।
॥ 9 ॥ (50/54)

1) अ॒सि॒ जुष्टि॒-ञ्जुष्टि॑ मस्यसि॒ जुष्टि᳚म् ।
2) जुष्टि॑-न्ते ते॒ जुष्टि॒-ञ्जुष्टि॑-न्ते ।
3) ते॒ ग॒मे॒य॒-ङ्ग॒मे॒य॒-न्ते॒ ते॒ ग॒मे॒य॒म् ।
4) ग॒मे॒य॒-म्मनो॒ मनो॑ गमेय-ङ्गमेय॒-म्मनः॑ ।
5) मनो॒ ज्योति॒-र्ज्योति॒-र्मनो॒ मनो॒ ज्योतिः॑ ।
6) ज्योति॑-र्जुषता-ञ्जुषता॒-ञ्ज्योति॒-र्ज्योति॑-र्जुषताम् ।
7) जु॒ष॒ता॒ माज्य॒ माज्य॑-ञ्जुषता-ञ्जुषता॒ माज्य᳚म् ।
8) आज्यं॒-विँच्छि॑न्नं॒-विँच्छि॑न्न॒ माज्य॒ माज्यं॒-विँच्छि॑न्नम् ।
9) विच्छि॑न्नं-यँ॒ज्ञं-यँ॒ज्ञं-विँच्छि॑न्नं॒-विँच्छि॑न्नं-यँ॒ज्ञम् ।
9) विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् ।
10) य॒ज्ञग्ं सग्ं सं-यँ॒ज्ञं-यँ॒ज्ञग्ं सम् ।
11) स मि॒म मि॒मग्ं सग्ं स मि॒मम् ।
12) इ॒म-न्द॑धातु दधात्वि॒म मि॒म-न्द॑धातु ।
13) द॒धा॒त्विति॑ दधातु ।
14) बृह॒स्पति॑ स्तनुता-न्तनुता॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑ स्तनुताम् ।
15) त॒नु॒ता॒ मि॒म मि॒म-न्त॑नुता-न्तनुता मि॒मम् ।
16) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ ।
17) नो॒ विश्वे॒ विश्वे॑ नो नो॒ विश्वे᳚ ।
18) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
19) दे॒वा इ॒हे ह दे॒वा दे॒वा इ॒ह ।
20) इ॒ह मा॑दयन्ता-म्मादयन्ता मि॒हे ह मा॑दयन्ताम् ।
21) मा॒द॒य॒न्ता॒मिति॑ मादयन्ताम् ।
22) ब्रद्ध्न॒ पिन्व॑स्व॒ पिन्व॑स्व॒ ब्रद्ध्न॒ ब्रद्ध्न॒ पिन्व॑स्व ।
23) पिन्व॑स्व॒ दद॑तो॒ दद॑तः॒ पिन्व॑स्व॒ पिन्व॑स्व॒ दद॑तः ।
24) दद॑तो मे मे॒ दद॑तो॒ दद॑तो मे ।
25) मे॒ मा मा मे॑ मे॒ मा ।
26) मा क्षा॑यि क्षायि॒ मा मा क्षा॑यि ।
27) क्षा॒यि॒ कु॒र्व॒तः कु॑र्व॒तः, क्षा॑यि क्षायि कुर्व॒तः ।
28) कु॒र्व॒तो मे॑ मे कुर्व॒तः कु॑र्व॒तो मे᳚ ।
29) मे॒ मा मा मे॑ मे॒ मा ।
30) मोपोप॒ मा मोप॑ ।
31) उप॑ दस-द्दस॒ दुपोप॑ दसत् ।
32) द॒स॒-त्प्र॒जाप॑तेः प्र॒जाप॑ते-र्दस-द्दस-त्प्र॒जाप॑तेः ।
33) प्र॒जाप॑ते-र्भा॒गो भा॒गः प्र॒जाप॑तेः प्र॒जाप॑ते-र्भा॒गः ।
33) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
34) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि ।
35) अ॒स्यूर्ज॑स्वा॒ नूर्ज॑स्वा नस्य॒ स्यूर्ज॑स्वान् ।
36) ऊर्ज॑स्वा॒-न्पय॑स्वा॒-न्पय॑स्वा॒ नूर्ज॑स्वा॒ नूर्ज॑स्वा॒-न्पय॑स्वान् ।
37) पय॑स्वा-न्प्राणापा॒नौ प्रा॑णापा॒नौ पय॑स्वा॒-न्पय॑स्वा-न्प्राणापा॒नौ ।
38) प्रा॒णा॒पा॒नौ मे॑ मे प्राणापा॒नौ प्रा॑णापा॒नौ मे᳚ ।
38) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
39) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
40) पा॒हि॒ स॒मा॒न॒व्या॒नौ स॑मानव्या॒नौ पा॑हि पाहि समानव्या॒नौ ।
41) स॒मा॒न॒व्या॒नौ मे॑ मे समानव्या॒नौ स॑मानव्या॒नौ मे᳚ ।
41) स॒मा॒न॒व्या॒नाविति॑ समान - व्या॒नौ ।
42) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
43) पा॒ ह्यु॒दा॒न॒व्या॒ना वु॑दानव्या॒नौ पा॑हि पा ह्युदानव्या॒नौ ।
44) उ॒दा॒न॒व्या॒नौ मे॑ म उदानव्या॒ना वु॑दानव्या॒नौ मे᳚ ।
44) उ॒दा॒न॒व्या॒नावित्यु॑दान - व्या॒नौ ।
45) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ ।
46) पा॒ह्यक्षि॒तो ऽक्षि॑तः पाहि पा॒ह्यक्षि॑तः ।
47) अक्षि॑तो ऽस्य॒स्यक्षि॒तो ऽक्षि॑तो ऽसि ।
48) अ॒स्यक्षि॑त्या॒ अक्षि॑त्या अस्य॒स्यक्षि॑त्यै ।
49) अक्षि॑त्यै त्वा॒ त्वा ऽक्षि॑त्या॒ अक्षि॑त्यै त्वा ।
50) त्वा॒ मा मा त्वा᳚ त्वा॒ मा ।
51) मा मे॑ मे॒ मा मा मे᳚ ।
52) मे॒ क्षे॒ष्ठाः॒, क्षे॒ष्ठा॒ मे॒ मे॒ क्षे॒ष्ठाः॒ ।
53) क्षे॒ष्ठा॒ अ॒मुत्रा॒मुत्र॑ क्षेष्ठाः, क्षेष्ठा अ॒मुत्र॑ ।
54) अ॒मुत्रा॒मुष्मि॑-न्न॒मुष्मि॑-न्न॒मुत्रा॒ मुत्रा॒मुष्मिन्न्॑ ।
55) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
56) लो॒क इति॑ लो॒के ।
॥ 10 ॥ (56/61)
॥ अ. 3 ॥

1) ब॒र्॒हिषो॒ ऽह म॒ह-म्ब॒र्॒हिषो॑ ब॒र्॒हिषो॒ ऽहम् ।
2) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
3) दे॒व॒य॒ज्यया᳚ प्र॒जावा᳚-न्प्र॒जावा᳚-न्देवय॒ज्यया॑ देवय॒ज्यया᳚ प्र॒जावान्॑ ।
3) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
4) प्र॒जावा᳚-न्भूयास-म्भूयास-म्प्र॒जावा᳚-न्प्र॒जावा᳚-न्भूयासम् ।
4) प्र॒जावा॒निति॑ प्र॒जा - वा॒न् ।
5) भू॒या॒स॒-न्नरा॒शग्ंस॑स्य॒ नरा॒शग्ंस॑स्य भूयास-म्भूयास॒-न्नरा॒शग्ंस॑स्य ।
6) नरा॒शग्ंस॑स्या॒ह म॒ह-न्नरा॒शग्ंस॑स्य॒ नरा॒शग्ंस॑स्या॒हम् ।
7) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
8) दे॒व॒य॒ज्यया॑ पशु॒मा-न्प॑शु॒मा-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॑ पशु॒मान् ।
8) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
9) प॒शु॒मा-न्भू॑यास-म्भूयास-म्पशु॒मा-न्प॑शु॒मा-न्भू॑यासम् ।
9) प॒शु॒मानिति॑ पशु - मान् ।
10) भू॒या॒स॒ म॒ग्ने र॒ग्ने-र्भू॑यास-म्भूयास म॒ग्नेः ।
11) अ॒ग्ने-स्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽग्ने र॒ग्ने-स्स्वि॑ष्ट॒कृतः॑ ।
12) स्वि॒ष्ट॒कृतो॒ ऽह म॒हग्ग्​ स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽहम् ।
12) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ ।
13) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
14) दे॒व॒य॒ज्यया ऽऽयु॑ष्मा॒ नायु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया ऽऽयु॑ष्मान् ।
14) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
15) आयु॑ष्मान्. य॒ज्ञेन॑ य॒ज्ञेनायु॑ष्मा॒ नायु॑ष्मान्. य॒ज्ञेन॑ ।
16) य॒ज्ञेन॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒ष्ठाम् ।
17) प्र॒ति॒ष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मेयम् ।
17) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
18) ग॒मे॒य॒ म॒ग्ने र॒ग्ने-र्ग॑मेय-ङ्गमेय म॒ग्नेः ।
19) अ॒ग्ने र॒ह म॒ह म॒ग्ने र॒ग्नेर॒हम् ।
20) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् ।
21) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ ।
21) उज्जि॑ति॒मित्युत् - जि॒ति॒म् ।
22) अनू दुदन्वनूत् ।
23) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् ।
24) जे॒ष॒(ग्म्॒) सोम॑स्य॒ सोम॑स्य जेष-ञ्जेष॒(ग्म्॒) सोम॑स्य ।
25) सोम॑स्या॒ह म॒हग्ं सोम॑स्य॒ सोम॑स्या॒हम् ।
26) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् ।
27) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ ।
27) उज्जि॑ति॒मित्युत् - जि॒ति॒म् ।
28) अनू दुदन्वनूत् ।
29) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् ।
30) जे॒ष॒ म॒ग्ने र॒ग्ने-र्जे॑ष-ञ्जेष म॒ग्नेः ।
31) अ॒ग्ने र॒ह म॒ह म॒ग्ने र॒ग्नेर॒हम् ।
32) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् ।
33) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ ।
33) उज्जि॑ति॒मित्युत् - जि॒ति॒म् ।
34) अनू दुदन्वनूत् ।
35) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् ।
36) जे॒ष॒ म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो-र्जेष-ञ्जेष म॒ग्नीषोम॑योः ।
37) अ॒ग्नीषोम॑यो र॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो र॒हम् ।
37) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः ।
38) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् ।
39) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ ।
39) उज्जि॑ति॒मित्युत् - जि॒ति॒म् ।
40) अनू दुदन्वनूत् ।
41) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् ।
42) जे॒ष॒ मि॒न्द्रा॒ग्नि॒यो रि॑न्द्राग्नि॒यो-र्जे॑ष-ञ्जेष मिन्द्राग्नि॒योः ।
43) इ॒न्द्रा॒ग्नि॒यो र॒ह म॒ह मि॑न्द्राग्नि॒यो रि॑न्द्राग्नि॒यो र॒हम् ।
43) इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः ।
44) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् ।
45) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ ।
45) उज्जि॑ति॒मित्युत् - जि॒ति॒म् ।
46) अनू दुदन्वनूत् ।
47) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् ।
48) जे॒ष॒ मिन्द्र॒स्ये न्द्र॑स्य जेष-ञ्जेष॒ मिन्द्र॑स्य ।
49) इन्द्र॑स्या॒ह म॒ह मिन्द्र॒स्ये न्द्र॑स्या॒हम् ।
50) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् ।
॥ 11 ॥ (50/64)

1) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ ।
1) उज्जि॑ति॒मित्युत् - जि॒ति॒म् ।
2) अनू दुदन्वनूत् ।
3) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् ।
4) जे॒ष॒-म्म॒हे॒न्द्रस्य॑ महे॒न्द्रस्य॑ जेष-ञ्जेष-म्महे॒न्द्रस्य॑ ।
5) म॒हे॒न्द्रस्या॒ह म॒ह-म्म॑हे॒न्द्रस्य॑ महे॒न्द्रस्या॒हम् ।
5) म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ ।
6) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् ।
7) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ ।
7) उज्जि॑ति॒मित्युत् - जि॒ति॒म् ।
8) अनू दुदन्वनूत् ।
9) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् ।
10) जे॒ष॒ म॒ग्ने र॒ग्ने-र्जे॑ष-ञ्जेष म॒ग्नेः ।
11) अ॒ग्ने-स्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽग्नेर॒ग्ने-स्स्वि॑ष्ट॒कृतः॑ ।
12) स्वि॒ष्ट॒कृतो॒ ऽह म॒हग्ग्​ स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽहम् ।
12) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ ।
13) अ॒ह मुज्जि॑ति॒ मुज्जि॑ति म॒ह म॒ह मुज्जि॑तिम् ।
14) उज्जि॑ति॒ मन्वनूज्जि॑ति॒ मुज्जि॑ति॒ मनु॑ ।
14) उज्जि॑ति॒मित्युत् - जि॒ति॒म् ।
15) अनू दुदन्वनूत् ।
16) उज् जे॑ष-ञ्जेष॒ मुदुज् जे॑षम् ।
17) जे॒षं॒-वाँज॑स्य॒ वाज॑स्य जेष-ञ्जेषं॒-वाँज॑स्य ।
18) वाज॑स्य मा मा॒ वाज॑स्य॒ वाज॑स्य मा ।
19) मा॒ प्र॒स॒वेन॑ प्रस॒वेन॑ मा मा प्रस॒वेन॑ ।
20) प्र॒स॒वे नो᳚द्ग्रा॒भे णो᳚द्ग्रा॒भेण॑ प्रस॒वेन॑ प्रस॒वे नो᳚द्ग्रा॒भेण॑ ।
20) प्र॒स॒वेनेति॑ प्र - स॒वेन॑ ।
21) उ॒द्ग्रा॒भे णोदुदु॑द्ग्रा॒भे णो᳚द्ग्रा॒भेणोत् ।
21) उ॒द्ग्रा॒भेणेत्यु॑त् - ग्रा॒भेण॑ ।
22) उद॑ग्रभी दग्रभी॒ दुदु द॑ग्रभीत् ।
23) अ॒ग्र॒भी॒दित्य॑ग्रभीत् ।
24) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒(ग्म्॒) अथाथा॑ स॒पत्नान्॑ ।
25) स॒पत्ना॒(ग्म्॒) इन्द्र॒ इन्द्र॑-स्स॒पत्ना᳚-न्थ्स॒पत्ना॒(ग्म्॒) इन्द्रः॑ ।
26) इन्द्रो॑ मे म॒ इन्द्र॒ इन्द्रो॑ मे ।
27) मे॒ नि॒ग्रा॒भेण॑ निग्रा॒भेण॑ मे मे निग्रा॒भेण॑ ।
28) नि॒ग्रा॒भेणाध॑रा॒(ग्म्॒) अध॑रा-न्निग्रा॒भेण॑ निग्रा॒भेणाध॑रान् ।
28) नि॒ग्रा॒भेणेति॑ नि - ग्रा॒भेण॑ ।
29) अध॑राग्ं अक रक॒ रध॑ रा॒(ग्म्॒) अध॑राग्ं अकः ।
30) अ॒क॒रित्य॑कः ।
31) उ॒द्ग्रा॒भ-ञ्च॑ चोद्ग्रा॒भ मु॑द्ग्रा॒भ-ञ्च॑ ।
31) उ॒द्ग्रा॒भमित्यु॑त् - ग्रा॒भम् ।
32) च॒ नि॒ग्रा॒भ-न्नि॑ग्रा॒भ-ञ्च॑ च निग्रा॒भम् ।
33) नि॒ग्रा॒भ-ञ्च॑ च निग्रा॒भ-न्नि॑ग्रा॒भ-ञ्च॑ ।
33) नि॒ग्रा॒भमिति॑ नि - ग्रा॒भम् ।
34) च॒ ब्रह्म॒ ब्रह्म॑ च च॒ ब्रह्म॑ ।
35) ब्रह्म॑ दे॒वा दे॒वा ब्रह्म॒ ब्रह्म॑ दे॒वाः ।
36) दे॒वा अ॑वीवृध-न्नवीवृध-न्दे॒वा दे॒वा अ॑वीवृधन्न् ।
37) अ॒वी॒वृ॒ध॒न्नित्य॑वीवृधन्न् ।
38) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ नथाथा॑ स॒पत्नान्॑ ।
39) स॒पत्ना॑ निन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी स॒पत्ना᳚-न्थ्स॒पत्ना॑ निन्द्रा॒ग्नी ।
40) इ॒न्द्रा॒ग्नी मे॑ म इन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी मे᳚ ।
40) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
41) मे॒ वि॒षू॒चीनान्॑. विषू॒चीना᳚-न्मे मे विषू॒चीनान्॑ ।
42) वि॒षू॒चीना॒न्॒. वि वि वि॑षू॒चीनान्॑. विषू॒चीना॒न्॒. वि ।
43) व्य॑स्यता मस्यतां॒-विँ व्य॑स्यताम् ।
44) अ॒स्य॒ता॒मित्य॑स्यताम् ।
45) एमा इ॒मा एमाः ।
46) इ॒मा अ॑ग्म-न्नग्म-न्नि॒मा इ॒मा अ॑ग्मन्न् ।
47) अ॒ग्म॒-न्ना॒शिष॑ आ॒शिषो᳚ ऽग्म-न्नग्म-न्ना॒शिषः॑ ।
48) आ॒शिषो॒ दोह॑कामा॒ दोह॑कामा आ॒शिष॑ आ॒शिषो॒ दोह॑कामाः ।
48) आ॒शिष॒ इत्या᳚ - शिषः॑ ।
49) दोह॑कामा॒ इन्द्र॑वन्त॒ इन्द्र॑वन्तो॒ दोह॑कामा॒ दोह॑कामा॒ इन्द्र॑वन्तः ।
49) दोह॑कामा॒ इति॒ दोह॑ - का॒माः॒ ।
50) इन्द्र॑वन्तो वनामहे वनामह॒ इन्द्र॑वन्त॒ इन्द्र॑वन्तो वनामहे ।
50) इन्द्र॑वन्त॒ इतीन्द्र॑ - व॒न्तः॒ ।
॥ 12 ॥ (50/64)

1) व॒ना॒म॒हे॒ धु॒क्षी॒महि॑ धुक्षी॒महि॑ वनामहे वनामहे धुक्षी॒महि॑ ।
2) धु॒क्षी॒महि॑ प्र॒जा-म्प्र॒जा-न्धु॑क्षी॒महि॑ धुक्षी॒महि॑ प्र॒जाम् ।
3) प्र॒जा मिष॒ मिष॑-म्प्र॒जा-म्प्र॒जा मिष᳚म् ।
3) प्र॒जामिति॑ प्र - जाम् ।
4) इष॒मितीष᳚म् ।
5) रोहि॑तेन त्वा त्वा॒ रोहि॑तेन॒ रोहि॑तेन त्वा ।
6) त्वा॒ ऽग्नि र॒ग्नि स्त्वा᳚ त्वा॒ ऽग्निः ।
7) अ॒ग्नि-र्दे॒वता᳚-न्दे॒वता॑ म॒ग्नि र॒ग्नि-र्दे॒वता᳚म् ।
8) दे॒वता᳚-ङ्गमयतु गमयतु दे॒वता᳚-न्दे॒वता᳚-ङ्गमयतु ।
9) ग॒म॒य॒तु॒ हरि॑भ्या॒(ग्म्॒) हरि॑भ्या-ङ्गमयतु गमयतु॒ हरि॑भ्याम् ।
10) हरि॑भ्या-न्त्वा त्वा॒ हरि॑भ्या॒(ग्म्॒) हरि॑भ्या-न्त्वा ।
10) हरि॑भ्या॒मिति॒ हरि॑ - भ्या॒म् ।
11) त्वेन्द्र॒ इन्द्र॑ स्त्वा॒ त्वेन्द्रः॑ ।
12) इन्द्रो॑ दे॒वता᳚-न्दे॒वता॒ मिन्द्र॒ इन्द्रो॑ दे॒वता᳚म् ।
13) दे॒वता᳚-ङ्गमयतु गमयतु दे॒वता᳚-न्दे॒वता᳚-ङ्गमयतु ।
14) ग॒म॒य॒ त्वेत॑शे॒ नैत॑शेन गमयतु गमय॒ त्वेत॑शेन ।
15) एत॑शेन त्वा॒ त्वैत॑शे॒ नैत॑शेन त्वा ।
16) त्वा॒ सूर्य॒-स्सूर्य॑ स्त्वा त्वा॒ सूर्यः॑ ।
17) सूर्यो॑ दे॒वता᳚-न्दे॒वता॒(ग्म्॒) सूर्य॒-स्सूर्यो॑ दे॒वता᳚म् ।
18) दे॒वता᳚-ङ्गमयतु गमयतु दे॒वता᳚-न्दे॒वता᳚-ङ्गमयतु ।
19) ग॒म॒य॒तु॒ वि वि ग॑मयतु गमयतु॒ वि ।
20) वि ते॑ ते॒ वि वि ते᳚ ।
21) ते॒ मु॒ञ्चा॒मि॒ मु॒ञ्चा॒मि॒ ते॒ ते॒ मु॒ञ्चा॒मि॒ ।
22) मु॒ञ्चा॒मि॒ र॒श॒ना र॑श॒ना मु॑ञ्चामि मुञ्चामि रश॒नाः ।
23) र॒श॒ना वि वि र॑श॒ना र॑श॒ना वि ।
24) वि र॒श्मी-न्र॒श्मीन्. वि वि र॒श्मीन् ।
25) र॒श्मीन्. वि वि र॒श्मी-न्र॒श्मीन्. वि ।
26) वि योक्त्रा॒ योक्त्रा॒ वि वि योक्त्रा᳚ ।
27) योक्त्रा॒ यानि॒ यानि॒ योक्त्रा॒ योक्त्रा॒ यानि॑ ।
28) यानि॑ परि॒चर्त॑नानि परि॒चर्त॑नानि॒ यानि॒ यानि॑ परि॒चर्त॑नानि ।
29) प॒रि॒चर्त॑नानि ध॒त्ता-द्ध॒त्ता-त्प॑रि॒चर्त॑नानि परि॒चर्त॑नानि ध॒त्तात् ।
29) प॒रि॒चर्त॑ना॒नीति॑ परि - चर्त॑नानि ।
30) ध॒त्ता द॒स्मा स्व॒स्मासु॑ ध॒त्ता-द्ध॒त्ता द॒स्मासु॑ ।
31) अ॒स्मासु॒ द्रवि॑ण॒-न्द्रवि॑ण म॒स्मा स्व॒स्मासु॒ द्रवि॑णम् ।
32) द्रवि॑णं॒-यँ-द्य-द्द्रवि॑ण॒-न्द्रवि॑णं॒-यँत् ।
33) यच् च॑ च॒ य-द्यच् च॑ ।
34) च॒ भ॒द्र-म्भ॒द्र-ञ्च॑ च भ॒द्रम् ।
35) भ॒द्र-म्प्र प्र भ॒द्र-म्भ॒द्र-म्प्र ।
36) प्र णो॑ नः॒ प्र प्र णः॑ ।
37) नो॒ ब्रू॒ता॒-द्ब्रू॒ता॒-न्नो॒ नो॒ ब्रू॒ता॒त् ।
38) ब्रू॒ता॒-द्भा॒ग॒धा-न्भा॑ग॒धा-न्ब्रू॑ता-द्ब्रूता-द्भाग॒धान् ।
39) भा॒ग॒धा-न्दे॒वता॑सु दे॒वता॑सु भाग॒धा-न्भा॑ग॒धा-न्दे॒वता॑सु ।
39) भा॒ग॒धानिति॑ भाग - धान् ।
40) दे॒वता॒स्विति॑ दे॒वता॑सु ।
41) विष्णो᳚-श्शं॒​योँ-श्शं॒​योँ-र्विष्णो॒-र्विष्णो᳚-श्शं॒​योँः ।
42) शं॒​योँ र॒ह म॒हग्ं शं॒​योँ-श्शं॒​योँ र॒हम् ।
42) शं॒​योँरिति॑ शं - योः ।
43) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
44) दे॒व॒य॒ज्यया॑ य॒ज्ञेन॑ य॒ज्ञेन॑ देवय॒ज्यया॑ देवय॒ज्यया॑ य॒ज्ञेन॑ ।
44) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
45) य॒ज्ञेन॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒ष्ठाम् ।
46) प्र॒ति॒ष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मेयम् ।
46) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
47) ग॒मे॒य॒(ग्म्॒) सोम॑स्य॒ सोम॑स्य गमेय-ङ्गमेय॒(ग्म्॒) सोम॑स्य ।
48) सोम॑स्या॒ह म॒हग्ं सोम॑स्य॒ सोम॑स्या॒हम् ।
49) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
50) दे॒व॒य॒ज्यया॑ सु॒रेता᳚-स्सु॒रेता॑ देवय॒ज्यया॑ देवय॒ज्यया॑ सु॒रेताः᳚ ।
50) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
॥ 13 ॥ (50/58)

1) सु॒रेता॒ रेतो॒ रेत॑-स्सु॒रेता᳚-स्सु॒रेता॒ रेतः॑ ।
1) सु॒रेता॒ इति॑ सु - रेताः᳚ ।
2) रेतो॑ धिषीय धिषीय॒ रेतो॒ रेतो॑ धिषीय ।
3) धि॒षी॒य॒ त्वष्टु॒ स्त्वष्टु॑-र्धिषीय धिषीय॒ त्वष्टुः॑ ।
4) त्वष्टु॑र॒ह म॒ह-न्त्वष्टु॒ स्त्वष्टु॑ र॒हम् ।
5) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
6) दे॒व॒य॒ज्यया॑ पशू॒ना-म्प॑शू॒ना-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॑ पशू॒नाम् ।
6) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
7) प॒शू॒नाग्ं रू॒पग्ं रू॒प-म्प॑शू॒ना-म्प॑शू॒नाग्ं रू॒पम् ।
8) रू॒प-म्पु॑षेय-म्पुषेयग्ं रू॒पग्ं रू॒प-म्पु॑षेयम् ।
9) पु॒षे॒य॒-न्दे॒वाना᳚-न्दे॒वाना᳚-म्पुषेय-म्पुषेय-न्दे॒वाना᳚म् ।
10) दे॒वाना॒-म्पत्नीः॒ पत्नी᳚-र्दे॒वाना᳚-न्दे॒वाना॒-म्पत्नीः᳚ ।
11) पत्नी॑ र॒ग्निर॒ग्निः पत्नीः॒ पत्नी॑र॒ग्निः ।
12) अ॒ग्नि-र्गृ॒हप॑ति-र्गृ॒हप॑ति र॒ग्नि र॒ग्नि-र्गृ॒हप॑तिः ।
13) गृ॒हप॑ति-र्य॒ज्ञस्य॑ य॒ज्ञस्य॑ गृ॒हप॑ति-र्गृ॒हप॑ति-र्य॒ज्ञस्य॑ ।
13) गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ ।
14) य॒ज्ञस्य॑ मिथु॒न-म्मि॑थु॒नं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ मिथु॒नम् ।
15) मि॒थु॒न-न्तयो॒स्तयो᳚-र्मिथु॒न-म्मि॑थु॒न-न्तयोः᳚ ।
16) तयो॑र॒ह म॒ह-न्तयो॒ स्तयो॑ र॒हम् ।
17) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
18) दे॒व॒य॒ज्यया॑ मिथु॒नेन॑ मिथु॒नेन॑ देवय॒ज्यया॑ देवय॒ज्यया॑ मिथु॒नेन॑ ।
18) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
19) मि॒थु॒नेन॒ प्र प्र मि॑थु॒नेन॑ मिथु॒नेन॒ प्र ।
20) प्र भू॑यास-म्भूयास॒-म्प्र प्र भू॑यासम् ।
21) भू॒या॒सं॒-वेँ॒दो वे॒दो भू॑यास-म्भूयासं-वेँ॒दः ।
22) वे॒दो᳚ ऽस्यसि वे॒दो वे॒दो॑ ऽसि ।
23) अ॒सि॒ वित्ति॒-र्वित्ति॑ रस्यसि॒ वित्तिः॑ ।
24) वित्ति॑ रस्यसि॒ वित्ति॒-र्वित्ति॑ रसि ।
25) अ॒सि॒ वि॒देय॑ वि॒देया᳚ स्यसि वि॒देय॑ ।
26) वि॒देय॒ कर्म॒ कर्म॑ वि॒देय॑ वि॒देय॒ कर्म॑ ।
27) कर्मा᳚स्यसि॒ कर्म॒ कर्मा॑सि ।
28) अ॒सि॒ क॒रुण॑-ङ्क॒रुण॑ मस्यसि क॒रुण᳚म् ।
29) क॒रुण॑ मस्यसि क॒रुण॑-ङ्क॒रुण॑ मसि ।
30) अ॒सि॒ क्रि॒यास॑-ङ्क्रि॒यास॑ मस्यसि क्रि॒यास᳚म् ।
31) क्रि॒यास(ग्म्॑) स॒नि-स्स॒निः क्रि॒यास॑-ङ्क्रि॒यास(ग्म्॑) स॒निः ।
32) स॒नि र॑स्यसि स॒नि-स्स॒नि र॑सि ।
33) अ॒सि॒ स॒नि॒ता स॑नि॒ता ऽस्य॑सि सनि॒ता ।
34) स॒नि॒ता ऽस्य॑सि सनि॒ता स॑नि॒ता ऽसि॑ ।
35) अ॒सि॒ स॒नेय(ग्म्॑) स॒नेय॑ मस्यसि स॒नेय᳚म् ।
36) स॒नेय॑-ङ्घृ॒तव॑न्त-ङ्घृ॒तव॑न्तग्ं स॒नेय(ग्म्॑) स॒नेय॑-ङ्घृ॒तव॑न्तम् ।
37) घृ॒तव॑न्त-ङ्कुला॒यिन॑-ङ्कुला॒यिन॑-ङ्घृ॒तव॑न्त-ङ्घृ॒तव॑न्त-ङ्कुला॒यिन᳚म् ।
37) घृ॒तव॑न्त॒मिति॑ घृ॒त - व॒न्त॒म् ।
38) कु॒ला॒यिन(ग्म्॑) रा॒यो रा॒यः कु॑ला॒यिन॑-ङ्कुला॒यिन(ग्म्॑) रा॒यः ।
39) रा॒य स्पोष॒-म्पोष(ग्म्॑) रा॒यो रा॒य स्पोष᳚म् ।
40) पोष(ग्म्॑) सह॒स्रिण(ग्म्॑) सह॒स्रिण॒-म्पोष॒-म्पोष(ग्म्॑) सह॒स्रिण᳚म् ।
41) स॒ह॒स्रिणं॑-वेँ॒दो वे॒द-स्स॑ह॒स्रिण(ग्म्॑) सह॒स्रिणं॑-वेँ॒दः ।
42) वे॒दो द॑दातु ददातु वे॒दो वे॒दो द॑दातु ।
43) द॒दा॒तु॒ वा॒जिनं॑-वाँ॒जिन॑-न्ददातु ददातु वा॒जिन᳚म् ।
44) वा॒जिन॒मिति॑ वा॒जिन᳚म् ।
॥ 14 ॥ (44/49)
॥ अ. 4 ॥

1) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् ।
2) प्या॒य॒ता॒-न्ध्रु॒वा ध्रु॒वा प्या॑यता-म्प्यायता-न्ध्रु॒वा ।
3) ध्रु॒वा घृ॒तेन॑ घृ॒तेन॑ ध्रु॒वा ध्रु॒वा घृ॒तेन॑ ।
4) घृ॒तेन॑ य॒ज्ञं​यँ॑ज्ञं-यँ॒ज्ञं​यँ॑ज्ञ-ङ्घृ॒तेन॑ घृ॒तेन॑ य॒ज्ञं​यँ॑ज्ञम् ।
5) य॒ज्ञं​यँ॑ज्ञ॒-म्प्रति॒ प्रति॑ य॒ज्ञं​यँ॑ज्ञं-यँ॒ज्ञं​यँ॑ज्ञ॒-म्प्रति॑ ।
5) य॒ज्ञं​यँ॑ज्ञ॒मिति॑ य॒ज्ञम् - य॒ज्ञ॒म् ।
6) प्रति॑ देव॒यद्भ्यो॑ देव॒यद्भ्यः॒ प्रति॒ प्रति॑ देव॒यद्भ्यः॑ ।
7) दे॒व॒यद्भ्य॒ इति॑ देव॒यत् - भ्यः॒ ।
8) सू॒र्याया॒ ऊध॒ ऊध॑-स्सू॒र्याया᳚-स्सू॒र्याया॒ ऊधः॑ ।
9) ऊधो ऽदि॑त्या॒ अदि॑त्या॒ ऊध॒ ऊधो ऽदि॑त्याः ।
10) अदि॑त्या उ॒पस्थ॑ उ॒पस्थे ऽदि॑त्या॒ अदि॑त्या उ॒पस्थे᳚ ।
11) उ॒पस्थ॑ उ॒रुधा॑रो॒ रुधा॑रो॒ पस्थ॑ उ॒पस्थ॑ उ॒रुधा॑रा ।
11) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
12) उ॒रुधा॑रा पृथि॒वी पृ॑थि॒ व्यु॑रुधा॑रो॒ रुधा॑रा पृथि॒वी ।
12) उ॒रुधा॒रेत्यु॒रु - धा॒रा॒ ।
13) पृ॒थि॒वी य॒ज्ञे य॒ज्ञे पृ॑थि॒वी पृ॑थि॒वी य॒ज्ञे ।
14) य॒ज्ञे अ॒स्मि-न्न॒स्मिन्. य॒ज्ञे य॒ज्ञे अ॒स्मिन्न् ।
15) अ॒स्मिन्नित्य॒स्मिन्न् ।
16) प्र॒जाप॑ते-र्वि॒भान्. वि॒भा-न्प्र॒जाप॑तेः प्र॒जाप॑ते-र्वि॒भान् ।
16) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
17) वि॒भा-न्नाम॒ नाम॑ वि॒भान्. वि॒भा-न्नाम॑ ।
17) वि॒भानिति॑ वि - भान् ।
18) नाम॑ लो॒को लो॒को नाम॒ नाम॑ लो॒कः ।
19) लो॒क स्तस्मि॒(ग्ग्॒) स्तस्मि॑न्न् ँलो॒को लो॒क स्तस्मिन्न्॑ ।
20) तस्मि(ग्ग्॑) स्त्वा त्वा॒ तस्मि॒(ग्ग्॒) स्तस्मि(ग्ग्॑) स्त्वा ।
21) त्वा॒ द॒धा॒मि॒ द॒धा॒मि॒ त्वा॒ त्वा॒ द॒धा॒मि॒ ।
22) द॒धा॒मि॒ स॒ह स॒ह द॑धामि दधामि स॒ह ।
23) स॒ह यज॑मानेन॒ यज॑मानेन स॒ह स॒ह यज॑मानेन ।
24) यज॑मानेन॒ स-थ्स-द्यज॑मानेन॒ यज॑मानेन॒ सत् ।
25) सद॑स्यसि॒ स-थ्सद॑सि ।
26) अ॒सि॒ स-थ्सद॑स्यसि॒ सत् ।
27) स-न्मे॑ मे॒ स-थ्स-न्मे᳚ ।
28) मे॒ भू॒या॒ भू॒या॒ मे॒ मे॒ भू॒याः॒ ।
29) भू॒या॒-स्सर्व॒(ग्म्॒) सर्व॑-म्भूया भूया॒-स्सर्व᳚म् ।
30) सर्व॑ मस्यसि॒ सर्व॒(ग्म्॒) सर्व॑ मसि ।
31) अ॒सि॒ सर्व॒(ग्म्॒) सर्व॑ मस्यसि॒ सर्व᳚म् ।
32) सर्व॑-म्मे मे॒ सर्व॒(ग्म्॒) सर्व॑-म्मे ।
33) मे॒ भू॒या॒ भू॒या॒ मे॒ मे॒ भू॒याः॒ ।
34) भू॒याः॒ पू॒र्ण-म्पू॒र्ण-म्भू॑या भूयाः पू॒र्णम् ।
35) पू॒र्ण म॑स्यसि पू॒र्ण-म्पू॒र्ण म॑सि ।
36) अ॒सि॒ पू॒र्ण-म्पू॒र्ण म॑स्यसि पू॒र्णम् ।
37) पू॒र्ण-म्मे॑ मे पू॒र्ण-म्पू॒र्ण-म्मे᳚ ।
38) मे॒ भू॒या॒ भू॒या॒ मे॒ मे॒ भू॒याः॒ ।
39) भू॒या॒ अक्षि॑त॒ मक्षि॑त-म्भूया भूया॒ अक्षि॑तम् ।
40) अक्षि॑त मस्य॒ स्यक्षि॑त॒ मक्षि॑त मसि ।
41) अ॒सि॒ मा मा ऽस्य॑सि॒ मा ।
42) मा मे॑ मे॒ मा मा मे᳚ ।
43) मे॒ क्षे॒ष्ठाः॒, क्षे॒ष्ठा॒ मे॒ मे॒ क्षे॒ष्ठाः॒ ।
44) क्षे॒ष्ठाः॒ प्राच्या॒-म्प्राच्या᳚-ङ्क्षेष्ठाः, क्षेष्ठाः॒ प्राच्या᳚म् ।
45) प्राच्या᳚-न्दि॒शि दि॒शि प्राच्या॒-म्प्राच्या᳚-न्दि॒शि ।
46) दि॒शि दे॒वा दे॒वा दि॒शि दि॒शि दे॒वाः ।
47) दे॒वा ऋ॒त्विज॑ ऋ॒त्विजो॑ दे॒वा दे॒वा ऋ॒त्विजः॑ ।
48) ऋ॒त्विजो॑ मार्जयन्ता-म्मार्जयन्ता मृ॒त्विज॑ ऋ॒त्विजो॑ मार्जयन्ताम् ।
49) मा॒र्ज॒य॒न्ता॒-न्दक्षि॑णाया॒-न्दक्षि॑णाया-म्मार्जयन्ता-म्मार्जयन्ता॒-न्दक्षि॑णायाम् ।
50) दक्षि॑णाया-न्दि॒शि दि॒शि दक्षि॑णाया॒-न्दक्षि॑णाया-न्दि॒शि ।
॥ 15 ॥ (50/55)

1) दि॒शि मासा॒ मासा॑ दि॒शि दि॒शि मासाः᳚ ।
2) मासाः᳚ पि॒तरः॑ पि॒तरो॒ मासा॒ मासाः᳚ पि॒तरः॑ ।
3) पि॒तरो॑ मार्जयन्ता-म्मार्जयन्ता-म्पि॒तरः॑ पि॒तरो॑ मार्जयन्ताम् ।
4) मा॒र्ज॒य॒न्ता॒-म्प्र॒तीच्या᳚-म्प्र॒तीच्या᳚-म्मार्जयन्ता-म्मार्जयन्ता-म्प्र॒तीच्या᳚म् ।
5) प्र॒तीच्या᳚-न्दि॒शि दि॒शि प्र॒तीच्या᳚-म्प्र॒तीच्या᳚-न्दि॒शि ।
6) दि॒शि गृ॒हा गृ॒हा दि॒शि दि॒शि गृ॒हाः ।
7) गृ॒हाः प॒शवः॑ प॒शवो॑ गृ॒हा गृ॒हाः प॒शवः॑ ।
8) प॒शवो॑ मार्जयन्ता-म्मार्जयन्ता-म्प॒शवः॑ प॒शवो॑ मार्जयन्ताम् ।
9) मा॒र्ज॒य॒न्ता॒ मुदी᳚च्या॒ मुदी᳚च्या-म्मार्जयन्ता-म्मार्जयन्ता॒ मुदी᳚च्याम् ।
10) उदी᳚च्या-न्दि॒शि दि॒श्युदी᳚च्या॒ मुदी᳚च्या-न्दि॒शि ।
11) दि॒श्याप॒ आपो॑ दि॒शि दि॒श्यापः॑ ।
12) आप॒ ओष॑धय॒ ओष॑धय॒ आप॒ आप॒ ओष॑धयः ।
13) ओष॑धयो॒ वन॒स्पत॑यो॒ वन॒स्पत॑य॒ ओष॑धय॒ ओष॑धयो॒ वन॒स्पत॑यः ।
14) वन॒स्पत॑यो मार्जयन्ता-म्मार्जयन्तां॒-वँन॒स्पत॑यो॒ वन॒स्पत॑यो मार्जयन्ताम् ।
15) मा॒र्ज॒य॒न्ता॒ मू॒र्ध्वाया॑ मू॒र्ध्वाया᳚-म्मार्जयन्ता-म्मार्जयन्ता मू॒र्ध्वाया᳚म् ।
16) ऊ॒र्ध्वाया᳚-न्दि॒शि दि॒श्यू᳚र्ध्वाया॑ मू॒र्ध्वाया᳚-न्दि॒शि ।
17) दि॒शि य॒ज्ञो य॒ज्ञो दि॒शि दि॒शि य॒ज्ञः ।
18) य॒ज्ञ-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो य॒ज्ञो य॒ज्ञ-स्सं​वँ॑थ्सरः ।
19) सं॒​वँ॒थ्स॒रो य॒ज्ञप॑ति-र्य॒ज्ञप॑ति॒-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो य॒ज्ञप॑तिः ।
19) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
20) य॒ज्ञप॑ति-र्मार्जयन्ता-म्मार्जयन्तां-यँ॒ज्ञप॑ति-र्य॒ज्ञप॑ति-र्मार्जयन्ताम् ।
20) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ ।
21) मा॒र्ज॒य॒न्तां॒-विँष्णो॒-र्विष्णो᳚-र्मार्जयन्ता-म्मार्जयन्तां॒-विँष्णोः᳚ ।
22) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
23) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
24) अ॒स्य॒भि॒मा॒ति॒हा ऽभि॑माति॒हा ऽस्य॑ स्यभिमाति॒हा ।
25) अ॒भि॒मा॒ति॒हा गा॑य॒त्रेण॑ गाय॒त्रे णा॑भिमाति॒हा ऽभि॑माति॒हा गा॑य॒त्रेण॑ ।
25) अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा ।
26) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
27) छन्द॑सा पृथि॒वी-म्पृ॑थि॒वी-ञ्छन्द॑सा॒ छन्द॑सा पृथि॒वीम् ।
28) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
29) अनु॒ वि व्यन्वनु॒ वि ।
30) वि क्र॑मे क्रमे॒ वि वि क्र॑मे ।
31) क्र॒मे॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमे क्रमे॒ निर्भ॑क्तः ।
32) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
32) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
33) स यं-यँग्ं स स यम् ।
34) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
35) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ ।
36) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
37) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
38) अ॒स्य॒भि॒श॒स्ति॒हा ऽभि॑शस्ति॒हा ऽस्य॑ स्यभिशस्ति॒हा ।
39) अ॒भि॒श॒स्ति॒हा त्रैष्टु॑भेन॒ त्रैष्टु॑भे नाभिशस्ति॒हा ऽभि॑शस्ति॒हा त्रैष्टु॑भेन ।
39) अ॒भि॒श॒स्ति॒हेत्य॑भिशस्ति - हा ।
40) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
41) छन्द॑सा॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्छन्द॑सा॒ छन्द॑सा॒ ऽन्तरि॑क्षम् ।
42) अ॒न्तरि॑क्ष॒ मन्व न्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ ।
43) अनु॒ वि व्यन्वनु॒ वि ।
44) वि क्र॑मे क्रमे॒ वि वि क्र॑मे ।
45) क्र॒मे॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमे क्रमे॒ निर्भ॑क्तः ।
46) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
46) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
47) स यं-यँग्ं स स यम् ।
48) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
49) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ ।
50) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
51) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
52) अ॒स्य॒रा॒ती॒य॒तो॑ ऽरातीय॒तो᳚ ऽस्य स्यरातीय॒तः ।
53) अ॒रा॒ती॒य॒तो ह॒न्ता ह॒न्ता ऽरा॑तीय॒तो॑ ऽरातीय॒तो ह॒न्ता ।
54) ह॒न्ता जाग॑तेन॒ जाग॑तेन ह॒न्ता ह॒न्ता जाग॑तेन ।
55) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
56) छन्द॑सा॒ दिव॒-न्दिव॒-ञ्छन्द॑सा॒ छन्द॑सा॒ दिव᳚म् ।
57) दिव॒ मन्वनु॒ दिव॒-न्दिव॒ मनु॑ ।
58) अनु॒ वि व्यन्वनु॒ वि ।
59) वि क्र॑मे क्रमे॒ वि वि क्र॑मे ।
60) क्र॒मे॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमे क्रमे॒ निर्भ॑क्तः ।
61) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
61) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
62) स यं-यँग्ं स स यम् ।
63) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
64) द्वि॒ष्मो विष्णो॒-र्विष्णो᳚-र्द्वि॒ष्मो द्वि॒ष्मो विष्णोः᳚ ।
65) विष्णोः॒ क्रमः॒ क्रमो॒ विष्णो॒-र्विष्णोः॒ क्रमः॑ ।
66) क्रमो᳚ ऽस्यसि॒ क्रमः॒ क्रमो॑ ऽसि ।
67) अ॒सि॒ श॒त्रू॒य॒त-श्श॑त्रूय॒तो᳚ ऽस्यसि शत्रूय॒तः ।
68) श॒त्रू॒य॒तो ह॒न्ता ह॒न्ता श॑त्रूय॒त-श्श॑त्रूय॒तो ह॒न्ता ।
68) श॒त्रू॒य॒त इति॑ शत्रु - य॒तः ।
69) ह॒न्ता ऽऽनु॑ष्टुभे॒ नानु॑ष्टुभेन ह॒न्ता ह॒न्ता ऽऽनु॑ष्टुभेन ।
70) आनु॑ष्टुभेन॒ छन्द॑सा॒ छन्द॒सा ऽऽनु॑ष्टुभे॒ नानु॑ष्टुभेन॒ छन्द॑सा ।
70) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ ।
71) छन्द॑सा॒ दिशो॒ दिश॒ श्छन्द॑सा॒ छन्द॑सा॒ दिशः॑ ।
72) दिशो ऽन्वनु॒ दिशो॒ दिशो ऽनु॑ ।
73) अनु॒ वि व्यन्वनु॒ वि ।
74) वि क्र॑मे क्रमे॒ वि वि क्र॑मे ।
75) क्र॒मे॒ निर्भ॑क्तो॒ निर्भ॑क्तः क्रमे क्रमे॒ निर्भ॑क्तः ।
76) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
76) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
77) स यं-यँग्ं स स यम् ।
78) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
79) द्वि॒ष्म इति॑ द्वि॒ष्मः ।
॥ 16 ॥ (79/89)
॥ अ. 5 ॥

1) अग॑न्म॒ सुव॒-स्सुव॒ रग॒न्मा ग॑न्म॒ सुवः॑ ।
2) सुव॒-स्सुवः॑ ।
3) सुव॑ रगन्मा गन्म॒ सुव॒-स्सुव॑ रगन्म ।
4) अ॒ग॒न्म॒ स॒न्दृश॑-स्स॒न्दृशो॑ ऽगन्मा गन्म स॒न्दृशः॑ ।
5) स॒न्दृश॑ स्ते ते स॒न्दृश॑-स्स॒न्दृश॑ स्ते ।
5) स॒न्दृश॒ इति॑ सं - दृशः॑ ।
6) ते॒ मा मा ते॑ ते॒ मा ।
7) मा छि॑थ्सि छिथ्सि॒ मा मा छि॑थ्सि ।
8) छि॒थ्सि॒ य-द्यछ् चि॑थ्सि छिथ्सि॒ यत् ।
9) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
10) ते॒ तप॒ स्तप॑ स्ते ते॒ तपः॑ ।
11) तप॒ स्तस्मै॒ तस्मै॒ तप॒ स्तप॒ स्तस्मै᳚ ।
12) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
13) ते॒ मा मा ते॑ ते॒ मा ।
14) मा ऽऽवृ॑क्षि वृ॒क्ष्या मा मा ऽऽवृ॑क्षि ।
15) आ वृ॑क्षि वृ॒क्ष्या वृ॑क्षि ।
16) वृ॒क्षि॒ सु॒भू-स्सु॒भू-र्वृ॑क्षि वृक्षि सु॒भूः ।
17) सु॒भू र॑स्यसि सु॒भू-स्सु॒भू र॑सि ।
17) सु॒भूरिति॑ सु - भूः ।
18) अ॒सि॒ श्रेष्ठ॒-श्श्रेष्ठो᳚ ऽस्यसि॒ श्रेष्ठः॑ ।
19) श्रेष्ठो॑ रश्मी॒नाग्ं र॑श्मी॒नाग्​ श्रेष्ठ॒-श्श्रेष्ठो॑ रश्मी॒नाम् ।
20) र॒श्मी॒ना मा॑यु॒र्धा आ॑यु॒र्धा र॑श्मी॒नाग्ं र॑श्मी॒ना मा॑यु॒र्धाः ।
21) आ॒यु॒र्धा अ॑स्यस्यायु॒र्धा आ॑यु॒र्धा अ॑सि ।
21) आ॒यु॒र्धा इत्या॑युः - धाः ।
22) अ॒स्यायु॒ रायु॑ रस्य॒ स्यायुः॑ ।
23) आयु॑-र्मे म॒ आयु॒ रायु॑-र्मे ।
24) मे॒ धे॒हि॒ धे॒हि॒ मे॒ मे॒ धे॒हि॒ ।
25) धे॒हि॒ व॒र्चो॒धा व॑र्चो॒धा धे॑हि धेहि वर्चो॒धाः ।
26) व॒र्चो॒धा अ॑स्यसि वर्चो॒धा व॑र्चो॒धा अ॑सि ।
26) व॒र्चो॒धा इति॑ वर्चः - धाः ।
27) अ॒सि॒ वर्चो॒ वर्चो᳚ ऽस्यसि॒ वर्चः॑ ।
28) वर्चो॒ मयि॒ मयि॒ वर्चो॒ वर्चो॒ मयि॑ ।
29) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि ।
30) धे॒ही॒द मि॒द-न्धे॑हि धेही॒दम् ।
31) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् ।
32) अ॒ह म॒मु म॒मु म॒ह म॒ह म॒मुम् ।
33) अ॒मु-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य म॒मु म॒मु-म्भ्रातृ॑व्यम् ।
34) भ्रातृ॑व्य मा॒भ्य आ॒भ्यो भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मा॒भ्यः ।
35) आ॒भ्यो दि॒ग्भ्यो दि॒ग्भ्य आ॒भ्य आ॒भ्यो दि॒ग्भ्यः ।
36) दि॒ग्भ्यो᳚ ऽस्या अ॒स्यै दि॒ग्भ्यो दि॒ग्भ्यो᳚ ऽस्यै ।
36) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
37) अ॒स्यै दि॒वो दि॒वो᳚ ऽस्या अ॒स्यै दि॒वः ।
38) दि॒वो᳚ ऽस्मा द॒स्मा-द्दि॒वो दि॒वो᳚ ऽस्मात् ।
39) अ॒स्मा द॒न्तरि॑क्षा द॒न्तरि॑क्षा द॒स्मा द॒स्मा द॒न्तरि॑क्षात् ।
40) अ॒न्तरि॑क्षा द॒स्या अ॒स्या अ॒न्तरि॑क्षा द॒न्तरि॑क्षा द॒स्यै ।
41) अ॒स्यै पृ॑थि॒व्याः पृ॑थि॒व्या अ॒स्या अ॒स्यै पृ॑थि॒व्याः ।
42) पृ॒थि॒व्या अ॒स्मा द॒स्मा-त्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒स्मात् ।
43) अ॒स्मा द॒न्नाद्या॑ द॒न्नाद्या॑ द॒स्मा द॒स्मा द॒न्नाद्या᳚त् ।
44) अ॒न्नाद्या॒-न्नि-र्णिर॒ न्नाद्या॑ द॒न्नाद्या॒-न्निः ।
44) अ॒न्नाद्या॒दित्य॑न्न - अद्या᳚त् ।
45) नि-र्भ॑जामि भजामि॒ नि-र्णि-र्भ॑जामि ।
46) भ॒जा॒मि॒ निर्भ॑क्तो॒ निर्भ॑क्तो भजामि भजामि॒ निर्भ॑क्तः ।
47) निर्भ॑क्त॒-स्स स निर्भ॑क्तो॒ निर्भ॑क्त॒-स्सः ।
47) निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ ।
48) स यं-यँग्ं स स यम् ।
49) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
50) द्वि॒ष्म इति॑ द्वि॒ष्मः ।
॥ 17 ॥ (50/57)

1) स-ञ्ज्योति॑षा॒ ज्योति॑षा॒ सग्ं स-ञ्ज्योति॑षा ।
2) ज्योति॑षा ऽभूव मभूव॒-ञ्ज्योति॑षा॒ ज्योति॑षा ऽभूवम् ।
3) अ॒भू॒व॒ मै॒न्द्री मै॒न्द्री म॑भूव मभूव मै॒न्द्रीम् ।
4) ऐ॒न्द्री मा॒वृत॑ मा॒वृत॑ मै॒न्द्री मै॒न्द्री मा॒वृत᳚म् ।
5) आ॒वृत॑ म॒न्वाव॑र्ते॒ ऽन्वाव॑र्त आ॒वृत॑ मा॒वृत॑ म॒न्वाव॑र्ते ।
5) आ॒वृत॒मित्या᳚ - वृत᳚म् ।
6) अ॒न्वाव॑र्ते॒ सग्ं स म॒न्वाव॑र्ते॒ ऽन्वाव॑र्ते॒ सम् ।
6) अ॒न्वाव॑र्त॒ इत्य॑नु - आव॑र्ते ।
7) स म॒ह म॒हग्ं सग्ं स म॒हम् ।
8) अ॒ह-म्प्र॒जया᳚ प्र॒जया॒ ऽह म॒ह-म्प्र॒जया᳚ ।
9) प्र॒जया॒ सग्ं स-म्प्र॒जया᳚ प्र॒जया॒ सम् ।
9) प्र॒जयेति॑ प्र - जया᳚ ।
10) स-म्मया॒ मया॒ सग्ं स-म्मया᳚ ।
11) मया᳚ प्र॒जा प्र॒जा मया॒ मया᳚ प्र॒जा ।
12) प्र॒जा सग्ं स-म्प्र॒जा प्र॒जा सम् ।
12) प्र॒जेति॑ प्र - जा ।
13) स म॒ह म॒हग्ं सग्ं स म॒हम् ।
14) अ॒हग्ं रा॒यो रा॒यो॑ ऽह म॒हग्ं रा॒यः ।
15) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
16) पोषे॑ण॒ सग्ं स-म्पोषे॑ण॒ पोषे॑ण॒ सम् ।
17) स-म्मया॒ मया॒ सग्ं स-म्मया᳚ ।
18) मया॑ रा॒यो रा॒यो मया॒ मया॑ रा॒यः ।
19) रा॒य स्पोषः॒ पोषो॑ रा॒यो रा॒य स्पोषः॑ ।
20) पोष॒-स्समि॑द्ध॒-स्समि॑द्धः॒ पोषः॒ पोष॒-स्समि॑द्धः ।
21) समि॑द्धो अग्ने ऽग्ने॒ समि॑द्ध॒-स्समि॑द्धो अग्ने ।
21) समि॑द्ध॒ इति॒ सम् - इ॒द्धः॒ ।
22) अ॒ग्ने॒ मे॒ मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ ।
23) मे॒ दी॒दि॒हि॒ दी॒दि॒हि॒ मे॒ मे॒ दी॒दि॒हि॒ ।
24) दी॒दि॒हि॒ स॒मे॒द्धा स॑मे॒द्धा दी॑दिहि दीदिहि समे॒द्धा ।
25) स॒मे॒द्धा ते॑ ते समे॒द्धा स॑मे॒द्धा ते᳚ ।
25) स॒मे॒द्धेति॑ सम् - ए॒द्धा ।
26) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
27) अ॒ग्ने॒ दी॒द्या॒स॒-न्दी॒द्या॒स॒ म॒ग्ने॒ ऽग्ने॒ दी॒द्या॒स॒म् ।
28) दी॒द्या॒सं॒-वँसु॑मा॒न्॒. वसु॑मा-न्दीद्यास-न्दीद्यासं॒-वँसु॑मान् ।
29) वसु॑मान्. य॒ज्ञो य॒ज्ञो वसु॑मा॒न्॒. वसु॑मान्. य॒ज्ञः ।
29) वसु॑मा॒निति॒ वसु॑ - मा॒न् ।
30) य॒ज्ञो वसी॑या॒न्॒. वसी॑यान्. य॒ज्ञो य॒ज्ञो वसी॑यान् ।
31) वसी॑या-न्भूयास-म्भूयासं॒-वँसी॑या॒न्॒. वसी॑या-न्भूयासम् ।
32) भू॒या॒स॒ मग्ने ऽग्ने॑ भूयास-म्भूयास॒ मग्ने᳚ ।
33) अग्न॒ आयू॒(ग्ग्॒) ष्यायू॒(ग्ग्॒) ष्यग्ने ऽग्न॒ आयू(ग्म्॑)षि ।
34) आयू(ग्म्॑)षि पवसे पवस॒ आयू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि पवसे ।
35) प॒व॒स॒ आ प॑वसे पवस॒ आ ।
36) आ सु॑व सु॒वा सु॑व ।
37) सु॒वोर्ज॒ मूर्ज(ग्म्॑) सुव सु॒वोर्ज᳚म् ।
38) ऊर्ज॒ मिष॒ मिष॒ मूर्ज॒ मूर्ज॒ मिष᳚म् ।
39) इष॑-ञ्च॒ चे ष॒ मिष॑-ञ्च ।
40) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
41) न॒ इति॑ नः॒ ।
42) आ॒रे बा॑धस्व बाधस्वा॒र आ॒रे बा॑धस्व ।
43) बा॒ध॒स्व॒ दु॒च्छुना᳚-न्दु॒च्छुना᳚-म्बाधस्व बाधस्व दु॒च्छुना᳚म् ।
44) दु॒च्छुना॒मिति॑ दु॒च्छुना᳚म् ।
45) अग्ने॒ पव॑स्व॒ पव॒स्वाग्ने ऽग्ने॒ पव॑स्व ।
46) पव॑स्व॒ स्वपा॒-स्स्वपाः॒ पव॑स्व॒ पव॑स्व॒ स्वपाः᳚ ।
47) स्वपा॑ अ॒स्मे अ॒स्मे स्वपा॒-स्स्वपा॑ अ॒स्मे ।
47) स्वपा॒ इति॑ सु - अपाः᳚ ।
48) अ॒स्मे वर्चो॒ वर्चो॑ अ॒स्मे अ॒स्मे वर्चः॑ ।
48) अ॒स्मे इत्य॒स्मे ।
49) वर्च॑-स्सु॒वीर्य(ग्म्॑) सु॒वीर्यं॒-वँर्चो॒ वर्च॑-स्सु॒वीर्य᳚म् ।
50) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
॥ 18 ॥ (50/59)

1) दध॒-त्पोष॒-म्पोष॒-न्दध॒-द्दध॒-त्पोष᳚म् ।
2) पोष(ग्म्॑) र॒यिग्ं र॒यि-म्पोष॒-म्पोष(ग्म्॑) र॒यिम् ।
3) र॒यि-म्मयि॒ मयि॑ र॒यिग्ं र॒यि-म्मयि॑ ।
4) मयीति॒ मयि॑ ।
5) अग्ने॑ गृहपते गृहप॒ते ऽग्ने ऽग्ने॑ गृहपते ।
6) गृ॒ह॒प॒ते॒ सु॒गृ॒ह॒प॒ति-स्सु॑गृहप॒ति-र्गृ॑हपते गृहपते सुगृहप॒तिः ।
6) गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ ।
7) सु॒गृ॒ह॒प॒ति र॒ह म॒हग्ं सु॑गृहप॒ति-स्सु॑गृहप॒ति र॒हम् ।
7) सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः ।
8) अ॒ह-न्त्वया॒ त्वया॒ ऽह म॒ह-न्त्वया᳚ ।
9) त्वया॑ गृ॒हप॑तिना गृ॒हप॑तिना॒ त्वया॒ त्वया॑ गृ॒हप॑तिना ।
10) गृ॒हप॑तिना भूयास-म्भूयास-ङ्गृ॒हप॑तिना गृ॒हप॑तिना भूयासम् ।
10) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ ।
11) भू॒या॒स॒(ग्म्॒) सु॒गृ॒ह॒प॒ति-स्सु॑गृहप॒ति-र्भू॑यास-म्भूयासग्ं सुगृहप॒तिः ।
12) सु॒गृ॒ह॒प॒ति-र्मया॒ मया॑ सुगृहप॒ति-स्सु॑गृहप॒ति-र्मया᳚ ।
12) सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः ।
13) मया॒ त्व-न्त्व-म्मया॒ मया॒ त्वम् ।
14) त्व-ङ्गृ॒हप॑तिना गृ॒हप॑तिना॒ त्व-न्त्व-ङ्गृ॒हप॑तिना ।
15) गृ॒हप॑तिना भूया भूया गृ॒हप॑तिना गृ॒हप॑तिना भूयाः ।
15) गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ ।
16) भू॒या॒-श्श॒तग्ं श॒त-म्भू॑या भूया-श्श॒तम् ।
17) श॒तग्ं हिमा॒ हिमा᳚-श्श॒तग्ं श॒तग्ं हिमाः᳚ ।
18) हिमा॒ स्ता-न्ताग्ं हिमा॒ हिमा॒ स्ताम् ।
19) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् ।
20) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा ।
20) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
21) आ शा॑से शास॒ आ शा॑से ।
22) शा॒से॒ तन्त॑वे॒ तन्त॑वे शासे शासे॒ तन्त॑वे ।
23) तन्त॑वे॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्तन्त॑वे॒ तन्त॑वे॒ ज्योति॑ष्मतीम् ।
24) ज्योति॑ष्मती॒-न्ता-न्ता-ञ्ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-न्ताम् ।
25) ता मा॒शिष॑ मा॒शिष॒-न्ता-न्ता मा॒शिष᳚म् ।
26) आ॒शिष॒ मा ऽऽशिष॑ मा॒शिष॒ मा ।
26) आ॒शिष॒मित्या᳚ - शिष᳚म् ।
27) आ शा॑से शास॒ आ शा॑से ।
28) शा॒से॒ ऽमुष्मा॑ अ॒मुष्मै॑ शासे शासे॒ ऽमुष्मै᳚ ।
29) अ॒मुष्मै॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती म॒मुष्मा॑ अ॒मुष्मै॒ ज्योति॑ष्मतीम् ।
30) ज्योति॑ष्मती॒-ङ्कः को ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती॒-ङ्कः ।
31) क स्त्वा᳚ त्वा॒ कः क स्त्वा᳚ ।
32) त्वा॒ यु॒न॒क्ति॒ यु॒न॒क्ति॒ त्वा॒ त्वा॒ यु॒न॒क्ति॒ ।
33) यु॒न॒क्ति॒ स स यु॑नक्ति युनक्ति॒ सः ।
34) स त्वा᳚ त्वा॒ स स त्वा᳚ ।
35) त्वा॒ वि वि त्वा᳚ त्वा॒ वि ।
36) वि मु॑ञ्चतु मुञ्चतु॒ वि वि मु॑ञ्चतु ।
37) मु॒ञ्च॒ त्वग्ने ऽग्ने॑ मुञ्चतु मुञ्च॒ त्वग्ने᳚ ।
38) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते ।
39) व्र॒त॒प॒ते॒ व्र॒तं-व्रँ॒तं-व्रँ॑तपते व्रतपते व्र॒तम् ।
39) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ ।
40) व्र॒त म॑चारिष मचारिषं-व्रँ॒तं-व्रँ॒त म॑चारिषम् ।
41) अ॒चा॒रि॒ष॒-न्त-त्तद॑चारिष मचारिष॒-न्तत् ।
42) तद॑शक मशक॒-न्त-त्तद॑शकम् ।
43) अ॒श॒क॒-न्त-त्तद॑शक मशक॒-न्तत् ।
44) त-न्मे॑ मे॒ त-त्त-न्मे᳚ ।
45) मे॒ ऽरा॒ध्य॒ रा॒धि॒ मे॒ मे॒ ऽरा॒धि॒ ।
46) अ॒रा॒धि॒ य॒ज्ञो य॒ज्ञो॑ ऽराध्य राधि य॒ज्ञः ।
47) य॒ज्ञो ब॑भूव बभूव य॒ज्ञो य॒ज्ञो ब॑भूव ।
48) ब॒भू॒व॒ स स ब॑भूव बभूव॒ सः ।
49) स आ स स आ ।
50) आ ब॑भूव बभू॒वा ब॑भूव ।
॥ 19 ॥ (50/58)

1) ब॒भू॒व॒ स स ब॑भूव बभूव॒ सः ।
2) स प्र प्र स स प्र ।
3) प्र ज॑ज्ञे जज्ञे॒ प्र प्र ज॑ज्ञे ।
4) ज॒ज्ञे॒ स स ज॑ज्ञे जज्ञे॒ सः ।
5) स वा॑वृधे वावृधे॒ स स वा॑वृधे ।
6) वा॒वृ॒ध॒ इति॑ वावृधे ।
7) स दे॒वाना᳚-न्दे॒वाना॒(ग्म्॒) स स दे॒वाना᳚म् ।
8) दे॒वाना॒ मधि॑पति॒ रधि॑पति-र्दे॒वाना᳚-न्दे॒वाना॒ मधि॑पतिः ।
9) अधि॑पति-र्बभूव बभू॒वाधि॑पति॒ रधि॑पति-र्बभूव ।
9) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
10) ब॒भू॒व॒ स स ब॑भूव बभूव॒ सः ।
11) सो अ॒स्माग्ं अ॒स्मा-न्थ्स सो अ॒स्मान् ।
12) अ॒स्माग्ं अधि॑पती॒ नधि॑पती न॒स्माग्ं अ॒स्माग्ं अधि॑पतीन् ।
13) अधि॑पतीन् करोतु करो॒ त्वधि॑पती॒ नधि॑पतीन् करोतु ।
13) अधि॑पती॒नित्यधि॑ - प॒ती॒न् ।
14) क॒रो॒तु॒ व॒यं-वँ॒य-ङ्क॑रोतु करोतु व॒यम् ।
15) व॒यग्ग्​ स्या॑म स्याम व॒यं-वँ॒यग्ग्​ स्या॑म ।
16) स्या॒म॒ पत॑यः॒ पत॑य-स्स्याम स्याम॒ पत॑यः ।
17) पत॑यो रयी॒णाग्ं र॑यी॒णा-म्पत॑यः॒ पत॑यो रयी॒णाम् ।
18) र॒यी॒णामिति॑ रयी॒णाम् ।
19) गोमा(ग्म्॑) अग्ने ऽग्ने॒ गोमा॒-न्गोमा(ग्म्॑) अग्ने ।
19) गोमा॒निति॒ गो - मा॒न् ।
20) अ॒ग्ने ऽवि॑मा॒(ग्म्॒) अवि॑माग्ं अग्ने॒ ऽग्ने ऽवि॑मान् ।
21) अवि॑माग्ं अ॒श्व्य॑ श्व्यवि॑मा॒(ग्म्॒) अवि॑माग्ं अ॒श्वी ।
21) अवि॑मा॒नित्यवि॑ - मा॒न् ।
22) अ॒श्वी य॒ज्ञो य॒ज्ञो᳚(1॒) ऽश्व्य॑श्वी य॒ज्ञः ।
23) य॒ज्ञो नृ॒वथ्स॑खा नृ॒वथ्स॑खा य॒ज्ञो य॒ज्ञो नृ॒वथ्स॑खा ।
24) नृ॒वथ्स॑खा॒ सद॒(ग्म्॒) सद॑-न्नृ॒वथ्स॑खा नृ॒वथ्स॑खा॒ सद᳚म् ।
24) नृ॒वथ्स॒खेति॑ नृ॒वत् - स॒खा॒ ।
25) सद॒ मिदि-थ्सद॒(ग्म्॒) सद॒ मित् ।
26) इद॑प्रमृ॒ष्यो᳚ ऽप्रमृ॒ष्य इदि द॑प्रमृ॒ष्यः ।
27) अ॒प्र॒मृ॒ष्य इत्य॑प्र - मृ॒ष्यः ।
28) इडा॑वाग्ं ए॒ष ए॒ष इडा॑वा॒(ग्म्॒) इडा॑वाग्ं ए॒षः ।
28) इडा॑वा॒नितीडा᳚ - वा॒न् ।
29) ए॒षो असु॑रा सुरै॒ष ए॒षो असु॑र ।
30) अ॒सु॒र॒ प्र॒जावा᳚-न्प्र॒जावा॑ नसुरासुर प्र॒जावान्॑ ।
31) प्र॒जावा᳚-न्दी॒र्घो दी॒र्घः प्र॒जावा᳚-न्प्र॒जावा᳚-न्दी॒र्घः ।
31) प्र॒जावा॒निति॑ प्र॒जा - वा॒न् ।
32) दी॒र्घो र॒यी र॒यि-र्दी॒र्घो दी॒र्घो र॒यिः ।
33) र॒यिः पृ॑थुबु॒द्ध्नः पृ॑थुबु॒द्ध्नो र॒यी र॒यिः पृ॑थुबु॒द्ध्नः ।
34) पृ॒थु॒बु॒द्ध्न-स्स॒भावा᳚-न्थ्स॒भावा᳚-न्पृथुबु॒द्ध्नः पृ॑थुबु॒द्ध्न-स्स॒भावान्॑ ।
34) पृ॒थु॒बु॒द्ध्न इति॑ पृथु - बु॒द्ध्नः ।
35) स॒भावा॒निति॑ स॒भा - वा॒न् ।
॥ 20 ॥ (35/43)
॥ अ. 6 ॥

1) यथा॒ वै वै यथा॒ यथा॒ वै ।
2) वै स॑मृतसो॒मा-स्स॑मृतसो॒मा वै वै स॑मृतसो॒माः ।
3) स॒मृ॒त॒सो॒मा ए॒व मे॒वग्ं स॑मृतसो॒मा-स्स॑मृतसो॒मा ए॒वम् ।
3) स॒मृ॒त॒सो॒मा इति॑ समृत - सो॒माः ।
4) ए॒वं-वैँ वा ए॒व मे॒वं-वैँ ।
5) वा ए॒त ए॒ते वै वा ए॒ते ।
6) ए॒ते स॑मृतय॒ज्ञा-स्स॑मृतय॒ज्ञा ए॒त ए॒ते स॑मृतय॒ज्ञाः ।
7) स॒मृ॒त॒य॒ज्ञा य-द्य-थ्स॑मृतय॒ज्ञा-स्स॑मृतय॒ज्ञा यत् ।
7) स॒मृ॒त॒य॒ज्ञा इति॑ समृत - य॒ज्ञाः ।
8) य-द्द॑र्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सौ य-द्य-द्द॑र्​शपूर्णमा॒सौ ।
9) द॒र्॒श॒पू॒र्ण॒मा॒सौ कस्य॒ कस्य॑ दर्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सौ कस्य॑ ।
9) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्​श - पू॒र्ण॒मा॒सौ ।
10) कस्य॑ वा वा॒ कस्य॒ कस्य॑ वा ।
11) वा ऽहाह॑ वा॒ वा ऽह॑ ।
12) अह॑ दे॒वा दे॒वा अहाह॑ दे॒वाः ।
13) दे॒वा य॒ज्ञं-यँ॒ज्ञ-न्दे॒वा दे॒वा य॒ज्ञम् ।
14) य॒ज्ञ मा॒गच्छ॑-न्त्या॒गच्छ॑न्ति य॒ज्ञं-यँ॒ज्ञ मा॒गच्छ॑न्ति ।
15) आ॒गच्छ॑न्ति॒ कस्य॒ कस्या॒गच्छ॑-न्त्या॒गच्छ॑न्ति॒ कस्य॑ ।
15) आ॒गच्छ॒न्तीत्या᳚ - गच्छ॑न्ति ।
16) कस्य॑ वा वा॒ कस्य॒ कस्य॑ वा ।
17) वा॒ न न वा॑ वा॒ न ।
18) न ब॑हू॒ना-म्ब॑हू॒ना-न्न न ब॑हू॒नाम् ।
19) ब॒हू॒नां-यँज॑मानानां॒-यँज॑मानाना-म्बहू॒ना-म्ब॑हू॒नां-यँज॑मानानाम् ।
20) यज॑मानानां॒-योँ यो यज॑मानानां॒-यँज॑मानानां॒-यः ँ।
21) यो वै वै यो यो वै ।
22) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
23) दे॒वताः॒ पूर्वः॒ पूर्वो॑ दे॒वता॑ दे॒वताः॒ पूर्वः॑ ।
24) पूर्वः॑ परिगृ॒ह्णाति॑ परिगृ॒ह्णाति॒ पूर्वः॒ पूर्वः॑ परिगृ॒ह्णाति॑ ।
25) प॒रि॒गृ॒ह्णाति॒ स स प॑रिगृ॒ह्णाति॑ परिगृ॒ह्णाति॒ सः ।
25) प॒रि॒गृ॒ह्णातीति॑ परि - गृ॒ह्णाति॑ ।
26) स ए॑ना एना॒-स्स स ए॑नाः ।
27) ए॒ना॒-श्श्व-श्श्व ए॑ना एना॒-श्श्वः ।
28) श्वो भू॒ते भू॒ते श्व-श्श्वो भू॒ते ।
29) भू॒ते य॑जते यजते भू॒ते भू॒ते य॑जते ।
30) य॒ज॒त॒ ए॒त दे॒त-द्य॑जते यजत ए॒तत् ।
31) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
32) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
33) दे॒वाना॑ मा॒यत॑न मा॒यत॑न-न्दे॒वाना᳚-न्दे॒वाना॑ मा॒यत॑नम् ।
34) आ॒यत॑नं॒-यँ-द्यदा॒यत॑न मा॒यत॑नं॒-यँत् ।
34) आ॒यत॑न॒मित्या᳚ - यत॑नम् ।
35) यदा॑हव॒नीय॑ आहव॒नीयो॒ य-द्यदा॑हव॒नीयः॑ ।
36) आ॒ह॒व॒नीयो᳚ ऽन्त॒रा ऽन्त॒रा ऽऽह॑व॒नीय॑ आहव॒नीयो᳚ ऽन्त॒रा ।
36) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ ।
37) अ॒न्त॒रा ऽग्नी अ॒ग्नी अ॑न्त॒रा ऽन्त॒रा ऽग्नी ।
38) अ॒ग्नी प॑शू॒ना-म्प॑शू॒ना म॒ग्नी अ॒ग्नी प॑शू॒नाम् ।
38) अ॒ग्नी इत्य॒ग्नी ।
39) प॒शू॒ना-ङ्गार्​ह॑पत्यो॒ गार्​ह॑पत्यः पशू॒ना-म्प॑शू॒ना-ङ्गार्​ह॑पत्यः ।
40) गार्​ह॑पत्यो मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-ङ्गार्​ह॑पत्यो॒ गार्​ह॑पत्यो मनु॒ष्या॑णाम् ।
40) गार्​ह॑पत्य॒ इति॒ गार्​ह॑ - प॒त्यः॒ ।
41) म॒नु॒ष्या॑णा मन्वाहार्य॒पच॑नो ऽन्वाहार्य॒पच॑नो मनु॒ष्या॑णा-म्मनु॒ष्या॑णा मन्वाहार्य॒पच॑नः ।
42) अ॒न्वा॒हा॒र्य॒पच॑नः पितृ॒णा-म्पि॑तृ॒णा म॑न्वाहार्य॒पच॑नो ऽन्वाहार्य॒पच॑नः पितृ॒णाम् ।
42) अ॒न्वा॒हा॒र्य॒पच॑न॒ इत्य॑न्वाहार्य - पच॑नः ।
43) पि॒तृ॒णा म॒ग्नि म॒ग्नि-म्पि॑तृ॒णा-म्पि॑तृ॒णा म॒ग्निम् ।
44) अ॒ग्नि-ङ्गृ॑ह्णाति गृह्णा त्य॒ग्नि म॒ग्नि-ङ्गृ॑ह्णाति ।
45) गृ॒ह्णा॒ति॒ स्वे स्वे गृ॑ह्णाति गृह्णाति॒ स्वे ।
46) स्व ए॒वैव स्वे स्व ए॒व ।
47) ए॒वायत॑न आ॒यत॑न ए॒वैवायत॑ने ।
48) आ॒यत॑ने दे॒वता॑ दे॒वता॑ आ॒यत॑न आ॒यत॑ने दे॒वताः᳚ ।
48) आ॒यत॑न॒ इत्या᳚ - यत॑ने ।
49) दे॒वताः॒ परि॒ परि॑ दे॒वता॑ दे॒वताः॒ परि॑ ।
50) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
॥ 21 ॥ (50/61)

1) गृ॒ह्णा॒ति॒ तास्ता गृ॑ह्णाति गृह्णाति॒ ताः ।
2) ता-श्श्व-श्श्व स्ता स्ता-श्श्वः ।
3) श्वो भू॒ते भू॒ते श्व-श्श्वो भू॒ते ।
4) भू॒ते य॑जते यजते भू॒ते भू॒ते य॑जते ।
5) य॒ज॒ते॒ व्र॒तेन॑ व्र॒तेन॑ यजते यजते व्र॒तेन॑ ।
6) व्र॒तेन॒ वै वै व्र॒तेन॑ व्र॒तेन॒ वै ।
7) वै मेद्ध्यो॒ मेद्ध्यो॒ वै वै मेद्ध्यः॑ ।
8) मेद्ध्यो॒ ऽग्नि र॒ग्नि-र्मेद्ध्यो॒ मेद्ध्यो॒ ऽग्निः ।
9) अ॒ग्नि-र्व्र॒तप॑ति-र्व्र॒तप॑ति र॒ग्नि र॒ग्नि-र्व्र॒तप॑तिः ।
10) व्र॒तप॑ति-र्ब्राह्म॒णो ब्रा᳚ह्म॒णो व्र॒तप॑ति-र्व्र॒तप॑ति-र्ब्राह्म॒णः ।
10) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ ।
11) ब्रा॒ह्म॒णो व्र॑त॒भृ-द्व्र॑त॒भृ-द्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो व्र॑त॒भृत् ।
12) व्र॒त॒भृ-द्व्र॒तं-व्रँ॒तं-व्रँ॑त॒भृ-द्व्र॑त॒भृ-द्व्र॒तम् ।
12) व्र॒त॒भृदिति॑ व्रत - भृत् ।
13) व्र॒त मु॑पै॒ष्य-न्नु॑पै॒ष्यन् व्र॒तं-व्रँ॒त मु॑पै॒ष्यन्न् ।
14) उ॒पै॒ष्य-न्ब्रू॑या-द्ब्रूया दुपै॒ष्य-न्नु॑पै॒ष्य-न्ब्रू॑यात् ।
14) उ॒पै॒ष्यन्नित्यु॑प - ए॒ष्यन्न् ।
15) ब्रू॒या॒दग्ने ऽग्ने᳚ ब्रूया-द्ब्रूया॒दग्ने᳚ ।
16) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते ।
17) व्र॒त॒प॒ते॒ व्र॒तं-व्रँ॒तं-व्रँ॑तपते व्रतपते व्र॒तम् ।
17) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ ।
18) व्र॒त-ञ्च॑रिष्यामि चरिष्यामि व्र॒तं-व्रँ॒त-ञ्च॑रिष्यामि ।
19) च॒रि॒ष्या॒ मीतीति॑ चरिष्यामि चरिष्या॒ मीति॑ ।
20) इत्य॒ग्नि र॒ग्नि रिती त्य॒ग्निः ।
21) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै ।
22) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
23) दे॒वानां᳚-व्रँ॒तप॑ति-र्व्र॒तप॑ति-र्दे॒वाना᳚-न्दे॒वानां᳚-व्रँ॒तप॑तिः ।
24) व्र॒तप॑ति॒ स्तस्मै॒ तस्मै᳚ व्र॒तप॑ति-र्व्र॒तप॑ति॒ स्तस्मै᳚ ।
24) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ ।
25) तस्मा॑ ए॒वैव तस्मै॒ तस्मा॑ ए॒व ।
26) ए॒व प्र॑ति॒प्रोच्य॑ प्रति॒प्रो च्यै॒वैव प्र॑ति॒प्रोच्य॑ ।
27) प्र॒ति॒प्रोच्य॑ व्र॒तं-व्रँ॒त-म्प्र॑ति॒प्रोच्य॑ प्रति॒प्रोच्य॑ व्र॒तम् ।
27) प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ ।
28) व्र॒त मा व्र॒तं-व्रँ॒त मा ।
29) आ ल॑भते लभत॒ आ ल॑भते ।
30) ल॒भ॒ते॒ ब॒र्॒हिषा॑ ब॒र्॒हिषा॑ लभते लभते ब॒र्॒हिषा᳚ ।
31) ब॒र्॒हिषा॑ पू॒र्णमा॑से पू॒र्णमा॑से ब॒र्॒हिषा॑ ब॒र्॒हिषा॑ पू॒र्णमा॑से ।
32) पू॒र्णमा॑से व्र॒तं-व्रँ॒त-म्पू॒र्णमा॑से पू॒र्णमा॑से व्र॒तम् ।
32) पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ ।
33) व्र॒त मुपोप॑ व्र॒तं-व्रँ॒त मुप॑ ।
34) उपै᳚त्ये॒त्युपोपै॑ति ।
35) ए॒ति॒ व॒थ्सै-र्व॒थ्सै रे᳚त्येति व॒थ्सैः ।
36) व॒थ्सै र॑मावा॒स्या॑या ममावा॒स्या॑यां-वँ॒थ्सै-र्व॒थ्सै र॑मावा॒स्या॑याम् ।
37) अ॒मा॒वा॒स्या॑या मे॒त दे॒त द॑मावा॒स्या॑या ममावा॒स्या॑या मे॒तत् ।
37) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
38) ए॒तद्धि ह्ये॑त दे॒तद्धि ।
39) ह्ये॑तयो॑ रे॒तयो॒र्॒ हि ह्ये॑तयोः᳚ ।
40) ए॒तयो॑ रा॒यत॑न मा॒यत॑न मे॒तयो॑ रे॒तयो॑ रा॒यत॑नम् ।
41) आ॒यत॑न मुप॒स्तीर्य॑ उप॒स्तीर्य॑ आ॒यत॑न मा॒यत॑न मुप॒स्तीर्यः॑ ।
41) आ॒यत॑न॒मित्या᳚ - यत॑नम् ।
42) उ॒प॒स्तीर्यः॒ पूर्वः॒ पूर्व॑ उप॒स्तीर्य॑ उप॒स्तीर्यः॒ पूर्वः॑ ।
42) उ॒प॒स्तीर्य॒ इत्यु॑प - स्तीर्यः॑ ।
43) पूर्व॑ श्च च॒ पूर्वः॒ पूर्व॑ श्च ।
44) चा॒ग्नि र॒ग्निश्च॑ चा॒ग्निः ।
45) अ॒ग्नि रप॒रो ऽप॑रो॒ ऽग्नि र॒ग्नि रप॑रः ।
46) अप॑रश्च॒ चाप॒रो ऽप॑रश्च ।
47) चे तीति॑ च॒ चे ति॑ ।
48) इत्या॑हु राहु॒ रिती त्या॑हुः ।
49) आ॒हु॒-र्म॒नु॒ष्या॑ मनु॒ष्या॑ आहु राहु-र्मनु॒ष्याः᳚ ।
50) म॒नु॒ष्या॑ इदि-न्म॑नु॒ष्या॑ मनु॒ष्या॑ इत् ।
॥ 22 ॥ (50/60)

1) इ-न्नु न्विदि-न्नु ।
2) न्वै वै नु न्वै ।
3) वा उप॑स्तीर्ण॒ मुप॑स्तीर्णं॒-वैँ वा उप॑स्तीर्णम् ।
4) उप॑स्तीर्ण मि॒च्छन्ती॒ च्छन्त्युप॑स्तीर्ण॒ मुप॑स्तीर्ण मि॒च्छन्ति॑ ।
4) उप॑स्तीर्ण॒मियुप॑ - स्ती॒र्ण॒म् ।
5) इ॒च्छन्ति॒ कि-ङ्कि मि॒च्छन्ती॒ च्छन्ति॒ किम् ।
6) कि मु॑ वु॒ कि-ङ्कि मु॑ ।
7) उ॒ दे॒वा दे॒वा उ॑ वु दे॒वाः ।
8) दे॒वा येषां॒-येँषा᳚-न्दे॒वा दे॒वा येषा᳚म् ।
9) येषा॒-न्नवा॑वसान॒-न्नवा॑वसानं॒-येँषां॒-येँषा॒-न्नवा॑वसानम् ।
10) नवा॑वसान॒ मुपोप॒ नवा॑वसान॒-न्नवा॑वसान॒ मुप॑ ।
10) नवा॑वसान॒मिति॒ नव॑ - अ॒व॒सा॒न॒म् ।
11) उपा᳚स्मि-न्नस्मि॒-न्नुपोपा᳚स्मिन्न् ।
12) अ॒स्मि॒-ञ्छ्व-श्श्वो᳚ ऽस्मि-न्नस्मि॒-ञ्छ्वः ।
13) श्वो य॒क्ष्यमा॑णे य॒क्ष्यमा॑णे॒ श्व-श्श्वो य॒क्ष्यमा॑णे ।
14) य॒क्ष्यमा॑णे दे॒वता॑ दे॒वता॑ य॒क्ष्यमा॑णे य॒क्ष्यमा॑णे दे॒वताः᳚ ।
15) दे॒वता॑ वसन्ति वसन्ति दे॒वता॑ दे॒वता॑ वसन्ति ।
16) व॒स॒न्ति॒ यो यो व॑सन्ति वसन्ति॒ यः ।
17) य ए॒व मे॒वं-योँ य ए॒वम् ।
18) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
19) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् ।
20) अ॒ग्नि मु॑पस्तृ॒णा त्यु॑पस्तृ॒णा त्य॒ग्नि म॒ग्नि मु॑पस्तृ॒णाति॑ ।
21) उ॒प॒स्तृ॒णाति॒ यज॑मानेन॒ यज॑माने नोपस्तृ॒णा त्यु॑पस्तृ॒णाति॒ यज॑मानेन ।
21) उ॒प॒स्तृ॒णातीत्यु॑प - स्तृ॒णाति॑ ।
22) यज॑मानेन ग्रा॒म्या ग्रा॒म्या यज॑मानेन॒ यज॑मानेन ग्रा॒म्याः ।
23) ग्रा॒म्याश्च॑ च ग्रा॒म्या ग्रा॒म्याश्च॑ ।
24) च॒ प॒शवः॑ प॒शव॑श्च च प॒शवः॑ ।
25) प॒शवो॑ ऽव॒रुद्ध्या॑ अव॒रुद्ध्याः᳚ प॒शवः॑ प॒शवो॑ ऽव॒रुद्ध्याः᳚ ।
26) अ॒व॒रुद्ध्या॑ आर॒ण्या आ॑र॒ण्या अ॑व॒रुद्ध्या॑ अव॒रुद्ध्या॑ आर॒ण्याः ।
26) अ॒व॒रुद्ध्या॒ इत्य॑व - रुद्ध्याः᳚ ।
27) आ॒र॒ण्याश्च॑ चार॒ण्या आ॑र॒ण्याश्च॑ ।
28) चे तीति॑ च॒ चे ति॑ ।
29) इत्या॑हु राहु॒ रिती त्या॑हुः ।
30) आ॒हु॒-र्य-द्यदा॑हु राहु॒-र्यत् ।
31) य-द्ग्रा॒म्या-न्ग्रा॒म्यान्. य-द्य-द्ग्रा॒म्यान् ।
32) ग्रा॒म्या नु॑प॒वस॑ त्युप॒वस॑ति ग्रा॒म्या-न्ग्रा॒म्या नु॑प॒वस॑ति ।
33) उ॒प॒वस॑ति॒ तेन॒ तेनो॑प॒वस॑ त्युप॒वस॑ति॒ तेन॑ ।
33) उ॒प॒वस॒तीत्यु॑प - वस॑ति ।
34) तेन॑ ग्रा॒म्या-न्ग्रा॒म्या-न्तेन॒ तेन॑ ग्रा॒म्यान् ।
35) ग्रा॒म्या नवाव॑ ग्रा॒म्या-न्ग्रा॒म्या नव॑ ।
36) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
37) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
38) यदा॑र॒ण्यस्या॑ र॒ण्यस्य॒ य-द्यदा॑र॒ण्यस्य॑ ।
39) आ॒र॒ण्यस्या॒ श्ञात्य॒श्ञा त्या॑र॒ण्यस्या॑ र॒ण्यस्या॒ श्ञाति॑ ।
40) अ॒श्ञाति॒ तेन॒ तेना॒श्ञा त्य॒श्ञाति॒ तेन॑ ।
41) तेना॑र॒ण्या ना॑र॒ण्या-न्तेन॒ तेना॑र॒ण्यान् ।
42) आ॒र॒ण्यान्. य-द्यदा॑र॒ण्या ना॑र॒ण्यान्. यत् ।
43) यदना᳚श्वा॒ नना᳚श्वा॒न्॒. य-द्यदना᳚श्वान् ।
44) अना᳚श्वा नुप॒वसे॑ दुप॒वसे॒ दना᳚श्वा॒ नना᳚श्वा नुप॒वसे᳚त् ।
45) उ॒प॒वसे᳚-त्पितृदेव॒त्यः॑ पितृदेव॒त्य॑ उप॒वसे॑ दुप॒वसे᳚-त्पितृदेव॒त्यः॑ ।
45) उ॒प॒वसे॒दित्यु॑प - वसे᳚त् ।
46) पि॒तृ॒दे॒व॒त्य॑-स्स्या-थ्स्या-त्पितृदेव॒त्यः॑ पितृदेव॒त्य॑-स्स्यात् ।
46) पि॒तृ॒दे॒व॒त्य॑ इति॑ पितृ - दे॒व॒त्यः॑ ।
47) स्या॒दा॒र॒ण्य स्या॑र॒ण्यस्य॑ स्या-थ्स्यादार॒ण्यस्य॑ ।
48) आ॒र॒ण्यस्या᳚ श्ञा त्यश्ञा त्यार॒ण्यस्या॑ र॒ण्यस्या᳚ श्ञाति ।
49) अ॒श्ञा॒ती॒ न्द्रि॒य मि॑न्द्रि॒य म॑श्ञा त्यश्ञाती न्द्रि॒यम् ।
50) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ ।
॥ 23 ॥ (50/57)

1) वा आ॑र॒ण्य मा॑र॒ण्यं-वैँ वा आ॑र॒ण्यम् ।
2) आ॒र॒ण्य मि॑न्द्रि॒य मि॑न्द्रि॒य मा॑र॒ण्य मा॑र॒ण्य मि॑न्द्रि॒यम् ।
3) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
4) ए॒वात्म-न्ना॒त्म-न्ने॒वैवात्मन्न् ।
5) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
6) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् ।
7) यदना᳚श्वा॒ नना᳚श्वा॒न्॒. य-द्यदना᳚श्वान् ।
8) अना᳚श्वा नुप॒वसे॑ दुप॒वसे॒ दना᳚श्वा॒ नना᳚श्वा नुप॒वसे᳚त् ।
9) उ॒प॒वसे॒-त्क्षोधु॑कः॒, क्षोधु॑क उप॒वसे॑ दुप॒वसे॒-त्क्षोधु॑कः ।
9) उ॒प॒वसे॒दित्यु॑प - वसे᳚त् ।
10) क्षोधु॑क-स्स्या-थ्स्या॒-त्क्षोधु॑कः॒, क्षोधु॑क-स्स्यात् ।
11) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् ।
12) यद॑श्ञी॒या द॑श्ञी॒या-द्य-द्यद॑श्ञी॒यात् ।
13) अ॒श्ञी॒या-द्रु॒द्रो रु॒द्रो᳚ ऽश्ञी॒या द॑श्ञी॒या-द्रु॒द्रः ।
14) रु॒द्रो᳚ ऽस्यास्य रु॒द्रो रु॒द्रो᳚ ऽस्य ।
15) अ॒स्य॒ प॒शू-न्प॒शू न॑स्यास्य प॒शून् ।
16) प॒शू न॒भ्य॑भि प॒शू-न्प॒शू न॒भि ।
17) अ॒भि म॑न्येत मन्येता॒भ्य॑भि म॑न्येत ।
18) म॒न्ये॒ता॒पो॑ ऽपो म॑न्येत मन्येता॒पः ।
19) अ॒पो᳚ ऽश्ञा त्यश्ञात्य॒पो᳚(1॒) ऽपो᳚ ऽश्ञाति ।
20) अ॒श्ञा॒ति॒ त-त्तद॑श्ञा त्यश्ञाति॒ तत् ।
21) त-न्न न त-त्त-न्न ।
22) ने वे॑ व॒ न ने व॑ ।
23) इ॒वा॒शि॒त म॑शि॒त मि॑वे वाशि॒तम् ।
24) अ॒शि॒त-न्न नाशि॒त म॑शि॒त-न्न ।
25) ने वे॑ व॒ न ने व॑ ।
26) इ॒वान॑शित॒ मन॑शित मिवे॒ वान॑शितम् ।
27) अन॑शित॒-न्न नान॑शित॒ मन॑शित॒-न्न ।
28) न क्षोधु॑कः॒, क्षोधु॑को॒ न न क्षोधु॑कः ।
29) क्षोधु॑को॒ भव॑ति॒ भव॑ति॒ क्षोधु॑कः॒, क्षोधु॑को॒ भव॑ति ।
30) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न ।
31) नास्या᳚स्य॒ न नास्य॑ ।
32) अ॒स्य॒ रु॒द्रो रु॒द्रो᳚ ऽस्यास्य रु॒द्रः ।
33) रु॒द्रः प॒शू-न्प॒शू-न्रु॒द्रो रु॒द्रः प॒शून् ।
34) प॒शू न॒भ्य॑भि प॒शू-न्प॒शू न॒भि ।
35) अ॒भि म॑न्यते मन्यते॒ ऽभ्य॑भि म॑न्यते ।
36) म॒न्य॒ते॒ वज्रो॒ वज्रो॑ मन्यते मन्यते॒ वज्रः॑ ।
37) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
38) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः ।
39) य॒ज्ञः, क्षु-त्क्षु-द्य॒ज्ञो य॒ज्ञः, क्षुत् ।
40) क्षु-त्खलु॒ खलु॒ क्षु-त्क्षु-त्खलु॑ ।
41) खलु॒ वै वै खलु॒ खलु॒ वै ।
42) वै म॑नु॒ष्य॑स्य मनु॒ष्य॑स्य॒ वै वै म॑नु॒ष्य॑स्य ।
43) म॒नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो मनु॒ष्य॑स्य मनु॒ष्य॑स्य॒ भ्रातृ॑व्यः ।
44) भ्रातृ॑व्यो॒ य-द्य-द्भ्रातृ॑व्यो॒ भ्रातृ॑व्यो॒ यत् ।
45) यदना᳚श्वा॒ नना᳚श्वा॒न्॒. य-द्यदना᳚श्वान् ।
46) अना᳚श्वा नुप॒वस॑ त्युप॒वस॒ त्यना᳚श्वा॒ नना᳚श्वा नुप॒वस॑ति ।
47) उ॒प॒वस॑ति॒ वज्रे॑ण॒ वज्रे॑णो प॒वस॑ त्युप॒वस॑ति॒ वज्रे॑ण ।
47) उ॒प॒वस॒तीत्यु॑प - वस॑ति ।
48) वज्रे॑णै॒ वैव वज्रे॑ण॒ वज्रे॑ णै॒व ।
49) ए॒व सा॒क्षा-थ्सा॒क्षा दे॒वैव सा॒क्षात् ।
50) सा॒क्षा-त्क्षुध॒-ङ्क्षुध(ग्म्॑) सा॒क्षा-थ्सा॒क्षा-त्क्षुध᳚म् ।
50) सा॒क्षादिति॑ स - अ॒क्षात् ।
51) क्षुध॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-ङ्क्षुध॒-ङ्क्षुध॒-म्भ्रातृ॑व्यम् ।
52) भ्रातृ॑व्यग्ं हन्ति हन्ति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्यग्ं हन्ति ।
53) ह॒न्तीति॑ हन्ति ।
॥ 24 ॥ (53/56)
॥ अ. 7 ॥

1) यो वै वै यो यो वै ।
2) वै श्र॒द्धाग्​ श्र॒द्धां-वैँ वै श्र॒द्धाम् ।
3) श्र॒द्धा मना॑र॒भ्या ना॑रभ्य श्र॒द्धाग्​ श्र॒द्धा मना॑रभ्य ।
3) श्र॒द्धामिति॑ श्रत् - धाम् ।
4) अना॑रभ्य य॒ज्ञेन॑ य॒ज्ञेना ना॑र॒भ्या ना॑रभ्य य॒ज्ञेन॑ ।
4) अना॑र॒भ्येत्यना᳚ - र॒भ्य॒ ।
5) य॒ज्ञेन॒ यज॑ते॒ यज॑ते य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑ते ।
6) यज॑ते॒ न न यज॑ते॒ यज॑ते॒ न ।
7) नास्या᳚स्य॒ न नास्य॑ ।
8) अ॒स्ये॒ ष्टाये॒ ष्टाया᳚स्यास्ये॒ ष्टाय॑ ।
9) इ॒ष्टाय॒ श्रच्छ्रदि॒ष्टाये॒ ष्टाय॒ श्रत् ।
10) श्र-द्द॑धते दधते॒ श्रच्छ्र-द्द॑धते ।
11) द॒ध॒ते॒ ऽपो॑ ऽपो द॑धते दधते॒ ऽपः ।
12) अ॒पः प्र प्रापो॑ ऽपः प्र ।
13) प्र ण॑यति नयति॒ प्र प्र ण॑यति ।
14) न॒य॒ति॒ श्र॒द्धा श्र॒द्धा न॑यति नयति श्र॒द्धा ।
15) श्र॒द्धा वै वै श्र॒द्धा श्र॒द्धा वै ।
15) श्र॒द्धेति॑ श्रत् - धा ।
16) वा आप॒ आपो॒ वै वा आपः॑ ।
17) आप॑-श्श्र॒द्धाग्​ श्र॒द्धा माप॒ आप॑-श्श्र॒द्धाम् ।
18) श्र॒द्धा मे॒वैव श्र॒द्धाग्​ श्र॒द्धा मे॒व ।
18) श्र॒द्धामिति॑ श्रत् - धाम् ।
19) ए॒वा रभ्या॒ रभ्यै॒ वैवारभ्य॑ ।
20) आ॒रभ्य॑ य॒ज्ञेन॑ य॒ज्ञेना॒ रभ्या॒रभ्य॑ य॒ज्ञेन॑ ।
20) आ॒रभ्येत्या᳚ - रभ्य॑ ।
21) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
22) य॒ज॒त॒ उ॒भय॑ उ॒भये॑ यजते यजत उ॒भये᳚ ।
23) उ॒भये᳚ ऽस्यास्यो॒भय॑ उ॒भये᳚ ऽस्य ।
24) अ॒स्य॒ दे॒व॒म॒नु॒ष्या दे॑वमनु॒ष्या अ॑स्यास्य देवमनु॒ष्याः ।
25) दे॒व॒म॒नु॒ष्या इ॒ष्टाये॒ ष्टाय॑ देवमनु॒ष्या दे॑वमनु॒ष्या इ॒ष्टाय॑ ।
25) दे॒व॒म॒नु॒ष्या इति॑ देव - म॒नु॒ष्याः ।
26) इ॒ष्टाय॒ श्रच्छ्रदि॒ष्टाये॒ ष्टाय॒ श्रत् ।
27) श्र-द्द॑धते दधते॒ श्रच्छ्र-द्द॑धते ।
28) द॒ध॒ते॒ त-त्त-द्द॑धते दधते॒ तत् ।
29) तदा॑हु राहु॒ स्त-त्तदा॑हुः ।
30) आ॒हु॒ रत्यत्या॑हु राहु॒रति॑ ।
31) अति॒ वै वा अत्यति॒ वै ।
32) वा ए॒ता ए॒ता वै वा ए॒ताः ।
33) ए॒ता वर्त्रं॒-वँर्त्र॑ मे॒ता ए॒ता वर्त्र᳚म् ।
34) वर्त्र॑-न्नेदन्ति नेदन्ति॒ वर्त्रं॒-वँर्त्र॑-न्नेदन्ति ।
35) ने॒द॒ न्त्यत्यति॑ नेदन्ति नेद॒न्त्यति॑ ।
36) अति॒ वाचं॒-वाँच॒ मत्यति॒ वाच᳚म् ।
37) वाच॒-म्मनो॒ मनो॒ वाचं॒-वाँच॒-म्मनः॑ ।
38) मनो॒ वाव वाव मनो॒ मनो॒ वाव ।
39) वावैता ए॒ता वाव वावैताः ।
40) ए॒ता न नैता ए॒ता न ।
41) नात्यति॒ न नाति॑ ।
42) अति॑ नेदन्ति नेद॒ न्त्यत्यति॑ नेदन्ति ।
43) ने॒द॒ न्तीतीति॑ नेदन्ति नेद॒न्तीति॑ ।
44) इति॒ मन॑सा॒ मन॒सेतीति॒ मन॑सा ।
45) मन॑सा॒ प्र प्र मन॑सा॒ मन॑सा॒ प्र ।
46) प्र ण॑यति नयति॒ प्र प्र ण॑यति ।
47) न॒य॒ती॒य मि॒य-न्न॑यति नयती॒यम् ।
48) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
49) वै मनो॒ मनो॒ वै वै मनः॑ ।
50) मनो॒ ऽनया॒ ऽनया॒ मनो॒ मनो॒ ऽनया᳚ ।
॥ 25 ॥ (50/56)

1) अ॒नयै॒ वैवानया॒ ऽनयै॒व ।
2) ए॒वैना॑ एना ए॒वैवैनाः᳚ ।
3) ए॒नाः॒ प्र प्रैना॑ एनाः॒ प्र ।
4) प्र ण॑यति नयति॒ प्र प्र ण॑यति ।
5) न॒य॒ त्यस्क॑न्नहवि॒ रस्क॑न्नहवि-र्नयति नय॒ त्यस्क॑न्नहविः ।
6) अस्क॑न्नहवि-र्भवति भव॒ त्यस्क॑न्नहवि॒ रस्क॑न्नहवि-र्भवति ।
6) अस्क॑न्नहवि॒रित्यस्क॑न्न - ह॒विः॒ ।
7) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
8) य ए॒व मे॒वं-योँ य ए॒वम् ।
9) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
10) वेद॑ यज्ञायु॒धानि॑ यज्ञायु॒धानि॒ वेद॒ वेद॑ यज्ञायु॒धानि॑ ।
11) य॒ज्ञा॒यु॒धानि॒ सग्ं सं-यँ॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॒ सम् ।
11) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ ।
12) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति ।
13) भ॒र॒ति॒ य॒ज्ञो य॒ज्ञो भ॑रति भरति य॒ज्ञः ।
14) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै ।
15) वै य॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॒ वै वै य॑ज्ञायु॒धानि॑ ।
16) य॒ज्ञा॒यु॒धानि॑ य॒ज्ञं-यँ॒ज्ञं-यँ॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॑ य॒ज्ञम् ।
16) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ ।
17) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
18) ए॒व त-त्तदे॒वैव तत् ।
19) त-थ्सग्ं स-न्त-त्त-थ्सम् ।
20) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति ।
21) भ॒र॒ति॒ य-द्य-द्भ॑रति भरति॒ यत् ।
22) यदेक॑ मेक॒ मेक॑मेकं॒-यँ-द्यदेक॑ मेकम् ।
23) एक॑मेकग्ं स॒म्भरे᳚-थ्स॒म्भरे॒ देक॑मेक॒ मेक॑मेकग्ं स॒म्भरे᳚त् ।
23) एक॑मेक॒मित्येक᳚म् - ए॒क॒म् ।
24) स॒म्भरे᳚-त्पितृदेव॒त्या॑नि पितृदेव॒त्या॑नि स॒म्भरे᳚-थ्स॒म्भरे᳚-त्पितृदेव॒त्या॑नि ।
24) स॒म्भरे॒दिति॑ सं - भरे᳚त् ।
25) पि॒तृ॒दे॒व॒त्या॑नि स्यु-स्स्युः पितृदेव॒त्या॑नि पितृदेव॒त्या॑नि स्युः ।
25) पि॒तृ॒दे॒व॒त्या॑नीति॑ पितृ - दे॒व॒त्या॑नि ।
26) स्यु॒-र्य-द्य-थ्स्यु॑-स्स्यु॒-र्यत् ।
27) य-थ्स॒ह स॒ह य-द्य-थ्स॒ह ।
28) स॒ह सर्वा॑णि॒ सर्वा॑णि स॒ह स॒ह सर्वा॑णि ।
29) सर्वा॑णि मानु॒षाणि॑ मानु॒षाणि॒ सर्वा॑णि॒ सर्वा॑णि मानु॒षाणि॑ ।
30) मा॒नु॒षाणि॒ द्वेद्वे॒ द्वेद्वे॑ मानु॒षाणि॑ मानु॒षाणि॒ द्वेद्वे᳚ ।
31) द्वेद्वे॒ सग्ं स-न्द्वेद्वे॒ द्वेद्वे॒ सम् ।
31) द्वेद्वे॒ इति॒ द्वे - द्वे॒ ।
32) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति ।
33) भ॒र॒ति॒ या॒ज्या॒नु॒वा॒क्य॑यो-र्याज्यानुवा॒क्य॑यो-र्भरति भरति याज्यानुवा॒क्य॑योः ।
34) या॒ज्या॒नु॒वा॒क्य॑यो रे॒वैव या᳚ज्यानुवा॒क्य॑यो-र्याज्यानुवा॒क्य॑यो रे॒व ।
34) या॒ज्या॒नु॒वा॒क्य॑यो॒रिति॑ याज्या - अ॒नु॒वा॒क्य॑योः ।
35) ए॒व रू॒पग्ं रू॒प मे॒वैव रू॒पम् ।
36) रू॒प-ङ्क॑रोति करोति रू॒पग्ं रू॒प-ङ्क॑रोति ।
37) क॒रो॒त्यथो॒ अथो॑ करोति करो॒त्यथो᳚ ।
38) अथो॑ मिथु॒न-म्मि॑थु॒न मथो॒ अथो॑ मिथु॒नम् ।
38) अथो॒ इत्यथो᳚ ।
39) मि॒थु॒न मे॒वैव मि॑थु॒न-म्मि॑थु॒न मे॒व ।
40) ए॒व यो य ए॒वैव यः ।
41) यो वै वै यो यो वै ।
42) वै दश॒ दश॒ वै वै दश॑ ।
43) दश॑ यज्ञायु॒धानि॑ यज्ञायु॒धानि॒ दश॒ दश॑ यज्ञायु॒धानि॑ ।
44) य॒ज्ञा॒यु॒धानि॒ वेद॒ वेद॑ यज्ञायु॒धानि॑ यज्ञायु॒धानि॒ वेद॑ ।
44) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ ।
45) वेद॑ मुख॒तो मु॑ख॒तो वेद॒ वेद॑ मुख॒तः ।
46) मु॒ख॒तो᳚ ऽस्यास्य मुख॒तो मु॑ख॒तो᳚ ऽस्य ।
47) अ॒स्य॒ य॒ज्ञो य॒ज्ञो᳚ ऽस्यास्य य॒ज्ञः ।
48) य॒ज्ञः क॑ल्पते कल्पते य॒ज्ञो य॒ज्ञः क॑ल्पते ।
49) क॒ल्प॒ते॒ स्फ्य-स्स्फ्यः क॑ल्पते कल्पते॒ स्फ्यः ।
50) स्फ्यश्च॑ च॒ स्फ्य-स्स्फ्यश्च॑ ।
॥ 26 ॥ (50/60)

1) च॒ क॒पाला॑नि क॒पाला॑नि च च क॒पाला॑नि ।
2) क॒पाला॑नि च च क॒पाला॑नि क॒पाला॑नि च ।
3) चा॒ग्नि॒हो॒त्र॒हव॑ ण्यग्निहोत्र॒हव॑णी च चाग्निहोत्र॒हव॑णी ।
4) अ॒ग्नि॒हो॒त्र॒हव॑णी च चाग्निहोत्र॒हव॑ ण्यग्निहोत्र॒हव॑णी च ।
4) अ॒ग्नि॒हो॒त्र॒हव॒णीत्य॑ग्निहोत्र - हव॑नी ।
5) च॒ शूर्प॒(ग्म्॒) शूर्प॑-ञ्च च॒ शूर्प᳚म् ।
6) शूर्प॑-ञ्च च॒ शूर्प॒(ग्म्॒) शूर्प॑-ञ्च ।
7) च॒ कृ॒ष्णा॒जि॒न-ङ्कृ॑ष्णाजि॒न-ञ्च॑ च कृष्णाजि॒नम् ।
8) कृ॒ष्णा॒जि॒न-ञ्च॑ च कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न-ञ्च॑ ।
8) कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् ।
9) च॒ शम्या॒ शम्या॑ च च॒ शम्या᳚ ।
10) शम्या॑ च च॒ शम्या॒ शम्या॑ च ।
11) चो॒लूख॑ल मु॒लूख॑ल-ञ्च चो॒लूख॑लम् ।
12) उ॒लूख॑ल-ञ्च चो॒लूख॑ल मु॒लूख॑ल-ञ्च ।
13) च॒ मुस॑ल॒-म्मुस॑ल-ञ्च च॒ मुस॑लम् ।
14) मुस॑ल-ञ्च च॒ मुस॑ल॒-म्मुस॑ल-ञ्च ।
15) च॒ दृ॒ष-द्दृ॒षच् च॑ च दृ॒षत् ।
16) दृ॒षच् च॑ च दृ॒ष-द्दृ॒षच् च॑ ।
17) चोप॒लोप॑ला च॒ चोप॑ला ।
18) उप॑ला च॒ चोप॒लोप॑ला च ।
19) चै॒तान्ये॒तानि॑ च चै॒तानि॑ ।
20) ए॒तानि॒ वै वा ए॒तान्ये॒तानि॒ वै ।
21) वै दश॒ दश॒ वै वै दश॑ ।
22) दश॑ यज्ञायु॒धानि॑ यज्ञायु॒धानि॒ दश॒ दश॑ यज्ञायु॒धानि॑ ।
23) य॒ज्ञा॒यु॒धानि॒ यो यो य॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॒ यः ।
23) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ ।
24) य ए॒व मे॒वं-योँ य ए॒वम् ।
25) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
26) वेद॑ मुख॒तो मु॑ख॒तो वेद॒ वेद॑ मुख॒तः ।
27) मु॒ख॒तो᳚ ऽस्यास्य मुख॒तो मु॑ख॒तो᳚ ऽस्य ।
28) अ॒स्य॒ य॒ज्ञो य॒ज्ञो᳚ ऽस्यास्य य॒ज्ञः ।
29) य॒ज्ञः क॑ल्पते कल्पते य॒ज्ञो य॒ज्ञः क॑ल्पते ।
30) क॒ल्प॒ते॒ यो यः क॑ल्पते कल्पते॒ यः ।
31) यो वै वै यो यो वै ।
32) वै दे॒वेभ्यो॑ दे॒वेभ्यो॒ वै वै दे॒वेभ्यः॑ ।
33) दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ प्रति॒प्रोच्य॑ दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ ।
34) प्र॒ति॒प्रोच्य॑ य॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒प्रोच्य॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॑ ।
34) प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ ।
35) य॒ज्ञेन॒ यज॑ते॒ यज॑ते य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑ते ।
36) यज॑ते जु॒षन्ते॑ जु॒षन्ते॒ यज॑ते॒ यज॑ते जु॒षन्ते᳚ ।
37) जु॒षन्ते᳚ ऽस्यास्य जु॒षन्ते॑ जु॒षन्ते᳚ ऽस्य ।
38) अ॒स्य॒ दे॒वा दे॒वा अ॑स्यास्य दे॒वाः ।
39) दे॒वा ह॒व्यग्ं ह॒व्य-न्दे॒वा दे॒वा ह॒व्यम् ।
40) ह॒व्यग्ं ह॒विर्-ह॒विर्-ह॒व्यग्ं ह॒व्यग्ं ह॒विः ।
41) ह॒वि-र्नि॑रु॒प्यमा॑ण-न्निरु॒प्यमा॑णग्ं ह॒विर्-ह॒वि-र्नि॑रु॒प्यमा॑णम् ।
42) नि॒रु॒प्यमा॑ण म॒भ्य॑भि नि॑रु॒प्यमा॑ण-न्निरु॒प्यमा॑ण म॒भि ।
42) नि॒रु॒प्यमा॑ण॒मिति॑ निः - उ॒प्यमा॑नम् ।
43) अ॒भि म॑न्त्रयेत मन्त्रयेता॒भ्य॑भि म॑न्त्रयेत ।
44) म॒न्त्र॒ये॒ता॒ग्नि म॒ग्नि-म्म॑न्त्रयेत मन्त्रयेता॒ग्निम् ।
45) अ॒ग्निग्ं होता॑र॒(ग्म्॒) होता॑र म॒ग्नि म॒ग्निग्ं होता॑रम् ।
46) होता॑र मि॒हे ह होता॑र॒(ग्म्॒) होता॑र मि॒ह ।
47) इ॒ह त-न्त मि॒हे ह तम् ।
48) तग्ं हु॑वे हुवे॒ त-न्तग्ं हु॑वे ।
49) हु॒व॒ इतीति॑ हुवे हुव॒ इति॑ ।
50) इति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यः॑ ।
॥ 27 ॥ (50/55)

1) दे॒वेभ्य॑ ए॒वैव दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒व ।
2) ए॒व प्र॑ति॒प्रोच्य॑ प्रति॒प्रो च्यै॒वैव प्र॑ति॒प्रोच्य॑ ।
3) प्र॒ति॒प्रोच्य॑ य॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒प्रोच्य॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॑ ।
3) प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ ।
4) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
5) य॒ज॒ते॒ जु॒षन्ते॑ जु॒षन्ते॑ यजते यजते जु॒षन्ते᳚ ।
6) जु॒षन्ते᳚ ऽस्यास्य जु॒षन्ते॑ जु॒षन्ते᳚ ऽस्य ।
7) अ॒स्य॒ दे॒वा दे॒वा अ॑स्यास्य दे॒वाः ।
8) दे॒वा ह॒व्यग्ं ह॒व्य-न्दे॒वा दे॒वा ह॒व्यम् ।
9) ह॒व्य मे॒ष ए॒ष ह॒व्यग्ं ह॒व्य मे॒षः ।
10) ए॒ष वै वा ए॒ष ए॒ष वै ।
11) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
12) य॒ज्ञस्य॒ ग्रहो॒ ग्रहो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ ग्रहः॑ ।
13) ग्रहो॑ गृही॒त्वा गृ॑ही॒त्वा ग्रहो॒ ग्रहो॑ गृही॒त्वा ।
14) गृ॒ही॒त्वैवैव गृ॑ही॒त्वा गृ॑ही॒त्वैव ।
15) ए॒व य॒ज्ञेन॑ य॒ज्ञेनै॒वैव य॒ज्ञेन॑ ।
16) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
17) य॒ज॒ते॒ त-त्त-द्य॑जते यजते॒ तत् ।
18) तदु॑दि॒ त्वोदि॒त्वा त-त्तदु॑दि॒त्वा ।
19) उ॒दि॒त्वा वाचं॒-वाँच॑ मुदि॒ त्वोदि॒त्वा वाच᳚म् ।
20) वाचं॑-यँच्छति यच्छति॒ वाचं॒-वाँचं॑-यँच्छति ।
21) य॒च्छ॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ यच्छति यच्छति य॒ज्ञस्य॑ ।
22) य॒ज्ञस्य॒ धृत्यै॒ धृत्यै॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ धृत्यै᳚ ।
23) धृत्या॒ अथो॒ अथो॒ धृत्यै॒ धृत्या॒ अथो᳚ ।
24) अथो॒ मन॑सा॒ मन॒सा ऽथो॒ अथो॒ मन॑सा ।
24) अथो॒ इत्य॒थो᳚ ।
25) मन॑सा॒ वै वै मन॑सा॒ मन॑सा॒ वै ।
26) वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः ।
27) प्र॒जाप॑ति-र्य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञम् ।
27) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
28) य॒ज्ञ म॑तनु तातनुत य॒ज्ञं-यँ॒ज्ञ म॑तनुत ।
29) अ॒त॒नु॒त॒ मन॑सा॒ मन॑सा ऽतनुतातनुत॒ मन॑सा ।
30) मन॑सै॒वैव मन॑सा॒ मन॑सै॒व ।
31) ए॒व त-त्तदे॒वैव तत् ।
32) त-द्य॒ज्ञं-यँ॒ज्ञ-न्त-त्त-द्य॒ज्ञम् ।
33) य॒ज्ञ-न्त॑नुते तनुते य॒ज्ञं-यँ॒ज्ञ-न्त॑नुते ।
34) त॒नु॒ते॒ रक्ष॑सा॒(ग्म्॒) रक्ष॑सा-न्तनुते तनुते॒ रक्ष॑साम् ।
35) रक्ष॑सा॒ मन॑न्ववचारा॒ यान॑न्ववचाराय॒ रक्ष॑सा॒(ग्म्॒) रक्ष॑सा॒ मन॑न्ववचाराय ।
36) अन॑न्ववचाराय॒ यो यो ऽन॑न्ववचारा॒ यान॑न्ववचाराय॒ यः ।
36) अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ ।
37) यो वै वै यो यो वै ।
38) वै य॒ज्ञं-यँ॒ज्ञं-वैँ वै य॒ज्ञम् ।
39) य॒ज्ञं-योँगे॒ योगे॑ य॒ज्ञं-यँ॒ज्ञं-योँगे᳚ ।
40) योग॒ आग॑त॒ आग॑ते॒ योगे॒ योग॒ आग॑ते ।
41) आग॑ते यु॒नक्ति॑ यु॒नक्त्याग॑त॒ आग॑ते यु॒नक्ति॑ ।
41) आग॑त॒ इत्या - ग॒ते॒ ।
42) यु॒नक्ति॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॒नक्ति॑ यु॒नक्ति॑ यु॒ङ्क्ते ।
43) यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ युञ्जा॒नेषु॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।
44) यु॒ञ्जा॒नेषु॒ कः को यु॑ञ्जा॒नेषु॑ युञ्जा॒नेषु॒ कः ।
45) कस्त्वा᳚ त्वा॒ कः कस्त्वा᳚ ।
46) त्वा॒ यु॒न॒क्ति॒ यु॒न॒क्ति॒ त्वा॒ त्वा॒ यु॒न॒क्ति॒ ।
47) यु॒न॒क्ति॒ स स यु॑नक्ति युनक्ति॒ सः ।
48) स त्वा᳚ त्वा॒ स स त्वा᳚ ।
49) त्वा॒ यु॒न॒क्तु॒ यु॒न॒क्तु॒ त्वा॒ त्वा॒ यु॒न॒क्तु॒ ।
50) यु॒न॒क्त्वितीति॑ युनक्तु युन॒क्त्विति॑ ।
51) इत्या॑हा॒हे तीत्या॑ह ।
52) आ॒ह॒ प्र॒जाप॑तिः प्र॒जाप॑ति राहाह प्र॒जाप॑तिः ।
53) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै ।
53) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
54) वै कः को वै वै कः ।
55) कः प्र॒जाप॑तिना प्र॒जाप॑तिना॒ कः कः प्र॒जाप॑तिना ।
56) प्र॒जाप॑ति नै॒वैव प्र॒जाप॑तिना प्र॒जाप॑ति नै॒व ।
56) प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ ।
57) ए॒वैन॑ मेन मे॒ वैवैन᳚म् ।
58) ए॒नं॒-युँ॒न॒क्ति॒ यु॒न॒क्त्ये॒न॒ मे॒नं॒-युँ॒न॒क्ति॒ ।
59) यु॒न॒क्ति॒ यु॒ङ्क्ते यु॒ङ्क्ते यु॑नक्ति युनक्ति यु॒ङ्क्ते ।
60) यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ युञ्जा॒नेषु॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।
61) यु॒ञ्जा॒नेष्विति॑ युञ्जा॒नेषु॑ ।
॥ 28 ॥ (61/68)
॥ अ. 8 ॥

1) प्र॒जाप॑ति-र्य॒ज्ञान्. य॒ज्ञा-न्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञान् ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) य॒ज्ञा न॑सृज तासृजत य॒ज्ञान्. य॒ज्ञा न॑सृजत ।
3) अ॒सृ॒ज॒ ता॒ग्नि॒हो॒त्र म॑ग्निहो॒त्र म॑सृज तासृजता ग्निहो॒त्रम् ।
4) अ॒ग्नि॒हो॒त्र-ञ्च॑ चाग्निहो॒त्र म॑ग्निहो॒त्र-ञ्च॑ ।
4) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् ।
5) चा॒ग्नि॒ष्टो॒म म॑ग्निष्टो॒म-ञ्च॑ चाग्निष्टो॒मम् ।
6) अ॒ग्नि॒ष्टो॒म-ञ्च॑ चाग्निष्टो॒म म॑ग्निष्टो॒म-ञ्च॑ ।
6) अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि - स्तो॒मम् ।
7) च॒ पौ॒र्ण॒मा॒सी-म्पौ᳚र्णमा॒सी-ञ्च॑ च पौर्णमा॒सीम् ।
8) पौ॒र्ण॒मा॒सी-ञ्च॑ च पौर्णमा॒सी-म्पौ᳚र्णमा॒सी-ञ्च॑ ।
8) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् ।
9) चो॒क्थ्य॑ मु॒क्थ्य॑-ञ्च चो॒क्थ्य᳚म् ।
10) उ॒क्थ्य॑-ञ्च चो॒क्थ्य॑ मु॒क्थ्य॑-ञ्च ।
11) चा॒मा॒वा॒स्या॑ ममावा॒स्या᳚-ञ्च चामावा॒स्या᳚म् ।
12) अ॒मा॒वा॒स्या᳚-ञ्च चामावा॒स्या॑ ममावा॒स्या᳚-ञ्च ।
12) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
13) चा॒ति॒रा॒त्र म॑तिरा॒त्र-ञ्च॑ चातिरा॒त्रम् ।
14) अ॒ति॒रा॒त्र-ञ्च॑ चातिरा॒त्र म॑तिरा॒त्र-ञ्च॑ ।
14) अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् ।
15) च॒ ताग्​ स्ताग्​श्च॑ च॒ तान् ।
16) ता नुदु-त्ताग्​स्ता नुत् ।
17) उद॑मिमी तामिमी॒ तोदुद॑ मिमीत ।
18) अ॒मि॒मी॒त॒ याव॒-द्याव॑ दमिमी तामिमीत॒ याव॑त् ।
19) याव॑दग्निहो॒त्र म॑ग्निहो॒त्रं-याँव॒-द्याव॑दग्निहो॒त्रम् ।
20) अ॒ग्नि॒हो॒त्र मासी॒दासी॑ दग्निहो॒त्र म॑ग्निहो॒त्र मासी᳚त् ।
20) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् ।
21) आसी॒-त्तावा॒-न्तावा॒ नासी॒ दासी॒-त्तावान्॑ ।
22) तावा॑ नग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्तावा॒-न्तावा॑ नग्निष्टो॒मः ।
23) अ॒ग्नि॒ष्टो॒मो याव॑ती॒ याव॑ त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो याव॑ती ।
23) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः ।
24) याव॑ती पौर्णमा॒सी पौ᳚र्णमा॒सी याव॑ती॒ याव॑ती पौर्णमा॒सी ।
25) पौ॒र्ण॒मा॒सी तावा॒-न्तावा᳚-न्पौर्णमा॒सी पौ᳚र्णमा॒सी तावान्॑ ।
25) पौ॒र्ण॒मा॒सीति॑ पौर्ण - मा॒सी ।
26) तावा॑ नु॒क्थ्य॑ उ॒क्थ्य॑ स्तावा॒-न्तावा॑ नु॒क्थ्यः॑ ।
27) उ॒क्थ्यो॑ याव॑ती॒ याव॑त्यु॒क्थ्य॑ उ॒क्थ्यो॑ याव॑ती ।
28) याव॑त्यमावा॒स्या॑ ऽमावा॒स्या॑ याव॑ती॒ याव॑त्यमावा॒स्या᳚ ।
29) अ॒मा॒वा॒स्या॑ तावा॒-न्तावा॑ नमावा॒स्या॑ ऽमावा॒स्या॑ तावान्॑ ।
29) अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ ।
30) तावा॑ नतिरा॒त्रो॑ ऽतिरा॒त्र स्तावा॒-न्तावा॑ नतिरा॒त्रः ।
31) अ॒ति॒रा॒त्रो यो यो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रो यः ।
31) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
32) य ए॒व मे॒वं-योँ य ए॒वम् ।
33) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
34) वि॒द्वा न॑ग्निहो॒त्र म॑ग्निहो॒त्रं-विँ॒द्वान्. वि॒द्वा न॑ग्निहो॒त्रम् ।
35) अ॒ग्नि॒हो॒त्र-ञ्जु॒होति॑ जु॒हो त्य॑ग्निहो॒त्र म॑ग्निहो॒त्र-ञ्जु॒होति॑ ।
35) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् ।
36) जु॒होति॒ याव॒-द्याव॑ज् जु॒होति॑ जु॒होति॒ याव॑त् ।
37) याव॑ दग्निष्टो॒मे ना᳚ग्निष्टो॒मेन॒ याव॒-द्याव॑ दग्निष्टो॒मेन॑ ।
38) अ॒ग्नि॒ष्टो॒मे नो॑पा॒प्नो त्यु॑पा॒प्नो त्य॑ग्निष्टो॒मे ना᳚ग्निष्टो॒मे नो॑पा॒प्नोति॑ ।
38) अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि - स्तो॒मेन॑ ।
39) उ॒पा॒प्नोति॒ ताव॒-त्ताव॑दुपा॒प्नो त्यु॑पा॒प्नोति॒ ताव॑त् ।
39) उ॒पा॒प्नोतीत्यु॑प - आ॒प्नोति॑ ।
40) ताव॒ दुपोप॒ ताव॒-त्ताव॒ दुप॑ ।
41) उपा᳚प्नो त्याप्नो॒ त्यु पोपा᳚प्नोति ।
42) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः ।
43) य ए॒व मे॒वं-योँ य ए॒वम् ।
44) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
45) वि॒द्वा-न्पौ᳚र्णमा॒सी-म्पौ᳚र्णमा॒सीं-विँ॒द्वान्. वि॒द्वा-न्पौ᳚र्णमा॒सीम् ।
46) पौ॒र्ण॒मा॒सीं-यँज॑ते॒ यज॑ते पौर्णमा॒सी-म्पौ᳚र्णमा॒सीं-यँज॑ते ।
46) पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् ।
47) यज॑ते॒ याव॒-द्याव॒-द्यज॑ते॒ यज॑ते॒ याव॑त् ।
48) याव॑ दु॒क्थ्ये॑ नो॒क्थ्ये॑न॒ याव॒-द्याव॑ दु॒क्थ्ये॑न ।
49) उ॒क्थ्ये॑ नोपा॒प्नो त्यु॑पा॒प्नो त्यु॒क्थ्ये॑ नो॒क्थ्ये॑नोपा॒प्नोति॑ ।
50) उ॒पा॒प्नोति॒ ताव॒-त्ताव॑दुपा॒प्नो त्यु॑पा॒प्नोति॒ ताव॑त् ।
50) उ॒पा॒प्नोतीत्यु॑प - आ॒प्नोति॑ ।
॥ 29 ॥ (50/66)

1) ताव॒ दुपोप॒ ताव॒-त्ताव॒ दुप॑ ।
2) उपा᳚प्नो त्याप्नो॒ त्युपोपा᳚प्नोति ।
3) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः ।
4) य ए॒व मे॒वं-योँ य ए॒वम् ।
5) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
6) वि॒द्वा न॑मावा॒स्या॑ ममावा॒स्यां᳚-विँ॒द्वान्. वि॒द्वा न॑मावा॒स्या᳚म् ।
7) अ॒मा॒वा॒स्यां᳚-यँज॑ते॒ यज॑ते ऽमावा॒स्या॑ ममावा॒स्यां᳚-यँज॑ते ।
7) अ॒मा॒वा॒स्या॑मित्य॑मा - वा॒स्या᳚म् ।
8) यज॑ते॒ याव॒-द्याव॒-द्यज॑ते॒ यज॑ते॒ याव॑त् ।
9) याव॑ दतिरा॒त्रे णा॑तिरा॒त्रेण॒ याव॒-द्याव॑ दतिरा॒त्रेण॑ ।
10) अ॒ति॒रा॒त्रे णो॑पा॒प्नो त्यु॑पा॒प्नो त्य॑तिरा॒त्रे णा॑तिरा॒त्रे णो॑पा॒प्नोति॑ ।
10) अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ ।
11) उ॒पा॒प्नोति॒ ताव॒-त्ताव॑दुपा॒प्नो त्यु॑पा॒प्नोति॒ ताव॑त् ।
11) उ॒पा॒प्नोतीत्यु॑प - आ॒प्नोति॑ ।
12) ताव॒ दुपोप॒ ताव॒-त्ताव॒ दुप॑ ।
13) उपा᳚प्नो त्याप्नो॒ त्युपोपा᳚प्नोति ।
14) आ॒प्नो॒ति॒ प॒र॒मे॒ष्ठिनः॑ परमे॒ष्ठिन॑ आप्नो त्याप्नोति परमे॒ष्ठिनः॑ ।
15) प॒र॒मे॒ष्ठिनो॒ वै वै प॑रमे॒ष्ठिनः॑ परमे॒ष्ठिनो॒ वै ।
16) वा ए॒ष ए॒ष वै वा ए॒षः ।
17) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः ।
18) य॒ज्ञो ऽग्रे ऽग्रे॑ य॒ज्ञो य॒ज्ञो ऽग्रे᳚ ।
19) अग्र॑ आसी दासी॒ दग्रे ऽग्र॑ आसीत् ।
20) आ॒सी॒-त्तेन॒ तेना॑सी दासी॒-त्तेन॑ ।
21) तेन॒ स स तेन॒ तेन॒ सः ।
22) स प॑र॒मा-म्प॑र॒माग्ं स स प॑र॒माम् ।
23) प॒र॒मा-ङ्काष्ठा॒-ङ्काष्ठा᳚-म्पर॒मा-म्प॑र॒मा-ङ्काष्ठा᳚म् ।
24) काष्ठा॑ मगच्छ दगच्छ॒-त्काष्ठा॒-ङ्काष्ठा॑ मगच्छत् ।
25) अ॒ग॒च्छ॒-त्तेन॒ तेना॑गच्छ दगच्छ॒-त्तेन॑ ।
26) तेन॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्तेन॒ तेन॑ प्र॒जाप॑तिम् ।
27) प्र॒जाप॑ति-न्नि॒रवा॑सायय-न्नि॒रवा॑सायय-त्प्र॒जाप॑ति-म्प्र॒जाप॑ति-न्नि॒रवा॑साययत् ।
27) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
28) नि॒रवा॑सायय॒-त्तेन॒ तेन॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय॒-त्तेन॑ ।
28) नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् ।
29) तेन॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒ स्तेन॒ तेन॑ प्र॒जाप॑तिः ।
30) प्र॒जाप॑तिः पर॒मा-म्प॑र॒मा-म्प्र॒जाप॑तिः प्र॒जाप॑तिः पर॒माम् ।
30) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
31) प॒र॒मा-ङ्काष्ठा॒-ङ्काष्ठा᳚-म्पर॒मा-म्प॑र॒मा-ङ्काष्ठा᳚म् ।
32) काष्ठा॑ मगच्छ दगच्छ॒-त्काष्ठा॒-ङ्काष्ठा॑ मगच्छत् ।
33) अ॒ग॒च्छ॒-त्तेन॒ तेना॑गच्छ दगच्छ॒-त्तेन॑ ।
34) तेने न्द्र॒ मिन्द्र॒-न्तेन॒ तेने न्द्र᳚म् ।
35) इन्द्र॑-न्नि॒रवा॑सायय-न्नि॒रवा॑सायय॒ दिन्द्र॒ मिन्द्र॑-न्नि॒रवा॑साययत् ।
36) नि॒रवा॑सायय॒-त्तेन॒ तेन॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय॒-त्तेन॑ ।
36) नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् ।
37) तेने न्द्र॒ इन्द्र॒ स्तेन॒ तेने न्द्रः॑ ।
38) इन्द्रः॑ पर॒मा-म्प॑र॒मा मिन्द्र॒ इन्द्रः॑ पर॒माम् ।
39) प॒र॒मा-ङ्काष्ठा॒-ङ्काष्ठा᳚-म्पर॒मा-म्प॑र॒मा-ङ्काष्ठा᳚म् ।
40) काष्ठा॑ मगच्छ दगच्छ॒-त्काष्ठा॒-ङ्काष्ठा॑ मगच्छत् ।
41) अ॒ग॒च्छ॒-त्तेन॒ तेना॑गच्छ दगच्छ॒-त्तेन॑ ।
42) तेना॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ तेन॒ तेना॒ग्नीषोमौ᳚ ।
43) अ॒ग्नीषोमौ॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय द॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ नि॒रवा॑साययत् ।
43) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
44) नि॒रवा॑सायय॒-त्तेन॒ तेन॑ नि॒रवा॑सायय-न्नि॒रवा॑सायय॒-त्तेन॑ ।
44) नि॒रवा॑सायय॒दिति॑ निः - अवा॑साययत् ।
45) तेना॒ग्नीषोमा॑ व॒ग्नीषोमौ॒ तेन॒ तेना॒ग्नीषोमौ᳚ ।
46) अ॒ग्नीषोमौ॑ पर॒मा-म्प॑र॒मा म॒ग्नीषोमा॑ व॒ग्नीषोमौ॑ पर॒माम् ।
46) अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ ।
47) प॒र॒मा-ङ्काष्ठा॒-ङ्काष्ठा᳚-म्पर॒मा-म्प॑र॒मा-ङ्काष्ठा᳚म् ।
48) काष्ठा॑ मगच्छता मगच्छता॒-ङ्काष्ठा॒-ङ्काष्ठा॑ मगच्छताम् ।
49) अ॒ग॒च्छ॒तां॒-योँ यो॑ ऽगच्छता मगच्छतां॒-यः ँ।
50) य ए॒व मे॒वं-योँ य ए॒वम् ।
॥ 30 ॥ (50/60)

1) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
2) वि॒द्वा-न्द॑र्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सौ वि॒द्वान्. वि॒द्वा-न्द॑र्​शपूर्णमा॒सौ ।
3) द॒र्॒श॒पू॒र्ण॒मा॒सौ यज॑ते॒ यज॑ते दर्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सौ यज॑ते ।
3) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्​श - पू॒र्ण॒मा॒सौ ।
4) यज॑ते पर॒मा-म्प॑र॒मां-यँज॑ते॒ यज॑ते पर॒माम् ।
5) प॒र॒मा मे॒वैव प॑र॒मा-म्प॑र॒मा मे॒व ।
6) ए॒व काष्ठा॒-ङ्काष्ठा॑ मे॒वैव काष्ठा᳚म् ।
7) काष्ठा᳚-ङ्गच्छति गच्छति॒ काष्ठा॒-ङ्काष्ठा᳚-ङ्गच्छति ।
8) ग॒च्छ॒ति॒ यो यो ग॑च्छति गच्छति॒ यः ।
9) यो वै वै यो यो वै ।
10) वै प्रजा॑तेन॒ प्रजा॑तेन॒ वै वै प्रजा॑तेन ।
11) प्रजा॑तेन य॒ज्ञेन॑ य॒ज्ञेन॒ प्रजा॑तेन॒ प्रजा॑तेन य॒ज्ञेन॑ ।
11) प्रजा॑ते॒नेति॒ प्र - जा॒ते॒न॒ ।
12) य॒ज्ञेन॒ यज॑ते॒ यज॑ते य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑ते ।
13) यज॑ते॒ प्र प्र यज॑ते॒ यज॑ते॒ प्र ।
14) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
15) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
15) प्र॒जयेति॑ प्र - जया᳚ ।
16) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः ।
16) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
17) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते ।
18) जा॒य॒ते॒ द्वाद॑श॒ द्वाद॑श जायते जायते॒ द्वाद॑श ।
19) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ ।
20) मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो मासा॒ मासा᳚-स्सं​वँथ्स॒रः ।
21) सं॒​वँ॒थ्स॒रो द्वाद॑श॒ द्वाद॑श सं​वँथ्स॒र-स्सं॑​वँथ्स॒रो द्वाद॑श ।
21) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
22) द्वाद॑श द्व॒न्द्वानि॑ द्व॒न्द्वानि॒ द्वाद॑श॒ द्वाद॑श द्व॒न्द्वानि॑ ।
23) द्व॒न्द्वानि॑ दर्​शपूर्णमा॒सयो᳚-र्दर्​शपूर्णमा॒सयो᳚-र्द्व॒न्द्वानि॑ द्व॒न्द्वानि॑ दर्​शपूर्णमा॒सयोः᳚ ।
23) द्व॒न्द्वानीति॑ द्वं - द्वानि॑ ।
24) द॒र्॒श॒पू॒र्ण॒मा॒सयो॒ स्तानि॒ तानि॑ दर्​शपूर्णमा॒सयो᳚-र्दर्​शपूर्णमा॒सयो॒ स्तानि॑ ।
24) द॒र्॒श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्​श - पू॒र्ण॒मा॒सयोः᳚ ।
25) तानि॑ स॒म्पाद्या॑नि स॒म्पाद्या॑नि॒ तानि॒ तानि॑ स॒म्पाद्या॑नि ।
26) स॒म्पाद्या॒नी तीति॑ स॒म्पाद्या॑नि स॒म्पाद्या॒नी ति॑ ।
26) स॒म्पाद्या॒नीति॑ सं - पाद्या॑नि ।
27) इत्या॑हु राहु॒ रिती त्या॑हुः ।
28) आ॒हु॒-र्व॒थ्सं-वँ॒थ्स मा॑हु राहु-र्व॒थ्सम् ।
29) व॒थ्स-ञ्च॑ च व॒थ्सं-वँ॒थ्स-ञ्च॑ ।
30) चो॒पा॒व॒सृ॒ज त्यु॑पावसृ॒जति॑ च चोपावसृ॒जति॑ ।
31) उ॒पा॒व॒सृ॒ज त्यु॒खा मु॒खा मु॑पावसृ॒ज त्यु॑पावसृ॒ज त्यु॒खाम् ।
31) उ॒पा॒व॒सृ॒जतीत्यु॑प - अ॒व॒सृ॒जति॑ ।
32) उ॒खा-ञ्च॑ चो॒खा मु॒खा-ञ्च॑ ।
33) चाध्यधि॑ च॒ चाधि॑ ।
34) अधि॑ श्रयति श्रय॒ त्यध्यधि॑ श्रयति ।
35) श्र॒य॒त्यवाव॑ श्रयति श्रय॒त्यव॑ ।
36) अव॑ च॒ चावाव॑ च ।
37) च॒ हन्ति॒ हन्ति॑ च च॒ हन्ति॑ ।
38) हन्ति॑ दृ॒षदौ॑ दृ॒षदौ॒ हन्ति॒ हन्ति॑ दृ॒षदौ᳚ ।
39) दृ॒षदौ॑ च च दृ॒षदौ॑ दृ॒षदौ॑ च ।
40) च॒ स॒माह॑न्ति स॒माह॑न्ति च च स॒माह॑न्ति ।
41) स॒माह॒ न्त्यध्यधि॑ स॒माह॑न्ति स॒माह॒ न्त्यधि॑ ।
41) स॒माह॒न्तीति॑ सं - आह॑न्ति ।
42) अधि॑ च॒ चाध्यधि॑ च ।
43) च॒ वप॑ते॒ वप॑ते च च॒ वप॑ते ।
44) वप॑ते क॒पाला॑नि क॒पाला॑नि॒ वप॑ते॒ वप॑ते क॒पाला॑नि ।
45) क॒पाला॑नि च च क॒पाला॑नि क॒पाला॑नि च ।
46) चोपोप॑ च॒ चोप॑ ।
47) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
48) द॒धा॒ति॒ पु॒रो॒डाश॑-म्पुरो॒डाश॑-न्दधाति दधाति पुरो॒डाश᳚म् ।
49) पु॒रो॒डाश॑-ञ्च च पुरो॒डाश॑-म्पुरो॒डाश॑-ञ्च ।
50) चा॒धि॒श्रय॑ त्यधि॒श्रय॑ति च चाधि॒श्रय॑ति ।
॥ 31 ॥ (50/60)

1) अ॒धि॒श्रय॒ त्याज्य॒ माज्य॑ मधि॒श्रय॑ त्यधि॒श्रय॒ त्याज्य᳚म् ।
1) अ॒धि॒श्रय॒तीत्य॑धि - श्रय॑ति ।
2) आज्य॑-ञ्च॒ चाज्य॒ माज्य॑-ञ्च ।
3) च॒ स्त॒म्ब॒य॒जु-स्स्त॑म्बय॒जुश्च॑ च स्तम्बय॒जुः ।
4) स्त॒म्ब॒य॒जुश्च॑ च स्तम्बय॒जु-स्स्त॑म्बय॒जुश्च॑ ।
4) स्त॒म्ब॒य॒जुरिति॑ स्तम्ब - य॒जुः ।
5) च॒ हर॑ति॒ हर॑ति च च॒ हर॑ति ।
6) हर॑त्य॒ भ्य॑भि हर॑ति॒ हर॑ त्य॒भि ।
7) अ॒भि च॑ चा॒भ्य॑भि च॑ ।
8) च॒ गृ॒ह्णा॒ति॒ गृ॒ह्णा॒ति॒ च॒ च॒ गृ॒ह्णा॒ति॒ ।
9) गृ॒ह्णा॒ति॒ वेदिं॒-वेँदि॑-ङ्गृह्णाति गृह्णाति॒ वेदि᳚म् ।
10) वेदि॑-ञ्च च॒ वेदिं॒-वेँदि॑-ञ्च ।
11) च॒ प॒रि॒गृ॒ह्णाति॑ परिगृ॒ह्णाति॑ च च परिगृ॒ह्णाति॑ ।
12) प॒रि॒गृ॒ह्णाति॒ पत्नी॒-म्पत्नी᳚-म्परिगृ॒ह्णाति॑ परिगृ॒ह्णाति॒ पत्नी᳚म् ।
12) प॒रि॒गृ॒ह्णातीति॑ परि - गृ॒ह्णाति॑ ।
13) पत्नी᳚-ञ्च च॒ पत्नी॒-म्पत्नी᳚-ञ्च ।
14) च॒ सग्ं स-ञ्च॑ च॒ सम् ।
15) स-न्न॑ह्यति नह्यति॒ सग्ं स-न्न॑ह्यति ।
16) न॒ह्य॒ति॒ प्रोक्ष॑णीः॒ प्रोक्ष॑णी-र्नह्यति नह्यति॒ प्रोक्ष॑णीः ।
17) प्रोक्ष॑णीश्च च॒ प्रोक्ष॑णीः॒ प्रोक्ष॑णीश्च ।
17) प्रोक्ष॑णी॒रिति॑ प्र - उक्ष॑णीः ।
18) चा॒सा॒दय॑ त्यासा॒दय॑ति च चासा॒दय॑ति ।
19) आ॒सा॒दय॒ त्याज्य॒ माज्य॑ मासा॒दय॑ त्यासा॒दय॒ त्याज्य᳚म् ।
19) आ॒सा॒दय॒तीत्या᳚ - सा॒दय॑ति ।
20) आज्य॑-ञ्च॒ चाज्य॒ माज्य॑-ञ्च ।
21) चै॒ता न्ये॒तानि॑ च चै॒तानि॑ ।
22) ए॒तानि॒ वै वा ए॒ता न्ये॒तानि॒ वै ।
23) वै द्वाद॑श॒ द्वाद॑श॒ वै वै द्वाद॑श ।
24) द्वाद॑श द्व॒न्द्वानि॑ द्व॒न्द्वानि॒ द्वाद॑श॒ द्वाद॑श द्व॒न्द्वानि॑ ।
25) द्व॒न्द्वानि॑ दर्​शपूर्णमा॒सयो᳚-र्दर्​शपूर्णमा॒सयो᳚-र्द्व॒न्द्वानि॑ द्व॒न्द्वानि॑ दर्​शपूर्णमा॒सयोः᳚ ।
25) द्व॒न्द्वानीति॑ द्वं - द्वानि॑ ।
26) द॒र्॒श॒पू॒र्ण॒मा॒सयो॒ स्तानि॒ तानि॑ दर्​शपूर्णमा॒सयो᳚-र्दर्​शपूर्णमा॒सयो॒ स्तानि॑ ।
26) द॒र्॒श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्​श - पू॒र्ण॒मा॒सयोः᳚ ।
27) तानि॒ यो य स्तानि॒ तानि॒ यः ।
28) य ए॒व मे॒वं-योँ य ए॒वम् ।
29) ए॒वग्ं स॒म्पाद्य॑ स॒म्पाद्यै॒व मे॒वग्ं स॒म्पाद्य॑ ।
30) स॒म्पाद्य॒ यज॑ते॒ यज॑ते स॒म्पाद्य॑ स॒म्पाद्य॒ यज॑ते ।
30) स॒म्पाद्येति॑ सं - पाद्य॑ ।
31) यज॑ते॒ प्रजा॑तेन॒ प्रजा॑तेन॒ यज॑ते॒ यज॑ते॒ प्रजा॑तेन ।
32) प्रजा॑ते नै॒वैव प्रजा॑तेन॒ प्रजा॑ते नै॒व ।
32) प्रजा॑ते॒नेति॒ प्र - जा॒ते॒न॒ ।
33) ए॒व य॒ज्ञेन॑ य॒ज्ञे नै॒वैव य॒ज्ञेन॑ ।
34) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
35) य॒ज॒ते॒ प्र प्र य॑जते यजते॒ प्र ।
36) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
37) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
37) प्र॒जयेति॑ प्र - जया᳚ ।
38) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः ।
38) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
39) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते ।
40) जा॒य॒त॒ इति॑ जायते ।
॥ 32 ॥ (40/51)
॥ अ. 9 ॥

1) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि ।
2) अ॒सि॒ ध्रु॒वो ध्रु॒वो᳚ ऽस्यसि ध्रु॒वः ।
3) ध्रु॒वो॑ ऽह म॒ह-न्ध्रु॒वो ध्रु॒वो॑ ऽहम् ।
4) अ॒हग्ं स॑जा॒तेषु॑ सजा॒ते ष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
5) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
5) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
6) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ ध्रु॒वा-न्ध्रु॒वा ना॑हाह ध्रु॒वान् ।
9) ध्रु॒वा ने॒वैव ध्रु॒वा-न्ध्रु॒वा ने॒व ।
10) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
11) ए॒ना॒न् कु॒रु॒ते॒ कु॒रु॒त॒ ए॒ना॒ ने॒ना॒न् कु॒रु॒ते॒ ।
12) कु॒रु॒त॒ उ॒ग्र उ॒ग्रः कु॑रुते कुरुत उ॒ग्रः ।
13) उ॒ग्रो᳚ ऽस्यस्यु॒ग्र उ॒ग्रो॑ ऽसि ।
14) अ॒स्यु॒ग्र उ॒ग्रो᳚ ऽस्यस्यु॒ग्रः ।
15) उ॒ग्रो॑ ऽह म॒ह मु॒ग्र उ॒ग्रो॑ ऽहम् ।
16) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
17) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
17) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
18) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
19) इत्या॑हा॒हे तीत्या॑ह ।
20) आ॒हा प्र॑तिवादि॒नो ऽप्र॑तिवादिन आहा॒हा प्र॑तिवादिनः ।
21) अप्र॑तिवादिन ए॒वै वाप्र॑तिवादि॒नो ऽप्र॑तिवादिन ए॒व ।
21) अप्र॑तिवादिन॒ इत्यप्र॑ति - वा॒दि॒नः॒ ।
22) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
23) ए॒ना॒न् कु॒रु॒ते॒ कु॒रु॒त॒ ए॒ना॒ ने॒ना॒न् कु॒रु॒ते॒ ।
24) कु॒रु॒ते॒ ऽभि॒भू र॑भि॒भूः कु॑रुते कुरुते ऽभि॒भूः ।
25) अ॒भि॒भू र॑स्यस्यभि॒भू र॑भि॒भू र॑सि ।
25) अ॒भि॒भूरित्य॑भि - भूः ।
26) अ॒स्य॒भि॒भू र॑भि॒भू र॑स्यस्यभि॒भूः ।
27) अ॒भि॒भू र॒ह म॒ह म॑भि॒भू र॑भि॒भू र॒हम् ।
27) अ॒भि॒भूरित्य॑भि - भूः ।
28) अ॒हग्ं स॑जा॒तेषु॑ सजा॒तेष्व॒ह म॒हग्ं स॑जा॒तेषु॑ ।
29) स॒जा॒तेषु॑ भूयास-म्भूयासग्ं सजा॒तेषु॑ सजा॒तेषु॑ भूयासम् ।
29) स॒जा॒तेष्विति॑ स - जा॒तेषु॑ ।
30) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
31) इत्या॑हा॒हे तीत्या॑ह ।
32) आ॒ह॒ यो य आ॑हाह॒ यः ।
33) य ए॒वैव यो य ए॒व ।
34) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
35) ए॒न॒-म्प्र॒त्यु॒त्पिपी॑ते प्रत्यु॒त्पिपी॑त एन मेन-म्प्रत्यु॒त्पिपी॑ते ।
36) प्र॒त्यु॒त्पिपी॑ते॒ त-न्त-म्प्र॑त्यु॒त्पिपी॑ते प्रत्यु॒त्पिपी॑ते॒ तम् ।
36) प्र॒त्यु॒त्पिपी॑त॒ इति॑ प्रति - उ॒त्पिपी॑ते ।
37) त मुपोप॒ त-न्त मुप॑ ।
38) उपा᳚स्यते ऽस्यत॒ उपोपा᳚स्यते ।
39) अ॒स्य॒ते॒ यु॒नज्मि॑ यु॒न ज्म्य॑स्यते ऽस्यते यु॒नज्मि॑ ।
40) यु॒नज्मि॑ त्वा त्वा यु॒नज्मि॑ यु॒नज्मि॑ त्वा ।
41) त्वा॒ ब्रह्म॑णा॒ ब्रह्म॑णा त्वा त्वा॒ ब्रह्म॑णा ।
42) ब्रह्म॑णा॒ दैव्ये॑न॒ दैव्ये॑न॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ दैव्ये॑न ।
43) दैव्ये॒ने तीति॒ दैव्ये॑न॒ दैव्ये॒ने ति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒है॒ष ए॒ष आ॑हा है॒षः ।
46) ए॒ष वै वा ए॒ष ए॒ष वै ।
47) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
48) अ॒ग्ने-र्योगो॒ योगो॒ ऽग्ने र॒ग्ने-र्योगः॑ ।
49) योग॒ स्तेन॒ तेन॒ योगो॒ योग॒ स्तेन॑ ।
50) तेनै॒ वैव तेन॒ तेनै॒व ।
॥ 33 ॥ (50/57)

1) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
2) ए॒नं॒-युँ॒न॒क्ति॒ यु॒न॒-क्त्ये॒न॒ मे॒नं॒-युँ॒न॒क्ति॒ ।
3) यु॒न॒क्ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ युनक्ति युनक्ति य॒ज्ञस्य॑ ।
4) य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै ।
5) वै समृ॑द्धेन॒ समृ॑द्धेन॒ वै वै समृ॑द्धेन ।
6) समृ॑द्धेन दे॒वा दे॒वा-स्समृ॑द्धेन॒ समृ॑द्धेन दे॒वाः ।
6) समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ ।
7) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् ।
8) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
8) सु॒व॒र्गमिति॑ सुवः - गम् ।
9) लो॒क मा॑य-न्नायन्न् ँलो॒कम् ँलो॒क मा॑यन्न् ।
10) आ॒य॒न्॒. य॒ज्ञस्य॑ य॒ज्ञस्या॑य-न्नायन्. य॒ज्ञस्य॑ ।
11) य॒ज्ञस्य॒ व्यृ॑द्धेन॒ व्यृ॑द्धेन य॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यृ॑द्धेन ।
12) व्यृ॑द्धे॒नासु॑रा॒ नसु॑रा॒न् व्यृ॑द्धेन॒ व्यृ॑द्धे॒नासु॑रान् ।
12) व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ ।
13) असु॑रा॒-न्परा॒ परा ऽसु॑रा॒ नसु॑रा॒-न्परा᳚ ।
14) परा॑ ऽभावय-न्नभावय॒-न्परा॒ परा॑ ऽभावयन्न् ।
15) अ॒भा॒व॒य॒न्॒. य-द्यद॑भावय-न्नभावय॒न्॒. यत् ।
16) य-न्मे॑ मे॒ य-द्य-न्मे᳚ ।
17) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ ।
18) अ॒ग्ने॒ अ॒स्यास्याग्ने᳚ ऽग्ने अ॒स्य ।
19) अ॒स्य य॒ज्ञस्य॑ य॒ज्ञ स्या॒स्यास्य य॒ज्ञस्य॑ ।
20) य॒ज्ञस्य॒ रिष्या॒-द्रिष्या᳚-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ रिष्या᳚त् ।
21) रिष्या॒ दितीति॒ रिष्या॒-द्रिष्या॒ दिति॑ ।
22) इत्या॑हा॒हे तीत्या॑ह ।
23) आ॒ह॒ य॒ज्ञस्य॑ य॒ज्ञ स्या॑हाह य॒ज्ञस्य॑ ।
24) य॒ज्ञस्यै॒ वैव य॒ज्ञस्य॑ य॒ज्ञस्यै॒व ।
25) ए॒व त-त्तदे॒ वैव तत् ।
26) त-थ्समृ॑द्धेन॒ समृ॑द्धेन॒ त-त्त-थ्समृ॑द्धेन ।
27) समृ॑द्धेन॒ यज॑मानो॒ यज॑मान॒-स्समृ॑द्धेन॒ समृ॑द्धेन॒ यज॑मानः ।
27) समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ ।
28) यज॑मान-स्सुव॒र्गग्ं सु॑व॒र्गं-यँज॑मानो॒ यज॑मान-स्सुव॒र्गम् ।
29) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
29) सु॒व॒र्गमिति॑ सुवः - गम् ।
30) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
31) ए॒ति॒ य॒ज्ञस्य॑ य॒ज्ञ स्यै᳚त्येति य॒ज्ञस्य॑ ।
32) य॒ज्ञस्य॒ व्यृ॑द्धेन॒ व्यृ॑द्धेन य॒ज्ञस्य॑ य॒ज्ञस्य॒ व्यृ॑द्धेन ।
33) व्यृ॑द्धेन॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न् व्यृ॑द्धेन॒ व्यृ॑द्धेन॒ भ्रातृ॑व्यान् ।
33) व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ ।
34) भ्रातृ॑व्या॒-न्परा॒ परा॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्परा᳚ ।
35) परा॑ भावयति भावयति॒ परा॒ परा॑ भावयति ।
36) भा॒व॒य॒ त्य॒ग्नि॒हो॒त्र म॑ग्निहो॒त्र-म्भा॑वयति भावय त्यग्निहो॒त्रम् ।
37) अ॒ग्नि॒हो॒त्र मे॒ताभि॑ रे॒ताभि॑ रग्निहो॒त्र म॑ग्निहो॒त्र मे॒ताभिः॑ ।
37) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् ।
38) ए॒ताभि॒-र्व्याहृ॑तीभि॒-र्व्याहृ॑तीभि रे॒ताभि॑ रे॒ताभि॒-र्व्याहृ॑तीभिः ।
39) व्याहृ॑तीभि॒ रुपोप॒ व्याहृ॑तीभि॒-र्व्याहृ॑तीभि॒ रुप॑ ।
39) व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ ।
40) उप॑ सादये-थ्सादये॒ दुपोप॑ सादयेत् ।
41) सा॒द॒ये॒-द्य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒खग्ं सा॑दये-थ्सादये-द्यज्ञमु॒खम् ।
42) य॒ज्ञ॒मु॒खं-वैँ वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ ।
42) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् ।
43) वा अ॑ग्निहो॒त्र म॑ग्निहो॒त्रं-वैँ वा अ॑ग्निहो॒त्रम् ।
44) अ॒ग्नि॒हो॒त्र-म्ब्रह्म॒ ब्रह्मा᳚ग्निहो॒त्र म॑ग्निहो॒त्र-म्ब्रह्म॑ ।
44) अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् ।
45) ब्रह्मै॒ता ए॒ता ब्रह्म॒ ब्रह्मै॒ताः ।
46) ए॒ता व्याहृ॑तयो॒ व्याहृ॑तय ए॒ता ए॒ता व्याहृ॑तयः ।
47) व्याहृ॑तयो यज्ञमु॒खे य॑ज्ञमु॒खे व्याहृ॑तयो॒ व्याहृ॑तयो यज्ञमु॒खे ।
47) व्याहृ॑तय॒ इति॑ वि - आहृ॑तयः ।
48) य॒ज्ञ॒मु॒ख ए॒वैव य॑ज्ञमु॒खे य॑ज्ञमु॒ख ए॒व ।
48) य॒ज्ञ॒मु॒ख इति॑ यज्ञ - मु॒खे ।
49) ए॒व ब्रह्म॒ ब्रह्मै॒वैव ब्रह्म॑ ।
50) ब्रह्म॑ कुरुते कुरुते॒ ब्रह्म॒ ब्रह्म॑ कुरुते ।
॥ 34 ॥ (50/62)

1) कु॒रु॒ते॒ सं॒​वँ॒थ्स॒रे सं॑​वँथ्स॒रे कु॑रुते कुरुते सं​वँथ्स॒रे ।
2) सं॒​वँ॒थ्स॒रे प॒र्याग॑ते प॒र्याग॑ते सं​वँथ्स॒रे सं॑​वँथ्स॒रे प॒र्याग॑ते ।
2) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
3) प॒र्याग॑त ए॒ताभि॑ रे॒ताभिः॑ प॒र्याग॑ते प॒र्याग॑त ए॒ताभिः॑ ।
3) प॒र्याग॑त॒ इति॑ परि - आग॑ते ।
4) ए॒ताभि॑ रे॒ वैवैताभि॑ रे॒ताभि॑ रे॒व ।
5) ए॒वो पोपै॒वै वोप॑ ।
6) उप॑ सादये-थ्सादये॒ दुपोप॑ सादयेत् ।
7) सा॒द॒ये॒-द्ब्रह्म॑णा॒ ब्रह्म॑णा सादये-थ्सादये॒-द्ब्रह्म॑णा ।
8) ब्रह्म॑णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
9) ए॒वोभ॒यत॑ उभ॒यत॑ ए॒वै वोभ॒यतः॑ ।
10) उ॒भ॒यत॑-स्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मु॑भ॒यत॑ उभ॒यत॑-स्सं​वँथ्स॒रम् ।
11) सं॒​वँ॒थ्स॒र-म्परि॒ परि॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-म्परि॑ ।
11) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
12) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
13) गृ॒ह्णा॒ति॒ द॒र्॒श॒पू॒र्ण॒मा॒सौ द॑र्​शपूर्णमा॒सौ गृ॑ह्णाति गृह्णाति दर्​शपूर्णमा॒सौ ।
14) द॒र्॒श॒पू॒र्ण॒मा॒सौ चा॑तुर्मा॒स्यानि॑ चातुर्मा॒स्यानि॑ दर्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॑ ।
14) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्​श - पू॒र्ण॒मा॒सौ ।
15) चा॒तु॒र्मा॒स्या न्या॒लभ॑मान आ॒लभ॑मान श्चातुर्मा॒स्यानि॑ चातुर्मा॒स्या न्या॒लभ॑मानः ।
15) चा॒तु॒र्मा॒स्यानीति॑ चातुः - मा॒स्यानि॑ ।
16) आ॒लभ॑मान ए॒ताभि॑ रे॒ताभि॑ रा॒लभ॑मान आ॒लभ॑मान ए॒ताभिः॑ ।
16) आ॒लभ॑मान॒ इत्या᳚ - लभ॑मानः ।
17) ए॒ताभि॒-र्व्याहृ॑तीभि॒-र्व्याहृ॑तीभि रे॒ताभि॑ रे॒ताभि॒-र्व्याहृ॑तीभिः ।
18) व्याहृ॑तीभिर्-ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ व्याहृ॑तीभि॒-र्व्याहृ॑तीभिर्-ह॒वीग्ंषि॑ ।
18) व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ ।
19) ह॒वीग्​ष्या ह॒वीग्ंषि॑ ह॒वीग्​ष्या ।
20) आ सा॑दये-थ्सादये॒दा सा॑दयेत् ।
21) सा॒द॒ये॒-द्य॒ज्ञ॒मु॒खं-यँ॑ज्ञमु॒खग्ं सा॑दये-थ्सादये-द्यज्ञमु॒खम् ।
22) य॒ज्ञ॒मु॒खं-वैँ वै य॑ज्ञमु॒खं-यँ॑ज्ञमु॒खं-वैँ ।
22) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् ।
23) वै द॑र्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सौ वै वै द॑र्​शपूर्णमा॒सौ ।
24) द॒र्॒श॒पू॒र्ण॒मा॒सौ चा॑तुर्मा॒स्यानि॑ चातुर्मा॒स्यानि॑ दर्​शपूर्णमा॒सौ द॑र्​शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॑ ।
24) द॒र्॒श॒पू॒र्ण॒मा॒साविति॑ दर्​श - पू॒र्ण॒मा॒सौ ।
25) चा॒तु॒र्मा॒स्यानि॒ ब्रह्म॒ ब्रह्म॑ चातुर्मा॒स्यानि॑ चातुर्मा॒स्यानि॒ ब्रह्म॑ ।
25) चा॒तु॒र्मा॒स्यानीति॑ चातुः - मा॒स्यानि॑ ।
26) ब्रह्मै॒ता ए॒ता ब्रह्म॒ ब्रह्मै॒ताः ।
27) ए॒ता व्याहृ॑तयो॒ व्याहृ॑तय ए॒ता ए॒ता व्याहृ॑तयः ।
28) व्याहृ॑तयो यज्ञमु॒खे य॑ज्ञमु॒खे व्याहृ॑तयो॒ व्याहृ॑तयो यज्ञमु॒खे ।
28) व्याहृ॑तय॒ इति॑ वि - आहृ॑तयः ।
29) य॒ज्ञ॒मु॒ख ए॒वैव य॑ज्ञमु॒खे य॑ज्ञमु॒ख ए॒व ।
29) य॒ज्ञ॒मु॒ख इति॑ यज्ञ - मु॒खे ।
30) ए॒व ब्रह्म॒ ब्रह्मै॒वैव ब्रह्म॑ ।
31) ब्रह्म॑ कुरुते कुरुते॒ ब्रह्म॒ ब्रह्म॑ कुरुते ।
32) कु॒रु॒ते॒ सं॒​वँ॒थ्स॒रे सं॑​वँथ्स॒रे कु॑रुते कुरुते सं​वँथ्स॒रे ।
33) सं॒​वँ॒थ्स॒रे प॒र्याग॑ते प॒र्याग॑ते सं​वँथ्स॒रे सं॑​वँथ्स॒रे प॒र्याग॑ते ।
33) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
34) प॒र्याग॑त ए॒ताभि॑ रे॒ताभिः॑ प॒र्याग॑ते प॒र्याग॑त ए॒ताभिः॑ ।
34) प॒र्याग॑त॒ इति॑ परि - आग॑ते ।
35) ए॒ताभि॑ रे॒ वैवैताभि॑ रे॒ताभि॑ रे॒व ।
36) ए॒वै वैवा ।
37) आ सा॑दये-थ्सादये॒दा सा॑दयेत् ।
38) सा॒द॒ये॒-द्ब्रह्म॑णा॒ ब्रह्म॑णा सादये-थ्सादये॒-द्ब्रह्म॑णा ।
39) ब्रह्म॑णै॒ वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
40) ए॒वोभ॒यत॑ उभ॒यत॑ ए॒वै वोभ॒यतः॑ ।
41) उ॒भ॒यत॑-स्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मु॑भ॒यत॑ उभ॒यत॑-स्सं​वँथ्स॒रम् ।
42) सं॒​वँ॒थ्स॒र-म्परि॒ परि॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-म्परि॑ ।
42) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
43) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
44) गृ॒ह्णा॒ति॒ य-द्य-द्गृ॑ह्णाति गृह्णाति॒ यत् ।
45) य-द्वै वै य-द्य-द्वै ।
46) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
47) य॒ज्ञस्य॒ साम्ना॒ साम्ना॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ साम्ना᳚ ।
48) साम्ना᳚ क्रि॒यते᳚ क्रि॒यते॒ साम्ना॒ साम्ना᳚ क्रि॒यते᳚ ।
49) क्रि॒यते॑ रा॒ष्ट्रग्ं रा॒ष्ट्र-ङ्क्रि॒यते᳚ क्रि॒यते॑ रा॒ष्ट्रम् ।
50) रा॒ष्ट्रं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ रा॒ष्ट्रग्ं रा॒ष्ट्रं-यँ॒ज्ञस्य॑ ।
॥ 35 ॥ (50/65)

1) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
2) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति ।
2) आ॒शीरित्या᳚ - शीः ।
3) ग॒च्छ॒ति॒ य-द्य-द्ग॑च्छति गच्छति॒ यत् ।
4) यदृ॒चर्चा य-द्यदृ॒चा ।
5) ऋ॒चा विशं॒-विँश॑ मृ॒चर्चा विश᳚म् ।
6) विशं॑-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ विशं॒-विँशं॑-यँ॒ज्ञस्य॑ ।
7) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
8) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति ।
8) आ॒शीरित्या᳚ - शीः ।
9) ग॒च्छ॒ त्यथाथ॑ गच्छति गच्छ॒ त्यथ॑ ।
10) अथ॑ ब्राह्म॒णो ब्रा᳚ह्म॒णो ऽथाथ॑ ब्राह्म॒णः ।
11) ब्रा॒ह्म॒णो॑ ऽना॒शीर्के॑णा ना॒शीर्के॑ण ब्राह्म॒णो ब्रा᳚ह्म॒णो॑ ऽना॒शीर्के॑ण ।
12) अ॒ना॒शीर्के॑ण य॒ज्ञेन॑ य॒ज्ञेना॑ ना॒शीर्के॑णा ना॒शीर्के॑ण य॒ज्ञेन॑ ।
13) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
14) य॒ज॒ते॒ सा॒मि॒धे॒नी-स्सा॑मिधे॒नी-र्य॑जते यजते सामिधे॒नीः ।
15) सा॒मि॒धे॒नी र॑नुव॒क्ष्य-न्न॑नुव॒क्ष्य-न्थ्सा॑मिधे॒नी-स्सा॑मिधे॒नी र॑नुव॒क्ष्यन्न् ।
15) सा॒मि॒धे॒नीरिति॑ साम् - इ॒धे॒नीः ।
16) अ॒नु॒व॒क्ष्य-न्ने॒ता ए॒ता अ॑नुव॒क्ष्य-न्न॑नुव॒क्ष्य-न्ने॒ताः ।
16) अ॒नु॒व॒क्ष्यन्नित्य॑नु - व॒क्ष्यन्न् ।
17) ए॒ता व्याहृ॑ती॒-र्व्याहृ॑तीरे॒ता ए॒ता व्याहृ॑तीः ।
18) व्याहृ॑तीः पु॒रस्ता᳚-त्पु॒रस्ता॒-द्व्याहृ॑ती॒-र्व्याहृ॑तीः पु॒रस्ता᳚त् ।
18) व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः ।
19) पु॒रस्ता᳚-द्दद्ध्या-द्दद्ध्या-त्पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दद्ध्यात् ।
20) द॒द्ध्या॒-द्ब्रह्म॒ ब्रह्म॑ दद्ध्या-द्दद्ध्या॒-द्ब्रह्म॑ ।
21) ब्रह्मै॒ वैव ब्रह्म॒ ब्रह्मै॒व ।
22) ए॒व प्र॑ति॒पद॑-म्प्रति॒पद॑ मे॒वैव प्र॑ति॒पद᳚म् ।
23) प्र॒ति॒पद॑-ङ्कुरुते कुरुते प्रति॒पद॑-म्प्रति॒पद॑-ङ्कुरुते ।
23) प्र॒ति॒पद॒मिति॑ प्रति - पद᳚म् ।
24) कु॒रु॒ते॒ तथा॒ तथा॑ कुरुते कुरुते॒ तथा᳚ ।
25) तथा᳚ ब्राह्म॒णो ब्रा᳚ह्म॒ण स्तथा॒ तथा᳚ ब्राह्म॒णः ।
26) ब्रा॒ह्म॒ण-स्साशी᳚र्केण॒ साशी᳚र्केण ब्राह्म॒णो ब्रा᳚ह्म॒ण-स्साशी᳚र्केण ।
27) साशी᳚र्केण य॒ज्ञेन॑ य॒ज्ञेन॒ साशी᳚र्केण॒ साशी᳚र्केण य॒ज्ञेन॑ ।
27) साशी᳚र्के॒णेति॒ स - आ॒शी॒र्के॒ण॒ ।
28) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
29) य॒ज॒ते॒ यं-यंँ य॑जते यजते॒ यम् ।
30) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
31) का॒मये॑त॒ यज॑मानं॒-यँज॑मान-ङ्का॒मये॑त का॒मये॑त॒ यज॑मानम् ।
32) यज॑मान॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्यं॒-यँज॑मानं॒-यँज॑मान॒-म्भ्रातृ॑व्यम् ।
33) भ्रातृ॑व्य मस्यास्य॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मस्य ।
34) अ॒स्य॒ य॒ज्ञस्य॑ य॒ज्ञ स्या᳚स्यास्य य॒ज्ञस्य॑ ।
35) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
36) आ॒शी-र्ग॑च्छे-द्गच्छे दा॒शी रा॒शी-र्ग॑च्छेत् ।
36) आ॒शीरित्या᳚ - शीः ।
37) ग॒च्छे॒ दितीति॑ गच्छे-द्गच्छे॒ दिति॑ ।
38) इति॒ तस्य॒ तस्ये तीति॒ तस्य॑ ।
39) तस्यै॒ता ए॒ता स्तस्य॒ तस्यै॒ताः ।
40) ए॒ता व्याहृ॑ती॒-र्व्याहृ॑तीरे॒ता ए॒ता व्याहृ॑तीः ।
41) व्याहृ॑तीः पुरोनुवा॒क्या॑या-म्पुरोनुवा॒क्या॑यां॒-व्याँहृ॑ती॒-र्व्याहृ॑तीः पुरोनुवा॒क्या॑याम् ।
41) व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः ।
42) पु॒रो॒नु॒वा॒क्या॑या-न्दद्ध्या-द्दद्ध्या-त्पुरोनुवा॒क्या॑या-म्पुरोनुवा॒क्या॑या-न्दद्ध्यात् ।
42) पु॒रो॒नु॒वा॒क्या॑या॒मिति॑ पुरः - अ॒नु॒वा॒क्या॑याम् ।
43) द॒द्ध्या॒-द्भ्रा॒तृ॒व्य॒दे॒व॒त्या᳚ भ्रातृव्यदेव॒त्या॑ दद्ध्या-द्दद्ध्या-द्भ्रातृव्यदेव॒त्या᳚ ।
44) भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ वै वै भ्रा॑तृव्यदेव॒त्या᳚ भ्रातृव्यदेव॒त्या॑ वै ।
44) भ्रा॒तृ॒व्य॒दे॒व॒त्येति॑ भ्रातृव्य - दे॒व॒त्या᳚ ।
45) वै पु॑रोनुवा॒क्या॑ पुरोनुवा॒क्या॑ वै वै पु॑रोनुवा॒क्या᳚ ।
46) पु॒रो॒नु॒वा॒क्या᳚ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-म्पुरोनुवा॒क्या॑ पुरोनुवा॒क्या᳚ भ्रातृ॑व्यम् ।
46) पु॒रो॒नु॒वा॒क्येति॑ पुरः - अ॒नु॒वा॒क्या᳚ ।
47) भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒व ।
48) ए॒वास्या᳚ स्यै॒ वैवास्य॑ ।
49) अ॒स्य॒ य॒ज्ञस्य॑ य॒ज्ञ स्या᳚स्यास्य य॒ज्ञस्य॑ ।
50) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
॥ 36 ॥ (50/62)

1) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति ।
1) आ॒शीरित्या᳚ - शीः ।
2) ग॒च्छ॒ति॒ यान्. या-न्ग॑च्छति गच्छति॒ यान् ।
3) यान् का॒मये॑त का॒मये॑त॒ यान्. यान् का॒मये॑त ।
4) का॒मये॑त॒ यज॑माना॒न्॒. यज॑मानान् का॒मये॑त का॒मये॑त॒ यज॑मानान् ।
5) यज॑माना-न्थ्स॒माव॑ती स॒माव॑ती॒ यज॑माना॒न्॒. यज॑माना-न्थ्स॒माव॑ती ।
6) स॒माव॑ त्येना नेना-न्थ्स॒माव॑ती स॒माव॑ त्येनान् ।
7) ए॒ना॒न्॒. य॒ज्ञस्य॑ य॒ज्ञ स्यै॑ना नेनान्. य॒ज्ञस्य॑ ।
8) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
9) आ॒शी-र्ग॑च्छे-द्गच्छे दा॒शी रा॒शी-र्ग॑च्छेत् ।
9) आ॒शीरित्या᳚ - शीः ।
10) ग॒च्छे॒ दितीति॑ गच्छे-द्गच्छे॒ दिति॑ ।
11) इति॒ तेषा॒-न्तेषा॒ मितीति॒ तेषा᳚म् ।
12) तेषा॑ मे॒ता ए॒ता स्तेषा॒-न्तेषा॑ मे॒ताः ।
13) ए॒ता व्याहृ॑ती॒-र्व्याहृ॑तीरे॒ता ए॒ता व्याहृ॑तीः ।
14) व्याहृ॑तीः पुरोनुवा॒क्या॑याः पुरोनुवा॒क्या॑या॒ व्याहृ॑ती॒-र्व्याहृ॑तीः पुरोनुवा॒क्या॑याः ।
14) व्याहृ॑ती॒रिति॑ वि - आहृ॑तीः ।
15) पु॒रो॒नु॒वा॒क्या॑या अर्ध॒र्चे᳚ ऽर्ध॒र्चे पु॑रोनुवा॒क्या॑याः पुरोनुवा॒क्या॑या अर्ध॒र्चे ।
15) पु॒रो॒नु॒वा॒क्या॑या॒ इति॑ पुरः - अ॒नु॒वा॒क्या॑याः ।
16) अ॒र्ध॒र्च एका॒ मेका॑ मर्ध॒र्चे᳚ ऽर्ध॒र्च एका᳚म् ।
16) अ॒र्ध॒र्च इत्य॑र्ध - ऋ॒चे ।
17) एका᳚-न्दद्ध्या-द्दद्ध्या॒ देका॒ मेका᳚-न्दद्ध्यात् ।
18) द॒द्ध्या॒-द्या॒ज्या॑यै या॒ज्या॑यै दद्ध्या-द्दद्ध्या-द्या॒ज्या॑यै ।
19) या॒ज्या॑यै पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्या॒ज्या॑यै या॒ज्या॑यै पु॒रस्ता᳚त् ।
20) पु॒रस्ता॒ देका॒ मेका᳚-म्पु॒रस्ता᳚-त्पु॒रस्ता॒ देका᳚म् ।
21) एकां᳚-याँ॒ज्या॑या या॒ज्या॑या॒ एका॒ मेकां᳚-याँ॒ज्या॑याः ।
22) या॒ज्या॑या अर्ध॒र्चे᳚ ऽर्ध॒र्चे या॒ज्या॑या या॒ज्या॑या अर्ध॒र्चे ।
23) अ॒र्ध॒र्च एका॒ मेका॑ मर्ध॒र्चे᳚ ऽर्ध॒र्च एका᳚म् ।
23) अ॒र्ध॒र्च इत्य॑र्ध - ऋ॒चे ।
24) एका॒-न्तथा॒ तथैका॒ मेका॒-न्तथा᳚ ।
25) तथै॑ना नेना॒-न्तथा॒ तथै॑नान् ।
26) ए॒ना॒-न्थ्स॒माव॑ती स॒माव॑ त्येना नेना-न्थ्स॒माव॑ती ।
27) स॒माव॑ती य॒ज्ञस्य॑ य॒ज्ञस्य॑ स॒माव॑ती स॒माव॑ती य॒ज्ञस्य॑ ।
28) य॒ज्ञस्या॒शी रा॒शी-र्य॒ज्ञस्य॑ य॒ज्ञस्या॒शीः ।
29) आ॒शी-र्ग॑च्छति गच्छ त्या॒शी रा॒शी-र्ग॑च्छति ।
29) आ॒शीरित्या᳚ - शीः ।
30) ग॒च्छ॒ति॒ यथा॒ यथा॑ गच्छति गच्छति॒ यथा᳚ ।
31) यथा॒ वै वै यथा॒ यथा॒ वै ।
32) वै प॒र्जन्यः॑ प॒र्जन्यो॒ वै वै प॒र्जन्यः॑ ।
33) प॒र्जन्य॒-स्सुवृ॑ष्ट॒(ग्म्॒) सुवृ॑ष्ट-म्प॒र्जन्यः॑ प॒र्जन्य॒-स्सुवृ॑ष्टम् ।
34) सुवृ॑ष्टं॒-वँर्​ष॑ति॒ वर्​ष॑ति॒ सुवृ॑ष्ट॒(ग्म्॒) सुवृ॑ष्टं॒-वँर्​ष॑ति ।
34) सुवृ॑ष्ट॒मिति॒ सु - वृ॒ष्ट॒म् ।
35) वर्​ष॑ त्ये॒व मे॒वं-वँर्​ष॑ति॒ वर्​ष॑ त्ये॒वम् ।
36) ए॒वं-यँ॒ज्ञो य॒ज्ञ ए॒व मे॒वं-यँ॒ज्ञः ।
37) य॒ज्ञो यज॑मानाय॒ यज॑मानाय य॒ज्ञो य॒ज्ञो यज॑मानाय ।
38) यज॑मानाय वर्​षति वर्​षति॒ यज॑मानाय॒ यज॑मानाय वर्​षति ।
39) व॒र्॒ष॒ति॒ स्थल॑या॒ स्थल॑या वर्​षति वर्​षति॒ स्थल॑या ।
40) स्थल॑यो द॒क मु॑द॒कग्ग्​ स्थल॑या॒ स्थल॑यो द॒कम् ।
41) उ॒द॒क-म्प॑रिगृ॒ह्णन्ति॑ परिगृ॒ह्ण न्त्यु॑द॒क मु॑द॒क-म्प॑रिगृ॒ह्णन्ति॑ ।
42) प॒रि॒गृ॒ह्ण न्त्या॒शिषा॒ ऽऽशिषा॑ परिगृ॒ह्णन्ति॑ परिगृ॒ह्ण न्त्या॒शिषा᳚ ।
42) प॒रि॒गृ॒ह्णन्तीति॑ परि - गृ॒ह्णन्ति॑ ।
43) आ॒शिषा॑ य॒ज्ञं-यँ॒ज्ञ मा॒शिषा॒ ऽऽशिषा॑ य॒ज्ञम् ।
43) आ॒शिषेत्या᳚ - शिषा᳚ ।
44) य॒ज्ञं-यँज॑मानो॒ यज॑मानो य॒ज्ञं-यँ॒ज्ञं-यँज॑मानः ।
45) यज॑मानः॒ परि॒ परि॒ यज॑मानो॒ यज॑मानः॒ परि॑ ।
46) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
47) गृ॒ह्णा॒ति॒ मनो॒ मनो॑ गृह्णाति गृह्णाति॒ मनः॑ ।
48) मनो᳚ ऽस्यसि॒ मनो॒ मनो॑ ऽसि ।
49) अ॒सि॒ प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्य म॑स्यसि प्राजाप॒त्यम् ।
50) प्रा॒जा॒प॒त्य-म्मन॑सा॒ मन॑सा प्राजाप॒त्य-म्प्रा॑जाप॒त्य-म्मन॑सा ।
50) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
॥ 37 ॥ (50/61)

1) मन॑सा मा मा॒ मन॑सा॒ मन॑सा मा ।
2) मा॒ भू॒तेन॑ भू॒तेन॑ मा मा भू॒तेन॑ ।
3) भू॒तेना भू॒तेन॑ भू॒तेना ।
4) आ वि॑श वि॒शा वि॑श ।
5) वि॒शे तीति॑ विश वि॒शे ति॑ ।
6) इत्या॑ हा॒हे तीत्या॑ह ।
7) आ॒ह॒ मनो॒ मन॑ आहाह॒ मनः॑ ।
8) मनो॒ वै वै मनो॒ मनो॒ वै ।
9) वै प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्यं-वैँ वै प्रा॑जाप॒त्यम् ।
10) प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्यः प्रा॑जाप॒त्यः प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्यः ।
10) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
11) प्रा॒जा॒प॒त्यो य॒ज्ञो य॒ज्ञः प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो य॒ज्ञः ।
11) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः ।
12) य॒ज्ञो मनो॒ मनो॑ य॒ज्ञो य॒ज्ञो मनः॑ ।
13) मन॑ ए॒वैव मनो॒ मन॑ ए॒व ।
14) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
15) य॒ज्ञ मा॒त्म-न्ना॒त्मन्. य॒ज्ञं-यँ॒ज्ञ मा॒त्मन्न् ।
16) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
17) ध॒त्ते॒ वाग् वाग् ध॑त्ते धत्ते॒ वाक् ।
18) वाग॑स्यसि॒ वाग् वाग॑सि ।
19) अ॒स्यै॒ न्द्र्यै᳚(1॒)न्द्र्य॑स्य स्यै॒न्द्री ।
20) ऐ॒न्द्री स॑पत्न॒क्षय॑णी सपत्न॒क्षय॑ण् यै॒न्द्र्यै᳚न्द्री स॑पत्न॒क्षय॑णी ।
21) स॒प॒त्न॒क्षय॑णी वा॒चा वा॒चा स॑पत्न॒क्षय॑णी सपत्न॒क्षय॑णी वा॒चा ।
21) स॒प॒त्न॒क्षय॒णीति॑ सपत्न - क्षय॑णी ।
22) वा॒चा मा॑ मा वा॒चा वा॒चा मा᳚ ।
23) मे॒न्द्रि॒येणे᳚ न्द्रि॒येण॑ मा मेन्द्रि॒येण॑ ।
24) इ॒न्द्रि॒ये णेन्द्रि॒येणे᳚ न्द्रि॒येणा ।
25) आ वि॑श वि॒शा वि॑श ।
26) वि॒शे तीति॑ विश वि॒शे ति॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒है॒न्द्र्यै᳚(1॒)न्द्र्या॑हा है॒न्द्री ।
29) ऐ॒न्द्री वै वा ऐ॒न्द्र्यै᳚न्द्री वै ।
30) वै वाग् वाग् वै वै वाक् ।
31) वाग् वाचं॒-वाँचं॒-वाँग् वाग् वाच᳚म् ।
32) वाच॑ मे॒वैव वाचं॒-वाँच॑ मे॒व ।
33) ए॒वैन्द्री मै॒न्द्री मे॒वै वैन्द्रीम् ।
34) ऐ॒न्द्री मा॒त्म-न्ना॒त्म-न्नै॒न्द्री मै॒न्द्री मा॒त्मन्न् ।
35) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
36) ध॒त्त॒ इति॑ धत्ते ।
॥ 38 ॥ (36/39)
॥ अ. 10 ॥

1) यो वै वै यो यो वै ।
2) वै स॑प्तद॒शग्ं स॑प्तद॒शं-वैँ वै स॑प्तद॒शम् ।
3) स॒प्त॒द॒श-म्प्र॒जाप॑ति-म्प्र॒जाप॑तिग्ं सप्तद॒शग्ं स॑प्तद॒श-म्प्र॒जाप॑तिम् ।
3) स॒प्त॒द॒शमिति॑ सप्त - द॒शम् ।
4) प्र॒जाप॑तिं-यँ॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑ति-म्प्र॒जाप॑तिं-यँ॒ज्ञम् ।
4) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
5) य॒ज्ञ म॒न्वाय॑त्त म॒न्वाय॑त्तं-यँ॒ज्ञं-यँ॒ज्ञ म॒न्वाय॑त्तम् ।
6) अ॒न्वाय॑त्तं॒-वेँद॒ वेदा॒न्वाय॑त्त म॒न्वाय॑त्तं॒-वेँद॑ ।
6) अ॒न्वाय॑त्त॒मित्य॑नु - आय॑त्तम् ।
7) वेद॒ प्रति॒ प्रति॒ वेद॒ वेद॒ प्रति॑ ।
8) प्रति॑ य॒ज्ञेन॑ य॒ज्ञेन॒ प्रति॒ प्रति॑ य॒ज्ञेन॑ ।
9) य॒ज्ञेन॑ तिष्ठति तिष्ठति य॒ज्ञेन॑ य॒ज्ञेन॑ तिष्ठति ।
10) ति॒ष्ठ॒ति॒ न न ति॑ष्ठति तिष्ठति॒ न ।
11) न य॒ज्ञा-द्य॒ज्ञा-न्न न य॒ज्ञात् ।
12) य॒ज्ञा-द्भ्र(ग्म्॑)शते भ्रग्ंशते य॒ज्ञा-द्य॒ज्ञा-द्भ्र(ग्म्॑)शते ।
13) भ्र॒(ग्म्॒)श॒त॒ आ भ्र(ग्म्॑)शते भ्रग्ंशत॒ आ ।
14) आ श्रा॑वय श्राव॒या श्रा॑वय ।
15) श्रा॒व॒ये तीति॑ श्रावय श्राव॒ये ति॑ ।
16) इति॒ चतु॑रक्षर॒-ञ्चतु॑रक्षर॒ मितीति॒ चतु॑रक्षरम् ।
17) चतु॑रक्षर॒ मस्त्वस्तु॒ चतु॑रक्षर॒-ञ्चतु॑रक्षर॒ मस्तु॑ ।
17) चतु॑रक्षर॒मिति॒ चतुः॑ - अ॒क्ष॒र॒म् ।
18) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् ।
19) श्रौष॒ डितीति॒ श्रौष॒ट् छ्रौष॒ डिति॑ ।
20) इति॒ चतु॑रक्षर॒-ञ्चतु॑रक्षर॒ मितीति॒ चतु॑रक्षरम् ।
21) चतु॑रक्षरं॒-यँज॒ यज॒ चतु॑रक्षर॒-ञ्चतु॑रक्षरं॒-यँज॑ ।
21) चतु॑रक्षर॒मिति॒ चतुः॑ - अ॒क्ष॒र॒म् ।
22) यजे तीति॒ यज॒ यजे ति॑ ।
23) इति॒ द्व्य॑क्षर॒-न्द्व्य॑क्षर॒ मितीति॒ द्व्य॑क्षरम् ।
24) द्व्य॑क्षरं॒-येँ ये द्व्य॑क्षर॒-न्द्व्य॑क्षरं॒-येँ ।
24) द्व्य॑क्षर॒मिति॒ द्वि - अ॒क्ष॒र॒म् ।
25) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे ।
26) यजा॑मह॒ इतीति॒ यजा॑महे॒ यजा॑मह॒ इति॑ ।
27) इति॒ पञ्चा᳚क्षर॒-म्पञ्चा᳚क्षर॒ मितीति॒ पञ्चा᳚क्षरम् ।
28) पञ्चा᳚क्षर-न्द्व्यक्ष॒रो द्व्य॑क्ष॒रः पञ्चा᳚क्षर॒-म्पञ्चा᳚क्षर-न्द्व्यक्ष॒रः ।
28) पञ्चा᳚क्षर॒मिति॒ पञ्च॑ - अ॒क्ष॒र॒म् ।
29) द्व्य॒क्ष॒रो व॑षट्का॒रो व॑षट्का॒रो द्व्य॑क्ष॒रो द्व्य॑क्ष॒रो व॑षट्का॒रः ।
29) द्व्य॒क्ष॒र इति॑ द्वि - अ॒क्ष॒रः ।
30) व॒ष॒ट्का॒र ए॒ष ए॒ष व॑षट्का॒रो व॑षट्का॒र ए॒षः ।
30) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
31) ए॒ष वै वा ए॒ष ए॒ष वै ।
32) वै स॑प्तद॒श-स्स॑प्तद॒शो वै वै स॑प्तद॒शः ।
33) स॒प्त॒द॒शः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सप्तद॒श-स्स॑प्तद॒शः प्र॒जाप॑तिः ।
33) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
34) प्र॒जाप॑ति-र्य॒ज्ञं-यँ॒ज्ञ-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्य॒ज्ञम् ।
34) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
35) य॒ज्ञ म॒न्वाय॑त्तो॒ ऽन्वाय॑त्तो य॒ज्ञं-यँ॒ज्ञ म॒न्वाय॑त्तः ।
36) अ॒न्वाय॑त्तो॒ यो यो᳚ ऽन्वाय॑त्तो॒ ऽन्वाय॑त्तो॒ यः ।
36) अ॒न्वाय॑त्त॒ इत्य॑नु - आय॑त्तः ।
37) य ए॒व मे॒वं-योँ य ए॒वम् ।
38) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
39) वेद॒ प्रति॒ प्रति॒ वेद॒ वेद॒ प्रति॑ ।
40) प्रति॑ य॒ज्ञेन॑ य॒ज्ञेन॒ प्रति॒ प्रति॑ य॒ज्ञेन॑ ।
41) य॒ज्ञेन॑ तिष्ठति तिष्ठति य॒ज्ञेन॑ य॒ज्ञेन॑ तिष्ठति ।
42) ति॒ष्ठ॒ति॒ न न ति॑ष्ठति तिष्ठति॒ न ।
43) न य॒ज्ञा-द्य॒ज्ञा-न्न न य॒ज्ञात् ।
44) य॒ज्ञा-द्भ्र(ग्म्॑)शते भ्रग्ंशते य॒ज्ञा-द्य॒ज्ञा-द्भ्र(ग्म्॑)शते ।
45) भ्र॒(ग्म्॒)श॒ते॒ यो यो भ्र(ग्म्॑)शते भ्रग्ंशते॒ यः ।
46) यो वै वै यो यो वै ।
47) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
48) य॒ज्ञस्य॒ प्राय॑ण॒-म्प्राय॑णं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ प्राय॑णम् ।
49) प्राय॑ण॒-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-म्प्राय॑ण॒-म्प्राय॑ण॒-म्प्रति॒ष्ठाम् ।
49) प्राय॑ण॒मिति॑ प्र - अय॑नम् ।
50) प्र॒ति॒ष्ठा मु॒दय॑न मु॒दय॑न-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा मु॒दय॑नम् ।
50) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
॥ 39 ॥ (50/64)

1) उ॒दय॑नं॒-वेँद॒ वेदो॒दय॑न मु॒दय॑नं॒-वेँद॑ ।
1) उ॒दय॑न॒मित्यु॑त् - अय॑नम् ।
2) वेद॒ प्रति॑ष्ठितेन॒ प्रति॑ष्ठितेन॒ वेद॒ वेद॒ प्रति॑ष्ठितेन ।
3) प्रति॑ष्ठिते॒ नारि॑ष्टे॒ नारि॑ष्टेन॒ प्रति॑ष्ठितेन॒ प्रति॑ष्ठिते॒ नारि॑ष्टेन ।
3) प्रति॑ष्ठिते॒नेति॒ प्रति॑ - स्थि॒ते॒न॒ ।
4) अरि॑ष्टेन य॒ज्ञेन॑ य॒ज्ञे नारि॑ष्टे॒ नारि॑ष्टेन य॒ज्ञेन॑ ।
5) य॒ज्ञेन॑ स॒(ग्ग्॒)स्थाग्ं स॒(ग्ग्॒)स्थां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ स॒(ग्ग्॒)स्थाम् ।
6) स॒(ग्ग्॒)स्था-ङ्ग॑च्छति गच्छति स॒(ग्ग्॒)स्थाग्ं स॒(ग्ग्॒)स्था-ङ्ग॑च्छति ।
6) स॒(ग्ग्॒)स्थामिति॑ सं - स्थाम् ।
7) ग॒च्छ॒त्या ग॑च्छति गच्छ॒त्या ।
8) आ श्रा॑वय श्राव॒या श्रा॑वय ।
9) श्रा॒व॒या स्त्वस्तु॑ श्रावय श्राव॒यास्तु॑ ।
10) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् ।
11) श्रौष॒ड् यज॒ यज॒ श्रौष॒ट् छ्रौष॒ड् यज॑ ।
12) यज॒ ये ये यज॒ यज॒ ये ।
13) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे ।
14) यजा॑महे वषट्का॒रो व॑षट्का॒रो यजा॑महे॒ यजा॑महे वषट्का॒रः ।
15) व॒ष॒ट्का॒र ए॒तदे॒त-द्व॑षट्का॒रो व॑षट्का॒र ए॒तत् ।
15) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
16) ए॒त-द्वै वा ए॒तदे॒त-द्वै ।
17) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
18) य॒ज्ञस्य॒ प्राय॑ण॒-म्प्राय॑णं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ प्राय॑णम् ।
19) प्राय॑ण मे॒षैषा प्राय॑ण॒-म्प्राय॑ण मे॒षा ।
19) प्राय॑ण॒मिति॑ प्र - अय॑नम् ।
20) ए॒षा प्र॑ति॒ष्ठा प्र॑ति॒ष्ठैषैषा प्र॑ति॒ष्ठा ।
21) प्र॒ति॒ष्ठै तदे॒त-त्प्र॑ति॒ष्ठा प्र॑ति॒ष्ठैतत् ।
21) प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
22) ए॒त दु॒दय॑न मु॒दय॑न मे॒त दे॒त दु॒दय॑नम् ।
23) उ॒दय॑नं॒-योँ य उ॒दय॑न मु॒दय॑नं॒-यः ँ।
23) उ॒दय॑न॒मित्यु॑त् - अय॑नम् ।
24) य ए॒व मे॒वं-योँ य ए॒वम् ।
25) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
26) वेद॒ प्रति॑ष्ठितेन॒ प्रति॑ष्ठितेन॒ वेद॒ वेद॒ प्रति॑ष्ठितेन ।
27) प्रति॑ष्ठिते॒ नारि॑ष्टे॒ नारि॑ष्टेन॒ प्रति॑ष्ठितेन॒ प्रति॑ष्ठिते॒ नारि॑ष्टेन ।
27) प्रति॑ष्ठिते॒नेति॒ प्रति॑ - स्थि॒ते॒न॒ ।
28) अरि॑ष्टेन य॒ज्ञेन॑ य॒ज्ञे नारि॑ष्टे॒ नारि॑ष्टेन य॒ज्ञेन॑ ।
29) य॒ज्ञेन॑ स॒(ग्ग्॒)स्थाग्ं स॒(ग्ग्॒)स्थां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ स॒(ग्ग्॒)स्थाम् ।
30) स॒(ग्ग्॒)स्था-ङ्ग॑च्छति गच्छति स॒(ग्ग्॒)स्थाग्ं स॒(ग्ग्॒)स्था-ङ्ग॑च्छति ।
30) स॒(ग्ग्॒)स्थामिति॑ सं - स्थाम् ।
31) ग॒च्छ॒ति॒ यो यो ग॑च्छति गच्छति॒ यः ।
32) यो वै वै यो यो वै ।
33) वै सू॒नृता॑यै सू॒नृता॑यै॒ वै वै सू॒नृता॑यै ।
34) सू॒नृता॑यै॒ दोह॒-न्दोह(ग्म्॑) सू॒नृता॑यै सू॒नृता॑यै॒ दोह᳚म् ।
35) दोहं॒-वेँद॒ वेद॒ दोह॒-न्दोहं॒-वेँद॑ ।
36) वेद॑ दु॒हे दु॒हे वेद॒ वेद॑ दु॒हे ।
37) दु॒ह ए॒वैव दु॒हे दु॒ह ए॒व ।
38) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
39) ए॒नां॒-यँ॒ज्ञो य॒ज्ञ ए॑ना मेनां-यँ॒ज्ञः ।
40) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै ।
41) वै सू॒नृता॑ सू॒नृता॒ वै वै सू॒नृता᳚ ।
42) सू॒नृता ऽऽसू॒नृता॑ सू॒नृता ।
43) आ श्रा॑वय श्राव॒या श्रा॑वय ।
44) श्रा॒व॒ये तीति॑ श्रावय श्राव॒ये ति॑ ।
45) इत्येतीत्या ।
46) ऐवैवैव ।
47) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
48) ए॒ना॒ म॒ह्व॒ द॒ह्व॒ दे॒ना॒ मे॒ना॒ म॒ह्व॒त् ।
49) अ॒ह्व॒ दस्त्व स्त्व॑ह्व दह्व॒ दस्तु॑ ।
50) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् ।
॥ 40 ॥ (50/59)

1) श्रौष॒ डितीति॒ श्रौष॒ट् छ्रौष॒ डिति॑ ।
2) इत्यु॒पावा᳚स्रा गु॒पावा᳚स्रा॒ गिती त्यु॒पावा᳚स्राक् ।
3) उ॒पावा᳚स्रा॒ग् यज॒ यजो॒पावा᳚ स्रागु॒पावा᳚स्रा॒ग् यज॑ ।
3) उ॒पावा᳚स्रा॒गित्यु॑प - अवा᳚स्राक् ।
4) यजे तीति॒ यज॒ यजे ति॑ ।
5) इत्यु दुदि तीत्युत् ।
6) उद॑नैषी दनैषी॒ दुदु द॑नैषीत् ।
7) अ॒नै॒षी॒-द्ये ये॑ ऽनैषी दनैषी॒-द्ये ।
8) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे ।
9) यजा॑मह॒ इतीति॒ यजा॑महे॒ यजा॑मह॒ इति॑ ।
10) इत्युपोपे तीत्युप॑ ।
11) उपा॑स दद सद॒ दुपो पा॑सदत् ।
12) अ॒स॒द॒-द्व॒ष॒ट्का॒रेण॑ वषट्का॒रेणा॑ सद दसद-द्वषट्का॒रेण॑ ।
13) व॒ष॒ट्का॒रेण॑ दोग्धि दोग्धि वषट्का॒रेण॑ वषट्का॒रेण॑ दोग्धि ।
13) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ ।
14) दो॒ग्ध्ये॒ष ए॒ष दो᳚ग्धि दोग्ध्ये॒षः ।
15) ए॒ष वै वा ए॒ष ए॒ष वै ।
16) वै सू॒नृता॑यै सू॒नृता॑यै॒ वै वै सू॒नृता॑यै ।
17) सू॒नृता॑यै॒ दोहो॒ दोह॑-स्सू॒नृता॑यै सू॒नृता॑यै॒ दोहः॑ ।
18) दोहो॒ यो यो दोहो॒ दोहो॒ यः ।
19) य ए॒व मे॒वं-योँ य ए॒वम् ।
20) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
21) वेद॑ दु॒हे दु॒हे वेद॒ वेद॑ दु॒हे ।
22) दु॒ह ए॒वैव दु॒हे दु॒ह ए॒व ।
23) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
24) ए॒ना॒-न्दे॒वा दे॒वा ए॑ना मेना-न्दे॒वाः ।
25) दे॒वा वै वै दे॒वा दे॒वा वै ।
26) वै स॒त्रग्ं स॒त्रं-वैँ वै स॒त्रम् ।
27) स॒त्र मा॑सतासत स॒त्रग्ं स॒त्र मा॑सत ।
28) आ॒स॒त॒ तेषा॒-न्तेषा॑ मास तासत॒ तेषा᳚म् ।
29) तेषा॒-न्दिशो॒ दिश॒ स्तेषा॒-न्तेषा॒-न्दिशः॑ ।
30) दिशो॑ ऽदस्य-न्नदस्य॒-न्दिशो॒ दिशो॑ ऽदस्यन्न् ।
31) अ॒द॒स्य॒-न्ते ते॑ ऽदस्य-न्नदस्य॒-न्ते ।
32) त ए॒ता मे॒ता-न्ते त ए॒ताम् ।
33) ए॒ता मा॒र्द्रा मा॒र्द्रा मे॒ता मे॒ता मा॒र्द्राम् ।
34) आ॒र्द्रा-म्प॒ङ्क्ति-म्प॒ङ्क्ति मा॒र्द्रा मा॒र्द्रा-म्प॒ङ्क्तिम् ।
35) प॒ङ्क्ति म॑पश्य-न्नपश्य-न्प॒ङ्क्ति-म्प॒ङ्क्ति म॑पश्यन्न् ।
36) अ॒प॒श्य॒-न्ना ऽप॑श्य-न्नपश्य॒-न्ना ।
37) आ श्रा॑वय श्राव॒या श्रा॑वय ।
38) श्रा॒व॒ये तीति॑ श्रावय श्राव॒ये ति॑ ।
39) इति॑ पुरोवा॒त-म्पु॑रोवा॒त मितीति॑ पुरोवा॒तम् ।
40) पु॒रो॒वा॒त म॑जनय-न्नजनय-न्पुरोवा॒त-म्पु॑रोवा॒त म॑जनयन्न् ।
40) पु॒रो॒वा॒तमिति॑ पुरः - वा॒तम् ।
41) अ॒ज॒न॒य॒-न्नस्त्व स्त्व॑जनय-न्नजनय॒-न्नस्तु॑ ।
42) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् ।
43) श्रौष॒ डितीति॒ श्रौष॒ट् छ्रौष॒ डिति॑ ।
44) इत्य॒भ्र म॒भ्र मिती त्य॒भ्रम् ।
45) अ॒भ्रग्ं सग्ं स म॒भ्र म॒भ्रग्ं सम् ।
46) स म॑प्लावय-न्नप्लावय॒-न्थ्सग्ं स म॑प्लावयन्न् ।
47) अ॒प्ला॒व॒य॒न्॒. यज॒ यजा᳚प्लावय-न्नप्लावय॒न्॒. यज॑ ।
48) यजे तीति॒ यज॒ यजे ति॑ ।
49) इति॑ वि॒द्युतं॑-विँ॒द्युत॒ मितीति॑ वि॒द्युत᳚म् ।
50) वि॒द्युत॑ मजनय-न्नजनयन्. वि॒द्युतं॑-विँ॒द्युत॑ मजनयन्न् ।
50) वि॒द्युत॒मिति॑ वि - द्युत᳚म् ।
॥ 41 ॥ (50/54)

1) अ॒ज॒न॒य॒न्॒. ये ये॑ ऽजनय-न्नजनय॒न्॒. ये ।
2) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे ।
3) यजा॑मह॒ इतीति॒ यजा॑महे॒ यजा॑मह॒ इति॑ ।
4) इति॒ प्र प्रे तीति॒ प्र ।
5) प्राव॑र्​षय-न्नवर्​षय॒-न्प्र प्राव॑र्​षयन्न् ।
6) अ॒व॒र्॒ष॒य॒-न्न॒भ्या᳚(1॒)भ्य॑वर्​षय-न्नवर्​षय-न्न॒भि ।
7) अ॒भ्य॑ स्तनय-न्नस्तनय-न्न॒भ्या᳚(1॒)भ्य॑ स्तनयन्न् ।
8) अ॒स्त॒न॒य॒न्॒. व॒ष॒ट्का॒रेण॑ वषट्का॒रेणा᳚ स्तनय-न्नस्तनयन्. वषट्का॒रेण॑ ।
9) व॒ष॒ट्का॒रेण॒ तत॒स्ततो॑ वषट्का॒रेण॑ वषट्का॒रेण॒ ततः॑ ।
9) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ ।
10) ततो॒ वै वै तत॒ स्ततो॒ वै ।
11) वै तेभ्य॒ स्तेभ्यो॒ वै वै तेभ्यः॑ ।
12) तेभ्यो॒ दिशो॒ दिश॒ स्तेभ्य॒ स्तेभ्यो॒ दिशः॑ ।
13) दिशः॒ प्र प्र दिशो॒ दिशः॒ प्र ।
14) प्राप्या॑यन्ता प्यायन्त॒ प्र प्राप्या॑यन्त ।
15) अ॒प्या॒य॒न्त॒ यो यो᳚ ऽप्यायन्ता प्यायन्त॒ यः ।
16) य ए॒व मे॒वं-योँ य ए॒वम् ।
17) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
18) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
19) प्रास्मा॑ अस्मै॒ प्र प्रास्मै᳚ ।
20) अ॒स्मै॒ दिशो॒ दिशो᳚ ऽस्मा अस्मै॒ दिशः॑ ।
21) दिशः॑ प्यायन्ते प्यायन्ते॒ दिशो॒ दिशः॑ प्यायन्ते ।
22) प्या॒य॒न्ते॒ प्र॒जाप॑ति-म्प्र॒जाप॑ति-म्प्यायन्ते प्यायन्ते प्र॒जाप॑तिम् ।
23) प्र॒जाप॑ति-न्त्वो॒वेद॑ त्वो॒वेद॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति-न्त्वो॒वेद॑ ।
23) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
24) त्वो॒वेद॑ प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वो॒वेद॑ त्वो॒वेद॑ प्र॒जाप॑तिः ।
24) त्वो॒वेदेति॑ त्वः - वेद॑ ।
25) प्र॒जाप॑ति स्त्वं​वेँद त्वं​वेँद प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वं​वेँद ।
25) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
26) त्वं॒​वेँ॒द॒ यं-यँ-न्त्वं॑​वेँद त्वं​वेँद॒ यम् ।
26) त्वं॒​वेँ॒देति॑ त्वं - वे॒द॒ ।
27) य-म्प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्यं-यँ-म्प्र॒जाप॑तिः ।
28) प्र॒जाप॑ति॒-र्वेद॒ वेद॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वेद॑ ।
28) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
29) वेद॒ स स वेद॒ वेद॒ सः ।
30) स पुण्यः॒ पुण्य॒-स्स स पुण्यः॑ ।
31) पुण्यो॑ भवति भवति॒ पुण्यः॒ पुण्यो॑ भवति ।
32) भ॒व॒ त्ये॒ष ए॒ष भ॑वति भव त्ये॒षः ।
33) ए॒ष वै वा ए॒ष ए॒ष वै ।
34) वै छ॑न्द॒स्य॑ श्छन्द॒स्यो॑ वै वै छ॑न्द॒स्यः॑ ।
35) छ॒न्द॒स्यः॑ प्र॒जाप॑तिः प्र॒जाप॑ति श्छन्द॒स्य॑ श्छन्द॒स्यः॑ प्र॒जाप॑तिः ।
36) प्र॒जाप॑ति॒रा प्र॒जाप॑तिः प्र॒जाप॑ति॒रा ।
36) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
37) आ श्रा॑वय श्राव॒या श्रा॑वय ।
38) श्रा॒व॒या स्त्वस्तु॑ श्रावय श्राव॒यास्तु॑ ।
39) अस्तु॒ श्रौष॒ट् छ्रौष॒ डस्त्वस्तु॒ श्रौष॑ट् ।
40) श्रौष॒ड् यज॒ यज॒ श्रौष॒ट् छ्रौष॒ड् यज॑ ।
41) यज॒ ये ये यज॒ यज॒ ये ।
42) ये यजा॑महे॒ यजा॑महे॒ ये ये यजा॑महे ।
43) यजा॑महे वषट्का॒रो व॑षट्का॒रो यजा॑महे॒ यजा॑महे वषट्का॒रः ।
44) व॒ष॒ट्का॒रो यो यो व॑षट्का॒रो व॑षट्का॒रो यः ।
44) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
45) य ए॒व मे॒वं-योँ य ए॒वम् ।
46) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
47) वेद॒ पुण्यः॒ पुण्यो॒ वेद॒ वेद॒ पुण्यः॑ ।
48) पुण्यो॑ भवति भवति॒ पुण्यः॒ पुण्यो॑ भवति ।
49) भ॒व॒ति॒ व॒स॒न्तं-वँ॑स॒न्त-म्भ॑वति भवति वस॒न्तम् ।
50) व॒स॒न्त मृ॑तू॒ना मृ॑तू॒नां-वँ॑स॒न्तं-वँ॑स॒न्त मृ॑तू॒नाम् ।
॥ 42 ॥ (50/58)

1) ऋ॒तू॒ना-म्प्री॑णामि प्रीणा म्यृतू॒ना मृ॑तू॒ना-म्प्री॑णामि ।
2) प्री॒णा॒ मीतीति॑ प्रीणामि प्रीणा॒ मीति॑ ।
3) इत्या॑हा॒हे तीत्या॑ह ।
4) आ॒ह॒ र्तव॑ ऋ॒तव॑ आहाह॒ र्तवः॑ ।
5) ऋ॒तवो॒ वै वा ऋ॒तव॑ ऋ॒तवो॒ वै ।
6) वै प्र॑या॒जाः प्र॑या॒जा वै वै प्र॑या॒जाः ।
7) प्र॒या॒जा ऋ॒तू नृ॒तू-न्प्र॑या॒जाः प्र॑या॒जा ऋ॒तून् ।
7) प्र॒या॒जा इति॑ प्र - या॒जाः ।
8) ऋ॒तू ने॒वैव र्तू नृ॒तू ने॒व ।
9) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति ।
10) प्री॒णा॒ति॒ ते ते प्री॑णाति प्रीणाति॒ ते ।
11) ते᳚ ऽस्मा अस्मै॒ ते ते᳚ ऽस्मै ।
12) अ॒स्मै॒ प्री॒ताः प्री॒ता अ॑स्मा अस्मै प्री॒ताः ।
13) प्री॒ता य॑थापू॒र्वं-यँ॑थापू॒र्व-म्प्री॒ताः प्री॒ता य॑थापू॒र्वम् ।
14) य॒था॒पू॒र्व-ङ्क॑ल्पन्ते कल्पन्ते यथापू॒र्वं-यँ॑थापू॒र्व-ङ्क॑ल्पन्ते ।
14) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
15) क॒ल्प॒न्ते॒ कल्प॑न्ते॒ कल्प॑न्ते कल्पन्ते कल्पन्ते॒ कल्प॑न्ते ।
16) कल्प॑न्ते ऽस्मा अस्मै॒ कल्प॑न्ते॒ कल्प॑न्ते ऽस्मै ।
17) अ॒स्मा॒ ऋ॒तव॑ ऋ॒तवो᳚ ऽस्मा अस्मा ऋ॒तवः॑ ।
18) ऋ॒तवो॒ यो य ऋ॒तव॑ ऋ॒तवो॒ यः ।
19) य ए॒व मे॒वं-योँ य ए॒वम् ।
20) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
21) वेदा॒ग्नीषोम॑यो र॒ग्नीषोम॑यो॒-र्वेद॒ वेदा॒ग्नीषोम॑योः ।
22) अ॒ग्नीषोम॑यो र॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो र॒हम् ।
22) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः ।
23) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
24) दे॒व॒य॒ज्यया॒ चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया॒ चक्षु॑ष्मान् ।
24) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
25) चक्षु॑ष्मा-न्भूयास-म्भूयास॒-ञ्चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा-न्भूयासम् ।
26) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒हा॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या माहाहा॒ ग्नीषोमा᳚भ्याम् ।
29) अ॒ग्नीषोमा᳚भ्यां॒-वैँ वा अ॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्यां॒-वैँ ।
29) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् ।
30) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः ।
31) य॒ज्ञ श्चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मान्. य॒ज्ञो य॒ज्ञ श्चक्षु॑ष्मान् ।
32) चक्षु॑ष्मा॒-न्ताभ्या॒-न्ताभ्या॒-ञ्चक्षु॑ष्मा॒(ग्ग्॒) श्चक्षु॑ष्मा॒-न्ताभ्या᳚म् ।
33) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
34) ए॒व चक्षु॒ श्चक्षु॑ रे॒वैव चक्षुः॑ ।
35) चक्षु॑ रा॒त्म-न्ना॒त्मग्ग्​ श्चक्षु॒ श्चक्षु॑ रा॒त्मन्न् ।
36) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
37) ध॒त्ते॒ ऽग्ने र॒ग्ने-र्ध॑त्ते धत्ते॒ ऽग्नेः ।
38) अ॒ग्ने र॒ह म॒ह म॒ग्ने र॒ग्ने र॒हम् ।
39) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
40) दे॒व॒य॒ज्यया᳚ ऽन्ना॒दो᳚ ऽन्ना॒दो दे॑वय॒ज्यया॑ देवय॒ज्यया᳚ ऽन्ना॒दः ।
40) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
41) अ॒न्ना॒दो भू॑यास-म्भूयास मन्ना॒दो᳚ ऽन्ना॒दो भू॑यासम् ।
41) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
42) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
43) इत्या॑हा॒हे तीत्या॑ह ।
44) आ॒हा॒ग्नि र॒ग्नि रा॑हा हा॒ग्निः ।
45) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै ।
46) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
47) दे॒वाना॑ मन्ना॒दो᳚ ऽन्ना॒दो दे॒वाना᳚-न्दे॒वाना॑ मन्ना॒दः ।
48) अ॒न्ना॒द स्तेन॒ तेना᳚न्ना॒दो᳚ ऽन्ना॒द स्तेन॑ ।
48) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
49) तेनै॒ वैव तेन॒ तेनै॒व ।
50) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् ।
॥ 43 ॥ (50/58)

1) अ॒न्नाद्य॑ मा॒त्म-न्ना॒त्म-न्न॒न्नाद्य॑ म॒न्नाद्य॑ मा॒त्मन्न् ।
1) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
2) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
3) ध॒त्ते॒ दब्धि॒-र्दब्धि॑-र्धत्ते धत्ते॒ दब्धिः॑ ।
4) दब्धि॑ रस्यसि॒ दब्धि॒-र्दब्धि॑ रसि ।
5) अ॒स्य द॒ब्धो ऽद॑ब्धो ऽस्य॒स्यद॑ब्धः ।
6) अद॑ब्धो भूयास-म्भूयास॒ मद॒ब्धो ऽद॑ब्धो भूयासम् ।
7) भू॒या॒स॒ म॒मु म॒मु-म्भू॑यास-म्भूयास म॒मुम् ।
8) अ॒मु-न्द॑भेय-न्दभेय म॒मु म॒मु-न्द॑भेयम् ।
9) द॒भे॒य॒ मितीति॑ दभेय-न्दभेय॒ मिति॑ ।
10) इत्या॑हा॒हे तीत्या॑ह ।
11) आ॒है॒त यै॒तया॑ ऽऽहा है॒तया᳚ ।
12) ए॒तया॒ वै वा ए॒त यै॒तया॒ वै ।
13) वै दब्ध्या॒ दब्ध्या॒ वै वै दब्ध्या᳚ ।
14) दब्ध्या॑ दे॒वा दे॒वा दब्ध्या॒ दब्ध्या॑ दे॒वाः ।
15) दे॒वा असु॑रा॒ नसु॑रा-न्दे॒वा दे॒वा असु॑रान् ।
16) असु॑रा नदभ्नुव-न्नदभ्नुव॒-न्नसु॑रा॒ नसु॑रा नदभ्नुवन्न् ।
17) अ॒द॒भ्नु॒व॒-न्तया॒ तया॑ ऽदभ्नुव-न्नदभ्नुव॒-न्तया᳚ ।
18) तयै॒वैव तया॒ तयै॒व ।
19) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
20) भ्रातृ॑व्य-न्दभ्नोति दभ्नोति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-न्दभ्नोति ।
21) द॒भ्नो॒ त्य॒ग्नीषोम॑यो र॒ग्नीषोम॑यो-र्दभ्नोति दभ्नो त्य॒ग्नीषोम॑योः ।
22) अ॒ग्नीषोम॑यो र॒ह म॒ह म॒ग्नीषोम॑यो र॒ग्नीषोम॑यो र॒हम् ।
22) अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः ।
23) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
24) दे॒व॒य॒ज्यया॑ वृत्र॒हा वृ॑त्र॒हा दे॑वय॒ज्यया॑ देवय॒ज्यया॑ वृत्र॒हा ।
24) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
25) वृ॒त्र॒हा भू॑यास-म्भूयासं-वृँत्र॒हा वृ॑त्र॒हा भू॑यासम् ।
25) वृ॒त्र॒हेति॑ वृत्र - हा ।
26) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
27) इत्या॑हा॒हे तीत्या॑ह ।
28) आ॒हा॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या माहा हा॒ग्नीषोमा᳚भ्याम् ।
29) अ॒ग्नीषोमा᳚भ्यां॒-वैँ वा अ॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्यां॒-वैँ ।
29) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् ।
30) वा इन्द्र॒ इन्द्रो॒ वै वा इन्द्रः॑ ।
31) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
32) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् ।
33) अ॒ह॒-न्ताभ्या॒-न्ताभ्या॑ मह-न्नह॒-न्ताभ्या᳚म् ।
34) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व ।
35) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
36) भ्रातृ॑व्यग्ग्​ स्तृणुते स्तृणुते॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्यग्ग्​ स्तृणुते ।
37) स्तृ॒णु॒त॒ इ॒न्द्रा॒ग्नि॒यो रि॑न्द्राग्नि॒यो-स्स्तृ॑णुते स्तृणुत इन्द्राग्नि॒योः ।
38) इ॒न्द्रा॒ग्नि॒यो र॒ह म॒ह मि॑न्द्राग्नि॒यो रि॑न्द्राग्नि॒यो र॒हम् ।
38) इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः ।
39) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
40) दे॒व॒य॒ज्य ये᳚न्द्रिया॒वी न्द्रि॑या॒वी दे॑वय॒ज्यया॑ देवय॒ज्यये᳚ न्द्रिया॒वी ।
40) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
41) इ॒न्द्रि॒या॒ व्य॑न्ना॒दो᳚ ऽन्ना॒द इ॑न्द्रिया॒वी न्द्रि॑या॒ व्य॑न्ना॒दः ।
42) अ॒न्ना॒दो भू॑यास-म्भूयास मन्ना॒दो᳚ ऽन्ना॒दो भू॑यासम् ।
42) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
43) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒हे॒ न्द्रि॒या॒वी न्द्रि॑या॒ व्या॑हाहे न्द्रिया॒वी ।
46) इ॒न्द्रि॒या॒ व्ये॑वैवे न्द्रि॑या॒वी न्द्रि॑या॒ व्ये॑व ।
47) ए॒वान्ना॒दो᳚ ऽन्ना॒द ए॒वै वान्ना॒दः ।
48) अ॒न्ना॒दो भ॑वति भवत्यन्ना॒दो᳚ ऽन्ना॒दो भ॑वति ।
48) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
49) भ॒व॒ती न्द्र॒स्ये न्द्र॑स्य भवति भव॒ती न्द्र॑स्य ।
50) इन्द्र॑स्या॒ह म॒ह मिन्द्र॒स्ये न्द्र॑स्या॒हम् ।
॥ 44 ॥ (50/59)

1) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
2) दे॒व॒य॒ज्य ये᳚न्द्रिया॒वी न्द्रि॑या॒वी दे॑वय॒ज्यया॑ देवय॒ज्य ये᳚न्द्रिया॒वी ।
2) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
3) इ॒न्द्रि॒या॒वी भू॑यास-म्भूयास मिन्द्रिया॒वी न्द्रि॑या॒वी भू॑यासम् ।
4) भू॒या॒स॒ मितीति॑ भूयास-म्भूयास॒ मिति॑ ।
5) इत्या॑हा॒हे तीत्या॑ह ।
6) आ॒हे॒ न्द्रि॒या॒वी न्द्रि॑या॒ व्या॑हाहे न्द्रिया॒वी ।
7) इ॒न्द्रि॒या॒ व्ये॑वैवे न्द्रि॑या॒वी न्द्रि॑या॒ व्ये॑व ।
8) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
9) भ॒व॒ति॒ म॒हे॒न्द्रस्य॑ महे॒न्द्रस्य॑ भवति भवति महे॒न्द्रस्य॑ ।
10) म॒हे॒ न्द्रस्या॒ह म॒ह-म्म॑हे॒न्द्रस्य॑ महे॒ न्द्रस्या॒हम् ।
10) म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ ।
11) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
12) दे॒व॒य॒ज्यया॑ जे॒मान॑-ञ्जे॒मान॑-न्देवय॒ज्यया॑ देवय॒ज्यया॑ जे॒मान᳚म् ।
12) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
13) जे॒मान॑-म्महि॒मान॑-म्महि॒मान॑-ञ्जे॒मान॑-ञ्जे॒मान॑-म्महि॒मान᳚म् ।
14) म॒हि॒मान॑-ङ्गमेय-ङ्गमेय-म्महि॒मान॑-म्महि॒मान॑-ङ्गमेयम् ।
15) ग॒मे॒य॒ मितीति॑ गमेय-ङ्गमेय॒ मिति॑ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒ह॒ जे॒मान॑-ञ्जे॒मान॑ माहाह जे॒मान᳚म् ।
18) जे॒मान॑ मे॒वैव जे॒मान॑-ञ्जे॒मान॑ मे॒व ।
19) ए॒व म॑हि॒मान॑-म्महि॒मान॑ मे॒वैव म॑हि॒मान᳚म् ।
20) म॒हि॒मान॑-ङ्गच्छति गच्छति महि॒मान॑-म्महि॒मान॑-ङ्गच्छति ।
21) ग॒च्छ॒त्य॒ग्ने र॒ग्ने-र्ग॑च्छति गच्छत्य॒ग्नेः ।
22) अ॒ग्ने-स्स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽग्नेर॒ग्ने-स्स्वि॑ष्ट॒कृतः॑ ।
23) स्वि॒ष्ट॒कृतो॒ ऽह म॒हग्ग्​ स्वि॑ष्ट॒कृत॑-स्स्विष्ट॒कृतो॒ ऽहम् ।
23) स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृतः॑ ।
24) अ॒ह-न्दे॑वय॒ज्यया॑ देवय॒ज्यया॒ ऽह म॒ह-न्दे॑वय॒ज्यया᳚ ।
25) दे॒व॒य॒ज्यया ऽऽयु॑ष्मा॒ नायु॑ष्मा-न्देवय॒ज्यया॑ देवय॒ज्यया ऽऽयु॑ष्मान् ।
25) दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया᳚ ।
26) आयु॑ष्मान्. य॒ज्ञेन॑ य॒ज्ञेनायु॑ष्मा॒ नायु॑ष्मान्. य॒ज्ञेन॑ ।
27) य॒ज्ञेन॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-यँ॒ज्ञेन॑ य॒ज्ञेन॑ प्रति॒ष्ठाम् ।
28) प्र॒ति॒ष्ठा-ङ्ग॑मेय-ङ्गमेय-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मेयम् ।
28) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
29) ग॒मे॒य॒ मितीति॑ गमेय-ङ्गमेय॒ मिति॑ ।
30) इत्या॑हा॒हे तीत्या॑ह ।
31) आ॒हायु॒ रायु॑ राहा॒हायुः॑ ।
32) आयु॑ रे॒वैवायु॒ रायु॑रे॒व ।
33) ए॒वात्म-न्ना॒त्म-न्ने॒वैवात्मन्न् ।
34) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
35) ध॒त्ते॒ प्रति॒ प्रति॑ धत्ते धत्ते॒ प्रति॑ ।
36) प्रति॑ य॒ज्ञेन॑ य॒ज्ञेन॒ प्रति॒ प्रति॑ य॒ज्ञेन॑ ।
37) य॒ज्ञेन॑ तिष्ठति तिष्ठति य॒ज्ञेन॑ य॒ज्ञेन॑ तिष्ठति ।
38) ति॒ष्ठ॒तीति॑ तिष्ठति ।
॥ 45 ॥ (38/44)
॥ अ. 11 ॥

1) इन्द्रं॑-वोँ व॒ इन्द्र॒ मिन्द्रं॑-वः ँ।
2) वो॒ वि॒श्वतो॑ वि॒श्वतो॑ वो वो वि॒श्वतः॑ ।
3) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ ।
4) परि॒ हवा॑महे॒ हवा॑महे॒ परि॒ परि॒ हवा॑महे ।
5) हवा॑महे॒ जने᳚भ्यो॒ जने᳚भ्यो॒ हवा॑महे॒ हवा॑महे॒ जने᳚भ्यः ।
6) जने᳚भ्य॒ इति॒ जने᳚भ्यः ।
7) अ॒स्माक॑ मस्त्व स्त्व॒स्माक॑ म॒स्माक॑ मस्तु ।
8) अ॒स्तु॒ केव॑लः॒ केव॑लो अस्त्वस्तु॒ केव॑लः ।
9) केव॑ल॒ इति॒ केव॑लः ।
10) इन्द्र॒-न्नरो॒ नर॒ इन्द्र॒ मिन्द्र॒-न्नरः॑ ।
11) नरो॑ ने॒मधि॑ता ने॒मधि॑ता॒ नरो॒ नरो॑ ने॒मधि॑ता ।
12) ने॒मधि॑ता हवन्ते हवन्ते ने॒मधि॑ता ने॒मधि॑ता हवन्ते ।
12) ने॒मधि॒तेति॑ ने॒म - धि॒ता॒ ।
13) ह॒व॒न्ते॒ य-द्यद्ध॑वन्ते हवन्ते॒ यत् ।
14) य-त्पार्याः॒ पार्या॒ य-द्य-त्पार्याः᳚ ।
15) पार्या॑ यु॒नज॑ते यु॒नज॑ते॒ पार्याः॒ पार्या॑ यु॒नज॑ते ।
16) यु॒नज॑ते॒ धियो॒ धियो॑ यु॒नज॑ते यु॒नज॑ते॒ धियः॑ ।
17) धिय॒ स्ता स्ता धियो॒ धिय॒ स्ताः ।
18) ता इति॒ ताः ।
19) शूरो॒ नृषा॑ता॒ नृषा॑ता॒ शूर॒-श्शूरो॒ नृषा॑ता ।
20) नृषा॑ता॒ शव॑स॒-श्शव॑सो॒ नृषा॑ता॒ नृषा॑ता॒ शव॑सः ।
20) नृषा॒तेति॒ नृ - सा॒ता॒ ।
21) शव॑स श्चका॒न श्च॑का॒न-श्शव॑स॒-श्शव॑स श्चका॒नः ।
22) च॒का॒न आ च॑का॒न श्च॑का॒न आ ।
23) आ गोम॑ति॒ गोम॒त्या गोम॑ति ।
24) गोम॑ति व्र॒जे व्र॒जे गोम॑ति॒ गोम॑ति व्र॒जे ।
24) गोम॒तीति॒ गो - म॒ति॒ ।
25) व्र॒जे भ॑ज भज व्र॒जे व्र॒जे भ॑ज ।
26) भ॒जा॒ त्व-न्त्व-म्भ॑ज भजा॒ त्वम् ।
27) त्व-न्नो॑ न॒स्त्व-न्त्व-न्नः॑ ।
28) न॒ इति॑ नः ।
29) इ॒न्द्रि॒याणि॑ शतक्रतो शतक्रतो इन्द्रि॒याणी᳚ न्द्रि॒याणि॑ शतक्रतो ।
30) श॒त॒क्र॒तो॒ या या श॑तक्रतो शतक्रतो॒ या ।
30) श॒त॒क्र॒तो॒ इति॑ शत - क्र॒तो॒ ।
31) या ते॑ ते॒ या या ते᳚ ।
32) ते॒ जने॑षु॒ जने॑षु ते ते॒ जने॑षु ।
33) जने॑षु प॒ञ्चसु॑ प॒ञ्चसु॒ जने॑षु॒ जने॑षु प॒ञ्चसु॑ ।
34) प॒ञ्चस्विति॑ प॒ञ्च - सु॒ ।
35) इन्द्र॒ तानि॒ तानीन्द्रे न्द्र॒ तानि॑ ।
36) तानि॑ ते ते॒ तानि॒ तानि॑ ते ।
37) त॒ आ ते॑ त॒ आ ।
38) आ वृ॑णे वृण॒ आ वृ॑णे ।
39) वृ॒ण॒ इति॑ वृणे ।
40) अनु॑ ते ते॒ अन्वनु॑ ते ।
41) ते॒ दा॒यि॒ दा॒यि॒ ते॒ ते॒ दा॒यि॒ ।
42) दा॒यि॒ म॒हे म॒हे दा॑यि दायि म॒हे ।
43) म॒ह इ॑न्द्रि॒याये᳚ न्द्रि॒याय॑ म॒हे म॒ह इ॑न्द्रि॒याय॑ ।
44) इ॒न्द्रि॒याय॑ स॒त्रा स॒त्रेन्द्रि॒याये᳚ न्द्रि॒याय॑ स॒त्रा ।
45) स॒त्रा ते॑ ते स॒त्रा स॒त्रा ते᳚ ।
46) ते॒ विश्वं॒-विँश्व॑-न्ते ते॒ विश्व᳚म् ।
47) विश्व॒ मन्वनु॒ विश्वं॒-विँश्व॒ मनु॑ ।
48) अनु॑ वृत्र॒हत्ये॑ वृत्र॒हत्ये॒ अन्वनु॑ वृत्र॒हत्ये᳚ ।
49) वृ॒त्र॒हत्य॒ इति॑ वृत्र - हत्ये᳚ ।
50) अनु॑ क्ष॒त्र-ङ्क्ष॒त्र मन्वनु॑ क्ष॒त्रम् ।
॥ 46 ॥ (50/54)

1) क्ष॒त्र मन्वनु॑ क्ष॒त्र-ङ्क्ष॒त्र मनु॑ ।
2) अनु॒ सह॒-स्सहो॒ अन्वनु॒ सहः॑ ।
3) सहो॑ यजत्र यजत्र॒ सह॒-स्सहो॑ यजत्र ।
4) य॒ज॒त्रे न्द्रे न्द्र॑ यजत्र यज॒त्रे न्द्र॑ ।
5) इन्द्र॑ दे॒वेभि॑-र्दे॒वेभि॒ रिन्द्रे न्द्र॑ दे॒वेभिः॑ ।
6) दे॒वेभि॒ रन्वनु॑ दे॒वेभि॑-र्दे॒वेभि॒ रनु॑ ।
7) अनु॑ ते ते॒ अन्वनु॑ ते ।
8) ते॒ नृ॒षह्ये॑ नृ॒षह्ये॑ ते ते नृ॒षह्ये᳚ ।
9) नृ॒षह्य॒ इति॑ नृ - सह्ये᳚ ।
10) आ यस्मि॒न्॒. यस्मि॒-न्ना यस्मिन्न्॑ ।
11) यस्मि᳚-न्थ्स॒प्त स॒प्त यस्मि॒न्॒. यस्मि᳚-न्थ्स॒प्त ।
12) स॒प्त वा॑स॒वा वा॑स॒वा-स्स॒प्त स॒प्त वा॑स॒वाः ।
13) वा॒स॒वा स्तिष्ठ॑न्ति॒ तिष्ठ॑न्ति वास॒वा वा॑स॒वा स्तिष्ठ॑न्ति ।
14) तिष्ठ॑न्ति स्वा॒रुह॑-स्स्वा॒रुह॒ स्तिष्ठ॑न्ति॒ तिष्ठ॑न्ति स्वा॒रुहः॑ ।
15) स्वा॒रुहो॑ यथा यथा स्वा॒रुह॑-स्स्वा॒रुहो॑ यथा ।
15) स्वा॒रुह॒ इति॑ स्व - रुहः॑ ।
16) य॒थेति॑ यथा ।
17) ऋषि॑र्-ह॒ हर्​षि॒र्॒ऋषि॑र्-ह ।
18) ह॒ दी॒र्घ॒श्रुत्त॑मो दीर्घ॒श्रुत्त॑मो ह ह दीर्घ॒श्रुत्त॑मः ।
19) दी॒र्घ॒श्रुत्त॑म॒ इन्द्र॒स्ये न्द्र॑स्य दीर्घ॒श्रुत्त॑मो दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य ।
19) दी॒र्घ॒श्रुत्त॑म॒ इति॑ दीर्घ॒श्रुत् - त॒मः॒ ।
20) इन्द्र॑स्य घ॒र्मो घ॒र्म इन्द्र॒स्ये न्द्र॑स्य घ॒र्मः ।
21) घ॒र्मो अति॑थि॒ रति॑थि-र्घ॒र्मो घ॒र्मो अति॑थिः ।
22) अति॒थिरित्यति॑थिः ।
23) आ॒मासु॑ प॒क्व-म्प॒क्व मा॒मा स्वा॒मासु॑ प॒क्वम् ।
24) प॒क्व मैर॑य॒ ऐर॑यः प॒क्व-म्प॒क्व मैर॑यः ।
25) ऐर॑य॒ ऐर॑य॒ ऐर॑य॒ आ ।
26) आ सूर्य॒(ग्म्॒) सूर्य॒ मा सूर्य᳚म् ।
27) सूर्य(ग्म्॑) रोहयो रोहय॒-स्सूर्य॒(ग्म्॒) सूर्य(ग्म्॑) रोहयः ।
28) रो॒ह॒यो॒ दि॒वि दि॒वि रो॑हयो रोहयो दि॒वि ।
29) दि॒वीति॑ दि॒वि ।
30) घ॒र्म-न्न न घ॒र्म-ङ्घ॒र्म-न्न ।
31) न साम॒-न्थ्साम॒-न्न न सामन्न्॑ ।
32) साम॑-न्तपत तपत॒ साम॒-न्थ्साम॑-न्तपत ।
33) त॒प॒ता॒ सु॒वृ॒क्तिभि॑-स्सुवृ॒क्तिभि॑ स्तपत तपता सुवृ॒क्तिभिः॑ ।
34) सु॒वृ॒क्तिभि॒-र्जुष्ट॒-ञ्जुष्ट(ग्म्॑) सुवृ॒क्तिभि॑-स्सुवृ॒क्तिभि॒-र्जुष्ट᳚म् ।
34) सु॒वृ॒क्तिभि॒रिति॑ सुवृ॒क्ति - भिः॒ ।
35) जुष्ट॒-ङ्गिर्व॑णसे॒ गिर्व॑णसे॒ जुष्ट॒-ञ्जुष्ट॒-ङ्गिर्व॑णसे ।
36) गिर्व॑णसे॒ गिरो॒ गिरो॒ गिर्व॑णसे॒ गिर्व॑णसे॒ गिरः॑ ।
37) गिर॒ इति॒ गिरः॑ ।
38) इन्द्र॒ मिदिदिन्द्र॒ मिन्द्र॒ मित् ।
39) इ-द्गा॒थिनो॑ गा॒थिन॒ इदि-द्गा॒थिनः॑ ।
40) गा॒थिनो॑ बृ॒ह-द्बृ॒ह-द्गा॒थिनो॑ गा॒थिनो॑ बृ॒हत् ।
41) बृ॒हदिन्द्र॒ मिन्द्र॑-म्बृ॒ह-द्बृ॒हदिन्द्र᳚म् ।
42) इन्द्र॑ म॒र्केभि॑ र॒र्केभि॒ रिन्द्र॒ मिन्द्र॑ म॒र्केभिः॑ ।
43) अ॒र्केभि॑ र॒र्किणो॑ अ॒र्किणो॑ अ॒र्केभि॑ र॒र्केभि॑ र॒र्किणः॑ ।
44) अ॒र्किण॒ इत्य॒र्किणः॑ ।
45) इन्द्रं॒-वाँणी॒-र्वाणी॒ रिन्द्र॒ मिन्द्रं॒-वाँणीः᳚ ।
46) वाणी॑ रनूष तानूषत॒ वाणी॒-र्वाणी॑ रनूषत ।
47) अ॒नू॒ष॒तेत्ये॑नूषत ।
48) गाय॑न्ति त्वा त्वा॒ गाय॑न्ति॒ गाय॑न्ति त्वा ।
49) त्वा॒ गा॒य॒त्रिणो॑ गाय॒त्रिण॑ स्त्वा त्वा गाय॒त्रिणः॑ ।
50) गा॒य॒त्रिणो ऽर्च॒न्त्यर्च॑न्ति गाय॒त्रिणो॑ गाय॒त्रिणो ऽर्च॑न्ति ।
॥ 47 ॥ (50/53)

1) अर्च॑न्त्य॒र्क म॒र्क मर्च॒ न्त्यर्च॑ न्त्य॒र्कम् ।
2) अ॒र्क म॒र्किणो॑ अ॒र्किणो॑ अ॒र्क म॒र्क म॒र्किणः॑ ।
3) अ॒र्किण॒ इत्य॒र्किणः॑ ।
4) ब्र॒ह्माण॑ स्त्वा त्वा ब्र॒ह्माणो᳚ ब्र॒ह्माण॑ स्त्वा ।
5) त्वा॒ श॒त॒क्र॒तो॒ श॒त॒क्र॒तो॒ त्वा॒ त्वा॒ श॒त॒क्र॒तो॒ ।
6) श॒त॒क्र॒त वुदु च्छ॑तक्रतो शतक्र॒त वुत् ।
6) श॒त॒क्र॒त॒विति॑ शत - क्र॒तो॒ ।
7) उ-द्व॒(ग्म्॒)शं-वँ॒(ग्म्॒)श मुदु-द्व॒(ग्म्॒)शम् ।
8) व॒(ग्म्॒)श मि॑वे व व॒(ग्म्॒)शं-वँ॒(ग्म्॒)श मि॑व ।
9) इ॒व॒ ये॒मि॒रे॒ ये॒मि॒र॒ इ॒वे॒ व॒ ये॒मि॒रे॒ ।
10) ये॒मि॒र॒ इति॑ येमिरे ।
11) अ॒(ग्म्॒)हो॒मुचे॒ प्र प्रा(ग्म्॑)हो॒मुचे ऽग्ं॑हो॒मुचे॒ प्र ।
11) अ॒(ग्म्॒)हो॒मुच॒ इत्य(ग्म्॑)हः - मुचे᳚ ।
12) प्र भ॑रेम भरेम॒ प्र प्र भ॑रेम ।
13) भ॒रे॒मा॒ म॒नी॒षा-म्म॑नी॒षा-म्भ॑रेम भरेमा मनी॒षाम् ।
14) म॒नी॒षा मो॑षिष्ठ॒दावंन॑ ओषिष्ठ॒दावंने॑ मनी॒षा-म्म॑नी॒षा मो॑षिष्ठ॒दावंने᳚ ।
15) ओ॒षि॒ष्ठ॒दावंने॑ सुम॒तिग्ं सु॑म॒ति मो॑षिष्ठ॒दावंन॑ ओषिष्ठ॒दावंने॑ सुम॒तिम् ।
15) ओ॒षि॒ष्ठ॒दावंन॒ इत्यो॑षिष्ठ - दावंने᳚ ।
16) सु॒म॒ति-ङ्गृ॑णा॒ना गृ॑णा॒ना-स्सु॑म॒तिग्ं सु॑म॒ति-ङ्गृ॑णा॒नाः ।
16) सु॒म॒तिमिति॑ सु - म॒तिम् ।
17) गृ॒णा॒ना इति॑ गृणा॒नाः ।
18) इ॒द मि॑न्द्रे न्द्रे॒ द मि॒द मि॑न्द्र ।
19) इ॒न्द्र॒ प्रति॒ प्रती᳚न्द्रे न्द्र॒ प्रति॑ ।
20) प्रति॑ ह॒व्यग्ं ह॒व्य-म्प्रति॒ प्रति॑ ह॒व्यम् ।
21) ह॒व्य-ङ्गृ॑भाय गृभाय ह॒व्यग्ं ह॒व्य-ङ्गृ॑भाय ।
22) गृ॒भा॒य॒ स॒त्या-स्स॒त्या गृ॑भाय गृभाय स॒त्याः ।
23) स॒त्या-स्स॑न्तु सन्तु स॒त्या-स्स॒त्या-स्स॑न्तु ।
24) स॒न्तु॒ यज॑मानस्य॒ यज॑मानस्य सन्तु सन्तु॒ यज॑मानस्य ।
25) यज॑मानस्य॒ कामाः॒ कामा॒ यज॑मानस्य॒ यज॑मानस्य॒ कामाः᳚ ।
26) कामा॒ इति॒ कामाः᳚ ।
27) वि॒वेष॒ य-द्य-द्वि॒वेष॑ वि॒वेष॒ यत् ।
28) य-न्मा॑ मा॒ य-द्य-न्मा᳚ ।
29) मा॒ धि॒षणा॑ धि॒षणा॑ मा मा धि॒षणा᳚ ।
30) धि॒षणा॑ ज॒जान॑ ज॒जान॑ धि॒षणा॑ धि॒षणा॑ ज॒जान॑ ।
31) ज॒जान॒ स्तवै॒ स्तवै॑ ज॒जान॑ ज॒जान॒ स्तवै᳚ ।
32) स्तवै॑ पु॒रा पु॒रा स्तवै॒ स्तवै॑ पु॒रा ।
33) पु॒रा पार्या॒-त्पार्या᳚-त्पु॒रा पु॒रा पार्या᳚त् ।
34) पार्या॒ दिन्द्र॒ मिन्द्र॒-म्पार्या॒-त्पार्या॒ दिन्द्र᳚म् ।
35) इन्द्र॒ मह्नो॒ अह्न॒ इन्द्र॒ मिन्द्र॒ मह्नः॑ ।
36) अह्न॒ इत्यह्नः॑ ।
37) अग्ंह॑सो॒ यत्र॒ यत्राग्ंह॑सो॒ अग्ंह॑सो॒ यत्र॑ ।
38) यत्र॑ पी॒पर॑-त्पी॒पर॒-द्यत्र॒ यत्र॑ पी॒पर॑त् ।
39) पी॒पर॒-द्यथा॒ यथा॑ पी॒पर॑-त्पी॒पर॒-द्यथा᳚ ।
40) यथा॑ नो नो॒ यथा॒ यथा॑ नः ।
41) नो॒ ना॒वा ना॒वा नो॑ नो ना॒वा ।
42) ना॒वेवे॑ व ना॒वा ना॒वेव॑ ।
43) इ॒व॒ यान्तं॒-याँन्त॑ मिवे व॒ यान्त᳚म् ।
44) यान्त॑ मु॒भय॑ उ॒भये॒ यान्तं॒-याँन्त॑ मु॒भये᳚ ।
45) उ॒भये॑ हवन्ते हवन्त उ॒भय॑ उ॒भये॑ हवन्ते ।
46) ह॒व॒न्त॒ इति॑ हवन्ते ।
47) प्र स॒म्राज(ग्म्॑) स॒म्राज॒-म्प्र प्र स॒म्राज᳚म् ।
48) स॒म्राज॑-म्प्रथ॒म-म्प्र॑थ॒मग्ं स॒म्राज(ग्म्॑) स॒म्राज॑-म्प्रथ॒मम् ।
48) स॒म्राज॒मिति॑ सं - राज᳚म् ।
49) प्र॒थ॒म म॑द्ध्व॒राणा॑ मद्ध्व॒राणा᳚-म्प्रथ॒म-म्प्र॑थ॒म म॑द्ध्व॒राणा᳚म् ।
50) अ॒द्ध्व॒राणा॑ मग्ंहो॒मुच॑ मग्ंहो॒मुच॑ मद्ध्व॒राणा॑ मद्ध्व॒राणा॑ मग्ंहो॒मुच᳚म् ।
॥ 48 ॥ (50/55)

1) अ॒(ग्म्॒)हो॒मुचं॑-वृँष॒भं-वृँ॑ष॒भ म(ग्म्॑)हो॒मुच॑ मग्ंहो॒मुचं॑-वृँष॒भम् ।
1) अ॒(ग्म्॒)हो॒मुच॒मित्य(ग्म्॑)हः - मुच᳚म् ।
2) वृ॒ष॒भं-यँ॒ज्ञिया॑नां-यँ॒ज्ञिया॑नां-वृँष॒भं-वृँ॑ष॒भं-यँ॒ज्ञिया॑नाम् ।
3) य॒ज्ञिया॑ना॒मिति॑ य॒ज्ञिया॑नाम् ।
4) अ॒पा-न्नपा॑त॒-न्नपा॑त म॒पा म॒पा-न्नपा॑तम् ।
5) नपा॑त मश्विना ऽश्विना॒ नपा॑त॒-न्नपा॑त मश्विना ।
6) अ॒श्वि॒ना॒ हय॑न्त॒(ग्म्॒) हय॑न्त मश्विना ऽश्विना॒ हय॑न्तम् ।
7) हय॑न्त म॒स्मि-न्न॒स्मिन्. हय॑न्त॒(ग्म्॒) हय॑न्त म॒स्मिन्न् ।
8) अ॒स्मि-न्न॑रो नरो अ॒स्मि-न्न॒स्मि-न्न॑रः ।
9) न॒र॒ इ॒न्द्रि॒य मि॑न्द्रि॒य-न्न॑रो नर इन्द्रि॒यम् ।
10) इ॒न्द्रि॒य-न्ध॑त्त-न्धत्त मिन्द्रि॒य मि॑न्द्रि॒य-न्ध॑त्तम् ।
11) ध॒त्त॒ मोज॒ ओजो॑ धत्त-न्धत्त॒ मोजः॑ ।
12) ओज॒ इत्योजः॑ ।
13) वि नो॑ नो॒ वि वि नः॑ ।
14) न॒ इ॒न्द्रे॒ न्द्र॒ नो॒ न॒ इ॒न्द्र॒ ।
15) इ॒न्द्र॒ मृधो॒ मृध॑ इन्द्रे न्द्र॒ मृधः॑ ।
16) मृधो॑ जहि जहि॒ मृधो॒ मृधो॑ जहि ।
17) ज॒हि॒ नी॒चा नी॒चा ज॑हि जहि नी॒चा ।
18) नी॒चा य॑च्छ यच्छ नी॒चा नी॒चा य॑च्छ ।
19) य॒च्छ॒ पृ॒त॒न्य॒तः पृ॑तन्य॒तो य॑च्छ यच्छ पृतन्य॒तः ।
20) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः ।
21) अ॒ध॒स्प॒द-न्त-न्त म॑धस्प॒द म॑धस्प॒द-न्तम् ।
21) अ॒ध॒स्प॒दमित्य॑धः - प॒दम् ।
22) त मी॑ मी॒-न्त-न्त मी᳚म् ।
23) ई॒-ङ्कृ॒धि॒ कृ॒धी॒ मी॒-ङ्कृ॒धि॒ ।
24) कृ॒धि॒ यो यस्कृ॑धि कृधि॒ यः ।
25) यो अ॒स्माग्ं अ॒स्मान्. यो यो अ॒स्मान् ।
26) अ॒स्माग्ं अ॑भि॒दास॑ त्यभि॒दास॑ त्य॒स्माग्ं अ॒स्माग्ं अ॑भि॒दास॑ति ।
27) अ॒भि॒दास॒तीत्य॑भि - दास॑ति ।
28) इन्द्र॑ क्ष॒त्र-ङ्क्ष॒त्र मिन्द्रे न्द्र॑ क्ष॒त्रम् ।
29) क्ष॒त्र म॒भ्य॑भि क्ष॒त्र-ङ्क्ष॒त्र म॒भि ।
30) अ॒भि वा॒मं-वाँ॒म म॒भ्य॑भि वा॒मम् ।
31) वा॒म मोज॒ ओजो॑ वा॒मं-वाँ॒म मोजः॑ ।
32) ओजो ऽजा॑यथा॒ अजा॑यथा॒ ओज॒ ओजो ऽजा॑यथाः ।
33) अजा॑यथा वृषभ वृष॒भाजा॑यथा॒ अजा॑यथा वृषभ ।
34) वृ॒ष॒भ॒ च॒र्॒ष॒णी॒ना-ञ्च॑र्​षणी॒नां-वृँ॑षभ वृषभ चर्​षणी॒नाम् ।
35) च॒र्॒ष॒णी॒नामिति॑ चर्​षणी॒नाम् ।
36) अपा॑नुदो ऽनुदो॒ अपापा॑नुदः ।
37) अ॒नु॒दो॒ जन॒-ञ्जन॑ मनुदो ऽनुदो॒ जन᳚म् ।
38) जन॑ ममित्र॒यन्त॑ ममित्र॒यन्त॒-ञ्जन॒-ञ्जन॑ ममित्र॒यन्त᳚म् ।
39) अ॒मि॒त्र॒यन्त॑ मु॒रु मु॒रु म॑मित्र॒यन्त॑ ममित्र॒यन्त॑ मु॒रुम् ।
39) अ॒मि॒त्र॒यन्त॒मित्य॑मित्र - यन्त᳚म् ।
40) उ॒रु-न्दे॒वेभ्यो॑ दे॒वेभ्य॑ उ॒रु मु॒रु-न्दे॒वेभ्यः॑ ।
41) दे॒वेभ्यो॑ अकृणो रकृणो-र्दे॒वेभ्यो॑ दे॒वेभ्यो॑ अकृणोः ।
42) अ॒कृ॒णो॒रु॒ वु॒ व॒कृ॒णो॒ र॒कृ॒णो॒रु॒ ।
43) उ॒ लो॒कम् ँलो॒क मु॑ वु लो॒कम् ।
44) लो॒कमिति॑ लो॒कम् ।
45) मृ॒गो न न मृ॒गो मृ॒गो न ।
46) न भी॒मो भी॒मो न न भी॒मः ।
47) भी॒मः कु॑च॒रः कु॑च॒रो भी॒मो भी॒मः कु॑च॒रः ।
48) कु॒च॒रो गि॑रि॒ष्ठा गि॑रि॒ष्ठाः कु॑च॒रः कु॑च॒रो गि॑रि॒ष्ठाः ।
49) गि॒रि॒ष्ठाः प॑रा॒वतः॑ परा॒वतो॑ गिरि॒ष्ठा गि॑रि॒ष्ठाः प॑रा॒वतः॑ ।
49) गि॒रि॒ष्ठा इति॑ गिरि - स्थाः ।
50) प॒रा॒वत॒ आ प॑रा॒वतः॑ परा॒वत॒ आ ।
50) प॒रा॒वत॒ इति॑ परा - वतः॑ ।
॥ 49 ॥ (50/55)

1) आ ज॑गाम जगा॒मा ज॑गाम ।
2) ज॒गा॒मा॒ पर॑स्याः॒ पर॑स्या जगाम जगामा॒ पर॑स्याः ।
3) पर॑स्या॒ इति॒ पर॑स्याः ।
4) सृ॒कग्ं स॒(ग्म्॒)शाय॑ स॒(ग्म्॒)शाय॑ सृ॒कग्ं सृ॒कग्ं स॒(ग्म्॒)शाय॑ ।
5) स॒(ग्म्॒)शाय॑ प॒वि-म्प॒विग्ं स॒(ग्म्॒)शाय॑ स॒(ग्म्॒)शाय॑ प॒विम् ।
5) स॒(ग्म्॒)शायेति॑ सं - शाय॑ ।
6) प॒वि मि॑न्द्रे न्द्र प॒वि-म्प॒वि मि॑न्द्र ।
7) इ॒न्द्र॒ ति॒ग्म-न्ति॒ग्म मि॑न्द्रे न्द्र ति॒ग्मम् ।
8) ति॒ग्मं-विँ वि ति॒ग्म-न्ति॒ग्मं-विँ ।
9) वि शत्रू॒-ञ्छत्रू॒न्॒. वि वि शत्रून्॑ ।
10) शत्रू᳚-न्ताढि ताढि॒ शत्रू॒-ञ्छत्रू᳚-न्ताढि ।
11) ता॒ढि॒ वि वि ता॑ढि ताढि॒ वि ।
12) वि मृधो॒ मृधो॒ वि वि मृधः॑ ।
13) मृधो॑ नुदस्व नुदस्व॒ मृधो॒ मृधो॑ नुदस्व ।
14) नु॒द॒स्वेति॑ नुदस्व ।
15) वि शत्रू॒-ञ्छत्रू॒न्॒. वि वि शत्रून्॑ ।
16) शत्रू॒न्॒. वि वि शत्रू॒-ञ्छत्रू॒न्॒. वि ।
17) वि मृधो॒ मृधो॒ वि वि मृधः॑ ।
18) मृधो॑ नुद नुद॒ मृधो॒ मृधो॑ नुद ।
19) नु॒द॒ वि वि नु॑द नुद॒ वि ।
20) वि वृ॒त्रस्य॑ वृ॒त्रस्य॒ वि वि वृ॒त्रस्य॑ ।
21) वृ॒त्रस्य॒ हनू॒ हनू॑ वृ॒त्रस्य॑ वृ॒त्रस्य॒ हनू᳚ ।
22) हनू॑ रुज रुज॒ हनू॒ हनू॑ रुज ।
22) हनू॒ इति॒ हनू᳚ ।
23) रु॒जेति॑ रुज ।
24) वि म॒न्यु-म्म॒न्युं-विँ वि म॒न्युम् ।
25) म॒न्यु मि॑न्द्रे न्द्र म॒न्यु-म्म॒न्यु मि॑न्द्र ।
26) इ॒न्द्र॒ भा॒मि॒तो भा॑मि॒त इ॑न्द्रे न्द्र भामि॒तः ।
27) भा॒मि॒तो॑ ऽमित्र॑स्या॒ मित्र॑स्य भामि॒तो भा॑मि॒तो॑ ऽमित्र॑स्य ।
28) अ॒मित्र॑स्या भि॒दास॑तो अभि॒दास॑तो अ॒मित्र॑स्या॒ मित्र॑स्या भि॒दास॑तः ।
29) अ॒भि॒दास॑त॒ इत्य॑भि - दास॑तः ।
30) त्रा॒तार॒ मिन्द्र॒ मिन्द्र॑-न्त्रा॒तार॑-न्त्रा॒तार॒ मिन्द्र᳚म् ।
31) इन्द्र॑ मवि॒तार॑ मवि॒तार॒ मिन्द्र॒ मिन्द्र॑ मवि॒तार᳚म् ।
32) अ॒वि॒तार॒ मिन्द्र॒ मिन्द्र॑ मवि॒तार॑ मवि॒तार॒ मिन्द्र᳚म् ।
33) इन्द्र॒(ग्म्॒) हवे॑हवे॒ हवे॑हव॒ इन्द्र॒ मिन्द्र॒(ग्म्॒) हवे॑हवे ।
34) हवे॑हवे सु॒हव(ग्म्॑) सु॒हव॒(ग्म्॒) हवे॑हवे॒ हवे॑हवे सु॒हव᳚म् ।
34) हवे॑हव॒ इति॒ हवे᳚ - ह॒वे॒ ।
35) सु॒हव॒(ग्म्॒) शूर॒(ग्म्॒) शूर(ग्म्॑) सु॒हव(ग्म्॑) सु॒हव॒(ग्म्॒) शूर᳚म् ।
35) सु॒हव॒मिति॑ सु - हव᳚म् ।
36) शूर॒ मिन्द्र॒ मिन्द्र॒(ग्म्॒) शूर॒(ग्म्॒) शूर॒ मिन्द्र᳚म् ।
37) इन्द्र॒मितीन्द्र᳚म् ।
38) हु॒वे नु नु हु॒वे हु॒वे नु ।
39) नु श॒क्रग्ं श॒क्र-न्नु नु श॒क्रम् ।
40) श॒क्र-म्पु॑रुहू॒त-म्पु॑रुहू॒तग्ं श॒क्रग्ं श॒क्र-म्पु॑रुहू॒तम् ।
41) पु॒रु॒हू॒त मिन्द्र॒ मिन्द्र॑-म्पुरुहू॒त-म्पु॑रुहू॒त मिन्द्र᳚म् ।
41) पु॒रु॒हू॒तमिति॑ पुरु - हू॒तम् ।
42) इन्द्र(ग्ग्॑) स्व॒स्ति स्व॒स्तीन्द्र॒ मिन्द्र(ग्ग्॑) स्व॒स्ति ।
43) स्व॒स्ति नो॑ न-स्स्व॒स्ति स्व॒स्ति नः॑ ।
44) नो॒ म॒घवा॑ म॒घवा॑ नो नो म॒घवा᳚ ।
45) म॒घवा॑ धातु धातु म॒घवा॑ म॒घवा॑ धातु ।
45) म॒घवेति॑ म॒घ - वा॒ ।
46) धा॒त्विन्द्र॒ इन्द्रो॑ धातु धा॒त्विन्द्रः॑ ।
47) इन्द्र॒ इतीन्द्रः॑ ।
48) मा ते॑ ते॒ मा मा ते᳚ ।
49) ते॒ अ॒स्या म॒स्या-न्ते॑ ते अ॒स्याम् ।
50) अ॒स्याग्ं स॑हसाव-न्थ्सहसाव-न्न॒स्या म॒स्याग्ं स॑हसावन्न् ।
॥ 50 ॥ (50/56)

1) स॒ह॒सा॒व॒-न्परि॑ष्टौ॒ परि॑ष्टौ सहसाव-न्थ्सहसाव॒-न्परि॑ष्टौ ।
1) स॒ह॒सा॒व॒न्निति॑ सहसा - व॒न्न् ।
2) परि॑ष्टा व॒घाया॒ घाय॒ परि॑ष्टौ॒ परि॑ष्टा व॒घाय॑ ।
3) अ॒घाय॑ भूम भूमा॒घाया॒ घाय॑ भूम ।
4) भू॒म॒ ह॒रि॒वो॒ ह॒रि॒वो॒ भू॒म॒ भू॒म॒ ह॒रि॒वः॒ ।
5) ह॒रि॒वः॒ प॒रा॒दै प॑रा॒दै ह॑रिवो हरिवः परा॒दै ।
5) ह॒रि॒व॒ इति॑ हरि - वः॒ ।
6) प॒रा॒दा इति॑ परा - दै ।
7) त्राय॑स्व नो न॒स्त्राय॑स्व॒ त्राय॑स्व नः ।
8) नो॒ ऽवृ॒केभि॑ रवृ॒केभि॑-र्नो नो ऽवृ॒केभिः॑ ।
9) अ॒वृ॒केभि॒-र्वरू॑थै॒-र्वरू॑थै रवृ॒केभि॑ रवृ॒केभि॒-र्वरू॑थैः ।
10) वरू॑थै॒ स्तव॒ तव॒ वरू॑थै॒-र्वरू॑थै॒ स्तव॑ ।
11) तव॑ प्रि॒यासः॑ प्रि॒यास॒ स्तव॒ तव॑ प्रि॒यासः॑ ।
12) प्रि॒यास॑-स्सू॒रिषु॑ सू॒रिषु॑ प्रि॒यासः॑ प्रि॒यास॑-स्सू॒रिषु॑ ।
13) सू॒रिषु॑ स्याम स्याम सू॒रिषु॑ सू॒रिषु॑ स्याम ।
14) स्या॒मेति॑ स्याम ।
15) अन॑व स्ते॒ ते ऽन॒वो ऽन॑वस्ते ।
16) ते॒ रथ॒(ग्म्॒) रथ॑-न्ते ते॒ रथ᳚म् ।
17) रथ॒ मश्वा॒या श्वा॑य॒ रथ॒(ग्म्॒) रथ॒ मश्वा॑य ।
18) अश्वा॑य तक्ष-न्तक्ष॒-न्नश्वा॒या श्वा॑य तक्षन्न् ।
19) त॒क्ष॒-न्त्वष्टा॒ त्वष्टा॑ तक्ष-न्तक्ष॒-न्त्वष्टा᳚ ।
20) त्वष्टा॒ वज्रं॒-वँज्र॒-न्त्वष्टा॒ त्वष्टा॒ वज्र᳚म् ।
21) वज्र॑-म्पुरुहूत पुरुहूत॒ वज्रं॒-वँज्र॑-म्पुरुहूत ।
22) पु॒रु॒हू॒त॒ द्यु॒मन्त॑-न्द्यु॒मन्त॑-म्पुरुहूत पुरुहूत द्यु॒मन्त᳚म् ।
22) पु॒रु॒हू॒तेति॑ पुरु - हू॒त॒ ।
23) द्यु॒मन्त॒मिति॑ द्यु - मन्त᳚म् ।
24) ब्र॒ह्माण॒ इन्द्र॒ मिन्द्र॑-म्ब्र॒ह्माणो᳚ ब्र॒ह्माण॒ इन्द्र᳚म् ।
25) इन्द्र॑-म्म॒हय॑न्तो म॒हय॑न्त॒ इन्द्र॒ मिन्द्र॑-म्म॒हय॑न्तः ।
26) म॒हय॑न्तो अ॒र्कै र॒र्कै-र्म॒हय॑न्तो म॒हय॑न्तो अ॒र्कैः ।
27) अ॒र्कै रव॑र्धय॒-न्नव॑र्धय-न्न॒र्कै र॒र्कै रव॑र्धयन्न् ।
28) अव॑र्धय॒-न्नह॒ये ऽह॒ये ऽव॑र्धय॒-न्नव॑र्धय॒-न्नह॑ये ।
29) अह॑ये॒ हन्त॒वै हन्त॒वा अह॒ये ऽह॑ये॒ हन्त॒वै ।
30) हन्त॒वा उ॑ वु॒ हन्त॒वै हन्त॒वा उ॑ ।
31) उ॒ वित्यु॑ ।
32) वृष्णे॒ य-द्य-द्वृष्णे॒ वृष्णे॒ यत् ।
33) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
34) ते॒ वृष॑णो॒ वृष॑ण स्ते ते॒ वृष॑णः ।
35) वृष॑णो अ॒र्क म॒र्कं-वृँष॑णो॒ वृष॑णो अ॒र्कम् ।
36) अ॒र्क मर्चा॒ नर्चा॑ न॒र्क म॒र्क मर्चान्॑ ।
37) अर्चा॒ निन्द्रे न्द्रार्चा॒ नर्चा॒ निन्द्र॑ ।
38) इन्द्र॒ ग्रावा॑णो॒ ग्रावा॑ण॒ इन्द्रे न्द्र॒ ग्रावा॑णः ।
39) ग्रावा॑णो॒ अदि॑ति॒ रदि॑ति॒-र्ग्रावा॑णो॒ ग्रावा॑णो॒ अदि॑तिः ।
40) अदि॑ति-स्स॒जोषा᳚-स्स॒जोषा॒ अदि॑ति॒ रदि॑ति-स्स॒जोषाः᳚ ।
41) स॒जोषा॒ इति॑ स - जोषाः᳚ ।
42) अ॒न॒श्वासो॒ ये ये॑ ऽन॒श्वासो॑ ऽन॒श्वासो॒ ये ।
43) ये प॒वयः॑ प॒वयो॒ ये ये प॒वयः॑ ।
44) प॒वयो॑ ऽर॒था अ॑र॒थाः प॒वयः॑ प॒वयो॑ ऽर॒थाः ।
45) अ॒र॒था इन्द्रे॑षिता॒ इन्द्रे॑षिता अर॒था अ॑र॒था इन्द्रे॑षिताः ।
46) इन्द्रे॑षिता अ॒भ्यव॑र्तन्ता॒ भ्यव॑र्त॒न्ते न्द्रे॑षिता॒ इन्द्रे॑षिता अ॒भ्यव॑र्तन्त ।
46) इन्द्रे॑षिता॒ इतीन्द्र॑ - इ॒षि॒ताः॒ ।
47) अ॒भ्यव॑र्तन्त॒ दस्यू॒-न्दस्यू॑ न॒भ्यव॑र्तन्ता॒ भ्यव॑र्तन्त॒ दस्यून्॑ ।
47) अ॒भ्यव॑र्त॒न्तेत्य॑भि - अव॑र्तन्त ।
48) दस्यू॒निति॒ दस्यून्॑ ।
॥ 51 ॥ (48, 53)

॥ अ. 12 ॥




Browse Related Categories: