View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

5.5 जटापाठ - यदेकेन सग्ग्​स्थापयति - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) यदेके॒ नैके॑न॒ य-द्यदेके॑न ।
2) एके॑न सग्ग्​स्था॒पय॑ति सग्ग्​स्था॒पय॒ त्येके॒ नैके॑न
2) सग्ग्​स्था॒पय॑ति ।
3) स॒ग्ग्॒स्था॒पय॑ति य॒ज्ञस्य॑ य॒ज्ञस्य॑ सग्ग्​स्था॒पय॑ति सग्ग्​स्था॒पय॑ति य॒ज्ञस्य॑ ।
3) स॒ग्ग्॒स्था॒पय॒तीति॑ सं - स्था॒पय॑ति ।
4) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै ।
5) सन्त॑त्या॒ अवि॑च्छेदा॒या वि॑च्छेदाय॒ सन्त॑त्यै॒ सन्त॑त्या॒ अवि॑च्छेदाय ।
5) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
6) अवि॑च्छेदा यै॒न्द्रा ऐ॒न्द्रा अवि॑च्छेदा॒या वि॑च्छेदा यै॒न्द्राः ।
6) अवि॑च्छेदा॒येत्यवि॑ - छे॒दा॒य॒ ।
7) ऐ॒न्द्राः प॒शवः॑ प॒शव॑ ऐ॒न्द्रा ऐ॒न्द्राः प॒शवः॑ ।
8) प॒शवो॒ ये ये प॒शवः॑ प॒शवो॒ ये ।
9) ये मु॑ष्क॒रा मु॑ष्क॒रा ये ये मु॑ष्क॒राः ।
10) मु॒ष्क॒रा य-द्य-न्मु॑ष्क॒रा मु॑ष्क॒रा यत् ।
11) यदै॒न्द्रा ऐ॒न्द्रा य-द्यदै॒न्द्राः ।
12) ऐ॒न्द्रा-स्सन्त॒-स्सन्त॑ ऐ॒न्द्रा ऐ॒न्द्रा-स्सन्तः॑ ।
13) सन्तो॒ ऽग्निभ्यो॒ ऽग्निभ्य॒-स्सन्त॒-स्सन्तो॒ ऽग्निभ्यः॑ ।
14) अ॒ग्निभ्य॑ आल॒भ्यन्त॑ आल॒भ्यन्ते॒ ऽग्निभ्यो॒ ऽग्निभ्य॑ आल॒भ्यन्ते᳚ ।
14) अ॒ग्निभ्य॒ इत्य॒ग्नि - भ्यः॒ ।
15) आ॒ल॒भ्यन्ते॑ दे॒वता᳚भ्यो दे॒वता᳚भ्य आल॒भ्यन्त॑ आल॒भ्यन्ते॑ दे॒वता᳚भ्यः ।
15) आ॒ल॒भ्यन्त॒ इत्या᳚ - ल॒भ्यन्ते᳚ ।
16) दे॒वता᳚भ्य-स्स॒मदग्ं॑ स॒मद॑-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य-स्स॒मद᳚म् ।
17) स॒मद॑-न्दधाति दधाति स॒मदग्ं॑ स॒मद॑-न्दधाति ।
17) स॒मद॒मिति॑ स - मद᳚म् ।
18) द॒धा॒ त्या॒ग्ने॒यी रा᳚ग्ने॒यी-र्द॑धाति दधा त्याग्ने॒यीः ।
19) आ॒ग्ने॒यी स्त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभ॑ आग्ने॒यी रा᳚ग्ने॒यी स्त्रि॒ष्टुभः॑ ।
20) त्रि॒ष्टुभो॑ याज्यानुवा॒क्या॑ याज्यानुवा॒क्या᳚ स्त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभो॑ याज्यानुवा॒क्याः᳚ ।
21) या॒ज्या॒नु॒वा॒क्याः᳚ कुर्या-त्कुर्या-द्याज्यानुवा॒क्या॑ याज्यानुवा॒क्याः᳚ कुर्यात् ।
21) या॒ज्या॒नु॒वा॒क्या॑ इति॑ याज्या - अ॒नु॒वा॒क्याः᳚ ।
22) कु॒र्या॒-द्य-द्य-त्कु॑र्या-त्कुर्या॒-द्यत् ।
23) यदा᳚ग्ने॒यी रा᳚ग्ने॒यी-र्य-द्यदा᳚ग्ने॒यीः ।
24) आ॒ग्ने॒यी स्तेन॒ तेना᳚ग्ने॒यी रा᳚ग्ने॒यी स्तेन॑ ।
25) तेना᳚ ग्ने॒या आ᳚ग्ने॒या स्तेन॒ तेना᳚ ग्ने॒याः ।
26) आ॒ग्ने॒या य-द्यदा᳚ ग्ने॒या आ᳚ग्ने॒या यत् ।
27) य-त्त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभो॒ य-द्य-त्त्रि॒ष्टुभः॑ ।
28) त्रि॒ष्टुभ॒ स्तेन॒ तेन॑ त्रि॒ष्टुभ॑ स्त्रि॒ष्टुभ॒ स्तेन॑ ।
29) तेनै॒न्द्रा ऐ॒न्द्रा स्तेन॒ तेनै॒न्द्राः ।
30) ऐ॒न्द्रा-स्समृ॑द्ध्यै॒ समृ॑द्ध्या ऐ॒न्द्रा ऐ॒न्द्रा-स्समृ॑द्ध्यै ।
31) समृ॑द्ध्यै॒ न न समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ न ।
31) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
32) न दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ न न दे॒वता᳚भ्यः ।
33) दे॒वता᳚भ्य-स्स॒मदग्ं॑ स॒मद॑-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य-स्स॒मद᳚म् ।
34) स॒मद॑-न्दधाति दधाति स॒मदग्ं॑ स॒मद॑-न्दधाति ।
34) स॒मद॒मिति॑ स - मद᳚म् ।
35) द॒धा॒ति॒ वा॒यवे॑ वा॒यवे॑ दधाति दधाति वा॒यवे᳚ ।
36) वा॒यवे॑ नि॒युत्व॑ते नि॒युत्व॑ते वा॒यवे॑ वा॒यवे॑ नि॒युत्व॑ते ।
37) नि॒युत्व॑ते तूप॒र-न्तू॑प॒रन्नि॒युत्व॑ते नि॒युत्व॑ते तूप॒रम् ।
37) नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते ।
38) तू॒प॒र मा तू॑प॒र-न्तू॑प॒र मा ।
39) आ ल॑भते लभत॒ आ ल॑भते ।
40) ल॒भ॒ते॒ तेज॒ स्तेजो॑ लभते लभते॒ तेजः॑ ।
41) तेजो॒ ऽग्ने र॒ग्ने स्तेज॒ स्तेजो॒ ऽग्नेः ।
42) अ॒ग्ने-र्वा॒यु-र्वा॒यु र॒ग्ने र॒ग्ने-र्वा॒युः ।
43) वा॒यु स्तेज॑से॒ तेज॑से वा॒यु-र्वा॒यु स्तेज॑से ।
44) तेज॑स ए॒ष ए॒ष तेज॑से॒ तेज॑स ए॒षः ।
45) ए॒ष ऐष ए॒ष आ ।
46) आ ल॑भ्यते लभ्यत॒ आ ल॑भ्यते ।
47) ल॒भ्य॒ते॒ तस्मा॒-त्तस्मा᳚-ल्लभ्यते लभ्यते॒ तस्मा᳚त् ।
48) तस्मा᳚-द्य॒द्रियं॑-यँ॒द्रिय॒-न्तस्मा॒-त्तस्मा᳚-द्य॒द्रियं॑ ।
49) य॒द्रियं॑. वा॒यु-र्वा॒यु-र्य॒द्रियं॑-यँ॒द्रियं॑. वा॒युः ।
50) वा॒यु-र्वाति॒ वाति॑ वा॒यु-र्वा॒यु-र्वाति॑ ।
॥ 1 ॥ (50/60)

1) वाति॑ त॒द्रिय॑-न्त॒द्रियं॒-वाँति॒ वाति॑ त॒द्रियं॑ ।
2) त॒द्रियं॑ ंअ॒ग्नि र॒ग्नि स्त॒द्रिय॑-न्त॒द्रियं॑ ंअ॒ग्निः ।
3) अ॒ग्नि-र्द॑हति दह त्य॒ग्नि र॒ग्नि-र्द॑हति ।
4) द॒ह॒ति॒ स्वग्ग्​ स्व-न्द॑हति दहति॒ स्वम् ।
5) स्व मे॒वैव स्वग्ग्​ स्व मे॒व ।
6) ए॒व त-त्तदे॒ वैव तत् ।
7) त-त्तेज॒ स्तेज॒ स्त-त्त-त्तेजः॑ ।
8) तेजो ऽन्वनु॒ तेज॒ स्तेजो ऽनु॑ ।
9) अन्वे᳚ त्ये॒ त्यन्वन् वे॑ति ।
10) ए॒ति॒ य-द्यदे᳚ त्येति॒ यत् ।
11) य-न्न न य-द्य-न्न ।
12) न नि॒युत्व॑ते नि॒युत्व॑ते॒ न न नि॒युत्व॑ते ।
13) नि॒युत्व॑ते॒ स्या-थ्स्या-न्नि॒युत्व॑ते नि॒युत्व॑ते॒ स्यात् ।
13) नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते ।
14) स्या दुदु-थ्स्या-थ्स्या दुत् ।
15) उ-न्मा᳚द्ये-न्माद्ये॒ दु दु-न्मा᳚द्येत् ।
16) मा॒द्ये॒-द्यज॑मानो॒ यज॑मानो माद्ये-न्माद्ये॒-द्यज॑मानः ।
17) यज॑मानो नि॒युत्व॑ते नि॒युत्व॑ते॒ यज॑मानो॒ यज॑मानो नि॒युत्व॑ते ।
18) नि॒युत्व॑ते भवति भवति नि॒युत्व॑ते नि॒युत्व॑ते भवति ।
18) नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते ।
19) भ॒व॒ति॒ यज॑मानस्य॒ यज॑मानस्य भवति भवति॒ यज॑मानस्य ।
20) यज॑मान॒स्या नु॑न्मादा॒या नु॑न्मादाय॒ यज॑मानस्य॒ यज॑मान॒स्या नु॑न्मादाय ।
21) अनु॑न्मादाय वायु॒मती॑ वायु॒मती॒ अनु॑न्मादा॒या नु॑न्मादाय वायु॒मती᳚ ।
21) अनु॑न्मादा॒येत्यनु॑त् - मा॒दा॒य॒ ।
22) वा॒यु॒मती᳚ श्वे॒तव॑ती श्वे॒तव॑ती वायु॒मती॑ वायु॒मती᳚ श्वे॒तव॑ती ।
22) वा॒यु॒मती॒ इति॑ वायु - मती᳚ ।
23) श्वे॒तव॑ती याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये᳚ श्वे॒तव॑ती श्वे॒तव॑ती याज्यानुवा॒क्ये᳚ ।
23) श्वे॒तव॑ती॒ इति॑ श्वे॒त - व॒ती॒ ।
24) या॒ज्या॒नु॒वा॒क्ये॑ भवतो भवतो याज्यानुवा॒क्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
24) या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ ।
25) भ॒व॒त॒-स्स॒ते॒ज॒स्त्वाय॑ सतेज॒स्त्वाय॑ भवतो भवत-स्सतेज॒स्त्वाय॑ ।
26) स॒ते॒ज॒स्त्वाय॑ हिरण्यग॒र्भो हि॑रण्यग॒र्भ-स्स॑तेज॒स्त्वाय॑ सतेज॒स्त्वाय॑ हिरण्यग॒र्भः ।
26) स॒ते॒ज॒स्त्वायेति॑ सतेजः - त्वाय॑ ।
27) हि॒र॒ण्य॒ग॒र्भ-स्सग्ं सग्ं हि॑रण्यग॒र्भो हि॑रण्यग॒र्भ-स्सम् ।
27) हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्य - ग॒र्भः ।
28) स म॑वर्तता वर्तत॒ सग्ं स म॑वर्तत ।
29) अ॒व॒र्त॒ ताग्रे॒ अग्रे॑ ऽवर्तता वर्त॒ताग्रे᳚ ।
30) अग्र॒ इतीत्यग्रे᳚ ऽग्र॒ इति॑ ।
31) इत्या॑घा॒र मा॑घा॒र मिती त्या॑घा॒रम् ।
32) आ॒घा॒र मा ऽऽघा॒र मा॑घा॒र मा ।
32) आ॒घा॒रमित्या᳚ - घा॒रम् ।
33) आ घा॑रयति घारय॒ त्याघा॑रयति ।
34) घा॒र॒य॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्घारयति घारयति प्र॒जाप॑तिः ।
35) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै ।
35) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
36) वै हि॑रण्यग॒र्भो हि॑रण्यग॒र्भो वै वै हि॑रण्यग॒र्भः ।
37) हि॒र॒ण्य॒ग॒र्भः प्र॒जाप॑तेः प्र॒जाप॑तेर्-हिरण्यग॒र्भो हि॑रण्यग॒र्भः प्र॒जाप॑तेः ।
37) हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्य - ग॒र्भः ।
38) प्र॒जाप॑ते रनुरूप॒त्वाया॑ नुरूप॒त्वाय॑ प्र॒जाप॑तेः प्र॒जाप॑ते रनुरूप॒त्वाय॑ ।
38) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
39) अ॒नु॒रू॒प॒त्वाय॒ सर्वा॑णि॒ सर्वा᳚ ण्यनुरूप॒त्वाया॑ नुरूप॒त्वाय॒ सर्वा॑णि ।
39) अ॒नु॒रू॒प॒त्वायेत्य॑नुरूप - त्वाय॑ ।
40) सर्वा॑णि॒ वै वै सर्वा॑णि॒ सर्वा॑णि॒ वै ।
41) वा ए॒ष ए॒ष वै वा ए॒षः ।
42) ए॒ष रू॒पाणि॑ रू॒पा ण्ये॒ष ए॒ष रू॒पाणि॑ ।
43) रू॒पाणि॑ पशू॒ना-म्प॑शू॒नाग्ं रू॒पाणि॑ रू॒पाणि॑ पशू॒नाम् ।
44) प॒शू॒ना-म्प्रति॒ प्रति॑ पशू॒ना-म्प॑शू॒ना-म्प्रति॑ ।
45) प्रत्या प्रति॒ प्रत्या ।
46) आ ल॑भ्यते लभ्यत॒ आ ल॑भ्यते ।
47) ल॒भ्य॒ते॒ य-द्य-ल्ल॑भ्यते लभ्यते॒ यत् ।
48) यच्छ्म॑श्रु॒ण-श्श्म॑श्रु॒णो य-द्यच्छ्म॑श्रु॒णः ।
49) श्म॒श्रु॒ण स्त-त्तच्छ्म॑श्रु॒ण-श्श्म॑श्रु॒ण स्तत् ।
50) त-त्पुरु॑षाणा॒-म्पुरु॑षाणा॒-न्त-त्त-त्पुरु॑षाणाम् ।
॥ 2 ॥ (50/63)

1) पुरु॑षाणाग्ं रू॒पग्ं रू॒प-म्पुरु॑षाणा॒-म्पुरु॑षाणाग्ं रू॒पम् ।
2) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् ।
3) य-त्तू॑प॒र स्तू॑प॒रो य-द्य-त्तू॑प॒रः ।
4) तू॒प॒र स्त-त्त-त्तू॑प॒र स्तू॑प॒र स्तत् ।
5) तदश्वा॑ना॒ मश्वा॑ना॒-न्त-त्तदश्वा॑नाम् ।
6) अश्वा॑नां॒-यँ-द्यदश्वा॑ना॒ मश्वा॑नां॒-यँत् ।
7) यद॒न्यतो॑द-न्न॒न्यतो॑द॒न्॒. य-द्यद॒न्यतो॑दन्न् ।
8) अ॒न्यतो॑द॒-न्त-त्तद॒न्यतो॑द-न्न॒न्यतो॑द॒-न्तत् ।
8) अ॒न्यतो॑द॒न्नित्य॒न्यतः॑ - द॒न्न् ।
9) त-द्गवा॒-ङ्गवा॒-न्त-त्त-द्गवा᳚म् ।
10) गवां॒-यँ-द्य-द्गवा॒-ङ्गवां॒-यँत् ।
11) यदव्या॒ अव्या॒ य-द्यदव्याः᳚ ।
12) अव्या॑ इवे॒ वाव्या॒ अव्या॑ इव ।
13) इ॒व॒ श॒फा-श्श॒फा इ॑वे व श॒फाः ।
14) श॒फा स्त-त्तच्छ॒फा-श्श॒फा स्तत् ।
15) तदवी॑ना॒ मवी॑ना॒-न्त-त्तदवी॑नाम् ।
16) अवी॑नां॒-यँ-द्यदवी॑ना॒ मवी॑नां॒-यँत् ।
17) यद॒जो॑ ऽजो य-द्यद॒जः ।
18) अ॒ज स्त-त्तद॒जो॑ ऽज स्तत् ।
19) तद॒जाना॑ म॒जाना॒-न्त-त्तद॒जाना᳚म् ।
20) अ॒जानां᳚-वाँ॒यु-र्वा॒यु र॒जाना॑ म॒जानां᳚-वाँ॒युः ।
21) वा॒यु-र्वै वै वा॒यु-र्वा॒यु-र्वै ।
22) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् ।
23) प॒शू॒ना-म्प्रि॒य-म्प्रि॒य-म्प॑शू॒ना-म्प॑शू॒ना-म्प्रि॒यम् ।
24) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ ।
25) धाम॒ य-द्य-द्धाम॒ धाम॒ यत् ।
26) य-द्वा॑य॒व्यो॑ वाय॒व्यो॑ य-द्य-द्वा॑य॒व्यः॑ ।
27) वा॒य॒व्यो॑ भव॑ति॒ भव॑ति वाय॒व्यो॑ वाय॒व्यो॑ भव॑ति ।
28) भव॑ त्ये॒त मे॒त-म्भव॑ति॒ भव॑ त्ये॒तम् ।
29) ए॒त मे॒वैवैत मे॒त मे॒व ।
30) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
31) ए॒न॒ म॒भ्या᳚(1॒)भ्ये॑न मेन म॒भि ।
32) अ॒भि स॑ञ्जाना॒ना-स्स॑ञ्जाना॒ना अ॒भ्य॑भि स॑ञ्जाना॒नाः ।
33) स॒ञ्जा॒ना॒नाः प॒शवः॑ प॒शव॑-स्सञ्जाना॒ना-स्स॑ञ्जाना॒नाः प॒शवः॑ ।
33) स॒ञ्जा॒ना॒ना इति॑ सं - जा॒ना॒नाः ।
34) प॒शव॒ उपोप॑ प॒शवः॑ प॒शव॒ उप॑ ।
35) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते ।
36) ति॒ष्ठ॒न्ते॒ वा॒य॒व्यो॑ वाय॒व्य॑ स्तिष्ठन्ते तिष्ठन्ते वाय॒व्यः॑ ।
37) वा॒य॒व्यः॑ का॒र्या(3)ः का॒र्या(3) वा॑य॒व्यो॑ वाय॒व्यः॑ का॒र्या(3)ः ।
38) का॒र्या(3)ः प्रा॑जाप॒त्या(3)ः प्रा॑जाप॒त्या(3)ः का॒र्या(3)ः का॒र्या(3)ः प्रा॑जाप॒त्या(3)ः ।
39) प्रा॒जा॒प॒त्या(3) इतीति॑ प्राजाप॒त्या(3)ः प्रा॑जाप॒त्या(3) इति॑ ।
39) प्रा॒जा॒प॒त्या(3) इति॑ प्राजा - प॒त्या(3)ः ।
40) इत्या॑हु राहु॒रि तीत्या॑हुः ।
41) आ॒हु॒-र्य-द्यदा॑हु राहु॒-र्यत् ।
42) य-द्वा॑य॒व्यं॑-वाँय॒व्यं॑-यँ-द्य-द्वा॑य॒व्य᳚म् ।
43) वा॒य॒व्य॑-ङ्कु॒र्या-त्कु॒र्या-द्वा॑य॒व्यं॑-वाँय॒व्य॑-ङ्कु॒र्यात् ।
44) कु॒र्या-त्प्र॒जाप॑तेः प्र॒जाप॑तेः कु॒र्या-त्कु॒र्या-त्प्र॒जाप॑तेः ।
45) प्र॒जाप॑ते रियादिया-त्प्र॒जाप॑तेः प्र॒जाप॑ते रियात् ।
45) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
46) इ॒या॒-द्य-द्यदि॑या दिया॒-द्यत् ।
47) य-त्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्यं-यँ-द्य-त्प्रा॑जाप॒त्यम् ।
48) प्रा॒जा॒प॒त्य-ङ्कु॒र्या-त्कु॒र्या-त्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-ङ्कु॒र्यात् ।
48) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
49) कु॒र्या-द्वा॒यो-र्वा॒योः कु॒र्या-त्कु॒र्या-द्वा॒योः ।
50) वा॒यो रि॑या दिया-द्वा॒यो-र्वा॒यो रि॑यात् ।
॥ 3 ॥ (50/55)

1) इ॒या॒-द्य-द्यदि॑या दिया॒-द्यत् ।
2) य-द्वा॑य॒व्यो॑ वाय॒व्यो॑ य-द्य-द्वा॑य॒व्यः॑ ।
3) वा॒य॒व्यः॑ प॒शुः प॒शु-र्वा॑य॒व्यो॑ वाय॒व्यः॑ प॒शुः ।
4) प॒शु-र्भव॑ति॒ भव॑ति प॒शुः प॒शु-र्भव॑ति ।
5) भव॑ति॒ तेन॒ तेन॒ भव॑ति॒ भव॑ति॒ तेन॑ ।
6) तेन॑ वा॒यो-र्वा॒यो स्तेन॒ तेन॑ वा॒योः ।
7) वा॒यो-र्न न वा॒यो-र्वा॒यो-र्न ।
8) नैत्ये॑ति॒ न नैति॑ ।
9) ए॒ति॒ य-द्यदे᳚त्येति॒ यत् ।
10) य-त्प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो य-द्य-त्प्रा॑जाप॒त्यः ।
11) प्रा॒जा॒प॒त्यः पु॑रो॒डाशः॑ पुरो॒डाशः॑ प्राजाप॒त्यः प्रा॑जाप॒त्यः पु॑रो॒डाशः॑ ।
11) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः ।
12) पु॒रो॒डाशो॒ भव॑ति॒ भव॑ति पुरो॒डाशः॑ पुरो॒डाशो॒ भव॑ति ।
13) भव॑ति॒ तेन॒ तेन॒ भव॑ति॒ भव॑ति॒ तेन॑ ।
14) तेन॑ प्र॒जाप॑तेः प्र॒जाप॑ते॒ स्तेन॒ तेन॑ प्र॒जाप॑तेः ।
15) प्र॒जाप॑ते॒-र्न न प्र॒जाप॑तेः प्र॒जाप॑ते॒-र्न ।
15) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
16) नैत्ये॑ति॒ न नैति॑ ।
17) ए॒ति॒ य-द्यदे᳚त्येति॒ यत् ।
18) य-द्द्वाद॑शकपालो॒ द्वाद॑शकपालो॒ य-द्य-द्द्वाद॑शकपालः ।
19) द्वाद॑शकपाल॒ स्तेन॒ तेन॒ द्वाद॑शकपालो॒ द्वाद॑शकपाल॒ स्तेन॑ ।
19) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ ।
20) तेन॑ वैश्वान॒रा-द्वै᳚श्वान॒रा-त्तेन॒ तेन॑ वैश्वान॒रात् ।
21) वै॒श्वा॒न॒रा-न्न न वै᳚श्वान॒रा-द्वै᳚श्वान॒रा-न्न ।
22) नैत्ये॑ति॒ न नैति॑ ।
23) ए॒त्या॒ग्ना॒वै॒ष्ण॒व मा᳚ग्नावैष्ण॒व मे᳚त्ये त्याग्नावैष्ण॒वम् ।
24) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
24) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
25) एका॑दशकपाल॒-न्नि-र्णिरेका॑दशकपाल॒ मेका॑दशकपाल॒-न्निः ।
25) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
26) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति ।
27) व॒प॒ति॒ दी॒क्षि॒ष्यमा॑णो दीक्षि॒ष्यमा॑णो वपति वपति दीक्षि॒ष्यमा॑णः ।
28) दी॒क्षि॒ष्यमा॑णो॒ ऽग्नि र॒ग्नि-र्दी᳚क्षि॒ष्यमा॑णो दीक्षि॒ष्यमा॑णो॒ ऽग्निः ।
29) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ ।
30) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
31) दे॒वता॒ विष्णु॒-र्विष्णु॑-र्दे॒वता॑ दे॒वता॒ विष्णुः॑ ।
32) विष्णु॑-र्य॒ज्ञो य॒ज्ञो विष्णु॒-र्विष्णु॑-र्य॒ज्ञः ।
33) य॒ज्ञो दे॒वता॑ दे॒वता॑ य॒ज्ञो य॒ज्ञो दे॒वताः᳚ ।
34) दे॒वता᳚श्च च दे॒वता॑ दे॒वता᳚श्च ।
35) चै॒वैव च॑ चै॒व ।
36) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
37) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ ।
38) चा च॒ चा ।
39) आ र॑भते रभत॒ आ र॑भते ।
40) र॒भ॒ते॒ ऽग्नि र॒ग्नी र॑भते रभते॒ ऽग्निः ।
41) अ॒ग्नि र॑व॒मो॑ ऽव॒मो᳚ ऽग्नि र॒ग्नि र॑व॒मः ।
42) अ॒व॒मो दे॒वता॑ना-न्दे॒वता॑ना मव॒मो॑ ऽव॒मो दे॒वता॑नाम् ।
43) दे॒वता॑नां॒-विँष्णु॒-र्विष्णु॑-र्दे॒वता॑ना-न्दे॒वता॑नां॒-विँष्णुः॑ ।
44) विष्णुः॑ पर॒मः प॑र॒मो विष्णु॒-र्विष्णुः॑ पर॒मः ।
45) प॒र॒मो य-द्य-त्प॑र॒मः प॑र॒मो यत् ।
46) यदा᳚ग्नावैष्ण॒व मा᳚ग्नावैष्ण॒वं-यँ-द्यदा᳚ग्नावैष्ण॒वम् ।
47) आ॒ग्ना॒वै॒ष्ण॒व मेका॑दशकपाल॒ मेका॑दशकपाल माग्नावैष्ण॒व मा᳚ग्नावैष्ण॒व मेका॑दशकपालम् ।
47) आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् ।
48) एका॑दशकपाल-न्नि॒र्वप॒ति नि॒र्वप॒ त्येका॑दशकपाल॒ मेका॑दशकपाल-न्नि॒र्वप॒ति ।
48) एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् ।
49) नि॒र्वप॒ति दे॒वता॑ दे॒वता॑ नि॒र्वप॒ति नि॒र्वप॒ति दे॒वताः᳚ ।
49) नि॒र्वप॒तीति॑ निः - वप॑ति ।
50) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व ।
॥ 4 ॥ (50/58)

1) ए॒वोभ॒यत॑ उभ॒यत॑ ए॒वै वोभ॒यतः॑ ।
2) उ॒भ॒यतः॑ परि॒गृह्य॑ परि॒गृ ह्यो॑भ॒यत॑ उभ॒यतः॑ परि॒गृह्य॑ ।
3) प॒रि॒गृह्य॒ यज॑मानो॒ यज॑मानः परि॒गृह्य॑ परि॒गृह्य॒ यज॑मानः ।
3) प॒रि॒गृह्येति॑ परि - गृह्य॑ ।
4) यज॑मा॒नो ऽवाव॒ यज॑मानो॒ यज॑मा॒नो ऽव॑ ।
5) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
6) रु॒न्धे॒ पु॒रो॒डाशे॑न पुरो॒डाशे॑न रुन्धे रुन्धे पुरो॒डाशे॑न ।
7) पु॒रो॒डाशे॑न॒ वै वै पु॑रो॒डाशे॑न पुरो॒डाशे॑न॒ वै ।
8) वै दे॒वा दे॒वा वै वै दे॒वाः ।
9) दे॒वा अ॒मुष्मि॑-न्न॒मुष्मि॑-न्दे॒वा दे॒वा अ॒मुष्मिन्न्॑ ।
10) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
11) लो॒क आ᳚र्ध्नुव-न्नार्ध्नुवन् ँलो॒के लो॒क आ᳚र्ध्नुवन्न् ।
12) आ॒र्ध्नु॒व॒न् च॒रुणा॑ च॒रुणा᳚ ऽऽर्ध्नुव-न्नार्ध्नुवन् च॒रुणा᳚ ।
13) च॒रुणा॒ ऽस्मि-न्न॒स्मिग्ग्​श् च॒रुणा॑ च॒रुणा॒ ऽस्मिन्न् ।
14) अ॒स्मिन्. यो यो᳚ ऽस्मि-न्न॒स्मिन्. यः ।
15) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
16) का॒मये॑ता॒ मुष्मि॑-न्न॒मुष्मि॑न् का॒मये॑त का॒मये॑ता॒ मुष्मिन्न्॑ ।
17) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
18) लो॒क ऋ॑द्ध्नुया मृद्ध्नुयाम् ँलो॒के लो॒क ऋ॑द्ध्नुयाम् ।
19) ऋ॒द्ध्नु॒या॒ मिती त्यृ॑द्ध्नुया मृद्ध्नुया॒ मिति॑ ।
20) इति॒ स स इतीति॒ सः ।
21) स पु॑रो॒डाश॑-म्पुरो॒डाश॒ग्ं॒ स स पु॑रो॒डाश᳚म् ।
22) पु॒रो॒डाश॑-ङ्कुर्वीत कुर्वीत पुरो॒डाश॑-म्पुरो॒डाश॑-ङ्कुर्वीत ।
23) कु॒र्वी॒ता॒ मुष्मि॑-न्न॒मुष्मि॑न् कुर्वीत कुर्वीता॒ मुष्मिन्न्॑ ।
24) अ॒मुष्मि॑-न्ने॒वै वामुष्मि॑-न्न॒मुष्मि॑-न्ने॒व ।
25) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
26) लो॒क ऋ॑द्ध्नो त्यृद्ध्नोति लो॒के लो॒क ऋ॑द्ध्नोति ।
27) ऋ॒द्ध्नो॒ति॒ य-द्यदृ॑द्ध्नो त्यृद्ध्नोति॒ यत् ।
28) यद॒ष्टाक॑पालो॒ ऽष्टाक॑पालो॒ य-द्यद॒ष्टाक॑पालः ।
29) अ॒ष्टाक॑पाल॒ स्तेन॒ तेना॒ष्टाक॑पालो॒ ऽष्टाक॑पाल॒ स्तेन॑ ।
29) अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ ।
30) तेना᳚ग्ने॒य आ᳚ग्ने॒य स्तेन॒ तेना᳚ग्ने॒यः ।
31) आ॒ग्ने॒यो य-द्यदा᳚ग्ने॒य आ᳚ग्ने॒यो यत् ।
32) य-त्त्रि॑कपा॒ल स्त्रि॑कपा॒लो य-द्य-त्त्रि॑कपा॒लः ।
33) त्रि॒क॒पा॒ल स्तेन॒ तेन॑ त्रिकपा॒ल स्त्रि॑कपा॒ल स्तेन॑ ।
33) त्रि॒क॒पा॒ल इति॑ त्रि - क॒पा॒लः ।
34) तेन॑ वैष्ण॒वो वै᳚ष्ण॒व स्तेन॒ तेन॑ वैष्ण॒वः ।
35) वै॒ष्ण॒व-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै वैष्ण॒वो वै᳚ष्ण॒व-स्समृ॑द्ध्यै ।
36) समृ॑द्ध्यै॒ यो य-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ यः ।
36) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
37) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
38) का॒मये॑ता॒ स्मि-न्न॒स्मिन् का॒मये॑त का॒मये॑ता॒ स्मिन्न् ।
39) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
40) लो॒क ऋ॑द्ध्नुया मृद्ध्नुयाम् ँलो॒के लो॒क ऋ॑द्ध्नुयाम् ।
41) ऋ॒द्ध्नु॒या॒ मिती त्यृ॑द्ध्नुया मृद्ध्नुया॒ मिति॑ ।
42) इति॒ स स इतीति॒ सः ।
43) स च॒रु-ञ्च॒रुग्ं स स च॒रुम् ।
44) च॒रु-ङ्कु॑र्वीत कुर्वीत च॒रु-ञ्च॒रु-ङ्कु॑र्वीत ।
45) कु॒र्वी॒ता॒ग्ने र॒ग्नेः कु॑र्वीत कुर्वीता॒ग्नेः ।
46) अ॒ग्ने-र्घृ॒त-ङ्घृ॒त म॒ग्ने र॒ग्ने-र्घृ॒तम् ।
47) घृ॒तं-विँष्णो॒-र्विष्णो᳚-र्घृ॒त-ङ्घृ॒तं-विँष्णोः᳚ ।
48) विष्णो᳚ स्तण्डु॒ला स्त॑ण्डु॒ला विष्णो॒-र्विष्णो᳚ स्तण्डु॒लाः ।
49) त॒ण्डु॒ला स्तस्मा॒-त्तस्मा᳚-त्तण्डु॒ला स्त॑ण्दु॒ला स्तस्मा᳚त् ।
50) तस्मा᳚च् च॒रु श्च॒रु स्तस्मा॒-त्तस्मा᳚च् च॒रुः ।
॥ 5 ॥ (50/54)

1) च॒रुः का॒र्यः॑ का॒र्य॑ श्च॒रु श्च॒रुः का॒र्यः॑ ।
2) का॒र्यो᳚ ऽस्मि-न्न॒स्मिन् का॒र्यः॑ का॒र्यो᳚ ऽस्मिन्न् ।
3) आ॒स्मि-न्ने॒वैवास्मि-न्न॒स्मि-न्ने॒व ।
4) ए॒व लो॒के लो॒क ए॒वैव लो॒के ।
5) लो॒क ऋ॑द्ध्नो त्यृद्ध्नोति लो॒के लो॒क ऋ॑द्ध्नोति ।
6) ऋ॒द्ध्नो॒ त्या॒दि॒त्य आ॑दि॒त्य ऋ॑द्ध्नो त्यृद्ध्नो त्यादि॒त्यः ।
7) आ॒दि॒त्यो भ॑वति भव त्यादि॒त्य आ॑दि॒त्यो भ॑वति ।
8) भ॒व॒ती॒य मि॒य-म्भ॑वति भवती॒यम् ।
9) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
10) वा अदि॑ति॒ रदि॑ति॒-र्वै वा अदि॑तिः ।
11) अदि॑ति र॒स्या म॒स्या मदि॑ति॒ रदि॑ति र॒स्याम् ।
12) अ॒स्या मे॒वै वास्या म॒स्या मे॒व ।
13) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ ।
14) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
15) ति॒ष्ठ॒ त्यथो॒ अथो॑ तिष्ठति तिष्ठ॒ त्यथो᳚ ।
16) अथो॑ अ॒स्या म॒स्या मथो॒ अथो॑ अ॒स्याम् ।
16) अथो॒ इत्यथो᳚ ।
17) अ॒स्या मे॒वै वास्या म॒स्या मे॒व ।
18) ए॒वाध्यध्ये॒ वैवाधि॑ ।
19) अधि॑ य॒ज्ञं-यँ॒ज्ञ मध्यधि॑ य॒ज्ञम् ।
20) य॒ज्ञ-न्त॑नुते तनुते य॒ज्ञं-यँ॒ज्ञ-न्त॑नुते ।
21) त॒नु॒ते॒ यो य स्त॑नुते तनुते॒ यः ।
22) यो वै वै यो यो वै ।
23) वै सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒रं-वैँ वै सं॑​वँथ्स॒रम् ।
24) सं॒​वँ॒थ्स॒र मुख्य॒ मुख्यग्ं॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र मुख्य᳚म् ।
24) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
25) उख्य॒ मभृ॒त्वा ऽभृ॒त्वोख्य॒ मुख्य॒ मभृ॑त्वा ।
26) अभृ॑त्वा॒ ऽग्नि म॒ग्नि मभृ॒त्वा ऽभृ॑त्वा॒ ऽग्निम् ।
27) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते ।
28) चि॒नु॒ते यथा॒ यथा॑ चिनु॒ते चि॑नु॒ते यथा᳚ ।
29) यथा॑ सा॒मि सा॒मि यथा॒ यथा॑ सा॒मि ।
30) सा॒मि गर्भो॒ गर्भ॑-स्सा॒मि सा॒मि गर्भः॑ ।
31) गर्भो॑ ऽव॒पद्य॑ते ऽव॒पद्य॑ते॒ गर्भो॒ गर्भो॑ ऽव॒पद्य॑ते ।
32) अ॒व॒पद्य॑ते ता॒दृ-क्ता॒दृ ग॑व॒पद्य॑ते ऽव॒पद्य॑ते ता॒दृक् ।
32) अ॒व॒पद्य॑त॒ इत्य॑व - पद्य॑ते ।
33) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
34) ए॒व त-त्तदे॒ वैव तत् ।
35) तदार्ति॒ मार्ति॒-न्त-त्तदार्ति᳚म् ।
36) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
37) आर्च्छे॑ दृच्छे॒ दार्च्छे᳚त् ।
38) ऋ॒च्छे॒-द्वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र मृ॑च्छे दृच्छे-द्वैश्वान॒रम् ।
39) वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्द्वाद॑शकपालं-वैँश्वान॒रं-वैँ᳚श्वान॒र-न्द्वाद॑शकपालम् ।
40) द्वाद॑शकपाल-म्पु॒रस्ता᳚-त्पु॒रस्ता॒-द्द्वाद॑शकपाल॒-न्द्वाद॑शकपाल-म्पु॒रस्ता᳚त् ।
40) द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् ।
41) पु॒रस्ता॒-न्नि-र्णिष् पु॒रस्ता᳚-त्पु॒रस्ता॒-न्निः ।
42) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
43) व॒पे॒-थ्सं॒​वँ॒थ्स॒र-स्सं॑​वँथ्स॒रो व॑पे-द्वपे-थ्सं​वँथ्स॒रः ।
44) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
44) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
45) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
46) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः ।
47) वै॒श्वा॒न॒रो यथा॒ यथा॑ वैश्वान॒रो वै᳚श्वान॒रो यथा᳚ ।
48) यथा॑ सं​वँथ्स॒रग्ं सं॑​वँथ्स॒रं-यँथा॒ यथा॑ सं​वँथ्स॒रम् ।
49) सं॒​वँ॒थ्स॒र मा॒प्त्वा ऽऽप्त्वा सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मा॒प्त्वा ।
49) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
50) आ॒प्त्वा का॒ले का॒ल आ॒प्त्वा ऽऽप्त्वा का॒ले ।
॥ 6 ॥ (50/56)

1) का॒ल आग॑त॒ आग॑ते का॒ले का॒ल आग॑ते ।
2) आग॑ते वि॒जाय॑ते वि॒जाय॑त॒ आग॑त॒ आग॑ते वि॒जाय॑ते ।
2) आग॑त॒ इत्या - ग॒ते॒ ।
3) वि॒जाय॑त ए॒व मे॒वं-विँ॒जाय॑ते वि॒जाय॑त ए॒वम् ।
3) वि॒जाय॑त॒ इति॑ वि - जाय॑ते ।
4) ए॒व मे॒वै वैव मे॒व मे॒व ।
5) ए॒व सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मे॒वैव सं॑​वँथ्स॒रम् ।
6) सं॒​वँ॒थ्स॒र मा॒प्त्वा ऽऽप्त्वा सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र मा॒प्त्वा ।
6) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
7) आ॒प्त्वा का॒ले का॒ल आ॒प्त्वा ऽऽप्त्वा का॒ले ।
8) का॒ल आग॑त॒ आग॑ते का॒ले का॒ल आग॑ते ।
9) आग॑ते॒ ऽग्नि म॒ग्नि माग॑त॒ आग॑ते॒ ऽग्निम् ।
9) आग॑त॒ इत्या - ग॒ते॒ ।
10) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते ।
11) चि॒नु॒ते॒ न न चि॑नुते चिनुते॒ न ।
12) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् ।
13) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
14) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
15) ऋ॒च्छ॒ त्ये॒षैष र्च्छ॑ त्यृच्छ त्ये॒षा ।
16) ए॒षा वै वा ए॒षैषा वै ।
17) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
18) अ॒ग्नेः प्रि॒या प्रि॒या ऽग्ने र॒ग्नेः प्रि॒या ।
19) प्रि॒या त॒नू स्त॒नूः प्रि॒या प्रि॒या त॒नूः ।
20) त॒नू-र्य-द्य-त्त॒नू स्त॒नू-र्यत् ।
21) य-द्वै᳚श्वान॒रो वै᳚श्वान॒रो य-द्य-द्वै᳚श्वान॒रः ।
22) वै॒श्वा॒न॒रः प्रि॒या-म्प्रि॒यां-वैँ᳚श्वान॒रो वै᳚श्वान॒रः प्रि॒याम् ।
23) प्रि॒या मे॒वैव प्रि॒या-म्प्रि॒या मे॒व ।
24) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
25) अ॒स्य॒ त॒नुव॑-न्त॒नुव॑ मस्यास्य त॒नुव᳚म् ।
26) त॒नुव॒ मवाव॑ त॒नुव॑-न्त॒नुव॒ मव॑ ।
27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
28) रु॒न्धे॒ त्रीणि॒ त्रीणि॑ रुन्धे रुन्धे॒ त्रीणि॑ ।
29) त्रीण्ये॒ता न्ये॒तानि॒ त्रीणि॒ त्रीण्ये॒तानि॑ ।
30) ए॒तानि॑ ह॒वीग्ंषि॑ ह॒वीग्​ ष्ये॒ता न्ये॒तानि॑ ह॒वीग्ंषि॑ ।
31) ह॒वीग्ंषि॑ भवन्ति भवन्ति ह॒वीग्ंषि॑ ह॒वीग्ंषि॑ भवन्ति ।
32) भ॒व॒न्ति॒ त्रय॒ स्त्रयो॑ भवन्ति भवन्ति॒ त्रयः॑ ।
33) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
34) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
35) लो॒का ए॒षा मे॒षाम् ँलो॒का लो॒का ए॒षाम् ।
36) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् ।
37) लो॒काना॒ग्ं॒ रोहा॑य॒ रोहा॑य लो॒काना᳚म् ँलो॒काना॒ग्ं॒ रोहा॑य ।
38) रोहा॒येति॒ रोहा॑य ।
॥ 7 ॥ (38/42)
॥ अ. 1 ॥

1) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) प्र॒जा-स्सृ॒ष्ट्वा सृ॒ष्ट्वा प्र॒जाः प्र॒जा-स्सृ॒ष्ट्वा ।
2) प्र॒जा इति॑ प्र - जाः ।
3) सृ॒ष्ट्वा प्रे॒णा प्रे॒णा सृ॒ष्ट्वा सृ॒ष्ट्वा प्रे॒णा ।
4) प्रे॒णा ऽन्वनु॑ प्रे॒णा प्रे॒णा ऽनु॑ ।
5) अनु॒ प्र प्राण्वनु॒ प्र ।
6) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् ।
7) अ॒वि॒श॒-त्ताभ्य॒ स्ताभ्यो॑ ऽविश दविश॒-त्ताभ्यः॑ ।
8) ताभ्यः॒ पुनः॒ पुन॒ स्ताभ्य॒ स्ताभ्यः॒ पुनः॑ ।
9) पुन॒-स्सम्भ॑वितु॒ग्ं॒ सम्भ॑वितु॒-म्पुनः॒ पुन॒-स्सम्भ॑वितुम् ।
10) सम्भ॑वितु॒-न्न न सम्भ॑वितु॒ग्ं॒ सम्भ॑वितु॒-न्न ।
10) सम्भ॑वितु॒मिति॒ सं - भ॒वि॒तु॒म् ।
11) नाश॑क्नो दशक्नो॒-न्न नाश॑क्नोत् ।
12) अ॒श॒क्नो॒-थ्स सो॑ ऽशक्नो दशक्नो॒-थ्सः ।
13) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
14) अ॒ब्र॒वी॒ दृ॒द्ध्नव॑ दृ॒द्ध्नव॑ दब्रवी दब्रवी दृ॒द्ध्नव॑त् ।
15) ऋ॒द्ध्नव॒ दिदि दृ॒द्ध्नव॑ दृ॒द्ध्नव॒ दित् ।
16) इ-थ्स सेदि-थ्सः ।
17) स यो य-स्स स यः ।
18) यो मा॑ मा॒ यो यो मा᳚ ।
19) मे॒त इ॒तो मा॑ मे॒तः ।
20) इ॒तः पुनः॒ पुन॑ रि॒त इ॒तः पुनः॑ ।
21) पुन॑-स्सञ्चि॒नव॑-थ्सञ्चि॒नव॒-त्पुनः॒ पुन॑-स्सञ्चि॒नव॑त् ।
22) स॒ञ्चि॒नव॒ दितीति॑ सञ्चि॒नव॑-थ्सञ्चि॒नव॒ दिति॑ ।
22) स॒ञ्चि॒नव॒दिति॑ सं - चि॒नव॑त् ।
23) इति॒ त-न्तमितीति॒ तम् ।
24) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः ।
25) दे॒वा-स्सग्ं स-न्दे॒वा दे॒वा-स्सम् ।
26) स म॑चिन्व-न्नचिन्व॒-न्थ्सग्ं स म॑चिन्वन्न् ।
27) अ॒चि॒न्व॒-न्तत॒ स्ततो॑ ऽचिन्व-न्नचिन्व॒-न्ततः॑ ।
28) ततो॒ वै वै तत॒ स्ततो॒ वै ।
29) वै ते ते वै वै ते ।
30) त आ᳚र्ध्नुव-न्नार्ध्नुव॒-न्ते त आ᳚र्ध्नुवन्न् ।
31) आ॒र्ध्नु॒व॒न्॒. य-द्यदा᳚र्ध्नुव-न्नार्ध्नुव॒न्॒. यत् ।
32) य-थ्स॒मचि॑न्व-न्थ्स॒मचि॑न्व॒न्॒. य-द्य-थ्स॒मचि॑न्वन्न् ।
33) स॒मचि॑न्व॒-न्त-त्त-थ्स॒मचि॑न्व-न्थ्स॒मचि॑न्व॒-न्तत् ।
33) स॒मचि॑न्व॒न्निति॑ सं - अचि॑न्वन्न् ।
34) तच् चित्य॑स्य॒ चित्य॑स्य॒ त-त्तच् चित्य॑स्य ।
35) चित्य॑स्य चित्य॒त्व-ञ्चि॑त्य॒त्व-ञ्चित्य॑स्य॒ चित्य॑स्य चित्य॒त्वम् ।
36) चि॒त्य॒त्वं-योँ यश्चि॑त्य॒त्व-ञ्चि॑त्य॒त्वं-यः ँ।
36) चि॒त्य॒त्वमिति॑ चित्य - त्वम् ।
37) य ए॒व मे॒वं-योँ य ए॒वम् ।
38) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
39) वि॒द्वा न॒ग्नि म॒ग्निं-विँ॒द्वान्. वि॒द्वा न॒ग्निम् ।
40) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते ।
41) चि॒नु॒त ऋ॒द्ध्नो त्यृ॒द्ध्नोति॑ चिनु॒ते चि॑नु॒त ऋ॒द्ध्नोति॑ ।
42) ऋ॒द्ध्नो त्ये॒वैव र्ध्नो त्यृ॒द्ध्नो त्ये॒व ।
43) ए॒व कस्मै॒ कस्मा॑ ए॒वैव कस्मै᳚ ।
44) कस्मै॒ क-ङ्क-ङ्कस्मै॒ कस्मै॒ कम् ।
45) क म॒ग्नि र॒ग्निः क-ङ्क म॒ग्निः ।
46) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
47) ची॒य॒त॒ इतीति॑ चीयते चीयत॒ इति॑ ।
48) इत्या॑हु राहु॒ रिती त्या॑हुः ।
49) आ॒हु॒ र॒ग्नि॒वा न॑ग्नि॒वा ना॑हु राहु रग्नि॒वान् ।
50) अ॒ग्नि॒वा न॑सान्यसा न्यग्नि॒वा न॑ग्नि॒वा न॑सानि ।
50) अ॒ग्नि॒वानित्य॑ग्नि - वान् ।
॥ 8 ॥ (50/57)

1) अ॒सा॒नी तीत्य॑सा न्यसा॒ नीति॑ ।
2) इति॒ वै वा इतीति॒ वै ।
3) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
4) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
5) ची॒य॒ते॒ ऽग्नि॒वा न॑ग्नि॒वाग्​ श्ची॑यते चीयते ऽग्नि॒वान् ।
6) अ॒ग्नि॒वा ने॒वै वाग्नि॒वा न॑ग्नि॒वा ने॒व ।
6) अ॒ग्नि॒वानित्य॑ग्नि - वान् ।
7) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
8) भ॒व॒ति॒ कस्मै॒ कस्मै॑ भवति भवति॒ कस्मै᳚ ।
9) कस्मै॒ क-ङ्क-ङ्कस्मै॒ कस्मै॒ कम् ।
10) क म॒ग्नि र॒ग्निः क-ङ्क म॒ग्निः ।
11) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
12) ची॒य॒त॒ इतीति॑ चीयते चीयत॒ इति॑ ।
13) इत्या॑हु राहु॒रिती त्या॑हुः ।
14) आ॒हु॒-र्दे॒वा दे॒वा आ॑हु राहु-र्दे॒वाः ।
15) दे॒वा मा॑ मा दे॒वा दे॒वा मा᳚ ।
16) मा॒ वे॒द॒न्॒. वे॒द॒-न्मा॒ मा॒ वे॒द॒न्न् ।
17) Vए॒द॒-न्नितीति॑ वेदन्. वेद॒-न्निति॑ ।
18) इति॒ वै वा इतीति॒ वै ।
19) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
20) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
21) ची॒य॒ते॒ वि॒दु-र्वि॒दु श्ची॑यते चीयते वि॒दुः ।
22) वि॒दु रे॑न मेनं-विँ॒दु-र्वि॒दु रे॑नम् ।
23) ए॒न॒-न्दे॒वा दे॒वा ए॑न मेन-न्दे॒वाः ।
24) दे॒वाः कस्मै॒ कस्मै॑ दे॒वा दे॒वाः कस्मै᳚ ।
25) कस्मै॒ क-ङ्क-ङ्कस्मै॒ कस्मै॒ कम् ।
26) क म॒ग्नि र॒ग्निः क-ङ्क म॒ग्निः ।
27) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
28) ची॒य॒त॒ इतीति॑ चीयते चीयत॒ इति॑ ।
29) इत्या॑हु राहु॒रिती त्या॑हुः ।
30) आ॒हु॒-र्गृ॒ही गृ॒ह्या॑हु राहु-र्गृ॒ही ।
31) गृ॒ह्य॑सा न्यसानि गृ॒ही गृ॒ह्य॑सानि ।
32) अ॒सा॒नी तीत्य॑सा न्यसा॒नीति॑ ।
33) इति॒ वै वा इतीति॒ वै ।
34) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
35) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
36) ची॒य॒ते॒ गृ॒ही गृ॒ही ची॑यते चीयते गृ॒ही ।
37) गृ॒ह्ये॑ वैव गृ॒ही गृ॒ह्ये॑व ।
38) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
39) भ॒व॒ति॒ कस्मै॒ कस्मै॑ भवति भवति॒ कस्मै᳚ ।
40) कस्मै॒ क-ङ्क-ङ्कस्मै॒ कस्मै॒ कम् ।
41) क म॒ग्नि र॒ग्निः क-ङ्क म॒ग्निः ।
42) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
43) ची॒य॒त॒ इतीति॑ चीयते चीयत॒ इति॑ ।
44) इत्या॑हु राहु॒रिती त्या॑हुः ।
45) आ॒हुः॒ प॒शु॒मा-न्प॑शु॒मा ना॑हु राहुः पशु॒मान् ।
46) प॒शु॒मा न॑सा न्यसानि पशु॒मा-न्प॑शु॒मा न॑सानि ।
46) प॒शु॒मानिति॑ पशु - मान् ।
47) अ॒सा॒नी तीत्य॑सा न्यसा॒नीति॑ ।
48) इति॒ वै वा इतीति॒ वै ।
49) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
50) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
॥ 9 ॥ (50/52)

1) ची॒य॒ते॒ प॒शु॒मा-न्प॑शु॒माग्​ श्ची॑यते चीयते पशु॒मान् ।
2) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व ।
2) प॒शु॒मानिति॑ पशु - मान् ।
3) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
4) भ॒व॒ति॒ कस्मै॒ कस्मै॑ भवति भवति॒ कस्मै᳚ ।
5) कस्मै॒ क-ङ्क-ङ्कस्मै॒ कस्मै॒ कम् ।
6) क म॒ग्नि र॒ग्निः क-ङ्क म॒ग्निः ।
7) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
8) ची॒य॒त॒ इतीति॑ चीयते चीयत॒ इति॑ ।
9) इत्या॑हु राहु॒रिती त्या॑हुः ।
10) आ॒हु॒-स्स॒प्त स॒प्ताहु॑ राहु-स्स॒प्त ।
11) स॒प्त मा॑ मा स॒प्त स॒प्त मा᳚ ।
12) मा॒ पुरु॑षाः॒ पुरु॑षा मा मा॒ पुरु॑षाः ।
13) पुरु॑षा॒ उपोप॒ पुरु॑षाः॒ पुरु॑षा॒ उप॑ ।
14) उप॑ जीवान् जीवा॒नुपोप॑ जीवान् ।
15) जी॒वा॒ नितीति॑ जीवान् जीवा॒निति॑ ।
16) इति॒ वै वा इतीति॒ वै ।
17) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
18) अ॒ग्नि श्ची॑यते चीयते॒ ऽग्नि र॒ग्नि श्ची॑यते ।
19) ची॒य॒ते॒ त्रय॒ स्त्रय॑ श्चीयते चीयते॒ त्रयः॑ ।
20) त्रयः॒ प्राञ्चः॒ प्राञ्च॒ स्त्रय॒ स्त्रयः॒ प्राञ्चः॑ ।
21) प्राञ्च॒ स्त्रय॒ स्त्रयः॒ प्राञ्चः॒ प्राञ्च॒ स्त्रयः॑ ।
22) त्रयः॑ प्र॒त्यञ्चः॑ प्र॒त्यञ्च॒ स्त्रय॒ स्त्रयः॑ प्र॒त्यञ्चः॑ ।
23) प्र॒त्यञ्च॑ आ॒त्मा ऽऽत्मा प्र॒त्यञ्चः॑ प्र॒त्यञ्च॑ आ॒त्मा ।
24) आ॒त्मा स॑प्त॒म-स्स॑प्त॒म आ॒त्मा ऽऽत्मा स॑प्त॒मः ।
25) स॒प्त॒म ए॒ताव॑न्त ए॒ताव॑न्त-स्सप्त॒म-स्स॑प्त॒म ए॒ताव॑न्तः ।
26) ए॒ताव॑न्त ए॒वै वैताव॑न्त ए॒ताव॑न्त ए॒व ।
27) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
28) ए॒न॒ म॒मुष्मि॑-न्न॒मुष्मि॑-न्नेन मेन म॒मुष्मिन्न्॑ ।
29) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
30) लो॒क उपोप॑ लो॒के लो॒क उप॑ ।
31) उप॑ जीवन्ति जीव॒-न्त्युपोप॑ जीवन्ति ।
32) जी॒व॒न्ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्जीवन्ति जीवन्ति प्र॒जाप॑तिः ।
33) प्र॒जाप॑ति र॒ग्नि म॒ग्नि-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्निम् ।
33) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
34) अ॒ग्नि म॑चिकीषता चिकीषता॒ग्नि म॒ग्नि म॑चिकीषत ।
35) अ॒चि॒की॒ष॒त॒ त-न्त म॑चिकीषता चिकीषत॒ तम् ।
36) त-म्पृ॑थि॒वी पृ॑थि॒वी त-न्त-म्पृ॑थि॒वी ।
37) पृ॒थि॒व्य॑ ब्रवी दब्रवी-त्पृथि॒वी पृ॑थि॒व्य॑ ब्रवीत् ।
38) अ॒ब्र॒वी॒-न्न नाब्र॑वी दब्रवी॒-न्न ।
39) न मयि॒ मयि॒ न न मयि॑ ।
40) मय्य॒ग्नि म॒ग्नि-म्मयि॒ मय्य॒ग्निम् ।
41) अ॒ग्नि-ञ्चे᳚ष्यसे चेष्यसे॒ ऽग्नि म॒ग्नि-ञ्चे᳚ष्यसे ।
42) चे॒ष्य॒से ऽत्यति॑ चेष्यसे चेष्य॒से ऽति॑ ।
43) अति॑ मा॒ मा ऽत्यति॑ मा ।
44) मा॒ ध॒क्ष्य॒ति॒ ध॒क्ष्य॒ति॒ मा॒ मा॒ ध॒क्ष्य॒ति॒ ।
45) ध॒क्ष्य॒ति॒ सा सा ध॑क्ष्यति धक्ष्यति॒ सा ।
46) सा त्वा᳚ त्वा॒ सा सा त्वा᳚ ।
47) त्वा॒ ऽति॒द॒ह्यमा॑ना ऽतिद॒ह्यमा॑ना त्वा त्वा ऽतिद॒ह्यमा॑ना ।
48) अ॒ति॒द॒ह्यमा॑ना॒ वि व्य॑तिद॒ह्यमा॑ना ऽतिद॒ह्यमा॑ना॒ वि ।
48) अ॒ति॒द॒ह्यमा॒नेत्य॑ति - द॒ह्यमा॑ना ।
49) वि ध॑विष्ये धविष्ये॒ वि वि ध॑विष्ये ।
50) ध॒वि॒ष्ये॒ स स ध॑विष्ये धविष्ये॒ सः ।
॥ 10 ॥ (50/53)

1) स पापी॑या॒-न्पापी॑या॒-न्थ्स स पापी॑यान् ।
2) पापी॑या-न्भविष्यसि भविष्यसि॒ पापी॑या॒-न्पापी॑या-न्भविष्यसि ।
3) भ॒वि॒ष्य॒सीतीति॑ भविष्यसि भविष्य॒सीति॑ ।
4) इति॒ स स इतीति॒ सः ।
5) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
6) अ॒ब्र॒वी॒-त्तथा॒ तथा᳚ ऽब्रवी दब्रवी॒-त्तथा᳚ ।
7) तथा॒ वै वै तथा॒ तथा॒ वै ।
8) वा अ॒ह म॒हं-वैँ वा अ॒हम् ।
9) अ॒ह-ङ्क॑रिष्यामि करिष्याम्य॒ह म॒ह-ङ्क॑रिष्यामि ।
10) क॒रि॒ष्या॒मि॒ यथा॒ यथा॑ करिष्यामि करिष्यामि॒ यथा᳚ ।
11) यथा᳚ त्वा त्वा॒ यथा॒ यथा᳚ त्वा ।
12) त्वा॒ न न त्वा᳚ त्वा॒ न ।
13) नाति॑ध॒क्ष्य त्य॑तिध॒क्ष्यति॒ न नाति॑ध॒क्ष्यति॑ ।
14) अ॒ति॒ध॒क्ष्य तीती त्य॑तिध॒क्ष्य त्य॑तिध॒क्ष्यतीति॑ ।
14) अ॒ति॒ध॒क्ष्यतीत्य॑ति - ध॒क्ष्यति॑ ।
15) इति॒ स स इतीति॒ सः ।
16) स इ॒मा मि॒माग्ं स स इ॒माम् ।
17) इ॒मा म॒भ्य॑भीमा मि॒मा म॒भि ।
18) अ॒भ्य॑मृश दमृश द॒भ्या᳚(1॒)भ्य॑मृशत् ।
19) अ॒मृ॒श॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति रमृश दमृश-त्प्र॒जाप॑तिः ।
20) प्र॒जाप॑ति स्त्वा त्वा प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वा ।
20) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
21) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ ।
22) सा॒द॒य॒तु॒ तया॒ तया॑ सादयतु सादयतु॒ तया᳚ ।
23) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
24) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
25) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
26) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
27) सी॒दे तीति॑ सीद सी॒देति॑ ।
28) इती॒मा मि॒मा मितीती॒माम् ।
29) इ॒मा मे॒वैवेमा मि॒मा मे॒व ।
30) ए॒वेष्ट॑का॒ मिष्ट॑का मे॒वैवेष्ट॑काम् ।
31) इष्ट॑का-ङ्कृ॒त्वा कृ॒त्वेष्ट॑का॒ मिष्ट॑का-ङ्कृ॒त्वा ।
32) कृ॒त्वोपोप॑ कृ॒त्वा कृ॒त्वोप॑ ।
33) उपा॑धत्ता ध॒त्तो पोपा॑ धत्त ।
34) अ॒ध॒त्ता न॑तिदाहा॒या न॑तिदाहाया धत्ता ध॒त्ता न॑तिदाहाय ।
35) अन॑तिदाहाय॒ य-द्यदन॑तिदाहा॒या न॑तिदाहाय॒ यत् ।
35) अन॑तिदाहा॒येत्यन॑ति - दा॒हा॒य॒ ।
36) य-त्प्रति॒ प्रति॒ य-द्य-त्प्रति॑ ।
37) प्रत्य॒ग्नि म॒ग्नि-म्प्रति॒ प्रत्य॒ग्निम् ।
38) अ॒ग्नि-ञ्चि॑न्वी॒त चि॑न्वी॒ताग्नि म॒ग्नि-ञ्चि॑न्वी॒त ।
39) चि॒न्वी॒त त-त्तच् चि॑न्वी॒त चि॑न्वी॒त तत् ।
40) तद॒भ्य॑भि त-त्तद॒भि ।
41) अ॒भि मृ॑शे-न्मृशे द॒भ्य॑भि मृ॑शेत् ।
42) मृ॒शे॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति-र्मृशे-न्मृशे-त्प्र॒जाप॑तिः ।
43) प्र॒जाप॑ति स्त्वा त्वा प्र॒जाप॑तिः प्र॒जाप॑ति स्त्वा ।
43) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
44) त्वा॒ सा॒द॒य॒तु॒ सा॒द॒य॒तु॒ त्वा॒ त्वा॒ सा॒द॒य॒तु॒ ।
45) सा॒द॒य॒तु॒ तया॒ तया॑ सादयतु सादयतु॒ तया᳚ ।
46) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
47) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
48) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
49) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
50) सी॒दे तीति॑ सीद सी॒देति॑ ।
॥ 11 ॥ (50/54)

1) इती॒मा मि॒मा मितीती॒माम् ।
2) इ॒मा मे॒वैवेमा मि॒मा मे॒व ।
3) ए॒वेष्ट॑का॒ मिष्ट॑का मे॒वैवेष्ट॑काम् ।
4) इष्ट॑का-ङ्कृ॒त्वा कृ॒त्वेष्ट॑का॒ मिष्ट॑का-ङ्कृ॒त्वा ।
5) कृ॒त्वोपोप॑ कृ॒त्वा कृ॒त्वोप॑ ।
6) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते ।
7) ध॒त्ते ऽन॑तिदाहा॒या न॑तिदाहाय धत्ते ध॒त्ते ऽन॑तिदाहाय ।
8) अन॑तिदाहाय प्र॒जाप॑तिः प्र॒जाप॑ति॒ रन॑तिदाहा॒या न॑तिदाहाय प्र॒जाप॑तिः ।
8) अन॑तिदाहा॒येत्यन॑ति - दा॒हा॒य॒ ।
9) प्र॒जाप॑ति रकामयता कामयत प्र॒जाप॑तिः प्र॒जाप॑ति रकामयत ।
9) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
10) अ॒का॒म॒य॒त॒ प्र प्राका॑मयता कामयत॒ प्र ।
11) प्र जा॑येय जायेय॒ प्र प्र जा॑येय ।
12) जा॒ये॒ये तीति॑ जायेय जाये॒येति॑ ।
13) इति॒ स स इतीति॒ सः ।
14) स ए॒त मे॒तग्ं स स ए॒तम् ।
15) ए॒त मुख्य॒ मुख्य॑ मे॒त मे॒त मुख्य᳚म् ।
16) उख्य॑ मपश्य दपश्य॒ दुख्य॒ मुख्य॑ मपश्यत् ।
17) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
18) तग्ं सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र-न्त-न्तग्ं सं॑​वँथ्स॒रम् ।
19) सं॒​वँ॒थ्स॒र म॑बिभ रबिभ-स्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र म॑बिभः ।
19) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
20) अ॒बि॒भ॒ स्तत॒ स्ततो॑ ऽबिभ रबिभ॒ स्ततः॑ ।
21) ततो॒ वै वै तत॒ स्ततो॒ वै ।
22) वै स स वै वै सः ।
23) स प्र प्र स स प्र ।
24) प्राजा॑यता जायत॒ प्र प्राजा॑यत ।
25) अ॒जा॒य॒त॒ तस्मा॒-त्तस्मा॑ दजायता जायत॒ तस्मा᳚त् ।
26) तस्मा᳚-थ्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-न्तस्मा॒-त्तस्मा᳚-थ्सं​वँथ्स॒रम् ।
27) सं॒​वँ॒थ्स॒र-म्भा॒र्यो॑ भा॒र्य॑-स्सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-म्भा॒र्यः॑ ।
27) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
28) भा॒र्यः॑ प्र प्र भा॒र्यो॑ भा॒र्यः॑ प्र ।
29) प्रैवैव प्र प्रैव ।
30) ए॒व जा॑यते जायत ए॒वैव जा॑यते ।
31) जा॒य॒ते॒ त-न्त-ञ्जा॑यते जायते॒ तम् ।
32) तं-वँस॑वो॒ वस॑व॒ स्त-न्तं-वँस॑वः ।
33) वस॑वो ऽब्रुव-न्नब्रुव॒न्॒. वस॑वो॒ वस॑वो ऽब्रुवन्न् ।
34) अ॒ब्रु॒व॒-न्प्र प्राब्रु॑व-न्नब्रुव॒-न्प्र ।
35) प्र त्व-न्त्व-म्प्र प्र त्वम् ।
36) त्व म॑जनिष्ठा अजनिष्ठा॒ स्त्व-न्त्व म॑जनिष्ठाः ।
37) अ॒ज॒नि॒ष्ठा॒ व॒यं-वँ॒य म॑जनिष्ठा अजनिष्ठा व॒यम् ।
38) व॒य-म्प्र प्र व॒यं-वँ॒य-म्प्र ।
39) प्र जा॑यामहै जायामहै॒ प्र प्र जा॑यामहै ।
40) जा॒या॒म॒हा॒ इतीति॑ जायामहै जायामहा॒ इति॑ ।
41) इति॒ त-न्तमितीति॒ तम् ।
42) तं-वँसु॑भ्यो॒ वसु॑भ्य॒ स्त-न्तं-वँसु॑भ्यः ।
43) वसु॑भ्यः॒ प्र प्र वसु॑भ्यो॒ वसु॑भ्यः॒ प्र ।
43) वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ ।
44) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
45) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् ।
46) त-न्त्रीणि॒ त्रीणि॒ त-न्त-न्त्रीणि॑ ।
47) त्रीण्यहा॒ न्यहा॑नि॒ त्रीणि॒ त्रीण्यहा॑नि ।
48) अहा᳚ न्यबिभरु रबिभरु॒ रहा॒ न्यहा᳚ न्यबिभरुः ।
49) अ॒बि॒भ॒रु॒ स्तेन॒ तेना॑बिभरु रबिभरु॒ स्तेन॑ ।
50) तेन॒ त्रीणि॒ त्रीणि॒ तेन॒ तेन॒ त्रीणि॑ ।
॥ 12 ॥ (50/55)

1) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च ।
2) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ ।
3) श॒ता न्यसृ॑ज॒न्ता सृ॑जन्त श॒तानि॑ श॒ता न्यसृ॑जन्त ।
4) असृ॑जन्त॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत॒ मसृ॑ज॒न्ता सृ॑जन्त॒ त्रय॑स्त्रिग्ंशतम् ।
5) त्रय॑स्त्रिग्ंशत-ञ्च च॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत-ञ्च ।
5) त्रय॑स्त्रिग्ंशत॒मिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त॒म् ।
6) च॒ तस्मा॒-त्तस्मा᳚च् च च॒ तस्मा᳚त् ।
7) तस्मा᳚-त्त्र्य॒ह-न्त्र्य॒ह-न्तस्मा॒-त्तस्मा᳚-त्त्र्य॒हम् ।
8) त्र्य॒ह-म्भा॒र्यो॑ भा॒र्य॑ स्त्र्य॒ह-न्त्र्य॒ह-म्भा॒र्यः॑ ।
8) त्र्य॒हमिति॑ त्रि - अ॒हम् ।
9) भा॒र्यः॑ प्र प्र भा॒र्यो॑ भा॒र्यः॑ प्र ।
10) प्रैवैव प्र प्रैव ।
11) ए॒व जा॑यते जायत ए॒वैव जा॑यते ।
12) जा॒य॒ते॒ ताग्​ स्तान् जा॑यते जायते॒ तान् ।
13) ता-न्रु॒द्रा रु॒द्रा स्ताग्​ स्ता-न्रु॒द्राः ।
14) रु॒द्रा अ॑ब्रुव-न्नब्रुव-न्रु॒द्रा रु॒द्रा अ॑ब्रुवन्न् ।
15) अ॒ब्रु॒व॒-न्प्र प्राब्रु॑व-न्नब्रुव॒-न्प्र ।
16) प्र यू॒यं-यूँ॒य-म्प्र प्र यू॒यम् ।
17) यू॒य म॑जनिढ्व मजनिढ्वं-यूँ॒यं-यूँ॒य म॑जनिढ्वम् ।
18) अ॒ज॒नि॒ढ्वं॒-वँ॒यं-वँ॒य म॑जनिढ्व मजनिढ्वं-वँ॒यम् ।
19) व॒य-म्प्र प्र व॒यं-वँ॒य-म्प्र ।
20) प्र जा॑यामहै जायामहै॒ प्र प्र जा॑यामहै ।
21) जा॒या॒म॒हा॒ इतीति॑ जायामहै जायामहा॒ इति॑ ।
22) इति॒ त-न्त मितीति॒ तम् ।
23) तग्ं रु॒द्रेभ्यो॑ रु॒द्रेभ्य॒ स्त-न्तग्ं रु॒द्रेभ्यः॑ ।
24) रु॒द्रेभ्यः॒ प्र प्र रु॒द्रेभ्यो॑ रु॒द्रेभ्यः॒ प्र ।
25) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् ।
26) अ॒य॒च्छ॒-न्त-न्त म॑यच्छ-न्नयच्छ॒-न्तम् ।
27) तग्ं ष-ट्थ्ष-ट्त-न्तग्ं षट् ।
28) षडहा॒ न्यहा॑नि॒ ष-ट्थ्षडहा॑नि ।
29) अहा᳚ न्यबिभरु रबिभरु॒ रहा॒ न्यहा᳚ न्यबिभरुः ।
30) अ॒बि॒भ॒रु॒ स्तेन॒ तेना॑बिभरु रबिभरु॒ स्तेन॑ ।
31) तेन॒ त्रीणि॒ त्रीणि॒ तेन॒ तेन॒ त्रीणि॑ ।
32) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च ।
33) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ ।
34) श॒तान्य सृ॑ज॒न्ता सृ॑जन्त श॒तानि॑ श॒तान्य सृ॑जन्त ।
35) असृ॑जन्त॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत॒ मसृ॑ज॒न्ता सृ॑जन्त॒ त्रय॑स्त्रिग्ंशतम् ।
36) त्रय॑स्त्रिग्ंशत-ञ्च च॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत-ञ्च ।
36) त्रय॑स्त्रिग्ंशत॒मिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त॒म् ।
37) च॒ तस्मा॒-त्तस्मा᳚च् च च॒ तस्मा᳚त् ।
38) तस्मा᳚ थ्षड॒हग्ं ष॑ड॒ह-न्तस्मा॒-त्तस्मा᳚-थ्षड॒हम् ।
39) ष॒ड॒ह-म्भा॒र्यो॑ भा॒र्य॑ ष्षड॒हग्ं ष॑ड॒ह-म्भा॒र्यः॑ ।
39) ष॒ड॒हमिति॑ षट् - अ॒हम् ।
40) भा॒र्यः॑ प्र प्र भा॒र्यो॑ भा॒र्यः॑ प्र ।
41) प्रैवैव प्र प्रैव ।
42) ए॒व जा॑यते जायत ए॒वैव जा॑यते ।
43) जा॒य॒ते॒ ताग्​ स्तान् जा॑यते जायते॒ तान् ।
44) ताना॑दि॒त्या आ॑दि॒त्या स्ताग्​ स्ताना॑दि॒त्याः ।
45) आ॒दि॒त्या अ॑ब्रुव-न्नब्रुव-न्नादि॒त्या आ॑दि॒त्या अ॑ब्रुवन्न् ।
46) अ॒ब्रु॒व॒-न्प्र प्राब्रु॑व-न्नब्रुव॒-न्प्र ।
47) प्र यू॒यं-यूँ॒य-म्प्र प्र यू॒यम् ।
48) यू॒य म॑जनिढ्व मजनिढ्वं-यूँ॒यं-यूँ॒य म॑जनिढ्वम् ।
49) अ॒ज॒नि॒ढ्वं॒-वँ॒यं-वँ॒य म॑जनिढ्व मजनिढ्वं-वँ॒यम् ।
50) व॒य-म्प्र प्र व॒यं-वँ॒य-म्प्र ।
॥ 13 ॥ (50/54)

1) प्र जा॑यामहै जायामहै॒ प्र प्र जा॑यामहै ।
2) जा॒या॒म॒हा॒ इतीति॑ जायामहै जायामहा॒ इति॑ ।
3) इति॒ त-न्त मितीति॒ तम् ।
4) त मा॑दि॒त्येभ्य॑ आदि॒त्येभ्य॒ स्त-न्त मा॑दि॒त्येभ्यः॑ ।
5) आ॒दि॒त्येभ्यः॒ प्र प्रादि॒त्येभ्य॑ आदि॒त्येभ्यः॒ प्र ।
6) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् ।
7) अ॒य॒च्छ॒-न्त-न्त म॑यच्छ-न्नयच्छ॒-न्तम् ।
8) त-न्द्वाद॑श॒ द्वाद॑श॒ त-न्त-न्द्वाद॑श ।
9) द्वाद॒शाहा॒ न्यहा॑नि॒ द्वाद॑श॒ द्वाद॒शाहा॑नि ।
10) अहा᳚ न्यबिभरु रबिभरु॒ रहा॒ न्यहा᳚ न्यबिभरुः ।
11) अ॒बि॒भ॒रु॒ स्तेन॒ तेना॑बिभरु रबिभरु॒ स्तेन॑ ।
12) तेन॒ त्रीणि॒ त्रीणि॒ तेन॒ तेन॒ त्रीणि॑ ।
13) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च ।
14) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ ।
15) श॒तान्य सृ॑ज॒न्ता सृ॑जन्त श॒तानि॑ श॒तान्य सृ॑जन्त ।
16) असृ॑जन्त॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत॒ मसृ॑ज॒न्ता सृ॑जन्त॒ त्रय॑स्त्रिग्ंशतम् ।
17) त्रय॑स्त्रिग्ंशत-ञ्च च॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत-ञ्च ।
17) त्रय॑स्त्रिग्ंशत॒मिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त॒म् ।
18) च॒ तस्मा॒-त्तस्मा᳚च् च च॒ तस्मा᳚त् ।
19) तस्मा᳚-द्द्वादशा॒ह-न्द्वा॑दशा॒ह-न्तस्मा॒-त्तस्मा᳚-द्द्वादशा॒हम् ।
20) द्वा॒द॒शा॒ह-म्भा॒र्यो॑ भा॒र्यो᳚ द्वादशा॒ह-न्द्वा॑दशा॒ह-म्भा॒र्यः॑ ।
20) द्वा॒द॒शा॒हमिति॑ द्वादश - अ॒हम् ।
21) भा॒र्यः॑ प्र प्र भा॒र्यो॑ भा॒र्यः॑ प्र ।
22) प्रैवैव प्र प्रैव ।
23) ए॒व जा॑यते जायत ए॒वैव जा॑यते ।
24) जा॒य॒ते॒ तेन॒ तेन॑ जायते जायते॒ तेन॑ ।
25) तेन॒ वै वै तेन॒ तेन॒ वै ।
26) वै ते ते वै वै ते ।
27) ते स॒हस्रग्ं॑ स॒हस्र॒-न्ते ते स॒हस्र᳚म् ।
28) स॒हस्र॑ मसृजन्ता सृजन्त स॒हस्रग्ं॑ स॒हस्र॑ मसृजन्त ।
29) अ॒सृ॒ज॒न्तो॒खा मु॒खा म॑सृजन्ता सृजन्तो॒खाम् ।
30) उ॒खाग्ं स॑हस्रत॒मीग्ं स॑हस्रत॒मी मु॒खा मु॒खाग्ं स॑हस्रत॒मीम् ।
31) स॒ह॒स्र॒त॒मीं-योँ य-स्स॑हस्रत॒मीग्ं स॑हस्रत॒मीं-यः ँ।
31) स॒ह॒स्र॒त॒मीमिति॑ सहस्र - त॒मीम् ।
32) य ए॒व मे॒वं-योँ य ए॒वम् ।
33) ए॒व मुख्य॒ मुख्य॑ मे॒व मे॒व मुख्य᳚म् ।
34) उख्यग्ं॑ साह॒स्रग्ं सा॑ह॒स्र मुख्य॒ मुख्यग्ं॑ साह॒स्रम् ।
35) सा॒ह॒स्रं-वेँद॒ वेद॑ साह॒स्रग्ं सा॑ह॒स्रं-वेँद॑ ।
36) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
37) प्र स॒हस्रग्ं॑ स॒हस्र॒-म्प्र प्र स॒हस्र᳚म् ।
38) स॒हस्र॑-म्प॒शू-न्प॒शू-न्थ्स॒हस्रग्ं॑ स॒हस्र॑-म्प॒शून् ।
39) प॒शू ना᳚प्नो त्याप्नोति प॒शू-न्प॒शू ना᳚प्नोति ।
40) आ॒प्नो॒तीत्या᳚प्नोति ।
॥ 14 ॥ (40/43)
॥ अ. 2 ॥

1) यजु॑षा॒ वै वै यजु॑षा॒ यजु॑षा॒ वै ।
2) वा ए॒षैषा वै वा ए॒षा ।
3) ए॒षा क्रि॑यते क्रियत ए॒षैषा क्रि॑यते ।
4) क्रि॒य॒ते॒ यजु॑षा॒ यजु॑षा क्रियते क्रियते॒ यजु॑षा ।
5) यजु॑षा पच्यते पच्यते॒ यजु॑षा॒ यजु॑षा पच्यते ।
6) प॒च्य॒ते॒ यजु॑षा॒ यजु॑षा पच्यते पच्यते॒ यजु॑षा ।
7) यजु॑षा॒ वि वि यजु॑षा॒ यजु॑षा॒ वि ।
8) वि मु॑च्यते मुच्यते॒ वि वि मु॑च्यते ।
9) मु॒च्य॒ते॒ य-द्य-न्मु॑च्यते मुच्यते॒ यत् ।
10) यदु॒खोखा य-द्यदु॒खा ।
11) उ॒खा सा सोखोखा सा ।
12) सा वै वै सा सा वै ।
13) वा ए॒षैषा वै वा ए॒षा ।
14) ए॒षै तर्-ह्ये॒तर्-ह्ये॒षै षैतर्​हि॑ ।
15) ए॒तर्​हि॑ या॒तया᳚म्नी या॒तया᳚ म्न्ये॒तर्-ह्ये॒तर्​हि॑ या॒तया᳚म्नी ।
16) या॒तया᳚म्नी॒ सा सा या॒तया᳚म्नी या॒तया᳚म्नी॒ सा ।
16) या॒तया॒म्नीति॑ या॒त - या॒म्नी॒ ।
17) सा न न सा सा न ।
18) न पुनः॒ पुन॒-र्न न पुनः॑ ।
19) पुनः॑ प्र॒युज्या᳚ प्र॒युज्या॒ पुनः॒ पुनः॑ प्र॒युज्या᳚ ।
20) प्र॒युज्येतीति॑ प्र॒युज्या᳚ प्र॒युज्येति॑ ।
20) प्र॒युज्येति॑ प्र - युज्या᳚ ।
21) इत्या॑हु राहु॒रिती त्या॑हुः ।
22) आ॒हु॒ रग्ने ऽग्न॑ आहु राहु॒ रग्ने᳚ ।
23) अग्ने॑ यु॒क्ष्व यु॒क्ष्वाग्ने ऽग्ने॑ यु॒क्ष्व ।
24) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि ।
25) हि ये ये हि हि ये ।
26) ये तव॒ तव॒ ये ये तव॑ ।
27) तव॑ यु॒क्ष्व यु॒क्ष्व तव॒ तव॑ यु॒क्ष्व ।
28) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि ।
29) हि दे॑व॒हूत॑मा-न्देव॒हूत॑मा॒न्॒. हि हि दे॑व॒हूत॑मान् ।
30) दे॒व॒हूत॑मा॒ग्ं॒ इतीति॑ देव॒हूत॑मा-न्देव॒हूत॑मा॒ग्ं॒ इति॑ ।
30) दे॒व॒हूत॑मा॒निति॑ देव - हूत॑मान् ।
31) इत्यु॒खाया॑ मु॒खाया॒ मिती त्यु॒खाया᳚म् ।
32) उ॒खाया᳚-ञ्जुहोति जुहो त्यु॒खाया॑ मु॒खाया᳚-ञ्जुहोति ।
33) जु॒हो॒ति॒ तेन॒ तेन॑ जुहोति जुहोति॒ तेन॑ ।
34) तेनै॒ वैव तेन॒ तेनै॒व ।
35) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
36) ए॒ना॒-म्पुनः॒ पुन॑ रेना मेना॒-म्पुनः॑ ।
37) पुनः॒ प्र प्र पुनः॒ पुनः॒ प्र ।
38) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते ।
39) यु॒ङ्क्ते॒ तेन॒ तेन॑ युङ्क्ते युङ्क्ते॒ तेन॑ ।
40) तेना या॑तया॒ म्न्यया॑तया॒म्नी तेन॒ तेनाया॑तया॒म्नी ।
41) अया॑तया॒म्नी यो यो ऽया॑तया॒ म्न्यया॑तया॒म्नी यः ।
41) अया॑तया॒म्नीत्यया॑त - या॒म्नी॒ ।
42) यो वै वै यो यो वै ।
43) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् ।
44) अ॒ग्निं-योँगे॒ योगे॒ ऽग्नि म॒ग्निं-योँगे᳚ ।
45) योग॒ आग॑त॒ आग॑ते॒ योगे॒ योग॒ आग॑ते ।
46) आग॑ते यु॒नक्ति॑ यु॒नक्त्या ग॑त॒ आग॑ते यु॒नक्ति॑ ।
46) आग॑त॒ इत्या - ग॒ते॒ ।
47) यु॒नक्ति॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॒नक्ति॑ यु॒नक्ति॑ यु॒ङ्क्ते ।
48) यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ युञ्जा॒नेषु॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।
49) यु॒ञ्जा॒ने ष्वग्ने ऽग्ने॑ युञ्जा॒नेषु॑ युञ्जा॒ने ष्वग्ने᳚ ।
50) अग्ने॑ यु॒क्ष्व यु॒क्ष्वाग्ने ऽग्ने॑ यु॒क्ष्व ।
॥ 15 ॥ (50/55)

1) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि ।
2) हि ये ये हि हि ये ।
3) ये तव॒ तव॒ ये ये तव॑ ।
4) तव॑ यु॒क्ष्व यु॒क्ष्व तव॒ तव॑ यु॒क्ष्व ।
5) यु॒क्ष्वा हि हि यु॒क्ष्व यु॒क्ष्वा हि ।
6) हि दे॑व॒हूत॑मा-न्देव॒हूत॑मा॒न्॒. हि हि दे॑व॒हूत॑मान् ।
7) दे॒व॒हूत॑मा॒ग्ं॒ इतीति॑ देव॒हूत॑मा-न्देव॒हूत॑मा॒ग्ं॒ इति॑ ।
7) दे॒व॒हूत॑मा॒निति॑ देव - हूत॑मान् ।
8) इत्या॑हा॒हे तीत्या॑ह ।
9) आ॒है॒ष ए॒ष आ॑हा है॒षः ।
10) ए॒ष वै वा ए॒ष ए॒ष वै ।
11) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
12) अ॒ग्ने-र्योगो॒ योगो॒ ऽग्ने र॒ग्ने-र्योगः॑ ।
13) योग॒ स्तेन॒ तेन॒ योगो॒ योग॒ स्तेन॑ ।
14) तेनै॒ वैव तेन॒ तेनै॒व ।
15) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
16) ए॒नं॒-युँ॒न॒क्ति॒ यु॒न॒क्त्ये॒न॒ मे॒नं॒-युँ॒न॒क्ति॒ ।
17) यु॒न॒क्ति॒ यु॒ङ्क्ते यु॒ङ्क्ते यु॑नक्ति युनक्ति यु॒ङ्क्ते ।
18) यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ युञ्जा॒नेषु॑ यु॒ङ्क्ते यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।
19) यु॒ञ्जा॒नेषु॑ ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ युञ्जा॒नेषु॑ युञ्जा॒नेषु॑ ब्रह्मवा॒दिनः॑ ।
20) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
20) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
21) व॒द॒न्ति॒ न्या᳚(1॒)-न्न्यं॑. वदन्ति वदन्ति॒ न्यं॑ ।
22) न्यं॑ ंअ॒ग्नि र॒ग्नि-र्न्या᳚(1॒)-न्न्यं॑ ंअ॒ग्निः ।
23) अ॒ग्नि श्चे॑त॒व्या(3) श्चे॑त॒व्या(3) अ॒ग्नि र॒ग्नि श्चे॑त॒व्या(3)ः ।
24) चे॒त॒व्या(3) उ॑त्ता॒ना(3) उ॑त्ता॒ना(3) श्चे॑त॒व्या(3) श्चे॑त॒व्या(3) उ॑त्ता॒ना(3)ः ।
25) उ॒त्ता॒ना(3) इतीत्यु॑त्ता॒ना(3) उ॑त्ता॒ना(3) इति॑ ।
25) उ॒त्ता॒ना(3) इत्यु॑त् - ता॒ना(3)ः ।
26) इति॒ वय॑सां॒-वँय॑सा॒ मितीति॒ वय॑साम् ।
27) वय॑सां॒-वैँ वै वय॑सां॒-वँय॑सां॒-वैँ ।
28) वा ए॒ष ए॒ष वै वा ए॒षः ।
29) ए॒ष प्र॑ति॒मया᳚ प्रति॒मयै॒ष ए॒ष प्र॑ति॒मया᳚ ।
30) प्र॒ति॒मया॑ चीयते चीयते प्रति॒मया᳚ प्रति॒मया॑ चीयते ।
30) प्र॒ति॒मयेति॑ प्रति - मया᳚ ।
31) ची॒य॒ते॒ य-द्यच् ची॑यते चीयते॒ यत् ।
32) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
33) अ॒ग्नि-र्य-द्यद॒ग्नि र॒ग्नि-र्यत् ।
34) य-न्न्य॑ञ्च॒-न्न्य॑ञ्चं॒-यँ-द्य-न्न्य॑ञ्चम् ।
35) न्य॑ञ्च-ञ्चिनु॒याच् चि॑नु॒या-न्न्य॑ञ्च॒-न्न्य॑ञ्च-ञ्चिनु॒यात् ।
36) चि॒नु॒या-त्पृ॑ष्टि॒तः पृ॑ष्टि॒त श्चि॑नु॒याच् चि॑नु॒या-त्पृ॑ष्टि॒तः ।
37) पृ॒ष्टि॒त ए॑न मेन-म्पृष्टि॒तः पृ॑ष्टि॒त ए॑नम् ।
38) ए॒न॒ माहु॑तय॒ आहु॑तय एन मेन॒ माहु॑तयः ।
39) आहु॑तय ऋच्छेयुर्-ऋच्छेयु॒ राहु॑तय॒ आहु॑तय ऋच्छेयुः ।
39) आहु॑तय॒ इत्या - हु॒त॒यः॒ ।
40) ऋ॒च्छे॒यु॒-र्य-द्यदृ॑च्छेयुर्-ऋच्छेयु॒-र्यत् ।
41) यदु॑त्ता॒न मु॑त्ता॒नं-यँ-द्यदु॑त्ता॒नम् ।
42) उ॒त्ता॒न-न्न नोत्ता॒न मु॑त्ता॒न-न्न ।
42) उ॒त्ता॒नमित्यु॑त् - ता॒नम् ।
43) न पति॑तु॒-म्पति॑तु॒-न्न न पति॑तुम् ।
44) पति॑तुग्ं शक्नुया च्छक्नुया॒-त्पति॑तु॒-म्पति॑तुग्ं शक्नुयात् ।
45) श॒क्नु॒या॒ दसु॑व॒र्ग्यो ऽसु॑वर्ग्य-श्शक्नुया च्छक्नुया॒ दसु॑वर्ग्यः ।
46) असु॑वर्ग्यो ऽस्या॒स्या सु॑व॒र्ग्यो ऽसु॑वर्ग्यो ऽस्य ।
46) असु॑वर्ग्य॒ इत्यसु॑वः - ग्यः॒ ।
47) अ॒स्य॒ स्या॒-थ्स्या॒द॒ स्या॒स्य॒ स्या॒त् ।
48) स्या॒-त्प्रा॒चीन॑-म्प्रा॒चीनग्ग्॑ स्या-थ्स्या-त्प्रा॒चीन᳚म् ।
49) प्रा॒चीन॑ मुत्ता॒न मु॑त्ता॒न-म्प्रा॒चीन॑-म्प्रा॒चीन॑ मुत्ता॒नम् ।
50) उ॒त्ता॒न-म्पु॑रुषशी॒र्॒ष-म्पु॑रुषशी॒र्॒ष मु॑त्ता॒न मु॑त्ता॒न-म्पु॑रुषशी॒र्॒षम् ।
50) उ॒त्ता॒नमित्यु॑त् - ता॒नम् ।
॥ 16 ॥ (50/58)

1) पु॒रु॒ष॒शी॒र्॒ष मुपोप॑ पुरुषशी॒र्॒ष-म्पु॑रुषशी॒र्॒ष मुप॑ ।
1) पु॒रु॒ष॒शी॒र्॒षमिति॑ पुरुष - शी॒र्॒षम् ।
2) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
3) द॒धा॒ति॒ मु॒ख॒तो मु॑ख॒तो द॑धाति दधाति मुख॒तः ।
4) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व ।
5) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
6) ए॒न॒ माहु॑तय॒ आहु॑तय एन मेन॒ माहु॑तयः ।
7) आहु॑तय ऋच्छ-न्त्यृच्छ॒-न्त्याहु॑तय॒ आहु॑तय ऋच्छन्ति ।
7) आहु॑तय॒ इत्या - हु॒त॒यः॒ ।
8) ऋ॒च्छ॒न्ति॒ न न र्च्छ॑-न्त्यृच्छन्ति॒ न ।
9) नोत्ता॒न मु॑त्ता॒न-न्न नोत्ता॒नम् ।
10) उ॒त्ता॒न-ञ्चि॑नुते चिनुत उत्ता॒न मु॑त्ता॒न-ञ्चि॑नुते ।
10) उ॒त्ता॒नमित्यु॑त् - ता॒नम् ।
11) चि॒नु॒ते॒ सु॒व॒र्ग्य॑-स्सुव॒र्ग्य॑ श्चिनुते चिनुते सुव॒र्ग्यः॑ ।
12) सु॒व॒र्ग्यो᳚ ऽस्यास्य सुव॒र्ग्य॑-स्सुव॒र्ग्यो᳚ ऽस्य ।
12) सु॒व॒र्ग्य॑ इति॑ सुवः - ग्यः॑ ।
13) अ॒स्य॒ भ॒व॒ति॒ भ॒व॒ त्य॒स्या॒स्य॒ भ॒व॒ति॒ ।
14) भ॒व॒ति॒ सौ॒र्या सौ॒र्या भ॑वति भवति सौ॒र्या ।
15) सौ॒र्या जु॑होति जुहोति सौ॒र्या सौ॒र्या जु॑होति ।
16) जु॒हो॒ति॒ चक्षु॒ श्चक्षु॑-र्जुहोति जुहोति॒ चक्षुः॑ ।
17) चक्षु॑ रे॒वैव चक्षु॒ श्चक्षु॑ रे॒व ।
18) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
19) अ॒स्मि॒-न्प्रति॒ प्रत्य॑स्मि-न्नस्मि॒-न्प्रति॑ ।
20) प्रति॑ दधाति दधाति॒ प्रति॒ प्रति॑ दधाति ।
21) द॒धा॒ति॒ द्वि-र्द्वि-र्द॑धाति दधाति॒ द्विः ।
22) द्वि-र्जु॑होति जुहोति॒ द्वि-र्द्वि-र्जु॑होति ।
23) जु॒हो॒ति॒ द्वे द्वे जु॑होति जुहोति॒ द्वे ।
24) द्वे हि हि द्वे द्वे हि ।
24) द्वे इति॒ द्वे ।
25) हि चक्षु॑षी॒ चक्षु॑षी॒ हि हि चक्षु॑षी ।
26) चक्षु॑षी समा॒न्या स॑मा॒न्या चक्षु॑षी॒ चक्षु॑षी समा॒न्या ।
26) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
27) स॒मा॒न्या जु॑होति जुहोति समा॒न्या स॑मा॒न्या जु॑होति ।
28) जु॒हो॒ति॒ स॒मा॒नग्ं स॑मा॒न-ञ्जु॑होति जुहोति समा॒नम् ।
29) स॒मा॒नग्ं हि हि स॑मा॒नग्ं स॑मा॒नग्ं हि ।
30) हि चक्षु॒ श्चक्षु॒र्॒ हि हि चक्षुः॑ ।
31) चक्षु॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ चक्षु॒ श्चक्षु॒-स्समृ॑द्ध्यै ।
32) समृ॑द्ध्यै देवासु॒रा दे॑वासु॒रा-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै देवासु॒राः ।
32) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
33) दे॒वा॒सु॒रा-स्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्सं​यँ॑त्ताः ।
33) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
34) सं​यँ॑त्ता आस-न्नास॒-न्थ्सं​यँ॑त्ता॒-स्सं​यँ॑त्ता आसन्न् ।
34) सं​यँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ ।
35) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते ।
36) ते वा॒मं-वाँ॒म-न्ते ते वा॒मम् ।
37) वा॒मं-वँसु॒ वसु॑ वा॒मं-वाँ॒मं-वँसु॑ ।
38) वसु॒ सग्ं सं-वँसु॒ वसु॒ सम् ।
39) स-न्नि नि सग्ं स-न्नि ।
40) न्य॑दधता दधत॒ नि न्य॑दधत ।
41) अ॒द॒ध॒त॒ त-त्तद॑दधता दधत॒ तत् ।
42) त-द्दे॒वा दे॒वा स्त-त्त-द्दे॒वाः ।
43) दे॒वा वा॑म॒भृता॑ वाम॒भृता॑ दे॒वा दे॒वा वा॑म॒भृता᳚ ।
44) वा॒म॒भृता॑ ऽवृञ्जता वृञ्जत वाम॒भृता॑ वाम॒भृता॑ ऽवृञ्जत ।
44) वा॒म॒भृतेति॑ वाम - भृता᳚ ।
45) अ॒वृ॒ञ्ज॒त॒ त-त्तद॑वृञ्जता वृञ्जत॒ तत् ।
46) त-द्वा॑म॒भृतो॑ वाम॒भृत॒ स्त-त्त-द्वा॑म॒भृतः॑ ।
47) वा॒म॒भृतो॑ वामभृ॒त्त्वं-वाँ॑मभृ॒त्त्वं-वाँ॑म॒भृतो॑ वाम॒भृतो॑ वामभृ॒त्त्वम् ।
47) वा॒म॒भृत॒ इति॑ वाम - भृतः॑ ।
48) वा॒म॒भृ॒त्त्वं-यँ-द्य-द्वा॑मभृ॒त्त्वं-वाँ॑मभृ॒त्त्वं-यँत् ।
48) वा॒म॒भृ॒त्त्वमिति॑ वामभृत् - त्वम् ।
49) य-द्वा॑म॒भृतं॑-वाँम॒भृतं॒-यँ-द्य-द्वा॑म॒भृत᳚म् ।
50) वा॒म॒भृत॑ मुप॒दधा᳚ त्युप॒दधा॑ति वाम॒भृतं॑-वाँम॒भृत॑ मुप॒दधा॑ति ।
50) वा॒म॒भृत॒मिति॑ वाम - भृत᳚म् ।
51) उ॒प॒दधा॑ति वा॒मं-वाँ॒म मु॑प॒दधा᳚ त्युप॒दधा॑ति वा॒मम् ।
51) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
52) वा॒म मे॒वैव वा॒मं-वाँ॒म मे॒व ।
53) ए॒व तया॒ तयै॒ वैव तया᳚ ।
54) तया॒ वसु॒ वसु॒ तया॒ तया॒ वसु॑ ।
55) वसु॒ यज॑मानो॒ यज॑मानो॒ वसु॒ वसु॒ यज॑मानः ।
56) यज॑मानो॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यस्य ।
57) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
58) वृ॒ङ्क्ते॒ हिर॑ण्यमूर्ध्नी॒ हिर॑ण्यमूर्ध्नी वृङ्क्ते वृङ्क्ते॒ हिर॑ण्यमूर्ध्नी ।
59) हिर॑ण्यमूर्ध्नी भवति भवति॒ हिर॑ण्यमूर्ध्नी॒ हिर॑ण्यमूर्ध्नी भवति ।
59) हिर॑ण्यमू॒र्ध्नीति॒ हिर॑ण्य - मू॒र्ध्नी॒ ।
60) भ॒व॒ति॒ ज्योति॒-र्ज्योति॑-र्भवति भवति॒ ज्योतिः॑ ।
61) ज्योति॒-र्वै वै ज्योति॒-र्ज्योति॒-र्वै ।
62) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् ।
63) हिर॑ण्य॒-ञ्ज्योति॒-र्ज्योति॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-ञ्ज्योतिः॑ ।
64) ज्योति॑-र्वा॒मं-वाँ॒म-ञ्ज्योति॒-र्ज्योति॑-र्वा॒मम् ।
65) वा॒म-ञ्ज्योति॑षा॒ ज्योति॑षा वा॒मं-वाँ॒म-ञ्ज्योति॑षा ।
66) ज्योति॑ षै॒वैव ज्योति॑षा॒ ज्योति॑षै॒व ।
67) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
68) अ॒स्य॒ ज्योति॒-र्ज्योति॑र स्यास्य॒ ज्योतिः॑ ।
69) ज्योति॑-र्वा॒मं-वाँ॒म-ञ्ज्योति॒-र्ज्योति॑-र्वा॒मम् ।
70) वा॒मं-वृँ॑ङ्क्ते वृङ्क्ते वा॒मं-वाँ॒मं-वृँ॑ङ्क्ते ।
71) वृ॒ङ्क्ते॒ द्वि॒य॒जु-र्द्वि॑य॒जु-र्वृ॑ङ्क्ते वृङ्क्ते द्विय॒जुः ।
72) द्वि॒य॒जु-र्भ॑वति भवति द्विय॒जु-र्द्वि॑य॒जु-र्भ॑वति ।
72) द्वि॒य॒जुरिति॑ द्वि - य॒जुः ।
73) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै ।
74) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
॥ 17 ॥ (74/90)
॥ अ. 3 ॥

1) आपो॒ वरु॑णस्य॒ वरु॑ण॒स्याप॒ आपो॒ वरु॑णस्य ।
2) वरु॑णस्य॒ पत्न॑यः॒ पत्न॑यो॒ वरु॑णस्य॒ वरु॑णस्य॒ पत्न॑यः ।
3) पत्न॑य आस-न्नास॒-न्पत्न॑यः॒ पत्न॑य आसन्न् ।
4) आ॒स॒-न्ता स्ता आ॑स-न्नास॒-न्ताः ।
5) ता अ॒ग्नि र॒ग्नि स्ता स्ता अ॒ग्निः ।
6) अ॒ग्नि र॒भ्या᳚(1॒)भ्य॑ग्नि र॒ग्नि र॒भि ।
7) अ॒भ्य॑द्ध्याय दद्ध्याय द॒भ्या᳚(1॒)भ्य॑द्ध्यायत् ।
8) अ॒द्ध्या॒य॒-त्ता स्ता अ॑द्ध्याय दद्ध्याय॒-त्ताः ।
9) ता-स्सग्ं स-न्ता स्ता-स्सम् ।
10) स म॑भव दभव॒-थ्सग्ं स म॑भवत् ।
11) अ॒भ॒व॒-त्तस्य॒ तस्या॑भव दभव॒-त्तस्य॑ ।
12) तस्य॒ रेतो॒ रेत॒ स्तस्य॒ तस्य॒ रेतः॑ ।
13) रेतः॒ परा॒ परा॒ रेतो॒ रेतः॒ परा᳚ ।
14) परा॑ ऽपत दपत॒-त्परा॒ परा॑ ऽपतत् ।
15) अ॒प॒त॒-त्त-त्तद॑पत दपत॒-त्तत् ।
16) तदि॒य मि॒य-न्त-त्तदि॒यम् ।
17) इ॒य म॑भव दभव दि॒य मि॒य म॑भवत् ।
18) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् ।
19) य-द्द्वि॒तीय॑-न्द्वि॒तीयं॒-यँ-द्य-द्द्वि॒तीय᳚म् ।
20) द्वि॒तीय॑-म्प॒राप॑त-त्प॒राप॑त-द्द्वि॒तीय॑-न्द्वि॒तीय॑-म्प॒राप॑तत् ।
21) प॒राप॑त॒-त्त-त्त-त्प॒राप॑त-त्प॒राप॑त॒-त्तत् ।
21) प॒राप॑त॒दिति॑ परा - अप॑तत् ।
22) तद॒सा व॒सौ त-त्तद॒सौ ।
23) अ॒सा व॑भव दभव द॒सा व॒सा व॑भवत् ।
24) अ॒भ॒व॒ दि॒य मि॒य म॑भव दभव दि॒यम् ।
25) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
26) वै वि॒रा-ड्वि॒रा-ड्वै वै वि॒राट् ।
27) वि॒रा ड॒सा व॒सौ वि॒रा-ड्वि॒रा ड॒सौ ।
27) वि॒राडिति॑ वि - राट् ।
28) अ॒सौ स्व॒राट् -थ्स्व॒रा ड॒सा व॒सौ स्व॒राट् ।
29) स्व॒राड् य-द्य-थ्स्व॒रा-ट्थ्स्व॒राड् यत् ।
29) स्व॒राडिति॑ स्व - राट् ।
30) य-द्वि॒राजौ॑ वि॒राजौ॒ य-द्य-द्वि॒राजौ᳚ ।
31) वि॒राजा॑ वुप॒दधा᳚ त्युप॒दधा॑ति वि॒राजौ॑ वि॒राजा॑ वुप॒दधा॑ति ।
31) वि॒राजा॒विति॑ वि - राजौ᳚ ।
32) उ॒प॒दधा॑ ती॒मे इ॒मे उ॑प॒दधा᳚ त्युप॒दधा॑ती॒मे ।
32) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
33) इ॒मे ए॒वैवेमे इ॒मे ए॒व ।
33) इ॒मे इती॒मे ।
34) ए॒वोपो पै॒वै वोप॑ ।
35) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते ।
36) ध॒त्ते॒ य-द्य-द्ध॑त्ते धत्ते॒ यत् ।
37) य-द्वै वै य-द्य-द्वै ।
38) वा अ॒सा व॒सौ वै वा अ॒सौ ।
39) अ॒सौ रेतो॒ रेतो॒ ऽसा व॒सौ रेतः॑ ।
40) रेत॑-स्सि॒ञ्चति॑ सि॒ञ्चति॒ रेतो॒ रेत॑-स्सि॒ञ्चति॑ ।
41) सि॒ञ्चति॒ त-त्त-थ्सि॒ञ्चति॑ सि॒ञ्चति॒ तत् ।
42) तद॒स्या म॒स्या-न्त-त्तद॒स्याम् ।
43) अ॒स्या-म्प्रति॒ प्रत्य॒स्या म॒स्या-म्प्रति॑ ।
44) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
45) ति॒ष्ठ॒ति॒ त-त्त-त्ति॑ष्ठति तिष्ठति॒ तत् ।
46) त-त्प्र प्र त-त्त-त्प्र ।
47) प्र जा॑यते जायते॒ प्र प्र जा॑यते ।
48) जा॒य॒ते॒ ता स्ता जा॑यते जायते॒ ताः ।
49) ता ओष॑धय॒ ओष॑धय॒ स्ता स्ता ओष॑धयः ।
50) ओष॑धयो वी॒रुधो॑ वी॒रुध॒ ओष॑धय॒ ओष॑धयो वी॒रुधः॑ ।
॥ 18 ॥ (50/56)

1) वी॒रुधो॑ भवन्ति भवन्ति वी॒रुधो॑ वी॒रुधो॑ भवन्ति ।
2) भ॒व॒न्ति॒ ता स्ता भ॑वन्ति भवन्ति॒ ताः ।
3) ता अ॒ग्नि र॒ग्नि स्ता स्ता अ॒ग्निः ।
4) अ॒ग्नि र॑त्त्य-त्त्य॒ग्नि र॒ग्नि र॑त्ति ।
5) अ॒त्ति॒ यो यो᳚ ऽत्त्यत्ति॒ यः ।
6) य ए॒व मे॒वं-योँ य ए॒वम् ।
7) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
8) वेद॒ प्र प्र वेद॒ वेद॒ प्र ।
9) प्रैवैव प्र प्रैव ।
10) ए॒व जा॑यते जायत ए॒वैव जा॑यते ।
11) जा॒य॒ते॒ ऽन्ना॒दो᳚ ऽन्ना॒दो जा॑यते जायते ऽन्ना॒दः ।
12) अ॒न्ना॒दो भ॑वति भव त्यन्ना॒दो᳚ ऽन्ना॒दो भ॑वति ।
12) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
13) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
14) यो रे॑त॒स्वी रे॑त॒स्वी यो यो रे॑त॒स्वी ।
15) रे॒त॒स्वी स्या-थ्स्या-द्रे॑त॒स्वी रे॑त॒स्वी स्यात् ।
16) स्या-त्प्र॑थ॒माया᳚-म्प्रथ॒माया॒ग्॒ स्या-थ्स्या-त्प्र॑थ॒माया᳚म् ।
17) प्र॒थ॒माया॒-न्तस्य॒ तस्य॑ प्रथ॒माया᳚-म्प्रथ॒माया॒-न्तस्य॑ ।
18) तस्य॒ चित्या॒-ञ्चित्या॒-न्तस्य॒ तस्य॒ चित्या᳚म् ।
19) चित्या॑ मु॒भे उ॒भे चित्या॒-ञ्चित्या॑ मु॒भे ।
20) उ॒भे उपोपो॒भे उ॒भे उप॑ ।
20) उ॒भे इत्यु॒भे ।
21) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् ।
22) द॒द्ध्या॒ दि॒मे इ॒मे द॑द्ध्या-द्दद्ध्यादि॒मे ।
23) इ॒मे ए॒वैवे मे इ॒मे ए॒व ।
23) इ॒मे इती॒मे ।
24) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
25) अ॒स्मै॒ स॒मीची॑ स॒मीची॑ अस्मा अस्मै स॒मीची᳚ ।
26) स॒मीची॒ रेतो॒ रेत॑-स्स॒मीची॑ स॒मीची॒ रेतः॑ ।
26) स॒मीची॒ इति॑ स॒मीची᳚ ।
27) रेत॑-स्सिञ्चत-स्सिञ्चतो॒ रेतो॒ रेत॑-स्सिञ्चतः ।
28) सि॒ञ्च॒तो॒ यो य-स्सि॑ञ्चत-स्सिञ्चतो॒ यः ।
29) य-स्सि॒क्तरे॑ता-स्सि॒क्तरे॑ता॒ यो य-स्सि॒क्तरे॑ताः ।
30) सि॒क्तरे॑ता॒-स्स्या-थ्स्या-थ्सि॒क्तरे॑ता-स्सि॒क्तरे॑ता॒-स्स्यात् ।
30) सि॒क्तरे॑ता॒ इति॑ सि॒क्त - रे॒ताः॒ ।
31) स्या-त्प्र॑थ॒माया᳚-म्प्रथ॒माया॒ग्॒ स्या-थ्स्या-त्प्र॑थ॒माया᳚म् ।
32) प्र॒थ॒माया॒-न्तस्य॒ तस्य॑ प्रथ॒माया᳚-म्प्रथ॒माया॒-न्तस्य॑ ।
33) तस्य॒ चित्या॒-ञ्चित्या॒-न्तस्य॒ तस्य॒ चित्या᳚म् ।
34) चित्या॑ म॒न्या म॒न्या-ञ्चित्या॒-ञ्चित्या॑ म॒न्याम् ।
35) अ॒न्या मुपोपा॒न्या म॒न्या मुप॑ ।
36) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् ।
37) द॒द्ध्या॒ दु॒त्त॒माया॑ मुत्त॒माया᳚-न्दद्ध्या-द्दद्ध्या दुत्त॒माया᳚म् ।
38) उ॒त्त॒माया॑ म॒न्या म॒न्या मु॑त्त॒माया॑ मुत्त॒माया॑ म॒न्याम् ।
38) उ॒त्त॒माया॒मित्यु॑त् - त॒माया᳚म् ।
39) अ॒न्याग्ं रेतो॒ रेतो॒ ऽन्या म॒न्याग्ं रेतः॑ ।
40) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व ।
41) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
42) अ॒स्य॒ सि॒क्तग्ं सि॒क्त म॑स्यास्य सि॒क्तम् ।
43) सि॒क्त मा॒भ्या मा॒भ्याग्ं सि॒क्तग्ं सि॒क्त मा॒भ्याम् ।
44) आ॒भ्या मु॑भ॒यत॑ उभ॒यत॑ आ॒भ्या मा॒भ्या मु॑भ॒यतः॑ ।
45) उ॒भ॒यतः॒ परि॒ पर्यु॑भ॒यत॑ उभ॒यतः॒ परि॑ ।
46) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
47) गृ॒ह्णा॒ति॒ सं॒​वँ॒थ्स॒रग्ं सं॑​वँथ्स॒र-ङ्गृ॑ह्णाति गृह्णाति सं​वँथ्स॒रम् ।
48) सं॒​वँ॒थ्स॒र-न्न न सं॑​वँथ्स॒रग्ं सं॑​वँथ्स॒र-न्न ।
48) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
49) न क-ङ्क-न्न न कम् ।
50) क-ञ्च॒न च॒न क-ङ्क-ञ्च॒न ।
॥ 19 ॥ (50/57)

1) च॒न प्र॒त्यव॑रोहे-त्प्र॒त्यव॑रोहेच् च॒न च॒न प्र॒त्यव॑रोहेत् ।
2) प्र॒त्यव॑रोहे॒-न्न न प्र॒त्यव॑रोहे-त्प्र॒त्यव॑रोहे॒-न्न ।
2) प्र॒त्यव॑रोहे॒दिति॑ प्रति - अव॑रोहेत् ।
3) न हि हि न न हि ।
4) हीमे इ॒मे हि हीमे ।
5) इ॒मे क-ङ्क मि॒मे इ॒मे कम् ।
5) इ॒मे इती॒मे ।
6) क-ञ्च॒न च॒न क-ङ्क-ञ्च॒न ।
7) च॒न प्र॑त्यव॒रोह॑तः प्रत्यव॒रोह॑त श्च॒न च॒न प्र॑त्यव॒रोह॑तः ।
8) प्र॒त्य॒व॒रोह॑त॒ स्त-त्त-त्प्र॑त्यव॒रोह॑तः प्रत्यव॒रोह॑त॒ स्तत् ।
8) प्र॒त्य॒व॒रोह॑त॒ इति॑ प्रति - अ॒व॒रोह॑तः ।
9) तदे॑नयो रेनयो॒ स्त-त्तदे॑नयोः ।
10) ए॒न॒यो॒-र्व्र॒तं-व्रँ॒त मे॑नयो रेनयो-र्व्र॒तम् ।
11) व्र॒तं-योँ यो व्र॒तं-व्रँ॒तं-यः ँ।
12) यो वै वै यो यो वै ।
13) वा अप॑शीर्​षाण॒ मप॑शीर्​षाणं॒-वैँ वा अप॑शीर्​षाणम् ।
14) अप॑शीर्​षाण म॒ग्नि म॒ग्नि मप॑शीर्​षाण॒ मप॑शीर्​षाण म॒ग्निम् ।
14) अप॑शीर्​षाण॒मित्यप॑ - शी॒र्॒षा॒ण॒म् ।
15) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते ।
16) चि॒नु॒ते ऽप॑शी॒र्॒षा ऽप॑शीर्​षा चिनु॒ते चि॑नु॒ते ऽप॑शीर्​षा ।
17) अप॑शीर्​षा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्नप॑शी॒र्॒षा ऽप॑शीर्​षा॒ ऽमुष्मिन्न्॑ ।
17) अप॑शी॒र्॒षेत्यप॑ - शी॒र्॒षा॒ ।
18) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
19) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
20) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
21) य-स्सशी॑र्​षाण॒ग्ं॒ सशी॑र्​षाणं॒-योँ य-स्सशी॑र्​षाणम् ।
22) सशी॑र्​षाण-ञ्चिनु॒ते चि॑नु॒ते सशी॑र्​षाण॒ग्ं॒ सशी॑र्​षाण-ञ्चिनु॒ते ।
22) सशी॑र्​षाण॒मिति॒ स - शी॒र्॒षा॒ण॒म् ।
23) चि॒नु॒ते सशी॑र्​षा॒ सशी॑र्​षा चिनु॒ते चि॑नु॒ते सशी॑र्​षा ।
24) सशी॑र्​षा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सशी॑र्​षा॒ सशी॑र्​षा॒ ऽमुष्मिन्न्॑ ।
24) सशी॒र्॒षेति॒ स - शी॒र्॒षा॒ ।
25) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
26) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
27) भ॒व॒ति॒ चित्ति॒-ञ्चित्ति॑-म्भवति भवति॒ चित्ति᳚म् ।
28) चित्ति॑-ञ्जुहोमि जुहोमि॒ चित्ति॒-ञ्चित्ति॑-ञ्जुहोमि ।
29) जु॒हो॒मि॒ मन॑सा॒ मन॑सा जुहोमि जुहोमि॒ मन॑सा ।
30) मन॑सा घृ॒तेन॑ घृ॒तेन॒ मन॑सा॒ मन॑सा घृ॒तेन॑ ।
31) घृ॒तेन॒ यथा॒ यथा॑ घृ॒तेन॑ घृ॒तेन॒ यथा᳚ ।
32) यथा॑ दे॒वा दे॒वा यथा॒ यथा॑ दे॒वाः ।
33) दे॒वा इ॒हेह दे॒वा दे॒वा इ॒ह ।
34) इ॒हागम॑-न्ना॒गम॑-न्नि॒हे हागमन्न्॑ ।
35) आ॒गम॑न् वी॒तिहो᳚त्रा वी॒तिहो᳚त्रा आ॒गम॑-न्ना॒गम॑न् वी॒तिहो᳚त्राः ।
35) आ॒गम॒न्नित्या᳚ - गमन्न्॑ ।
36) वी॒तिहो᳚त्रा ऋता॒वृध॑ ऋता॒वृधो॑ वी॒तिहो᳚त्रा वी॒तिहो᳚त्रा
36) ऋता॒वृधः॑ ।
36) वी॒तिहो᳚त्रा॒ इति॑ वी॒ति - हो॒त्राः॒ ।
37) ऋ॒ता॒वृध॑-स्समु॒द्रस्य॑ समु॒द्रस्य॑ र्​ता॒वृध॑ ऋता॒वृध॑-स्समु॒द्रस्य॑ ।
37) ऋ॒ता॒वृध॒ इत्यृ॑त - वृधः॑ ।
38) स॒मु॒द्रस्य॑ व॒युन॑स्य व॒युन॑स्य समु॒द्रस्य॑ समु॒द्रस्य॑ व॒युन॑स्य ।
39) व॒युन॑स्य॒ पत्म॒-न्पत्म॑न्. व॒युन॑स्य व॒युन॑स्य॒ पत्मन्न्॑ ।
40) पत्म॑न् जु॒होमि॑ जु॒होमि॒ पत्म॒-न्पत्म॑न् जु॒होमि॑ ।
41) जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वक॑र्मणे जु॒होमि॑ जु॒होमि॑ वि॒श्वक॑र्मणे ।
42) वि॒श्वक॑र्मणे॒ विश्वा॒ विश्वा॑ वि॒श्वक॑र्मणे वि॒श्वक॑र्मणे॒ विश्वा᳚ ।
42) वि॒श्वक॑र्मण॒ इति॑ वि॒श्व - क॒र्म॒णे॒ ।
43) विश्वा ऽहा ऽहा॒ विश्वा॒ विश्वा ऽहा᳚ ।
44) अहा ऽम॑र्त्य॒ मम॑र्त्य॒ महा ऽहा ऽम॑र्त्यम् ।
45) अम॑र्त्यग्ं ह॒विर्-ह॒वि रम॑र्त्य॒ मम॑र्त्यग्ं ह॒विः ।
46) ह॒वि रितीति॑ ह॒विर्-ह॒विरिति॑ ।
47) इति॑ स्वयमातृ॒ण्णाग्​ स्व॑यमातृ॒ण्णा मितीति॑ स्वयमातृ॒ण्णाम् ।
48) स्व॒य॒मा॒तृ॒ण्णा मु॑प॒धायो॑प॒धाय॑ स्वयमातृ॒ण्णाग्​ स्व॑यमातृ॒ण्णा मु॑प॒धाय॑ ।
48) स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् ।
49) उ॒प॒धाय॑ जुहोति जुहो त्युप॒धा यो॑प॒धाय॑ जुहोति ।
49) उ॒प॒धायेत्यु॑प - धाय॑ ।
50) जु॒हो॒ त्ये॒ तदे॒तज् जु॑होति जुहो त्ये॒तत् ।
॥ 20 ॥ (50/63)

1) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
2) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
3) अ॒ग्ने-श्शिर॒-श्शिरो॒ ऽग्ने र॒ग्ने-श्शिरः॑ ।
4) शिर॒-स्सशी॑र्​षाण॒ग्ं॒ सशी॑र्​षाण॒ग्ं॒ शिर॒-श्शिर॒-स्सशी॑र्​षाणम् ।
5) सशी॑र्​षाण मे॒वैव सशी॑र्​षाण॒ग्ं॒ सशी॑र्​षाण मे॒व ।
5) सशी॑र्​षाण॒मिति॒ स - शी॒र्॒षा॒ण॒म् ।
6) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् ।
7) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते ।
8) चि॒नु॒ते॒ सशी॑र्​षा॒ सशी॑र्​षा चिनुते चिनुते॒ सशी॑र्​षा ।
9) सशी॑र्​षा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सशी॑र्​षा॒ सशी॑र्​षा॒ ऽमुष्मिन्न्॑ ।
9) सशी॒र्॒षेति॒ स - शी॒र्॒षा॒ ।
10) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
11) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
12) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
13) य ए॒व मे॒वं-योँ य ए॒वम् ।
14) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
15) वेद॑ सुव॒र्गाय॑ सुव॒र्गाय॒ वेद॒ वेद॑ सुव॒र्गाय॑ ।
16) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै ।
16) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
17) वा ए॒ष ए॒ष वै वा ए॒षः ।
18) ए॒ष लो॒काय॑ लो॒कायै॒ष ए॒ष लो॒काय॑ ।
19) लो॒काय॑ चीयते चीयते लो॒काय॑ लो॒काय॑ चीयते ।
20) ची॒य॒ते॒ य-द्यच् ची॑यते चीयते॒ यत् ।
21) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
22) अ॒ग्नि स्तस्य॒ तस्या॒ग्नि र॒ग्नि स्तस्य॑ ।
23) तस्य॒ य-द्य-त्तस्य॒ तस्य॒ यत् ।
24) यदय॑थापूर्व॒ मय॑थापूर्वं॒-यँ-द्यदय॑थापूर्वम् ।
25) अय॑थापूर्व-ङ्क्रि॒यते᳚ क्रि॒यते ऽय॑थापूर्व॒ मय॑थापूर्व-ङ्क्रि॒यते᳚ ।
25) अय॑थापूर्व॒मित्यय॑था - पू॒र्व॒म् ।
26) क्रि॒यते ऽसु॑वर्ग्य॒ मसु॑वर्ग्य-ङ्क्रि॒यते᳚ क्रि॒यते ऽसु॑वर्ग्यम् ।
27) असु॑वर्ग्य मस्या॒स्या सु॑वर्ग्य॒ मसु॑वर्ग्य मस्य ।
27) असु॑वर्ग्य॒मित्यसु॑वः - ग्य॒म् ।
28) अ॒स्य॒ त-त्तद॑स्यास्य॒ तत् ।
29) त-थ्सु॑व॒ग्य॑-स्सुव॒ग्य॑ स्त-त्त-थ्सु॑व॒ग्यः॑ ।
30) सु॒व॒ग्यो᳚ ऽग्नि र॒ग्नि-स्सु॑व॒ग्य॑-स्सुव॒ग्यो᳚ ऽग्निः ।
30) सु॒व॒ग्य॑ इति॑ सुवः - ग्यः॑ ।
31) अ॒ग्नि श्चिति॒-ञ्चिति॑ म॒ग्नि र॒ग्नि श्चिति᳚म् ।
32) चिति॑ मुप॒धायो॑ प॒धाय॒ चिति॒-ञ्चिति॑ मुप॒धाय॑ ।
33) उ॒प॒धा या॒भ्या᳚(1॒)भ्यु॑प॒धा यो॑प॒धाया॒भि ।
33) उ॒प॒धायेत्यु॑प - धाय॑ ।
34) अ॒भि मृ॑शे-न्मृशे द॒भ्य॑भि मृ॑शेत् ।
35) मृ॒शे॒च् चित्ति॒-ञ्चित्ति॑-म्मृशे-न्मृशे॒च् चित्ति᳚म् ।
36) चित्ति॒ मचि॑त्ति॒ मचि॑त्ति॒-ञ्चित्ति॒-ञ्चित्ति॒ मचि॑त्तिम् ।
37) अचि॑त्ति-ञ्चिनवच् चिनव॒ दचि॑त्ति॒ मचि॑त्ति-ञ्चिनवत् ।
38) चि॒न॒व॒-द्वि वि चि॑नवच् चिनव॒-द्वि ।
39) वि वि॒द्वान्. वि॒द्वान्. वि वि वि॒द्वान् ।
40) वि॒द्वा-न्पृ॒ष्ठा पृ॒ष्ठा वि॒द्वान्. वि॒द्वा-न्पृ॒ष्ठा ।
41) पृ॒ष्ठेवे॑व पृ॒ष्ठा पृ॒ष्ठेव॑ ।
42) इ॒व॒ वी॒ता वी॒तेवे॑व वी॒ता ।
43) वी॒ता वृ॑जि॒ना वृ॑जि॒ना वी॒ता वी॒ता वृ॑जि॒ना ।
44) वृ॒जि॒ना च॑ च वृजि॒ना वृ॑जि॒ना च॑ ।
45) च॒ मर्ता॒-न्मर्ताग्॑श्च च॒ मर्तान्॑ ।
46) मर्ता᳚-न्रा॒ये रा॒ये मर्ता॒-न्मर्ता᳚-न्रा॒ये ।
47) रा॒ये च॑ च रा॒ये रा॒ये च॑ ।
48) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
49) न॒-स्स्व॒प॒त्याय॑ स्वप॒त्याय॑ नो न-स्स्वप॒त्याय॑ ।
50) स्व॒प॒त्याय॑ देव देव स्वप॒त्याय॑ स्वप॒त्याय॑ देव ।
50) स्व॒प॒त्यायेति॑ सु - अ॒प॒त्याय॑ ।
51) दे॒व॒ दिति॒-न्दिति॑-न्देव देव॒ दिति᳚म् ।
52) दिति॑-ञ्च च॒ दिति॒-न्दिति॑-ञ्च ।
53) च॒ रास्व॒ रास्व॑ च च॒ रास्व॑ ।
54) रास्वादि॑ति॒ मदि॑ति॒ग्ं॒ रास्व॒ रास्वादि॑तिम् ।
55) अदि॑ति मुरुष्यो रु॒ष्यादि॑ति॒ मदि॑ति मुरुष्य ।
56) उ॒रु॒ष्ये तीत्यु॑ रुष्यो रु॒ष्येति॑ ।
57) इति॑ यथापू॒र्वं-यँ॑थापू॒र्व मितीति॑ यथापू॒र्वम् ।
58) य॒था॒पू॒र्व मे॒वैव य॑थापू॒र्वं-यँ॑थापू॒र्व मे॒व ।
58) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् ।
59) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
60) ए॒ना॒ मुपोपै॑ना मेना॒ मुप॑ ।
61) उप॑ धत्ते धत्त॒ उपोप॑ धत्ते ।
62) ध॒त्ते॒ प्राञ्च॒-म्प्राञ्च॑-न्धत्ते धत्ते॒ प्राञ्च᳚म् ।
63) प्राञ्च॑ मेन मेन॒-म्प्राञ्च॒-म्प्राञ्च॑ मेनम् ।
64) ए॒न॒-ञ्चि॒नु॒ते॒ चि॒नु॒त॒ ए॒न॒ मे॒न॒-ञ्चि॒नु॒ते॒ ।
65) चि॒नु॒ते॒ सु॒व॒र्ग्य॑-स्सुव॒र्ग्य॑ श्चिनुते चिनुते सुव॒र्ग्यः॑ ।
66) सु॒व॒र्ग्यो᳚ ऽस्यास्य सुव॒र्ग्य॑-स्सुव॒र्ग्यो᳚ ऽस्य ।
66) सु॒व॒र्ग्य॑ इति॑ सुवः - ग्यः॑ ।
67) अ॒स्य॒ भ॒व॒ति॒ भ॒व॒ त्य॒स्या॒स्य॒ भ॒व॒ति॒ ।
68) भ॒व॒तीति॑ भवति ।
॥ 21 ॥ (68/78)
॥ अ. 4 ॥

1) वि॒श्वक॑र्मा दि॒शा-न्दि॒शां-विँ॒श्वक॑र्मा वि॒श्वक॑र्मा दि॒शाम् ।
1) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
2) दि॒शा-म्पति॒ष् पति॑-र्दि॒शा-न्दि॒शा-म्पतिः॑ ।
3) पति॒-स्स स पति॒ष् पति॒-स्सः ।
4) स नो॑ न॒-स्स स नः॑ ।
5) नः॒ प॒शू-न्प॒शू-न्नो॑ नः प॒शून् ।
6) प॒शू-न्पा॑तु पातु प॒शू-न्प॒शू-न्पा॑तु ।
7) पा॒तु॒ स स पा॑तु पातु॒ सः ।
8) सो᳚ ऽस्मा न॒स्मा-न्थ्स सो᳚ ऽस्मान् ।
9) अ॒स्मा-न्पा॑तु पात्व॒स्मा न॒स्मा-न्पा॑तु ।
10) पा॒तु॒ तस्मै॒ तस्मै॑ पातु पातु॒ तस्मै᳚ ।
11) तस्मै॒ नमो॒ नम॒ स्तस्मै॒ तस्मै॒ नमः॑ ।
12) नमः॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्नमो॒ नमः॑ प्र॒जाप॑तिः ।
13) प्र॒जाप॑ती रु॒द्रो रु॒द्रः प्र॒जाप॑तिः प्र॒जाप॑ती रु॒द्रः ।
13) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
14) रु॒द्रो वरु॑णो॒ वरु॑णो रु॒द्रो रु॒द्रो वरु॑णः ।
15) वरु॑णो॒ ऽग्नि र॒ग्नि-र्वरु॑णो॒ वरु॑णो॒ ऽग्निः ।
16) अ॒ग्नि-र्दि॒शा-न्दि॒शा म॒ग्नि र॒ग्नि-र्दि॒शाम् ।
17) दि॒शा-म्पति॒ष् पति॑-र्दि॒शा-न्दि॒शा-म्पतिः॑ ।
18) पति॒-स्स स पति॒ष् पति॒-स्सः ।
19) स नो॑ न॒-स्स स नः॑ ।
20) नः॒ प॒शू-न्प॒शू-न्नो॑ नः प॒शून् ।
21) प॒शू-न्पा॑तु पातु प॒शू-न्प॒शू-न्पा॑तु ।
22) पा॒तु॒ स स पा॑तु पातु॒ सः ।
23) सो᳚ ऽस्मा न॒स्मा-न्थ्स सो᳚ ऽस्मान् ।
24) अ॒स्मा-न्पा॑तु पात्व॒स्मा न॒स्मा-न्पा॑तु ।
25) पा॒तु॒ तस्मै॒ तस्मै॑ पातु पातु॒ तस्मै᳚ ।
26) तस्मै॒ नमो॒ नम॒ स्तस्मै॒ तस्मै॒ नमः॑ ।
27) नम॑ ए॒ता ए॒ता नमो॒ नम॑ ए॒ताः ।
28) ए॒ता वै वा ए॒ता ए॒ता वै ।
29) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
30) दे॒वता॑ ए॒तेषा॑ मे॒तेषा᳚-न्दे॒वता॑ दे॒वता॑ ए॒तेषा᳚म् ।
31) ए॒तेषा᳚-म्पशू॒ना-म्प॑शू॒ना मे॒तेषा॑ मे॒तेषा᳚-म्पशू॒नाम् ।
32) प॒शू॒ना मधि॑पत॒यो ऽधि॑पतयः पशू॒ना-म्प॑शू॒ना मधि॑पतयः ।
33) अधि॑पतय॒ स्ताभ्य॒ स्ताभ्यो ऽधि॑पत॒यो ऽधि॑पतय॒ स्ताभ्यः॑ ।
33) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
34) ताभ्यो॒ वै वै ताभ्य॒ स्ताभ्यो॒ वै ।
35) वा ए॒ष ए॒ष वै वा ए॒षः ।
36) ए॒ष ऐष ए॒ष आ ।
37) आ वृ॑श्च्यते वृश्च्यत॒ आ वृ॑श्च्यते ।
38) वृ॒श्च्य॒ते॒ यो यो वृ॑श्च्यते वृश्च्यते॒ यः ।
39) यः प॑शुशी॒र्॒षाणि॑ पशुशी॒र्॒षाणि॒ यो यः प॑शुशी॒र्॒षाणि॑ ।
40) प॒शु॒शी॒र्॒षा ण्यु॑प॒दधा᳚ त्युप॒दधा॑ति पशुशी॒र्॒षाणि॑ पशुशी॒र्॒षा ण्यु॑प॒दधा॑ति ।
40) प॒शु॒शी॒र्॒षाणीति॑ पशु - शी॒र्॒षाणि॑ ।
41) उ॒प॒दधा॑ति हिरण्येष्ट॒का हि॑रण्येष्ट॒का उ॑प॒दधा᳚ त्युप॒दधा॑ति हिरण्येष्ट॒काः ।
41) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
42) हि॒र॒ण्ये॒ष्ट॒का उपोप॑ हिरण्येष्ट॒का हि॑रण्येष्ट॒का उप॑ ।
42) हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः ।
43) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
44) द॒धा॒ त्ये॒ताभ्य॑ ए॒ताभ्यो॑ दधाति दधा त्ये॒ताभ्यः॑ ।
45) ए॒ताभ्य॑ ए॒वैवै ताभ्य॑ ए॒ताभ्य॑ ए॒व ।
46) ए॒व दे॒वता᳚भ्यो दे॒वता᳚भ्य ए॒वैव दे॒वता᳚भ्यः ।
47) दे॒वता᳚भ्यो॒ नमो॒ नमो॑ दे॒वता᳚भ्यो दे॒वता᳚भ्यो॒ नमः॑ ।
48) नम॑स् करोति करोति॒ नमो॒ नम॑स् करोति ।
49) क॒रो॒ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनः॑ करोति करोति ब्रह्मवा॒दिनः॑ ।
50) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
50) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
॥ 22 ॥ (50/57)

1) व॒द॒-न्त्य॒ग्ना व॒ग्नौ व॑दन्ति वद-न्त्य॒ग्नौ ।
2) अ॒ग्नौ ग्रा॒म्या-न्ग्रा॒म्या न॒ग्ना व॒ग्नौ ग्रा॒म्यान् ।
3) ग्रा॒म्या-न्प॒शू-न्प॒शू-न्ग्रा॒म्या-न्ग्रा॒म्या-न्प॒शून् ।
4) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
5) प्र द॑धाति दधाति॒ प्र प्र द॑धाति ।
6) द॒धा॒ति॒ शु॒चा शु॒चा द॑धाति दधाति शु॒चा ।
7) शु॒चा ऽऽर॒ण्या ना॑र॒ण्या-ञ्छु॒चा शु॒चा ऽऽर॒ण्यान् ।
8) आ॒र॒ण्या न॑र्पय त्यर्पयत्या र॒ण्या ना॑र॒ण्या न॑र्पयति ।
9) अ॒र्प॒य॒ति॒ कि-ङ्कि म॑र्पय त्यर्पयति॒ किम् ।
10) कि-न्तत॒ स्ततः॒ कि-ङ्कि-न्ततः॑ ।
11) तत॒ उदु-त्तत॒ स्तत॒ उत् ।
12) उच्छिग्ं॑षति शिग्ंष॒ त्युदु च्छिग्ं॑षति ।
13) शि॒ग्ं॒ष॒तीतीति॑ शिग्ंषति शिग्ंष॒तीति॑ ।
14) इति॒ य-द्यदितीति॒ यत् ।
15) यद्धि॑रण्येष्ट॒का हि॑रण्येष्ट॒का य-द्यद्धि॑रण्येष्ट॒काः ।
16) हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा᳚ त्युप॒दधा॑ति हिरण्येष्ट॒का हि॑रण्येष्ट॒का उ॑प॒दधा॑ति ।
16) हि॒र॒ण्ये॒ष्ट॒का इति॑ हिरण्य - इ॒ष्ट॒काः ।
17) उ॒प॒दधा᳚ त्य॒मृत॑ म॒मृत॑ मुप॒दधा᳚ त्युप॒दधा᳚ त्य॒मृत᳚म् ।
17) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
18) अ॒मृतं॒-वैँ वा अ॒मृत॑ म॒मृतं॒-वैँ ।
19) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् ।
20) हिर॑ण्य म॒मृते॑ना॒ मृते॑न॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य म॒मृते॑न ।
21) अ॒मृते॑नै॒ वैवा मृते॑ना॒ मृते॑नै॒व ।
22) ए॒व ग्रा॒म्येभ्यो᳚ ग्रा॒म्येभ्य॑ ए॒वैव ग्रा॒म्येभ्यः॑ ।
23) ग्रा॒म्येभ्यः॑ प॒शुभ्यः॑ प॒शुभ्यो᳚ ग्रा॒म्येभ्यो᳚ ग्रा॒म्येभ्यः॑ प॒शुभ्यः॑ ।
24) प॒शुभ्यो॑ भेष॒ज-म्भे॑ष॒ज-म्प॒शुभ्यः॑ प॒शुभ्यो॑ भेष॒जम् ।
24) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ ।
25) भे॒ष॒ज-ङ्क॑रोति करोति भेष॒ज-म्भे॑ष॒ज-ङ्क॑रोति ।
26) क॒रो॒ति॒ न न क॑रोति करोति॒ न ।
27) नैना॑ नेना॒-न्न नैनान्॑ ।
28) ए॒ना॒न्॒. हि॒न॒स्ति॒ हि॒न॒ स्त्ये॒ना॒ ने॒ना॒न्॒. हि॒न॒स्ति॒ ।
29) हि॒न॒स्ति॒ प्रा॒णः प्रा॒णो हि॑नस्ति हिनस्ति प्रा॒णः ।
30) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै ।
30) प्रा॒ण इति॑ प्र - अ॒नः ।
31) वै प्र॑थ॒मा प्र॑थ॒मा वै वै प्र॑थ॒मा ।
32) प्र॒थ॒मा स्व॑यमातृ॒ण्णा स्व॑यमातृ॒ण्णा प्र॑थ॒मा प्र॑थ॒मा स्व॑यमातृ॒ण्णा ।
33) स्व॒य॒मा॒तृ॒ण्णा व्या॒नो व्या॒न-स्स्व॑यमातृ॒ण्णा स्व॑यमातृ॒ण्णा व्या॒नः ।
33) स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा ।
34) व्या॒नो द्वि॒तीया᳚ द्वि॒तीया᳚ व्या॒नो व्या॒नो द्वि॒तीया᳚ ।
34) व्या॒न इति॑ वि - अ॒नः ।
35) द्वि॒तीया॑ ऽपा॒नो॑ ऽपा॒नो द्वि॒तीया᳚ द्वि॒तीया॑ ऽपा॒नः ।
36) अ॒पा॒न स्तृ॒तीया॑ तृ॒तीया॑ ऽपा॒नो॑ ऽपा॒न स्तृ॒तीया᳚ ।
36) अ॒पा॒न इत्य॑प - अ॒नः ।
37) तृ॒तीया ऽन्वनु॑ तृ॒तीया॑ तृ॒तीया ऽनु॑ ।
38) अनु॒ प्र प्राण्वनु॒ प्र ।
39) प्राण्या॑ दन्या॒-त्प्र प्राण्या᳚त् ।
40) अ॒न्या॒-त्प्र॒थ॒मा-म्प्र॑थ॒मा म॑न्या दन्या-त्प्रथ॒माम् ।
41) प्र॒थ॒माग्​ स्व॑यमातृ॒ण्णाग्​ स्व॑यमातृ॒ण्णा-म्प्र॑थ॒मा-म्प्र॑थ॒माग्​ स्व॑यमातृ॒ण्णाम् ।
42) स्व॒य॒मा॒तृ॒ण्णा मु॑प॒धायो॑ प॒धाय॑ स्वयमातृ॒ण्णाग्​ स्व॑यमातृ॒ण्णा मु॑प॒धाय॑ ।
42) स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् ।
43) उ॒प॒धाय॑ प्रा॒णेन॑ प्रा॒णेनो॑ प॒धायो॑ प॒धाय॑ प्रा॒णेन॑ ।
43) उ॒प॒धायेत्यु॑प - धाय॑ ।
44) प्रा॒णेनै॒ वैव प्रा॒णेन॑ प्रा॒णे नै॒व ।
44) प्रा॒णेनेति॑ प्र - अ॒नेन॑ ।
45) ए॒व प्रा॒ण-म्प्रा॒ण मे॒वैव प्रा॒णम् ।
46) प्रा॒णग्ं सग्ं स-म्प्रा॒ण-म्प्रा॒णग्ं सम् ।
46) प्रा॒णमिति॑ प्र - अ॒नम् ।
47) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
48) अ॒र्ध॒य॒ति॒ वि व्य॑र्धय त्यर्धयति॒ वि ।
49) व्य॑न्या दन्या॒-द्वि व्य॑न्यात् ।
50) अ॒न्या॒-द्द्वि॒तीया᳚-न्द्वि॒तीया॑ मन्या दन्या-द्द्वि॒तीया᳚म् ।
॥ 23 ॥ (50/61)

1) द्वि॒तीया॑ मुप॒धायो॑ प॒धाय॑ द्वि॒तीया᳚-न्द्वि॒तीया॑ मुप॒धाय॑ ।
2) उ॒प॒धाय॑ व्या॒नेन॑ व्या॒नेनो॑ प॒धायो॑ प॒धाय॑ व्या॒नेन॑ ।
2) उ॒प॒धायेत्यु॑प - धाय॑ ।
3) व्या॒नेनै॒ वैव व्या॒नेन॑ व्या॒ने नै॒व ।
3) व्या॒नेनेति॑ वि - अ॒नेन॑ ।
4) ए॒व व्या॒नं-व्याँ॒न मे॒वैव व्या॒नम् ।
5) व्या॒नग्ं सग्ं सं-व्याँ॒नं-व्याँ॒नग्ं सम् ।
5) व्या॒नमिति॑ वि - अ॒नम् ।
6) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
7) अ॒र्ध॒य॒ त्यपापा᳚ र्धय त्यर्धय॒ त्यप॑ ।
8) अपा᳚न्या दन्या॒ दपापा᳚ न्यात् ।
9) अ॒न्या॒-त्तृ॒तीया᳚-न्तृ॒तीया॑ मन्या दन्या-त्तृ॒तीया᳚म् ।
10) तृ॒तीया॑ मुप॒धा यो॑प॒धाय॑ तृ॒तीया᳚-न्तृ॒तीया॑ मुप॒धाय॑ ।
11) उ॒प॒धाया॑ पा॒नेना॑ पा॒ने नो॑प॒धा यो॑प॒धाया॑ पा॒नेन॑ ।
11) उ॒प॒धायेत्यु॑प - धाय॑ ।
12) अ॒पा॒नेनै ॒वैवा पा॒नेना॑ पा॒नेनै॒व ।
12) अ॒पा॒नेनेत्य॑प - अ॒नेन॑ ।
13) ए॒वापा॒न म॑पा॒न मे॒वै वापा॒नम् ।
14) अ॒पा॒नग्ं सग्ं स म॑पा॒न म॑पा॒नग्ं सम् ।
14) अ॒पा॒नमित्य॑प - अ॒नम् ।
15) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
16) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ ।
17) अथो᳚ प्रा॒णैः प्रा॒णै रथो॒ अथो᳚ प्रा॒णैः ।
17) अथो॒ इत्यथो᳚ ।
18) प्रा॒णै रे॒वैव प्रा॒णैः प्रा॒णै रे॒व ।
18) प्रा॒णैरिति॑ प्र - अ॒नैः ।
19) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
20) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् ।
21) स मि॑न्ध इन्धे॒ सग्ं स मि॑न्धे ।
22) इ॒न्धे॒ भू-र्भू रि॑न्ध इन्धे॒ भूः ।
23) भू-र्भुवो॒ भुवो॒ भू-र्भू-र्भुवः॑ ।
24) भुव॒-स्सुव॒-स्सुव॒-र्भुवो॒ भुव॒-स्सुवः॑ ।
25) सुव॒ रितीति॒ सुव॒-स्सुव॒ रिति॑ ।
26) इति॑ स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा इतीति॑ स्वयमातृ॒ण्णाः ।
27) स्व॒य॒मा॒तृ॒ण्णा उपोप॑ स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा उप॑ ।
27) स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः ।
28) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
29) द॒धा॒ ती॒म इ॒मे द॑धाति दधा ती॒मे ।
30) इ॒मे वै वा इ॒म इ॒मे वै ।
31) वै लो॒का लो॒का वै वै लो॒काः ।
32) लो॒का-स्स्व॑यमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा लो॒का लो॒का-स्स्व॑यमातृ॒ण्णाः ।
33) स्व॒य॒मा॒तृ॒ण्णा ए॒ताभि॑ रे॒ताभि॑-स्स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा ए॒ताभिः॑ ।
33) स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः ।
34) ए॒ताभिः॒ खलु॒ खल्वे॒ ताभि॑ रे॒ताभिः॒ खलु॑ ।
35) खलु॒ वै वै खलु॒ खलु॒ वै ।
36) वै व्याहृ॑तीभि॒-र्व्याहृ॑तीभि॒-र्वै वै व्याहृ॑तीभिः ।
37) व्याहृ॑तीभिः प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्व्याहृ॑तीभि॒-र्व्याहृ॑तीभिः प्र॒जाप॑तिः ।
37) व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ ।
38) प्र॒जाप॑तिः॒ प्र प्र प्र॒जाप॑तिः प्र॒जाप॑तिः॒ प्र ।
38) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
39) प्राजा॑यता जायत॒ प्र प्राजा॑यत ।
40) अ॒जा॒य॒त॒ य-द्यद॑जायता जायत॒ यत् ।
41) यदे॒ताभि॑ रे॒ताभि॒-र्य-द्यदे॒ताभिः॑ ।
42) ए॒ताभि॒-र्व्याहृ॑तीभि॒-र्व्याहृ॑तीभि रे॒ताभि॑ रे॒ताभि॒-र्व्याहृ॑तीभिः ।
43) व्याहृ॑तीभि-स्स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा व्याहृ॑तीभि॒-र्व्याहृ॑तीभि-स्स्वयमातृ॒ण्णाः ।
43) व्याहृ॑तीभि॒रिति॒ व्याहृ॑ति - भिः॒ ।
44) स्व॒य॒मा॒तृ॒ण्णा उ॑प॒दधा᳚ त्युप॒दधा॑ति स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा उ॑प॒दधा॑ति ।
44) स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः ।
45) उ॒प॒दधा॑ ती॒मा नि॒मा नु॑प॒दधा᳚ त्युप॒दधा॑ ती॒मान् ।
45) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
46) इ॒मा ने॒वैवे मानि॒मा ने॒व ।
47) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
48) लो॒का नु॑प॒धा यो॑प॒धाय॑ लो॒कान् ँलो॒का नु॑प॒धाय॑ ।
49) उ॒प॒धा यै॒ष्वे᳚(1॒)षू॑प॒धा यो॑प॒धायै॒षु ।
49) उ॒प॒धायेत्यु॑प - धाय॑ ।
50) ए॒षु लो॒केषु॑ लो॒के ष्वे॒ ष्वे॑षु लो॒केषु॑ ।
॥ 24 ॥ (50/66)

1) लो॒के ष्वध्यधि॑ लो॒केषु॑ लो॒के ष्वधि॑ ।
2) अधि॒ प्र प्राध्यधि॒ प्र ।
3) प्र जा॑यते जायते॒ प्र प्र जा॑यते ।
4) जा॒य॒ते॒ प्रा॒णाय॑ प्रा॒णाय॑ जायते जायते प्रा॒णाय॑ ।
5) प्रा॒णाय॑ व्या॒नाय॑ व्या॒नाय॑ प्रा॒णाय॑ प्रा॒णाय॑ व्या॒नाय॑ ।
5) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
6) व्या॒नाया॑ पा॒नाया॑ पा॒नाय॑ व्या॒नाय॑ व्या॒नाया॑ पा॒नाय॑ ।
6) व्या॒नायेति॑ वि - अ॒नाय॑ ।
7) अ॒पा॒नाय॑ वा॒चे वा॒चे॑ ऽपा॒नाया॑ पा॒नाय॑ वा॒चे ।
7) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
8) वा॒चे त्वा᳚ त्वा वा॒चे वा॒चे त्वा᳚ ।
9) त्वा॒ चक्षु॑षे॒ चक्षु॑षे त्वा त्वा॒ चक्षु॑षे ।
10) चक्षु॑षे त्वा त्वा॒ चक्षु॑षे॒ चक्षु॑षे त्वा ।
11) त्वा॒ तया॒ तया᳚ त्वा त्वा॒ तया᳚ ।
12) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
13) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
14) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
15) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
16) सी॒दा॒ग्निना॒ ऽग्निना॑ सीद सीदा॒ग्निना᳚ ।
17) अ॒ग्निना॒ वै वा अ॒ग्निना॒ ऽग्निना॒ वै ।
18) वै दे॒वा दे॒वा वै वै दे॒वाः ।
19) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् ।
20) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
20) सु॒व॒र्गमिति॑ सुवः - गम् ।
21) लो॒क म॑जिगाग्ंस-न्नजिगाग्ंसन् ँलो॒कम् ँलो॒क म॑जिगाग्ंसन्न् ।
22) अ॒जि॒गा॒ग्ं॒स॒-न्तेन॒ तेना॑जिगाग्ंस-न्नजिगाग्ंस॒-न्तेन॑ ।
23) तेन॒ पति॑तु॒-म्पति॑तु॒-न्तेन॒ तेन॒ पति॑तुम् ।
24) पति॑तु॒-न्न न पति॑तु॒-म्पति॑तु॒-न्न ।
25) नाश॑क्नुव-न्नशक्नुव॒-न्न नाश॑क्नुवन्न् ।
26) अ॒श॒क्नु॒व॒-न्ते ते॑ ऽशक्नुव-न्नशक्नुव॒-न्ते ।
27) त ए॒ता ए॒ता स्ते त ए॒ताः ।
28) ए॒ता श्चत॑स्र॒ श्चत॑स्र ए॒ता ए॒ता श्चत॑स्रः ।
29) चत॑स्र-स्स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा श्चत॑स्र॒ श्चत॑स्र-स्स्वयमातृ॒ण्णाः ।
30) स्व॒य॒मा॒तृ॒ण्णा अ॑पश्य-न्नपश्य-न्थ्स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा अ॑पश्यन्न् ।
30) स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः ।
31) अ॒प॒श्य॒-न्ता स्ता अ॑पश्य-न्नपश्य॒-न्ताः ।
32) ता दि॒क्षु दि॒क्षु ता स्ता दि॒क्षु ।
33) दि॒क्षूपोप॑ दि॒क्षु दि॒क्षूप॑ ।
34) उपा॑दधता दध॒तोपोपा॑ दधत ।
35) अ॒द॒ध॒त॒ तेन॒ तेना॑ दधता दधत॒ तेन॑ ।
36) तेन॑ स॒र्वत॑श्चक्षुषा स॒र्वत॑श्चक्षुषा॒ तेन॒ तेन॑ स॒र्वत॑श्चक्षुषा ।
37) स॒र्वत॑श्चक्षुषा सुव॒र्गग्ं सु॑व॒र्गग्ं स॒र्वत॑श्चक्षुषा स॒र्वत॑श्चक्षुषा सुव॒र्गम् ।
37) स॒र्वत॑श्चक्षु॒षेति॑ स॒र्वतः॑ - च॒क्षु॒षा॒ ।
38) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
38) सु॒व॒र्गमिति॑ सुवः - गम् ।
39) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
40) आ॒य॒न्॒. य-द्यदा॑य-न्नाय॒न्॒. यत् ।
41) यच् चत॑स्र॒ श्चत॑स्रो॒ य-द्यच् चत॑स्रः ।
42) चत॑स्र-स्स्वयमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा श्चत॑स्र॒ श्चत॑स्र-स्स्वयमातृ॒ण्णाः ।
43) स्व॒य॒मा॒तृ॒ण्णा दि॒क्षु दि॒क्षु स्व॑यमातृ॒ण्णा-स्स्व॑यमातृ॒ण्णा दि॒क्षु ।
43) स्व॒य॒मा॒तृ॒ण्णा इति॑ स्वयं - आ॒तृ॒ण्णाः ।
44) दि॒क्षू॑ प॒दधा᳚ त्युप॒दधा॑ति दि॒क्षु दि॒क्षू॑ प॒दधा॑ति ।
45) उ॒प॒दधा॑ति॒ सर्वत॑श्चक्षुषा॒ सर्वत॑श्चक्षुषो प॒दधा᳚ त्युप॒दधा॑ति॒ सर्वत॑श्चक्षुषा ।
45) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति ।
46) सर्वत॑श्चक्षु षै॒वैव सर्वत॑श्चक्षुषा॒ सर्वत॑श्चक्षुषै॒व ।
46) सर्वत॑श्चक्षु॒षेति॑ स॒र्वतः॑ - च॒क्षु॒षा॒ ।
47) ए॒व त-त्तदे॒ वैव तत् ।
48) तद॒ग्निना॒ ऽग्निना॒ त-त्तद॒ग्निना᳚ ।
49) अ॒ग्निना॒ यज॑मानो॒ यज॑मानो॒ ऽग्निना॒ ऽग्निना॒ यज॑मानः ।
50) यज॑मान-स्सुव॒र्गग्ं सु॑व॒र्गं-यँज॑मानो॒ यज॑मान-स्सुव॒र्गम् ।
51) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
51) सु॒व॒र्गमिति॑ सुवः - गम् ।
52) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
53) ए॒तीत्ये॑ति ।
॥ 25 ॥ (53/64)
॥ अ. 5 ॥

1) अग्न॒ आ ऽग्ने ऽग्न॒ आ ।
2) आ या॑हि या॒ह्या या॑हि ।
3) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ ।
4) वी॒तय॒ इतीति॑ वी॒तये॑ वी॒तय॒ इति॑ ।
5) इत्या॑हा॒हे तीत्या॑ह ।
6) आ॒हा ह्व॒ता ह्व॑ता हा॒हा ह्व॑त ।
7) अह्व॑तै॒ वैवा ह्व॒ता ह्व॑तै॒व ।
8) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
9) ए॒न॒ म॒ग्नि म॒ग्नि मे॑न मेन म॒ग्निम् ।
10) अ॒ग्नि-न्दू॒त-न्दू॒त म॒ग्नि म॒ग्नि-न्दू॒तम् ।
11) दू॒तं-वृँ॑णीमहे वृणीमहे दू॒त-न्दू॒तं-वृँ॑णीमहे ।
12) वृ॒णी॒म॒ह॒ इतीति॑ वृणीमहे वृणीमह॒ इति॑ ।
13) इत्या॑हा॒हे तीत्या॑ह ।
14) आ॒ह॒ हू॒त्वा हू॒त्वा ऽऽहा॑ह हू॒त्वा ।
15) हू॒त्वै वैव हू॒त्वा हू॒त्वैव ।
16) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
17) ए॒नं॒-वृँ॒णी॒ते॒ वृ॒णी॒त॒ ए॒न॒ मे॒नं॒-वृँ॒णी॒ते॒ ।
18) वृ॒णी॒ते॒ ऽग्निना॒ ऽग्निना॑ वृणीते वृणीते॒ ऽग्निना᳚ ।
19) अ॒ग्निना॒ ऽग्नि र॒ग्नि र॒ग्निना॒ ऽग्निना॒ ऽग्निः ।
20) अ॒ग्नि-स्सग्ं सम॒ग्नि र॒ग्नि-स्सम् ।
21) स मि॑द्ध्यत इद्ध्यते॒ सग्ं स मि॑द्ध्यते ।
22) इ॒द्ध्य॒त॒ इतीती᳚द्ध्यत इद्ध्यत॒ इति॑ ।
23) इत्या॑हा॒हे तीत्या॑ह ।
24) आ॒ह॒ सग्ं समा॑हाह॒ सम् ।
25) स मि॑न्ध इन्धे॒ सग्ं स मि॑न्धे ।
26) इ॒न्ध॒ ए॒वैवेन्ध॑ इन्ध ए॒व ।
27) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
28) ए॒न॒ म॒ग्नि र॒ग्नि रे॑न मेन म॒ग्निः ।
29) अ॒ग्नि-र्वृ॒त्राणि॑ वृ॒त्रा ण्य॒ग्नि र॒ग्नि-र्वृ॒त्राणि॑ ।
30) वृ॒त्राणि॑ जङ्घनज् जङ्घन-द्वृ॒त्राणि॑ वृ॒त्राणि॑ जङ्घनत् ।
31) ज॒ङ्घ॒न॒दितीति॑ जङ्घनज् जङ्घन॒दिति॑ ।
32) इत्या॑हा॒हे तीत्या॑ह ।
33) आ॒ह॒ समि॑द्धे॒ समि॑द्ध आहाह॒ समि॑द्धे ।
34) समि॑द्ध ए॒वैव समि॑द्धे॒ समि॑द्ध ए॒व ।
34) समि॑द्ध॒ इति॒ सं - इ॒द्धे॒ ।
35) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
36) आ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
37) इ॒न्द्रि॒य-न्द॑धाति दधातीन्द्रि॒य मि॑न्द्रि॒य-न्द॑धाति ।
38) द॒धा॒ त्य॒ग्ने र॒ग्ने-र्द॑धाति दधा त्य॒ग्नेः ।
39) अ॒ग्ने-स्स्तोम॒ग्ग्॒ स्तोम॑ म॒ग्ने र॒ग्ने-स्स्तोम᳚म् ।
40) स्तोम॑-म्मनामहे मनामहे॒ स्तोम॒ग्ग्॒ स्तोम॑-म्मनामहे ।
41) म॒ना॒म॒ह॒ इतीति॑ मनामहे मनामह॒ इति॑ ।
42) इत्या॑हा॒हे तीत्या॑ह ।
43) आ॒ह॒ म॒नु॒ते म॑नु॒त आ॑हाह मनु॒ते ।
44) म॒नु॒त ए॒वैव म॑नु॒ते म॑नु॒त ए॒व ।
45) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
46) ए॒न॒ मे॒ता न्ये॒ता न्ये॑न मेन मे॒तानि॑ ।
47) ए॒तानि॒ वै वा ए॒ता न्ये॒तानि॒ वै ।
48) वा अह्ना॒ मह्नां॒-वैँ वा अह्ना᳚म् ।
49) अह्नाग्ं॑ रू॒पाणि॑ रू॒पाण्यह्ना॒ मह्नाग्ं॑ रू॒पाणि॑ ।
50) रू॒पा ण्य॑न्व॒ह म॑न्व॒हग्ं रू॒पाणि॑ रू॒पा ण्य॑न्व॒हम् ।
॥ 26 ॥ (50/51)

1) अ॒न्व॒ह मे॒वै वान्व॒ह म॑न्व॒ह मे॒व ।
1) अ॒न्व॒हमित्य॑नु - अ॒हम् ।
2) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
3) ए॒न॒-ञ्चि॒नु॒ते॒ चि॒नु॒त॒ ए॒न॒ मे॒न॒-ञ्चि॒नु॒ते॒ ।
4) चि॒नु॒ते ऽवाव॑ चिनुते चिनु॒ते ऽव॑ ।
5) अवाह्ना॒ मह्ना॒ मवा वाह्ना᳚म् ।
6) अह्नाग्ं॑ रू॒पाणि॑ रू॒पा ण्यह्ना॒ मह्नाग्ं॑ रू॒पाणि॑ ।
7) रू॒पाणि॑ रुन्धे रुन्धे रू॒पाणि॑ रू॒पाणि॑ रुन्धे ।
8) रु॒न्धे॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ रुन्धे रुन्धे ब्रह्मवा॒दिनः॑ ।
9) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
9) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
10) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् ।
11) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् ।
12) स॒त्या-द्या॒तया᳚म्नी-र्या॒तया᳚म्नी-स्स॒त्या-थ्स॒त्या-द्या॒तया᳚म्नीः ।
13) या॒तया᳚म्नीर॒न्या अ॒न्या या॒तया᳚म्नी-र्या॒तया᳚म्नी र॒न्याः ।
13) या॒तया᳚म्नी॒रिति॑ या॒त - या॒म्नीः॒ ।
14) अ॒न्या इष्ट॑का॒ इष्ट॑का अ॒न्या अ॒न्या इष्ट॑काः ।
15) इष्ट॑का॒ अया॑तया॒ म्न्यया॑तया॒ म्नीष्ट॑का॒ इष्ट॑का॒ अया॑तया॒म्नी ।
16) अया॑तया॒म्नी लो॑कम्पृ॒णा लो॑कम्पृ॒णा ऽया॑तया॒ म्न्यया॑तया॒म्नी लो॑कम्पृ॒णा ।
16) अया॑तया॒म्नीत्यया॑त - या॒म्नी॒ ।
17) लो॒क॒म्पृ॒णेतीति॑ लोकम्पृ॒णा लो॑कम्पृ॒णेति॑ ।
17) लो॒क॒म्पृ॒णेति॑ लोकं - पृ॒णा ।
18) इत्यै᳚न्द्रा॒ग् न्यै᳚न्द्रा॒ग्नी तीत्यै᳚न्द्रा॒ग्नी ।
19) ऐ॒न्द्रा॒ग्नी हि ह्यै᳚न्द्रा॒ ग्न्यै᳚न्द्रा॒ग्नी हि ।
19) ऐ॒न्द्रा॒ग्नीत्यै᳚न्द्र - अ॒ग्नी ।
20) हि बा॑र्​हस्प॒त्या बा॑र्​हस्प॒त्या हि हि बा॑र्​हस्प॒त्या ।
21) बा॒र्॒ह॒स्प॒त्येतीति॑ बार्​हस्प॒त्या बा॑र्​हस्प॒त्येति॑ ।
22) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
23) ब्रू॒या॒ दि॒न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ब्रू॑या-द्ब्रूया दिन्द्रा॒ग्नी ।
24) इ॒न्द्रा॒ग्नी च॑ चेन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी च॑ ।
24) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
25) च॒ हि हि च॑ च॒ हि ।
26) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् ।
27) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ ।
28) बृह॒स्पति॑श्च च॒ बृह॒स्पति॒-र्बृह॒स्पति॑श्च ।
29) चाया॑तयामा॒नो ऽया॑तयामानश्च॒ चाया॑तयामानः ।
30) अया॑तयामानो ऽनुच॒रव॑ त्यनुच॒रव॒ त्यया॑तयामा॒नो ऽया॑तयामानो ऽनुच॒रव॑ती ।
30) अया॑तयामान॒ इत्यया॑त - या॒मा॒नः॒ ।
31) अ॒नु॒च॒रव॑ती भवति भव त्यनुच॒रव॑ त्यनुच॒रव॑ती भवति ।
31) अ॒नु॒च॒रव॒तीत्य॑नुच॒र - व॒ती॒ ।
32) भ॒व॒त्य जा॑मित्वा॒या जा॑मित्वाय भवति भव॒त्य जा॑मित्वाय ।
33) अजा॑मित्वाया नु॒ष्टुभा॑ ऽनु॒ष्टुभा ऽजा॑मित्वा॒या जा॑मित्वाया नु॒ष्टुभा᳚ ।
33) अजा॑मित्वा॒येत्यजा॑मि - त्वा॒य॒ ।
34) अ॒नु॒ष्टुभा ऽन्वन् व॑नु॒ष्टुभा॑ ऽनु॒ष्टुभा ऽनु॑ ।
34) अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ ।
35) अनु॑ चरति चर॒ त्यन्वनु॑ चरति ।
36) च॒र॒ त्या॒त्मा ऽऽत्मा च॑रति चर त्या॒त्मा ।
37) आ॒त्मा वै वा आ॒त्मा ऽऽत्मा वै ।
38) वै लो॑कम्पृ॒णा लो॑कम्पृ॒णा वै वै लो॑कम्पृ॒णा ।
39) लो॒क॒म्पृ॒णा प्रा॒णः प्रा॒णो लो॑कम्पृ॒णा लो॑कम्पृ॒णा प्रा॒णः ।
39) लो॒क॒म्पृ॒णेति॑ लोकं - पृ॒णा ।
40) प्रा॒णो॑ ऽनु॒ष्टु ब॑नु॒ष्टुप् प्रा॒णः प्रा॒णो॑ ऽनु॒ष्टुप् ।
40) प्रा॒ण इति॑ प्र - अ॒नः ।
41) अ॒नु॒ष्टु-प्तस्मा॒-त्तस्मा॑ दनु॒ष्टु ब॑नु॒ष्टु-प्तस्मा᳚त् ।
41) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
42) तस्मा᳚-त्प्रा॒णः प्रा॒ण स्तस्मा॒-त्तस्मा᳚-त्प्रा॒णः ।
43) प्रा॒ण-स्सर्वा॑णि॒ सर्वा॑णि प्रा॒णः प्रा॒ण-स्सर्वा॑णि ।
43) प्रा॒ण इति॑ प्र - अ॒नः ।
44) सर्वा॒ ण्यङ्गा॒ न्यङ्गा॑नि॒ सर्वा॑णि॒ सर्वा॒ ण्यङ्गा॑नि ।
45) अङ्गा॒ न्यन् वन् वङ्गा॒ न्यङ्गा॒ न्यनु॑ ।
46) अनु॑ चरति चर॒ त्यन्वनु॑ चरति ।
47) च॒र॒ति॒ ता स्ता श्च॑रति चरति॒ ताः ।
48) ता अ॑स्यास्य॒ ता स्ता अ॑स्य ।
49) अ॒स्य॒ सूद॑दोहस॒-स्सूद॑दोहसो अस्यास्य॒ सूद॑दोहसः ।
50) सूद॑दोहस॒ इतीति॒ सूद॑दोहस॒-स्सूद॑दोहस॒ इति॑ ।
50) सूद॑दोहस॒ इति॒ सूद॑ - दो॒ह॒सः॒ ।
॥ 27 ॥ (50/66)

1) इत्या॑हा॒हे तीत्या॑ह ।
2) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् ।
3) तस्मा॒-त्परु॑षिपरुषि॒ परु॑षिपरुषि॒ तस्मा॒-त्तस्मा॒-त्परु॑षिपरुषि ।
4) परु॑षिपरुषि॒ रसो॒ रसः॒ परु॑षिपरुषि॒ परु॑षिपरुषि॒ रसः॑ ।
4) परु॑षिपरु॒षीति॒ परु॑षि - प॒रु॒षि॒ ।
5) रस॒-स्सोम॒ग्ं॒ सोम॒ग्ं॒ रसो॒ रस॒-स्सोम᳚म् ।
6) सोमग्ग्॑ श्रीणन्ति श्रीणन्ति॒ सोम॒ग्ं॒ सोमग्ग्॑ श्रीणन्ति ।
7) श्री॒ण॒न्ति॒ पृश्ञ॑यः॒ पृश्ञ॑य-श्श्रीणन्ति श्रीणन्ति॒ पृश्ञ॑यः ।
8) पृश्ञ॑य॒ इतीति॒ पृश्ञ॑यः॒ पृश्ञ॑य॒ इति॑ ।
9) इत्या॑हा॒हे तीत्या॑ह ।
10) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् ।
11) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
12) वै पृश्ञि॒ पृश्ञि॒ वै वै पृश्ञि॑ ।
13) पृश्ञ्यन्न॒ मन्न॒-म्पृश्ञि॒ पृश्ञ्यन्न᳚म् ।
14) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
15) ए॒वावा वै॒वै वाव॑ ।
16) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
17) रु॒न्धे॒ ऽर्को᳚ ऽर्को रु॑न्धे रुन्धे॒ ऽर्कः ।
18) अ॒र्को वै वा अ॒र्को᳚ ऽर्को वै ।
19) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः ।
20) अ॒ग्नि र॒र्को᳚(1॒) ऽर्को᳚ ऽग्नि र॒ग्नि र॒र्कः ।
21) अ॒र्को ऽन्न॒ मन्न॑ म॒र्को᳚ ऽर्को ऽन्न᳚म् ।
22) अन्न॒ मन्न᳚म् ।
23) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
24) ए॒वावा वै॒वै वाव॑ ।
25) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
26) रु॒न्धे॒ जन्म॒न् जन्म॑-न्रुन्धे रुन्धे॒ जन्मन्न्॑ ।
27) जन्म॑-न्दे॒वाना᳚-न्दे॒वाना॒-ञ्जन्म॒न् जन्म॑-न्दे॒वाना᳚म् ।
28) दे॒वानां॒-विँशो॒ विशो॑ दे॒वाना᳚-न्दे॒वानां॒-विँशः॑ ।
29) विश॑ स्त्रि॒षु-त्त्रि॒षु विशो॒ विश॑ स्त्रि॒षु ।
30) त्रि॒ष्वा त्रि॒षु-त्त्रि॒ष्वा ।
31) आ रो॑च॒ने रो॑च॒न आ रो॑च॒ने ।
32) रो॒च॒ने दि॒वो दि॒वो रो॑च॒ने रो॑च॒ने दि॒वः ।
33) दि॒व इतीति॑ दि॒वो दि॒व इति॑ ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒हे॒ मानि॒मा ना॑हाहे॒ मान् ।
36) इ॒मा ने॒वैवे मा नि॒मा ने॒व ।
37) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
38) अ॒स्मै॒ लो॒कान् ँलो॒का न॑स्मा अस्मै लो॒कान् ।
39) लो॒कान् ज्योति॑ष्मतो॒ ज्योति॑ष्मतो लो॒कान् ँलो॒कान् ज्योति॑ष्मतः ।
40) ज्योति॑ष्मतः करोति करोति॒ ज्योति॑ष्मतो॒ ज्योति॑ष्मतः करोति ।
41) क॒रो॒ति॒ यो यः क॑रोति करोति॒ यः ।
42) यो वै वै यो यो वै ।
43) वा इष्ट॑काना॒ मिष्ट॑कानां॒-वैँ वा इष्ट॑कानाम् ।
44) इष्ट॑काना-म्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा मिष्ट॑काना॒ मिष्ट॑काना-म्प्रति॒ष्ठाम् ।
45) प्र॒ति॒ष्ठां-वेँद॒ वेद॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-वेँद॑ ।
45) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
46) वेद॒ प्रति॒ प्रति॒ वेद॒ वेद॒ प्रति॑ ।
47) प्रत्ये॒वैव प्रति॒ प्रत्ये॒व ।
48) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति ।
49) ति॒ष्ठ॒ति॒ तया॒ तया॑ तिष्ठति तिष्ठति॒ तया᳚ ।
50) तया॑ दे॒वत॑या दे॒वत॑या॒ तया॒ तया॑ दे॒वत॑या ।
51) दे॒वत॑या ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दे॒वत॑या दे॒वत॑या ऽङ्गिर॒स्वत् ।
52) अ॒ङ्गि॒र॒स्व-द्ध्रु॒वा ध्रु॒वा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्व-द्ध्रु॒वा ।
53) ध्रु॒वा सी॑द सीद ध्रु॒वा ध्रु॒वा सी॑द ।
54) सी॒दे तीति॑ सीद सी॒देति॑ ।
55) इत्या॑हा॒हे तीत्या॑ह ।
56) आ॒है॒ षैषा ऽऽहा॑है॒षा ।
57) ए॒षा वै वा ए॒षैषा वै ।
58) वा इष्ट॑काना॒ मिष्ट॑कानां॒-वैँ वा इष्ट॑कानाम् ।
59) इष्ट॑काना-म्प्रति॒ष्ठा प्र॑ति॒ष्ठे ष्ट॑काना॒ मिष्ट॑काना-म्प्रति॒ष्ठा ।
60) प्र॒ति॒ष्ठा यो यः प्र॑ति॒ष्ठा प्र॑ति॒ष्ठा यः ।
60) प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
61) य ए॒व मे॒वं-योँ य ए॒वम् ।
62) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
63) वेद॒ प्रति॒ प्रति॒ वेद॒ वेद॒ प्रति॑ ।
64) प्रत्ये॒वैव प्रति॒ प्रत्ये॒व ।
65) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति ।
66) ति॒ष्ठ॒तीति॑ तिष्ठति ।
॥ 28 ॥ (66/69)
॥ अ. 6 ॥

1) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै ।
1) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
2) वा ए॒ष ए॒ष वै वा ए॒षः ।
3) ए॒ष लो॒काय॑ लो॒कायै॒ष ए॒ष लो॒काय॑ ।
4) लो॒काय॑ चीयते चीयते लो॒काय॑ लो॒काय॑ चीयते ।
5) ची॒य॒ते॒ य-द्यच् ची॑यते चीयते॒ यत् ।
6) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
7) अ॒ग्नि-र्वज्रो॒ वज्रो॒ ऽग्नि र॒ग्नि-र्वज्रः॑ ।
8) वज्र॑ एकाद॒शि न्ये॑काद॒शिनी॒ वज्रो॒ वज्र॑ एकाद॒शिनी᳚ ।
9) ए॒का॒द॒शिनी॒ य-द्यदे॑काद॒शि न्ये॑काद॒शिनी॒ यत् ।
10) यद॒ग्ना व॒ग्नौ य-द्यद॒ग्नौ ।
11) अ॒ग्ना वे॑काद॒शिनी॑ मेकाद॒शिनी॑ म॒ग्ना व॒ग्ना वे॑काद॒शिनी᳚म् ।
12) ए॒का॒द॒शिनी᳚-म्मिनु॒या-न्मि॑नु॒या दे॑काद॒शिनी॑ मेकाद॒शिनी᳚-म्मिनु॒यात् ।
13) मि॒नु॒या-द्वज्रे॑ण॒ वज्रे॑ण मिनु॒या-न्मि॑नु॒या-द्वज्रे॑ण ।
14) वज्रे॑णैन मेनं॒-वँज्रे॑ण॒ वज्रे॑णैनम् ।
15) ए॒न॒ग्ं॒ सु॒व॒र्गा-थ्सु॑व॒र्गादे॑न मेनग्ं सुव॒र्गात् ।
16) सु॒व॒र्गा-ल्लो॒का-ल्लो॒का-थ्सु॑व॒र्गा-थ्सु॑व॒र्गा-ल्लो॒कात् ।
16) सु॒व॒र्गादिति॑ सुवः - गात् ।
17) लो॒का द॒न्त र॒न्त-र्लो॒का-ल्लो॒का द॒न्तः ।
18) अ॒न्त-र्द॑द्ध्या-द्दद्ध्या द॒न्त र॒न्त-र्द॑द्ध्यात् ।
19) द॒द्ध्या॒-द्य-द्य-द्द॑द्ध्या-द्दद्ध्या॒-द्यत् ।
20) य-न्न न य-द्य-न्न ।
21) न मि॑नु॒या-न्मि॑नु॒या-न्न न मि॑नु॒यात् ।
22) मि॒नु॒या-थ्स्वरु॑भि॒-स्स्वरु॑भि-र्मिनु॒या-न्मि॑नु॒या-थ्स्वरु॑भिः ।
23) स्वरु॑भिः प॒शू-न्प॒शू-न्थ्स्वरु॑भि॒-स्स्वरु॑भिः प॒शून् ।
23) स्वरु॑भि॒रिति॒ स्वरु॑ - भिः॒ ।
24) प॒शून्. वि वि प॒शू-न्प॒शून्. वि ।
25) व्य॑र्धये दर्धये॒-द्वि व्य॑र्धयेत् ।
26) अ॒र्ध॒ये॒ दे॒क॒यू॒प मे॑कयू॒प म॑र्धये दर्धये देकयू॒पम् ।
27) ए॒क॒यू॒प-म्मि॑नोति मिनो त्येकयू॒प मे॑कयू॒प-म्मि॑नोति ।
27) ए॒क॒यू॒पमित्ये॑क - यू॒पम् ।
28) मि॒नो॒ति॒ न न मि॑नोति मिनोति॒ न ।
29) नैन॑ मेन॒-न्न नैन᳚म् ।
30) ए॒नं॒-वँज्रे॑ण॒ वज्रे॑णैन मेनं॒-वँज्रे॑ण ।
31) वज्रे॑ण सुव॒र्गा-थ्सु॑व॒र्गा-द्वज्रे॑ण॒ वज्रे॑ण सुव॒र्गात् ।
32) सु॒व॒र्गा-ल्लो॒का-ल्लो॒का-थ्सु॑व॒र्गा-थ्सु॑व॒र्गा-ल्लो॒कात् ।
32) सु॒व॒र्गादिति॑ सुवः - गात् ।
33) लो॒का द॑न्त॒र्दधा᳚ त्यन्त॒र्दधा॑ति लो॒का-ल्लो॒का द॑न्त॒र्दधा॑ति ।
34) अ॒न्त॒र्दधा॑ति॒ न नान्त॒र्दधा᳚ त्यन्त॒र्दधा॑ति॒ न ।
34) अ॒न्त॒र्दधा॒तीत्य॑न्तः - दधा॑ति ।
35) न स्वरु॑भि॒-स्स्वरु॑भि॒-र्न न स्वरु॑भिः ।
36) स्वरु॑भिः प॒शू-न्प॒शू-न्थ्स्वरु॑भि॒-स्स्वरु॑भिः प॒शून् ।
36) स्वरु॑भि॒रिति॒ स्वरु॑ - भिः॒ ।
37) प॒शून्. वि वि प॒शू-न्प॒शून्. वि ।
38) व्य॑र्धय त्यर्धयति॒ वि व्य॑र्धयति ।
39) अ॒र्ध॒य॒ति॒ वि व्य॑र्धय त्यर्धयति॒ वि ।
40) वि वै वै वि वि वै ।
41) वा ए॒ष ए॒ष वै वा ए॒षः ।
42) ए॒ष इ॑न्द्रि॒ये णे᳚न्द्रि॒ये णै॒ष ए॒ष इ॑न्द्रि॒येण॑ ।
43) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑ णेन्द्रि॒ये णे᳚न्द्रि॒येण॑ वी॒र्ये॑ण ।
44) वी॒र्ये॑ण र्​द्ध्यत ऋद्ध्यते वी॒र्ये॑ण वी॒र्ये॑ण र्​द्ध्यते ।
45) ऋ॒द्ध्य॒ते॒ यो य ऋ॑द्ध्यत ऋद्ध्यते॒ यः ।
46) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
47) अ॒ग्नि-ञ्चि॒न्वग्ग्​ श्चि॒न्व-न्न॒ग्नि म॒ग्नि-ञ्चि॒न्वन्न् ।
48) चि॒न्व-न्न॑धि॒क्राम॑ त्यधि॒क्राम॑ति चि॒न्वग्ग्​ श्चि॒न्व-न्न॑धि॒क्राम॑ति ।
49) अ॒धि॒क्राम॑ त्यैन्द्रि॒ यैन्द्रि॒या ऽधि॒क्राम॑ त्यधि॒क्राम॑ त्यैन्द्रि॒या ।
49) अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति ।
50) ऐ॒न्द्रि॒य र्​च र्​चैन्द्रि॒ यैन्द्रि॒य र्​चा ।
॥ 29 ॥ (50/58)

1) ऋ॒चा ऽऽक्रम॑ण मा॒क्रम॑ण मृ॒च र्​चा ऽऽक्रम॑णम् ।
2) आ॒क्रम॑ण॒-म्प्रति॒ प्रत्या॒क्रम॑ण मा॒क्रम॑ण॒-म्प्रति॑ ।
2) आ॒क्रम॑ण॒मित्या᳚ - क्रम॑णम् ।
3) प्रतीष्ट॑का॒ मिष्ट॑का॒-म्प्रति॒ प्रतीष्ट॑काम् ।
4) इष्ट॑का॒ मुपोपेष्ट॑का॒ मिष्ट॑का॒ मुप॑ ।
5) उप॑ दद्ध्या-द्दद्ध्या॒ दुपोप॑ दद्ध्यात् ।
6) द॒द्ध्या॒-न्न न द॑द्ध्या-द्दद्ध्या॒-न्न ।
7) नेन्द्रि॒ये णे᳚न्द्रि॒येण॒ न नेन्द्रि॒येण॑ ।
8) इ॒न्द्रि॒येण॑ वी॒र्ये॑ण वी॒र्ये॑ णेन्द्रि॒ये णे᳚न्द्रि॒येण॑ वी॒र्ये॑ण ।
9) वी॒र्ये॑ण॒ वि वि वी॒र्ये॑ण वी॒र्ये॑ण॒ वि ।
10) व्यृ॑द्ध्यत ऋद्ध्यते॒ वि व्यृ॑द्ध्यते ।
11) ऋ॒द्ध्य॒ते॒ रु॒द्रो रु॒द्र ऋ॑द्ध्यत ऋद्ध्यते रु॒द्रः ।
12) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै ।
13) वा ए॒ष ए॒ष वै वा ए॒षः ।
14) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
15) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
16) अ॒ग्नि स्तस्य॒ तस्या॒ग्नि र॒ग्नि स्तस्य॑ ।
17) तस्य॑ ति॒स्र स्ति॒स्र स्तस्य॒ तस्य॑ ति॒स्रः ।
18) ति॒स्र-श्श॑र॒व्या᳚-श्शर॒व्या᳚ स्ति॒स्र स्ति॒स्र-श्श॑र॒व्याः᳚ ।
19) श॒र॒व्याः᳚ प्र॒तीची᳚ प्र॒तीची॑ शर॒व्या᳚-श्शर॒व्याः᳚ प्र॒तीची᳚ ।
20) प्र॒तीची॑ ति॒रश्ची॑ ति॒रश्ची᳚ प्र॒तीची᳚ प्र॒तीची॑ ति॒रश्ची᳚ ।
21) ति॒रश्च्य॒ नू च्य॒नूची॑ ति॒रश्ची॑ ति॒र श्च्य॒नूची᳚ ।
22) अ॒नूची॒ ताभ्य॒ स्ताभ्यो॒ ऽनू च्य॒नूची॒ ताभ्यः॑ ।
23) ताभ्यो॒ वै वै ताभ्य॒ स्ताभ्यो॒ वै ।
24) वा ए॒ष ए॒ष वै वा ए॒षः ।
25) ए॒ष ऐष ए॒ष आ ।
26) आ वृ॑श्च्यते वृश्च्यत॒ आ वृ॑श्च्यते ।
27) वृ॒श्च्य॒ते॒ यो यो वृ॑श्च्यते वृश्च्यते॒ यः ।
28) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
29) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते ।
30) चि॒नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्निम् ।
31) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा ।
32) चि॒त्वा ति॑सृध॒न्व-न्ति॑सृध॒न्व-ञ्चि॒त्वा चि॒त्वा ति॑सृध॒न्वम् ।
33) ति॒सृ॒ध॒न्व मया॑चित॒ मया॑चित-न्तिसृध॒न्व-न्ति॑सृध॒न्व मया॑चितम् ।
33) ति॒सृ॒ध॒न्वमिति॑ तिसृ - ध॒न्वम् ।
34) अया॑चित-म्ब्राह्म॒णाय॑ ब्राह्म॒णाया या॑चित॒ मया॑चित-म्ब्राह्म॒णाय॑ ।
35) ब्रा॒ह्म॒णाय॑ दद्या-द्दद्या-द्ब्राह्म॒णाय॑ ब्राह्म॒णाय॑ दद्यात् ।
36) द॒द्या॒-त्ताभ्य॒ स्ताभ्यो॑ दद्या-द्दद्या॒-त्ताभ्यः॑ ।
37) ताभ्य॑ ए॒वैव ताभ्य॒ स्ताभ्य॑ ए॒व ।
38) ए॒व नमो॒ नम॑ ए॒वैव नमः॑ ।
39) नम॑स् करोति करोति॒ नमो॒ नम॑ स्करोति ।
40) क॒रो॒ त्यथो॒ अथो॑ करोति करो॒ त्यथो᳚ ।
41) अथो॒ ताभ्य॒ स्ताभ्यो ऽथो॒ अथो॒ ताभ्यः॑ ।
41) अथो॒ इत्यथो᳚ ।
42) ताभ्य॑ ए॒वैव ताभ्य॒ स्ताभ्य॑ ए॒व ।
43) ए॒वात्मान॑ मा॒त्मान॑ मे॒वै वात्मान᳚म् ।
44) आ॒त्मान॒-न्नि-र्णिरा॒त्मान॑ मा॒त्मान॒-न्निः ।
45) नि ष्क्री॑णीते क्रीणीते॒ नि-र्णि ष्क्री॑णीते ।
46) क्री॒णी॒ते॒ य-द्य-त्क्री॑णीते क्रीणीते॒ यत् ।
47) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
48) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
49) रु॒द्र॒ पु॒रः पु॒रो रु॑द्र रुद्र पु॒रः ।
50) पु॒रो धनु॒-र्धनुः॑ पु॒रः पु॒रो धनुः॑ ।
॥ 30 ॥ (50/53)

1) धनु॒ स्त-त्त-द्धनु॒-र्धनु॒ स्तत् ।
2) त-द्वातो॒ वात॒ स्त-त्त-द्वातः॑ ।
3) वातो॒ अन्वनु॒ वातो॒ वातो॒ अनु॑ ।
4) अनु॑ वातु वा॒त्वन् वनु॑ वातु ।
5) वा॒तु॒ ते॒ ते॒ वा॒तु॒ वा॒तु॒ ते॒ ।
6) ते॒ तस्मै॒ तस्मै॑ ते ते॒ तस्मै᳚ ।
7) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
8) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
9) रु॒द्र॒ सं॒​वँ॒थ्स॒रेण॑ सं​वँथ्स॒रेण॑ रुद्र रुद्र सं​वँथ्स॒रेण॑ ।
10) सं॒​वँ॒थ्स॒रेण॒ नमो॒ नम॑-स्सं​वँथ्स॒रेण॑ सं​वँथ्स॒रेण॒ नमः॑ ।
10) सं॒​वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ ।
11) नम॑ स्करोमि करोमि॒ नमो॒ नम॑ स्करोमि ।
12) क॒रो॒मि॒ य-द्य-त्क॑रोमि करोमि॒ यत् ।
13) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
14) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
15) रु॒द्र॒ द॒क्षि॒णा द॑क्षि॒णा रु॑द्र रुद्र दक्षि॒णा ।
16) द॒क्षि॒णा धनु॒-र्धनु॑-र्दक्षि॒णा द॑क्षि॒णा धनुः॑ ।
17) धनु॒ स्त-त्त-द्धनु॒-र्धनु॒ स्तत् ।
18) त-द्वातो॒ वात॒ स्त-त्त-द्वातः॑ ।
19) वातो॒ अन्वनु॒ वातो॒ वातो॒ अनु॑ ।
20) अनु॑ वातु वा॒त्वन् वनु॑ वातु ।
21) वा॒तु॒ ते॒ ते॒ वा॒तु॒ वा॒तु॒ ते॒ ।
22) ते॒ तस्मै॒ तस्मै॑ ते ते॒ तस्मै᳚ ।
23) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
24) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
25) रु॒द्र॒ प॒रि॒व॒थ्स॒रेण॑ परिवथ्स॒रेण॑ रुद्र रुद्र परिवथ्स॒रेण॑ ।
26) प॒रि॒व॒थ्स॒रेण॒ नमो॒ नमः॑ परिवथ्स॒रेण॑ परिवथ्स॒रेण॒ नमः॑ ।
26) प॒रि॒व॒थ्स॒रेणेति॑ परि - व॒थ्स॒रेण॑ ।
27) नम॑ स्करोमि करोमि॒ नमो॒ नम॑ स्करोमि ।
28) क॒रो॒मि॒ य-द्य-त्क॑रोमि करोमि॒ यत् ।
29) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
30) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
31) रु॒द्र॒ प॒श्चा-त्प॒श्चा-द्रु॑द्र रुद्र प॒श्चात् ।
32) प॒श्चा-द्धनु॒-र्धनुः॑ प॒श्चा-त्प॒श्चा-द्धनुः॑ ।
33) धनु॒ स्त-त्त-द्धनु॒-र्धनु॒ स्तत् ।
34) त-द्वातो॒ वात॒ स्त-त्त-द्वातः॑ ।
35) वातो॒ अन्वनु॒ वातो॒ वातो॒ अनु॑ ।
36) अनु॑ वातु वा॒त्वन् वनु॑ वातु ।
37) वा॒तु॒ ते॒ ते॒ वा॒तु॒ वा॒तु॒ ते॒ ।
38) ते॒ तस्मै॒ तस्मै॑ ते ते॒ तस्मै᳚ ।
39) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
40) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
41) रु॒द्रे॒ दा॒व॒थ्स॒रे णे॑दावथ्स॒रेण॑ रुद्र रुद्रे दावथ्स॒रेण॑ ।
42) इ॒दा॒व॒थ्स॒रेण॒ नमो॒ नम॑ इदावथ्स॒रे णे॑दावथ्स॒रेण॒ नमः॑ ।
43) नम॑ स्करोमि करोमि॒ नमो॒ नम॑ स्करोमि ।
44) क॒रो॒मि॒ य-द्य-त्क॑रोमि करोमि॒ यत् ।
45) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
46) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
47) रु॒द्रो॒ त्त॒रा दु॑त्त॒रा-द्रु॑द्र रुद्रोत्त॒रात् ।
48) उ॒त्त॒रा-द्धनु॒-र्धनु॑ रुत्त॒रा दु॑त्त॒रा-द्धनुः॑ ।
48) उ॒त्त॒रादित्यु॑त् - त॒रात् ।
49) धनु॒ स्त-त्त-द्धनु॒-र्धनु॒ स्तत् ।
50) त-द्वातो॒ वात॒ स्त-त्त-द्वातः॑ ।
॥ 31 ॥ (50/53)

1) वातो॒ अन्वनु॒ वातो॒ वातो॒ अनु॑ ।
2) अनु॑ वातु वा॒त्वन् वनु॑ वातु ।
3) वा॒तु॒ ते॒ ते॒ वा॒तु॒ वा॒तु॒ ते॒ ।
4) ते॒ तस्मै॒ तस्मै॑ ते ते॒ तस्मै᳚ ।
5) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
6) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
7) रु॒द्रे॒ दु॒व॒थ्स॒रेणे॑ दुवथ्स॒रेण॑ रुद्र रुद्रे दुवथ्स॒रेण॑ ।
8) इ॒दु॒व॒थ्स॒रेण॒ नमो॒ नम॑ इदुवथ्स॒रेणे॑ दुवथ्स॒रेण॒ नमः॑ ।
8) इ॒दु॒व॒थ्स॒रेणेती॑दु - व॒थ्स॒रेण॑ ।
9) नम॑ स्करोमि करोमि॒ नमो॒ नम॑ स्करोमि ।
10) क॒रो॒मि॒ य-द्य-त्क॑रोमि करोमि॒ यत् ।
11) य-त्ते॑ ते॒ य-द्य-त्ते᳚ ।
12) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
13) रु॒द्रो॒ पर्यु॒परि॑ रुद्र रुद्रो॒परि॑ ।
14) उ॒परि॒ धनु॒-र्धनु॑ रु॒पर्यु॒परि॒ धनुः॑ ।
15) धनु॒ स्त-त्त-द्धनु॒-र्धनु॒ स्तत् ।
16) त-द्वातो॒ वात॒ स्त-त्त-द्वातः॑ ।
17) वातो॒ अन्वनु॒ वातो॒ वातो॒ अनु॑ ।
18) अनु॑ वातु वा॒त्वन् वनु॑ वातु ।
19) वा॒तु॒ ते॒ ते॒ वा॒तु॒ वा॒तु॒ ते॒ ।
20) ते॒ तस्मै॒ तस्मै॑ ते ते॒ तस्मै᳚ ।
21) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते ।
22) ते॒ रु॒द्र॒ रु॒द्र॒ ते॒ ते॒ रु॒द्र॒ ।
23) रु॒द्र॒ व॒थ्स॒रेण॑ वथ्स॒रेण॑ रुद्र रुद्र वथ्स॒रेण॑ ।
24) व॒थ्स॒रेण॒ नमो॒ नमो॑ वथ्स॒रेण॑ वथ्स॒रेण॒ नमः॑ ।
25) नम॑ स्करोमि करोमि॒ नमो॒ नम॑ स्करोमि ।
26) क॒रो॒मि॒ रु॒द्रो रु॒द्रः क॑रोमि करोमि रु॒द्रः ।
27) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै ।
28) वा ए॒ष ए॒ष वै वा ए॒षः ।
29) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
30) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः ।
31) अ॒ग्नि-स्स सो᳚ ऽग्नि र॒ग्नि-स्सः ।
32) स यथा॒ यथा॒ स स यथा᳚ ।
33) यथा᳚ व्या॒घ्रो व्या॒घ्रो यथा॒ यथा᳚ व्या॒घ्रः ।
34) व्या॒घ्रः क्रु॒द्धः क्रु॒द्धो व्या॒घ्रो व्या॒घ्रः क्रु॒द्धः ।
35) क्रु॒द्ध स्तिष्ठ॑ति॒ तिष्ठ॑ति क्रु॒द्धः क्रु॒द्ध स्तिष्ठ॑ति ।
36) तिष्ठ॑ त्ये॒व मे॒व-न्तिष्ठ॑ति॒ तिष्ठ॑ त्ये॒वम् ।
37) ए॒वं-वैँ वा ए॒व मे॒वं-वैँ ।
38) वा ए॒ष ए॒ष वै वा ए॒षः ।
39) ए॒ष ए॒तर्-ह्ये॒तर्-ह्ये॒ष ए॒ष ए॒तर्​हि॑ ।
40) ए॒तर्​हि॒ सञ्चि॑त॒ग्ं॒ सञ्चि॑त मे॒तर्-ह्ये॒तर्​हि॒ सञ्चि॑तम् ।
41) सञ्चि॑त मे॒तै रे॒तै-स्सञ्चि॑त॒ग्ं॒ सञ्चि॑त मे॒तैः ।
41) सञ्चि॑त॒मिति॒ सं - चि॒त॒म् ।
42) ए॒तै रुपोपै॒तै रे॒तै रुप॑ ।
43) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
44) ति॒ष्ठ॒ते॒ न॒म॒स्का॒रै-र्न॑मस्का॒रै स्ति॑ष्ठते तिष्ठते नमस्का॒रैः ।
45) न॒म॒स्का॒रै रे॒वैव न॑मस्का॒रै-र्न॑मस्का॒रै रे॒व ।
45) न॒म॒स्का॒रैरिति॑ नमः - का॒रैः ।
46) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
47) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ ।
48) श॒म॒य॒ति॒ ये ये श॑मयति शमयति॒ ये ।
49) ये᳚ ऽग्नयो॒ ऽग्नयो॒ ये ये᳚ ऽग्नयः॑ ।
50) अ॒ग्नयः॑ पुरी॒ष्याः᳚ पुरी॒ष्या॑ अ॒ग्नयो॒ ऽग्नयः॑ पुरी॒ष्याः᳚ ।
॥ 32 ॥ (50/53)

1) पु॒री॒ष्याः᳚ प्रवि॑ष्टाः॒ प्रवि॑ष्टाः पुरी॒ष्याः᳚ पुरी॒ष्याः᳚ प्रवि॑ष्टाः ।
2) प्रवि॑ष्टाः पृथि॒वी-म्पृ॑थि॒वी-म्प्रवि॑ष्टाः॒ प्रवि॑ष्टाः पृथि॒वीम् ।
2) प्रवि॑ष्टा॒ इति॒ प्र - वि॒ष्टाः॒ ।
3) पृ॒थि॒वी मन्वनु॑ पृथि॒वी-म्पृ॑थि॒वी मनु॑ ।
4) अन्वित्यनु॑ ।
5) तेषा॒-न्त्व-न्त्व-न्तेषा॒-न्तेषा॒-न्त्वम् ।
6) त्व म॑स्यसि॒ त्व-न्त्व म॑सि ।
7) अ॒स्यु॒त्त॒म उ॑त्त॒मो᳚ ऽस्य स्युत्त॒मः ।
8) उ॒त्त॒मः प्र प्रोत्त॒म उ॑त्त॒मः प्र ।
8) उ॒त्त॒म इत्यु॑त् - त॒मः ।
9) प्र णो॑ नः॒ प्र प्र णः॑ ।
10) नो॒ जी॒वात॑वे जी॒वात॑वे नो नो जी॒वात॑वे ।
11) जी॒वात॑वे सुव सुव जी॒वात॑वे जी॒वात॑वे सुव ।
12) सु॒वेति॑ सुव ।
13) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
14) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
15) अ॒ग्ने॒ मन॑सा॒ मन॑सा ऽग्ने ऽग्ने॒ मन॑सा ।
16) मन॒सा ऽऽप॒ माप॒-म्मन॑सा॒ मन॒सा ऽऽप᳚म् ।
17) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
18) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
19) अ॒ग्ने॒ तप॑सा॒ तप॑सा ऽग्ने ऽग्ने॒ तप॑सा ।
20) तप॒सा ऽऽप॒ माप॒-न्तप॑सा॒ तप॒सा ऽऽप᳚म् ।
21) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
22) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
23) अ॒ग्ने॒ दी॒क्षया॑ दी॒क्षया᳚ ऽग्ने ऽग्ने दी॒क्षया᳚ ।
24) दी॒क्षया ऽऽप॒ माप॑-न्दी॒क्षया॑ दी॒क्षया ऽऽप᳚म् ।
25) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
26) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
27) अ॒ग्न॒ उ॒प॒सद्भि॑ रुप॒सद्भि॑ रग्ने ऽग्न उप॒सद्भिः॑ ।
28) उ॒प॒सद्भि॒ राप॒ माप॑ मुप॒सद्भि॑ रुप॒सद्भि॒ राप᳚म् ।
28) उ॒प॒सद्भि॒रित्यु॑प॒सत् - भिः॒ ।
29) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
30) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
31) अ॒ग्ने॒ सु॒त्यया॑ सु॒त्यया᳚ ऽग्ने ऽग्ने सु॒त्यया᳚ ।
32) सु॒त्यया ऽऽप॒ मापग्ं॑ सु॒त्यया॑ सु॒त्यया ऽऽप᳚म् ।
33) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
34) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
35) अ॒ग्ने॒ दक्षि॑णाभि॒-र्दक्षि॑णाभि रग्ने ऽग्ने॒ दक्षि॑णाभिः ।
36) दक्षि॑णाभि॒ राप॒ माप॒-न्दक्षि॑णाभि॒-र्दक्षि॑णाभि॒ राप᳚म् ।
37) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
38) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
39) अ॒ग्ने॒ ऽव॒भृ॒थेना॑ वभृ॒थेना᳚ग्ने ऽग्ने ऽवभृ॒थेन॑ ।
40) अ॒व॒भृ॒थेनाप॒ माप॑ मवभृ॒थेना॑ वभृ॒थेनाप᳚म् ।
40) अ॒व॒भृ॒थेनेत्य॑व - भृ॒थेन॑ ।
41) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
42) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
43) अ॒ग्ने॒ व॒शया॑ व॒शया᳚ ऽग्ने ऽग्ने व॒शया᳚ ।
44) व॒शया ऽऽप॒ मापं॑-वँ॒शया॑ व॒शया ऽऽप᳚म् ।
45) आप॑-न्त्वा॒ त्वा ऽऽप॒ माप॑-न्त्वा ।
46) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
47) अ॒ग्ने॒ स्व॒गा॒का॒रेण॑ स्वगाका॒रेणा᳚ग्ने ऽग्ने स्वगाका॒रेण॑ ।
48) स्व॒गा॒का॒रेणे तीति॑ स्वगाका॒रेण॑ स्वगाका॒रेणेति॑ ।
48) स्व॒गा॒का॒रेणेति॑ स्वगा - का॒रेण॑ ।
49) इत्या॑हा॒हे तीत्या॑ह ।
50) आ॒है॒षैषा ऽऽहा॑है॒षा ।
51) ए॒षा वै वा ए॒षैषा वै ।
52) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
53) आ॒ग्ने राप्ति॒ राप्ति॑ र॒ग्ने र॒ग्ने राप्तिः॑ ।
54) आप्ति॒ स्तया॒ तया ऽऽप्ति॒ राप्ति॒ स्तया᳚ ।
55) तयै॒ वैव तया॒ तयै॒व ।
56) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
57) ए॒न॒ मा॒प्नो॒ त्या॒प्नो॒ त्ये॒न॒ मे॒न॒ मा॒प्नो॒ति॒ ।
58) आ॒प्नो॒तीत्या᳚प्नोति ।
॥ 33 ॥ (58/63)
॥ अ. 7 ॥

1) गा॒य॒त्रेण॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्गाय॒त्रेण॑ गाय॒त्रेण॑ पु॒रस्ता᳚त् ।
2) पु॒रस्ता॒ दुपोप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दुप॑ ।
3) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
4) ति॒ष्ठ॒ते॒ प्रा॒ण-म्प्रा॒ण-न्ति॑ष्ठते तिष्ठते प्रा॒णम् ।
5) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व ।
5) प्रा॒णमिति॑ प्र - अ॒नम् ।
6) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
7) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ ।
8) द॒धा॒ति॒ बृ॒ह॒द्र॒थ॒न्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या᳚-न्दधाति दधाति बृहद्रथन्त॒राभ्या᳚म् ।
9) बृ॒ह॒द्र॒थ॒न्त॒राभ्या᳚-म्प॒क्षौ प॒क्षौ बृ॑हद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या᳚-म्प॒क्षौ ।
9) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् ।
10) प॒क्षा वोज॒ ओजः॑ प॒क्षौ प॒क्षा वोजः॑ ।
11) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व ।
12) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
13) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ ।
14) द॒धा॒ त्यृ॒तु॒स्थाय॑ज्ञाय॒ज्ञिये॑न र्​तु॒स्थाय॑ज्ञाय॒ज्ञिये॑न दधाति दधा त्यृतु॒स्थाय॑ज्ञाय॒ज्ञिये॑न ।
15) ऋ॒तु॒स्थाय॑ज्ञाय॒ज्ञिये॑न॒ पुच्छ॒-म्पुच्छ॑ मृतु॒स्थाय॑ज्ञाय॒ज्ञिये॑न र्​तु॒स्थाय॑ज्ञाय॒ज्ञिये॑न॒ पुच्छ᳚म् ।
16) पुच्छ॑ मृ॒तु ष्वृ॒तुषु॒ पुच्छ॒-म्पुच्छ॑ मृ॒तुषु॑ ।
17) ऋ॒तु ष्वे॒वैव र्​तुष्वृ॒तु ष्वे॒व ।
18) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ ।
19) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
20) ति॒ष्ठ॒ति॒ पृ॒ष्ठैः पृ॒ष्ठै स्ति॑ष्ठति तिष्ठति पृ॒ष्ठैः ।
21) पृ॒ष्ठै रुपोप॑ पृ॒ष्ठैः पृ॒ष्ठै रुप॑ ।
22) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
23) ति॒ष्ठ॒ते॒ तेज॒ स्तेज॑ स्तिष्ठते तिष्ठते॒ तेजः॑ ।
24) तेजो॒ वै वै तेज॒ स्तेजो॒ वै ।
25) वै पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ वै वै पृ॒ष्ठानि॑ ।
26) पृ॒ष्ठानि॒ तेज॒ स्तेजः॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ तेजः॑ ।
27) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
28) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
29) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ ।
30) द॒धा॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दधाति दधाति प्र॒जाप॑तिः ।
31) प्र॒जाप॑ति र॒ग्नि म॒ग्नि-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्निम् ।
31) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
32) अ॒ग्नि म॑सृजता सृजता॒ग्नि म॒ग्नि म॑सृजत ।
33) अ॒सृ॒ज॒त॒ स सो॑ ऽसृजता सृजत॒ सः ।
34) सो᳚ ऽस्मा दस्मा॒ थ्स सो᳚ ऽस्मात् ।
35) अ॒स्मा॒-थ्सृ॒ष्ट-स्सृ॒ष्टो᳚ ऽस्मा दस्मा थ्सृ॒ष्टः ।
36) सृ॒ष्टः परा॒-म्परा᳚-ङ्ख्सृ॒ष्ट-स्सृ॒ष्टः परां॑ ।
37) परा॑ ंऐदै॒-त्परा॒-म्परा॑ ंऐत् ।
38) ऐ॒-त्त-न्त मै॑दै॒-त्तम् ।
39) तं-वाँ॑रव॒न्तीये॑न वारव॒न्तीये॑न॒ त-न्तं-वाँ॑रव॒न्तीये॑न ।
40) वा॒र॒व॒न्तीये॑ना वारयता वारयत वारव॒न्तीये॑न वारव॒न्तीये॑ नावारयत ।
40) वा॒र॒व॒न्तीये॒नेति॑ वार - व॒न्तीये॑न ।
41) अ॒वा॒र॒य॒त॒ त-त्तद॑वारयता वारयत॒ तत् ।
42) त-द्वा॑रव॒न्तीय॑स्य वारव॒न्तीय॑स्य॒ त-त्त-द्वा॑रव॒न्तीय॑स्य ।
43) वा॒र॒व॒न्तीय॑स्य वारवन्तीय॒त्वं-वाँ॑रवन्तीय॒त्वं-वाँ॑रव॒न्तीय॑स्य वारव॒न्तीय॑स्य वारवन्तीय॒त्वम् ।
43) वा॒र॒व॒न्तीय॒स्येति॑ वार - व॒न्तीय॑स्य ।
44) वा॒र॒व॒न्ती॒य॒त्वग्ग्​ श्यै॒तेन॑ श्यै॒तेन॑ वारवन्तीय॒त्वं-वाँ॑रवन्तीय॒त्वग्ग्​ श्यै॒तेन॑ ।
44) वा॒र॒व॒न्ती॒य॒त्वमिति॑ वारवन्तीय - त्वम् ।
45) श्यै॒तेन॑ श्ये॒ती श्ये॒ती श्यै॒तेन॑ श्यै॒तेन॑ श्ये॒ती ।
46) श्ये॒ती अ॑कुरुता कुरुत श्ये॒ती श्ये॒ती अ॑कुरुत ।
47) अ॒कु॒रु॒त॒ त-त्तद॑कुरुता कुरुत॒ तत् ।
48) तच्छ्यै॒तस्य॑ श्यै॒तस्य॒ त-त्तच्छ्यै॒तस्य॑ ।
49) श्यै॒तस्य॑ श्यैत॒त्वग्ग्​ श्यै॑त॒त्वग्ग्​ श्यै॒तस्य॑ श्यै॒तस्य॑ श्यैत॒त्वम् ।
50) श्यै॒त॒त्वं-यँ-द्यच्छ्यै॑त॒त्वग्ग्​ श्यै॑त॒त्वं-यँत् ।
50) श्यै॒त॒त्वमिति॑ श्यैत - त्वम् ।
॥ 34 ॥ (50/57)

1) य-द्वा॑रव॒न्तीये॑न वारव॒न्तीये॑न॒ य-द्य-द्वा॑रव॒न्तीये॑न ।
2) वा॒र॒व॒न्तीये॑ नोप॒तिष्ठ॑त उप॒तिष्ठ॑ते वारव॒न्तीये॑न वारव॒न्तीये॑ नोप॒तिष्ठ॑ते ।
2) वा॒र॒व॒न्तीये॒नेति॑ वार - व॒न्तीये॑न ।
3) उ॒प॒तिष्ठ॑ते वा॒रय॑ते वा॒रय॑त उप॒तिष्ठ॑त उप॒तिष्ठ॑ते वा॒रय॑ते ।
3) उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
4) वा॒रय॑त ए॒वैव वा॒रय॑ते वा॒रय॑त ए॒व ।
5) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
6) ए॒न॒ग्ग्॒ श्यै॒तेन॑ श्यै॒ते नै॑न मेनग्ग्​ श्यै॒तेन॑ ।
7) श्यै॒तेन॑ श्ये॒ती श्ये॒ती श्यै॒तेन॑ श्यै॒तेन॑ श्ये॒ती ।
8) श्ये॒ती कु॑रुते कुरुते श्ये॒ती श्ये॒ती कु॑रुते ।
9) कु॒रु॒ते॒ प्र॒जाप॑ते॒र्॒हृद॑येन प्र॒जाप॑ते॒र्॒हृद॑येन कुरुते कुरुते प्र॒जाप॑ते॒र्॒हृद॑येन ।
10) प्र॒जाप॑ते॒र्॒हृद॑येना पिप॒क्ष म॑पिप॒क्ष-म्प्र॒जाप॑ते॒र्॒हृद॑येन प्र॒जाप॑ते॒र्॒हृद॑येना पिप॒क्षम् ।
11) अ॒पि॒प॒क्ष-म्प्रति॒ प्रत्य॑पिप॒क्ष म॑पिप॒क्ष-म्प्रति॑ ।
11) अ॒पि॒प॒क्षमित्य॑पि - प॒क्षम् ।
12) प्रत्युपोप॒ प्रति॒ प्रत्युप॑ ।
13) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
14) ति॒ष्ठ॒ते॒ प्रे॒माण॑-म्प्रे॒माण॑-न्तिष्ठते तिष्ठते प्रे॒माण᳚म् ।
15) प्रे॒माण॑ मे॒वैव प्रे॒माण॑-म्प्रे॒माण॑ मे॒व ।
16) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
17) अ॒स्य॒ ग॒च्छ॒ति॒ ग॒च्छ॒ त्य॒स्या॒स्य॒ ग॒च्छ॒ति॒ ।
18) ग॒च्छ॒ति॒ प्राच्या॒ प्राच्या॑ गच्छति गच्छति॒ प्राच्या᳚ ।
19) प्राच्या᳚ त्वा त्वा॒ प्राच्या॒ प्राच्या᳚ त्वा ।
20) त्वा॒ दि॒शा दि॒शा त्वा᳚ त्वा दि॒शा ।
21) दि॒शा सा॑दयामि सादयामि दि॒शा दि॒शा सा॑दयामि ।
22) सा॒द॒या॒मि॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ सादयामि सादयामि गाय॒त्रेण॑ ।
23) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
24) छन्द॑सा॒ ऽग्निना॒ ऽग्निना॒ छन्द॑सा॒ छन्द॑सा॒ ऽग्निना᳚ ।
25) अ॒ग्निना॑ दे॒वत॑या दे॒वत॑या॒ ऽग्निना॒ ऽग्निना॑ दे॒वत॑या ।
26) दे॒वत॑या॒ ऽग्ने र॒ग्ने-र्दे॒वत॑या दे॒वत॑या॒ ऽग्नेः ।
27) अ॒ग्ने-श्शी॒र्​ष्णा शी॒र्​ष्णा ऽग्ने र॒ग्ने-श्शी॒र्​ष्णा ।
28) शी॒र्​ष्णा ऽग्ने र॒ग्ने-श्शी॒र्​ष्णा शी॒र्​ष्णा ऽग्नेः ।
29) अ॒ग्ने-श्शिर॒-श्शिरो॒ ऽग्ने र॒ग्ने-श्शिरः॑ ।
30) शिर॒ उपोप॒ शिर॒-श्शिर॒ उप॑ ।
31) उप॑ दधामि दधा॒ म्युपोप॑ दधामि ।
32) द॒धा॒मि॒ दक्षि॑णया॒ दक्षि॑णया दधामि दधामि॒ दक्षि॑णया ।
33) दक्षि॑णया त्वा त्वा॒ दक्षि॑णया॒ दक्षि॑णया त्वा ।
34) त्वा॒ दि॒शा दि॒शा त्वा᳚ त्वा दि॒शा ।
35) दि॒शा सा॑दयामि सादयामि दि॒शा दि॒शा सा॑दयामि ।
36) सा॒द॒या॒मि॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन सादयामि सादयामि॒ त्रैष्टु॑भेन ।
37) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
38) छन्द॒ सेन्द्रे॒ णेन्द्रे॑ण॒ छन्द॑सा॒ छन्द॒ सेन्द्रे॑ण ।
39) इन्द्रे॑ण दे॒वत॑या दे॒वत॒ येन्द्रे॒ णेन्द्रे॑ण दे॒वत॑या ।
40) दे॒वत॑या॒ ऽग्ने र॒ग्ने-र्दे॒वत॑या दे॒वत॑या॒ ऽग्नेः ।
41) अ॒ग्नेः प॒क्षेण॑ प॒क्षेणा॒ग्ने र॒ग्नेः प॒क्षेण॑ ।
42) प॒क्षेणा॒ग्ने र॒ग्नेः प॒क्षेण॑ प॒क्षेणा॒ग्नेः ।
43) अ॒ग्नेः प॒क्ष-म्प॒क्ष म॒ग्ने र॒ग्नेः प॒क्षम् ।
44) प॒क्ष मुपोप॑ प॒क्ष-म्प॒क्ष मुप॑ ।
45) उप॑ दधामि दधा॒ म्युपोप॑ दधामि ।
46) द॒धा॒मि॒ प्र॒तीच्या᳚ प्र॒तीच्या॑ दधामि दधामि प्र॒तीच्या᳚ ।
47) प्र॒तीच्या᳚ त्वा त्वा प्र॒तीच्या᳚ प्र॒तीच्या᳚ त्वा ।
48) त्वा॒ दि॒शा दि॒शा त्वा᳚ त्वा दि॒शा ।
49) दि॒शा सा॑दयामि सादयामि दि॒शा दि॒शा सा॑दयामि ।
50) सा॒द॒या॒मि॒ जाग॑तेन॒ जाग॑तेन सादयामि सादयामि॒ जाग॑तेन ।
॥ 35 ॥ (50/53)

1) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
2) छन्द॑सा सवि॒त्रा स॑वि॒त्रा छन्द॑सा॒ छन्द॑सा सवि॒त्रा ।
3) स॒वि॒त्रा दे॒वत॑या दे॒वत॑या सवि॒त्रा स॑वि॒त्रा दे॒वत॑या ।
4) दे॒वत॑या॒ ऽग्ने र॒ग्ने-र्दे॒वत॑या दे॒वत॑या॒ ऽग्नेः ।
5) अ॒ग्नेः पुच्छे॑न॒ पुच्छे॑ना॒ग्ने र॒ग्नेः पुच्छे॑न ।
6) पुच्छे॑ना॒ग्ने र॒ग्नेः पुच्छे॑न॒ पुच्छे॑ना॒ग्नेः ।
7) अ॒ग्नेः पुच्छ॒-म्पुच्छ॑ म॒ग्ने र॒ग्नेः पुच्छ᳚म् ।
8) पुच्छ॒ मुपोप॒ पुच्छ॒-म्पुच्छ॒ मुप॑ ।
9) उप॑ दधामि दधा॒ म्युपोप॑ दधामि ।
10) द॒धा॒ म्युदी॒च्यो दी᳚च्या दधामि दधा॒म्यु दी᳚च्या ।
11) उदी᳚च्या त्वा॒ त्वोदी॒च्यो दी᳚च्या त्वा ।
12) त्वा॒ दि॒शा दि॒शा त्वा᳚ त्वा दि॒शा ।
13) दि॒शा सा॑दयामि सादयामि दि॒शा दि॒शा सा॑दयामि ।
14) सा॒द॒या॒ म्यानु॑ष्टुभे॒ना नु॑ष्टुभेन सादयामि सादया॒ म्यानु॑ष्टुभेन ।
15) आनु॑ष्टुभेन॒ छन्द॑सा॒ छन्द॒सा ऽऽनु॑ष्टुभे॒ना नु॑ष्टुभेन॒ छन्द॑सा ।
15) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ ।
16) छन्द॑सा मि॒त्रावरु॑णाभ्या-म्मि॒त्रावरु॑णाभ्या॒-ञ्छन्द॑सा॒ छन्द॑सा मि॒त्रावरु॑णाभ्याम् ।
17) मि॒त्रावरु॑णाभ्या-न्दे॒वत॑या दे॒वत॑या मि॒त्रावरु॑णाभ्या-म्मि॒त्रावरु॑णाभ्या-न्दे॒वत॑या ।
17) मि॒त्रावरु॑णाभ्या॒मिति॑ मि॒त्रा - वरु॑णाभ्याम् ।
18) दे॒वत॑या॒ ऽग्ने र॒ग्ने-र्दे॒वत॑या दे॒वत॑या॒ ऽग्नेः ।
19) अ॒ग्नेः प॒क्षेण॑ प॒क्षेणा॒ग्ने र॒ग्नेः प॒क्षेण॑ ।
20) प॒क्षेणा॒ग्ने र॒ग्नेः प॒क्षेण॑ प॒क्षेणा॒ग्नेः ।
21) अ॒ग्नेः प॒क्ष-म्प॒क्ष म॒ग्ने र॒ग्नेः प॒क्षम् ।
22) प॒क्ष मुपोप॑ प॒क्ष-म्प॒क्ष मुप॑ ।
23) उप॑ दधामि दधा॒ म्युपोप॑ दधामि ।
24) द॒धा॒ म्यू॒र्ध्व यो॒र्ध्वया॑ दधामि दधा म्यू॒र्ध्वया᳚ ।
25) ऊ॒र्ध्वया᳚ त्वा त्वो॒र्ध्व यो॒र्ध्वया᳚ त्वा ।
26) त्वा॒ दि॒शा दि॒शा त्वा᳚ त्वा दि॒शा ।
27) दि॒शा सा॑दयामि सादयामि दि॒शा दि॒शा सा॑दयामि ।
28) सा॒द॒या॒मि॒ पाङ्क्ते॑न॒ पाङ्क्ते॑न सादयामि सादयामि॒ पाङ्क्ते॑न ।
29) पाङ्क्ते॑न॒ छन्द॑सा॒ छन्द॑सा॒ पाङ्क्ते॑न॒ पाङ्क्ते॑न॒ छन्द॑सा ।
30) छन्द॑सा॒ बृह॒स्पति॑ना॒ बृह॒स्पति॑ना॒ छन्द॑सा॒ छन्द॑सा॒ बृह॒स्पति॑ना ।
31) बृह॒स्पति॑ना दे॒वत॑या दे॒वत॑या॒ बृह॒स्पति॑ना॒ बृह॒स्पति॑ना दे॒वत॑या ।
32) दे॒वत॑या॒ ऽग्ने र॒ग्ने-र्दे॒वत॑या दे॒वत॑या॒ ऽग्नेः ।
33) अ॒ग्नेः पृ॒ष्ठेन॑ पृ॒ष्ठेना॒ग्ने र॒ग्नेः पृ॒ष्ठेन॑ ।
34) पृ॒ष्ठेना॒ग्ने र॒ग्नेः पृ॒ष्ठेन॑ पृ॒ष्ठेना॒ग्नेः ।
35) अ॒ग्नेः पृ॒ष्ठ-म्पृ॒ष्ठ म॒ग्ने र॒ग्नेः पृ॒ष्ठम् ।
36) पृ॒ष्ठ मुपोप॑ पृ॒ष्ठ-म्पृ॒ष्ठ मुप॑ ।
37) उप॑ दधामि दधा॒ म्युपोप॑ दधामि ।
38) द॒धा॒मि॒ यो यो द॑धामि दधामि॒ यः ।
39) यो वै वै यो यो वै ।
40) वा अपा᳚त्मान॒ मपा᳚त्मानं॒-वैँ वा अपा᳚त्मानम् ।
41) अपा᳚त्मान म॒ग्नि म॒ग्नि मपा᳚त्मान॒ मपा᳚त्मान म॒ग्निम् ।
41) अपा᳚त्मान॒मित्यप॑ - आ॒त्मा॒न॒म् ।
42) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते ।
43) चि॒नु॒ते ऽपा॒त्मा ऽपा᳚त्मा॒ चिनु॒ते चि॑नु॒ते ऽपा᳚त्मा ।
44) अपा᳚त्मा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्नपा॒त्मा ऽपा᳚त्मा॒ ऽमुष्मिन्न्॑ ।
44) अपा॒त्मेत्यप॑ - आ॒त्मा॒ ।
45) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
46) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
47) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
48) य-स्सात्मा॑न॒ग्ं॒ सात्मा॑नं॒-योँ य-स्सात्मा॑नम् ।
49) सात्मा॑न-ञ्चिनु॒ते चि॑नु॒ते सात्मा॑न॒ग्ं॒ सात्मा॑न-ञ्चिनु॒ते ।
49) सात्मा॑न॒मिति॒ स - आ॒त्मा॒न॒म् ।
50) चि॒नु॒ते सात्मा॒ सात्मा॑ चिनु॒ते चि॑नु॒ते सात्मा᳚ ।
51) सात्मा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सात्मा॒ सात्मा॒ ऽमुष्मिन्न्॑ ।
51) सात्मेति॒ स - आ॒त्मा॒ ।
52) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
53) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
54) भ॒व॒ त्या॒त्मे॒ष्ट॒का आ᳚त्मेष्ट॒का भ॑वति भव त्यात्मेष्ट॒काः ।
55) आ॒त्मे॒ष्ट॒का उपोपा᳚ त्मेष्ट॒का आ᳚त्मेष्ट॒का उप॑ ।
55) आ॒त्मे॒ष्ट॒का इत्या᳚त्म - इ॒ष्ट॒काः ।
56) उप॑ दधाति दधा॒ त्युपोप॑ दधाति ।
57) द॒धा॒ त्ये॒ष ए॒ष द॑धाति दधा त्ये॒षः ।
58) ए॒ष वै वा ए॒ष ए॒ष वै ।
59) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
60) अ॒ग्ने रा॒त्मा ऽऽत्मा ऽग्ने र॒ग्ने रा॒त्मा ।
61) आ॒त्मा सात्मा॑न॒ग्ं॒ सात्मा॑न मा॒त्मा ऽऽत्मा सात्मा॑नम् ।
62) सात्मा॑न मे॒वैव सात्मा॑न॒ग्ं॒ सात्मा॑न मे॒व ।
62) सात्मा॑न॒मिति॒ स - आ॒त्मा॒न॒म् ।
63) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् ।
64) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते ।
65) चि॒नु॒ते॒ सात्मा॒ सात्मा॑ चिनुते चिनुते॒ सात्मा᳚ ।
66) सात्मा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सात्मा॒ सात्मा॒ ऽमुष्मिन्न्॑ ।
66) सात्मेति॒ स - आ॒त्मा॒ ।
67) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
68) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
69) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
70) य ए॒व मे॒वं-योँ य ए॒वम् ।
71) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
72) वेदेति॒ वेद॑ ।
॥ 36 ॥ (72/81)
॥ अ. 8 ॥

1) अग्न॑ उदध उद॒धे ऽग्ने ऽग्न॑ उदधे ।
2) उ॒द॒धे॒ या योद॑ध उदधे॒ या ।
2) उ॒द॒ध॒ इत्यु॑द - धे॒ ।
3) या ते॑ ते॒ या या ते᳚ ।
4) त॒ इषु॒ रिषु॑ स्ते त॒ इषुः॑ ।
5) इषु॑-र्यु॒वा यु॒वेषु॒ रिषु॑-र्यु॒वा ।
6) यु॒वा नाम॒ नाम॑ यु॒वा यु॒वा नाम॑ ।
7) नाम॒ तया॒ तया॒ नाम॒ नाम॒ तया᳚ ।
8) तया॑ नो न॒ स्तया॒ तया॑ नः ।
9) नो॒ मृ॒ड॒ मृ॒ड॒ नो॒ नो॒ मृ॒ड॒ ।
10) मृ॒ड॒ तस्या॒ स्तस्या॑ मृड मृड॒ तस्याः᳚ ।
11) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
12) ते॒ नमो॒ नम॑ स्ते ते॒ नमः॑ ।
13) नम॒ स्तस्या॒ स्तस्या॒ नमो॒ नम॒ स्तस्याः᳚ ।
14) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
15) त॒ उपोप॑ ते त॒ उप॑ ।
16) उप॒ जीव॑न्तो॒ जीव॑न्त॒ उपोप॒ जीव॑न्तः ।
17) जीव॑न्तो भूयास्म भूयास्म॒ जीव॑न्तो॒ जीव॑न्तो भूयास्म ।
18) भू॒या॒स्माग्ने ऽग्ने॑ भूयास्म भूया॒स्माग्ने᳚ ।
19) अग्ने॑ दुद्ध्र दु॒द्ध्राग्ने ऽग्ने॑ दुद्ध्र ।
20) दु॒द्ध्र॒ ग॒ह्य॒ ग॒ह्य॒ दु॒द्ध्र॒ दु॒द्ध्र॒ ग॒ह्य॒ ।
21) ग॒ह्य॒ कि॒ग्ं॒शि॒ल॒ कि॒ग्ं॒शि॒ल॒ ग॒ह्य॒ ग॒ह्य॒ कि॒ग्ं॒शि॒ल॒ ।
22) कि॒ग्ं॒शि॒ल॒ व॒न्य॒ व॒न्य॒ कि॒ग्ं॒शि॒ल॒ कि॒ग्ं॒शि॒ल॒ व॒न्य॒ ।
23) व॒न्य॒ या या व॑न्य वन्य॒ या ।
24) या ते॑ ते॒ या या ते᳚ ।
25) त॒ इषु॒ रिषु॑ स्ते त॒ इषुः॑ ।
26) इषु॑-र्यु॒वा यु॒वेषु॒ रिषु॑-र्यु॒वा ।
27) यु॒वा नाम॒ नाम॑ यु॒वा यु॒वा नाम॑ ।
28) नाम॒ तया॒ तया॒ नाम॒ नाम॒ तया᳚ ।
29) तया॑ नो न॒ स्तया॒ तया॑ नः ।
30) नो॒ मृ॒ड॒ मृ॒ड॒ नो॒ नो॒ मृ॒ड॒ ।
31) मृ॒ड॒ तस्या॒ स्तस्या॑ मृड मृड॒ तस्याः᳚ ।
32) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
33) ते॒ नमो॒ नम॑ स्ते ते॒ नमः॑ ।
34) णम॒ स्तस्या॒ स्तस्या॒ नमो॒ नम॒ स्तस्याः᳚ ।
35) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
36) त॒ उपोप॑ ते त॒ उप॑ ।
37) उप॒ जीव॑न्तो॒ जीव॑न्त॒ उपोप॒ जीव॑न्तः ।
38) जीव॑न्तो भूयास्म भूयास्म॒ जीव॑न्तो॒ जीव॑न्तो भूयास्म ।
39) भू॒या॒स्म॒ पञ्च॒ पञ्च॑ भूयास्म भूयास्म॒ पञ्च॑ ।
40) पञ्च॒ वै वै पञ्च॒ पञ्च॒ वै ।
41) वा ए॒त ए॒ते वै वा ए॒ते ।
42) ए॒ते᳚ ऽग्नयो॒ ऽग्नय॑ ए॒त ए॒ते᳚ ऽग्नयः॑ ।
43) अ॒ग्नयो॒ य-द्यद॒ग्नयो॒ ऽग्नयो॒ यत् ।
44) यच् चित॑य॒ श्चित॑यो॒ य-द्यच् चित॑यः ।
45) चित॑य उद॒धि रु॑द॒धि श्चित॑य॒ श्चित॑य उद॒धिः ।
46) उ॒द॒धि रे॒वैवो द॒धि रु॑द॒धि रे॒व ।
46) उ॒द॒धिरित्यु॑द - धिः ।
47) ए॒व नाम॒ नामै॒ वैव नाम॑ ।
48) नाम॑ प्रथ॒मः प्र॑थ॒मो नाम॒ नाम॑ प्रथ॒मः ।
49) प्र॒थ॒मो दु॒द्ध्रो दु॒द्ध्रः प्र॑थ॒मः प्र॑थ॒मो दु॒द्ध्रः ।
50) दु॒द्ध्रो द्वि॒तीयो᳚ द्वि॒तीयो॑ दु॒द्ध्रो दु॒द्ध्रो द्वि॒तीयः॑ ।
॥ 37 ॥ (50/52)

1) द्वि॒तीयो॒ गह्यो॒ गह्यो᳚ द्वि॒तीयो᳚ द्वि॒तीयो॒ गह्यः॑ ।
2) गह्य॑ स्तृ॒तीय॑ स्तृ॒तीयो॒ गह्यो॒ गह्य॑ स्तृ॒तीयः॑ ।
3) तृ॒तीयः॑ किग्ंशि॒लः किग्ं॑शि॒ल स्तृ॒तीय॑ स्तृ॒तीयः॑ किग्ंशि॒लः ।
4) कि॒ग्ं॒शि॒ल श्च॑तु॒र्थ श्च॑तु॒र्थः किग्ं॑शि॒लः किग्ं॑शि॒ल श्च॑तु॒र्थः ।
5) च॒तु॒र्थो वन्यो॒ वन्य॑ श्चतु॒र्थ श्च॑तु॒र्थो वन्यः॑ ।
6) वन्यः॑ पञ्च॒मः प॑ञ्च॒मो वन्यो॒ वन्यः॑ पञ्च॒मः ।
7) प॒ञ्च॒म स्तेभ्य॒ स्तेभ्यः॑ पञ्च॒मः प॑ञ्च॒म स्तेभ्यः॑ ।
8) तेभ्यो॒ य-द्य-त्तेभ्य॒ स्तेभ्यो॒ यत् ।
9) यदाहु॑ती॒ राहु॑ती॒-र्य-द्यदाहु॑तीः ।
10) आहु॑ती॒-र्न नाहु॑ती॒ राहु॑ती॒-र्न ।
10) आहु॑ती॒रित्या - हु॒तीः॒ ।
11) न जु॑हु॒याज् जु॑हु॒या-न्न न जु॑हु॒यात् ।
12) जु॒हु॒या द॑द्ध्व॒र्यु म॑द्ध्व॒र्यु-ञ्जु॑हु॒याज् जु॑हु॒या द॑द्ध्व॒र्युम् ।
13) अ॒द्ध्व॒र्यु-ञ्च॑ चाद्ध्व॒र्यु म॑द्ध्व॒र्यु-ञ्च॑ ।
14) च॒ यज॑मानं॒-यँज॑मान-ञ्च च॒ यज॑मानम् ।
15) यज॑मान-ञ्च च॒ यज॑मानं॒-यँज॑मान-ञ्च ।
16) च॒ प्र प्र च॑ च॒ प्र ।
17) प्र द॑हेयु-र्दहेयुः॒ प्र प्र द॑हेयुः ।
18) द॒हे॒यु॒-र्य-द्य-द्द॑हेयु-र्दहेयु॒-र्यत् ।
19) यदे॒ता ए॒ता य-द्यदे॒ताः ।
20) ए॒ता आहु॑ती॒ राहु॑ती रे॒ता ए॒ता आहु॑तीः ।
21) आहु॑ती-र्जु॒होति॑ जु॒हो त्याहु॑ती॒ राहु॑ती-र्जु॒होति॑ ।
21) आहु॑ती॒रित्या - हु॒तीः॒ ।
22) जु॒होति॑ भाग॒धेये॑न भाग॒धेये॑न जु॒होति॑ जु॒होति॑ भाग॒धेये॑न ।
23) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
23) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
24) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
25) ए॒ना॒-ञ्छ॒म॒य॒ति॒ श॒म॒य॒ त्ये॒ना॒ ने॒ना॒-ञ्छ॒म॒य॒ति॒ ।
26) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न ।
27) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् ।
28) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
29) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
30) ऋ॒च्छ॒ त्य॒द्ध्व॒र्यु र॑द्ध्व॒र्युर्-ऋ॑च्छ त्यृच्छ त्यद्ध्व॒र्युः ।
31) अ॒द्ध्व॒र्यु-र्न नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्न ।
32) न यज॑मानो॒ यज॑मानो॒ न न यज॑मानः ।
33) यज॑मानो॒ वाग् वाग् यज॑मानो॒ यज॑मानो॒ वाक् ।
34) वा-म्मे॑ मे॒ वाग् वा-म्मे᳚ ।
35) म॒ आ॒स-न्ना॒स-न्मे॑ म आ॒सन्न् ।
36) आ॒स-न्न॒सो-र्न॒सो रा॒स-न्ना॒स-न्न॒सोः ।
37) न॒सोः प्रा॒णः प्रा॒णो न॒सो-र्न॒सोः प्रा॒णः ।
38) प्रा॒णो᳚ ऽक्ष्यो र॒क्ष्योः प्रा॒णः प्रा॒णो᳚ ऽक्ष्योः ।
38) प्रा॒ण इति॑ प्र - अ॒नः ।
39) अ॒क्ष्यो श्चक्षु॒ श्चक्षु॑ र॒क्ष्यो र॒क्ष्यो श्चक्षुः॑ ।
40) चक्षुः॒ कर्ण॑योः॒ कर्ण॑यो॒ श्चक्षु॒ श्चक्षुः॒ कर्ण॑योः ।
41) कर्ण॑यो॒-श्श्रोत्र॒ग्ग्॒ श्रोत्र॒-ङ्कर्ण॑योः॒ कर्ण॑यो॒-श्श्रोत्र᳚म् ।
42) श्रोत्र॑-म्बाहु॒वो-र्बा॑हु॒वो-श्श्रोत्र॒ग्ग्॒ श्रोत्र॑-म्बाहु॒वोः ।
43) बा॒हु॒वो-र्बल॒-म्बल॑-म्बाहु॒वो-र्बा॑हु॒वो-र्बल᳚म् ।
44) बल॑ मूरु॒वो रू॑रु॒वो-र्बल॒-म्बल॑ मूरु॒वोः ।
45) ऊ॒रु॒वो रोज॒ ओज॑ ऊरु॒वो रू॑रु॒वो रोजः॑ ।
46) ओजो ऽरि॒ष्टा ऽरि॒ष्टौज॒ ओजो ऽरि॑ष्टा ।
47) अरि॑ष्टा॒ विश्वा॑नि॒ विश्वा॒ न्यरि॒ष्टा ऽरि॑ष्टा॒ विश्वा॑नि ।
48) विश्वा॒ न्यङ्गा॒ न्यङ्गा॑नि॒ विश्वा॑नि॒ विश्वा॒ न्यङ्गा॑नि ।
49) अङ्गा॑नि त॒नू स्त॒नू रङ्गा॒ न्यङ्गा॑नि त॒नूः ।
50) त॒नू स्त॒नुवा॑ त॒नुवा॑ त॒नू स्त॒नू स्त॒नुवा᳚ ।
॥ 38 ॥ (50/54)

1) त॒नुवा॑ मे मे त॒नुवा॑ त॒नुवा॑ मे ।
2) मे॒ स॒ह स॒ह मे॑ मे स॒ह ।
3) स॒ह नमो॒ नम॑-स्स॒ह स॒ह नमः॑ ।
4) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते ।
5) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ ।
6) अ॒स्तु॒ मा मा अ॑स्त्वस्तु॒ मा ।
7) मा मा॑ मा॒ मा मा मा᳚ ।
8) मा॒ हि॒ग्ं॒सी॒र्॒ हि॒ग्ं॒सी॒-र्मा॒ मा॒ हि॒ग्ं॒सीः॒ ।
9) हि॒ग्ं॒सी॒ रपाप॑ हिग्ंसीर्-हिग्ंसी॒ रप॑ ।
10) अप॒ वै वा अपाप॒ वै ।
11) वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै वा ए॒तस्मा᳚त् ।
12) ए॒तस्मा᳚-त्प्रा॒णः प्रा॒ण ए॒तस्मा॑ दे॒तस्मा᳚-त्प्रा॒णः ।
13) प्रा॒णः क्रा॑मन्ति क्रामन्ति प्रा॒णः प्रा॒णः क्रा॑मन्ति ।
13) प्रा॒णा इति॑ प्र - अ॒नाः ।
14) क्रा॒म॒न्ति॒ यो यः क्रा॑मन्ति क्रामन्ति॒ यः ।
15) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् ।
16) अ॒ग्नि-ञ्चि॒न्वग्ग्​ श्चि॒न्व-न्न॒ग्नि म॒ग्नि-ञ्चि॒न्वन्न् ।
17) छि॒न्व-न्न॑धि॒क्राम॑ त्यधि॒क्राम॑ति चि॒न्वग्ग्​ श्चि॒न्व-न्न॑धि॒क्राम॑ति ।
18) अ॒धि॒क्राम॑ति॒ वाग् वाग॑धि॒क्राम॑ त्यधि॒क्राम॑ति॒ वाक् ।
18) अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति ।
19) वा-म्मे॑ मे॒ वाग् वा-म्मे᳚ ।
20) म॒ आ॒स-न्ना॒स-न्मे॑ म आ॒सन्न् ।
21) आ॒स-न्न॒सो-र्न॒सो रा॒स-न्ना॒स-न्न॒सोः ।
22) न॒सोः प्रा॒णः प्रा॒णो न॒सो-र्न॒सोः प्रा॒णः ।
23) प्रा॒ण इतीति॑ प्रा॒णः प्रा॒ण इति॑ ।
23) प्रा॒ण इति॑ प्र - अ॒नः ।
24) इत्या॑हा॒हे तीत्या॑ह ।
25) आ॒ह॒ प्रा॒णा-न्प्रा॒णा ना॑हाह प्रा॒णान् ।
26) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व ।
26) प्रा॒णानिति॑ प्र - अ॒नान् ।
27) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
28) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
29) ध॒त्ते॒ यो यो ध॑त्ते धत्ते॒ यः ।
30) यो रु॒द्रो रु॒द्रो यो यो रु॒द्रः ।
31) रु॒द्रो अ॒ग्ना व॒ग्नौ रु॒द्रो रु॒द्रो अ॒ग्नौ ।
32) अ॒ग्नौ यो यो᳚ ऽग्ना व॒ग्नौ यः ।
33) यो अ॒फ्स्व॑फ्सु यो यो अ॒फ्सु ।
34) अ॒फ्सु यो यो᳚ (1॒)फ्स्व॑फ्सु यः ।
34) अ॒फ्स्वित्य॑प् - सु ।
35) य ओष॑धी॒ ष्वोष॑धीषु॒ यो य ओष॑धीषु ।
36) ओष॑धीषु॒ यो य ओष॑धी॒ ष्वोष॑धीषु॒ यः ।
37) यो रु॒द्रो रु॒द्रो यो यो रु॒द्रः ।
38) रु॒द्रो विश्वा॒ विश्वा॑ रु॒द्रो रु॒द्रो विश्वा᳚ ।
39) विश्वा॒ भुव॑ना॒ भुव॑ना॒ विश्वा॒ विश्वा॒ भुव॑ना ।
40) भुव॑ना ऽऽवि॒वेशा॑ वि॒वेश॒ भुव॑ना॒ भुव॑ना ऽऽवि॒वेश॑ ।
41) आ॒वि॒वेश॒ तस्मै॒ तस्मा॑ आवि॒वेशा॑ वि॒वेश॒ तस्मै᳚ ।
41) आ॒वि॒वेशेत्या᳚ - वि॒वेश॑ ।
42) तस्मै॑ रु॒द्राय॑ रु॒द्राय॒ तस्मै॒ तस्मै॑ रु॒द्राय॑ ।
43) रु॒द्राय॒ नमो॒ नमो॑ रु॒द्राय॑ रु॒द्राय॒ नमः॑ ।
44) नमो॑ अस्त्वस्तु॒ नमो॒ नमो॑ अस्तु ।
45) अ॒स्त्वाहु॑तिभागा॒ आहु॑तिभागा अस्त्व॒स्त्वा हु॑तिभागाः ।
46) आहु॑तिभागा॒ वै वा आहु॑तिभागा॒ आहु॑तिभागा॒ वै ।
46) आहु॑तिभागा॒ इत्याहु॑ति - भा॒गाः॒ ।
47) वा अ॒न्ये᳚ ऽन्ये वै वा अ॒न्ये ।
48) अ॒न्ये रु॒द्रा रु॒द्रा अ॒न्ये᳚ ऽन्ये रु॒द्राः ।
49) रु॒द्रा ह॒विर्भा॑गा ह॒विर्भा॑गा रु॒द्रा रु॒द्रा ह॒विर्भा॑गाः ।
50) ह॒विर्भा॑गा अ॒न्ये᳚ ऽन्ये ह॒विर्भा॑गा ह॒विर्भा॑गा अ॒न्ये ।
50) ह॒विर्भा॑गा॒ इति॑ ह॒विः - भा॒गाः॒ ।
॥ 39 ॥ (50/58)

1) अ॒न्ये श॑तरु॒द्रीयग्ं॑ शतरु॒द्रीय॑ म॒न्ये᳚ ऽन्ये श॑तरु॒द्रीय᳚म् ।
2) श॒त॒रु॒द्रीयग्ं॑ हु॒त्वा हु॒त्वा श॑तरु॒द्रीयग्ं॑ शतरु॒द्रीयग्ं॑ हु॒त्वा ।
2) श॒त॒रु॒द्रीय॒मिति॑ शत - रु॒द्रीय᳚म् ।
3) हु॒त्वा गा॑वीधु॒क-ङ्गा॑वीधु॒कग्ं हु॒त्वा हु॒त्वा गा॑वीधु॒कम् ।
4) गा॒वी॒धु॒क-ञ्च॒रु-ञ्च॒रु-ङ्गा॑वीधु॒क-ङ्गा॑वीधु॒क-ञ्च॒रुम् ।
5) च॒रु मे॒तेनै॒ तेन॑ च॒रु-ञ्च॒रु मे॒तेन॑ ।
6) ए॒तेन॒ यजु॑षा॒ यजु॑षै॒ तेनै॒ तेन॒ यजु॑षा ।
7) यजु॑षा चर॒माया᳚-ञ्चर॒मायां॒-यँजु॑षा॒ यजु॑षा चर॒माया᳚म् ।
8) च॒र॒माया॒ मिष्ट॑काया॒ मिष्ट॑काया-ञ्चर॒माया᳚-ञ्चर॒माया॒ मिष्ट॑कायाम् ।
9) इष्ट॑काया॒-न्नि नीष्ट॑काया॒ मिष्ट॑काया॒-न्नि ।
10) नि द॑द्ध्या-द्दद्ध्या॒-न्नि नि द॑द्ध्यात् ।
11) द॒द्ध्या॒-द्भा॒ग॒धेये॑न भाग॒धेये॑न दद्ध्या-द्दद्ध्या-द्भाग॒धेये॑न ।
12) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
12) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
13) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
14) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ ।
15) श॒म॒य॒ति॒ तस्य॒ तस्य॑ शमयति शमयति॒ तस्य॑ ।
16) तस्य॒ तु तु तस्य॒ तस्य॒ तु ।
17) त्वै वै तु त्वै ।
18) वै श॑तरु॒द्रीयग्ं॑ शतरु॒द्रीयं॒-वैँ वै श॑तरु॒द्रीय᳚म् ।
19) श॒त॒रु॒द्रीयग्ं॑ हु॒तग्ं हु॒तग्ं श॑तरु॒द्रीयग्ं॑ शतरु॒द्रीयग्ं॑ हु॒तम् ।
19) श॒त॒रु॒द्रीय॒मिति॑ शत - रु॒द्रीय᳚म् ।
20) हु॒त मितीति॑ हु॒तग्ं हु॒त मिति॑ ।
21) इत्या॑हु राहु॒ रिती त्या॑हुः ।
22) आ॒हु॒-र्यस्य॒ यस्या॑हु राहु॒-र्यस्य॑ ।
23) यस्यै॒त दे॒त-द्यस्य॒ यस्यै॒तत् ।
24) ए॒त द॒ग्ना व॒ग्ना वे॒त दे॒त द॒ग्नौ ।
25) अ॒ग्नौ क्रि॒यते᳚ क्रि॒यते॒ ऽग्ना व॒ग्नौ क्रि॒यते᳚ ।
26) क्रि॒यत॒ इतीति॑ क्रि॒यते᳚ क्रि॒यत॒ इति॑ ।
27) इति॒ वस॑वो॒ वस॑व॒ इतीति॒ वस॑वः ।
28) वस॑व स्त्वा त्वा॒ वस॑वो॒ वस॑व स्त्वा ।
29) त्वा॒ रु॒द्रै रु॒द्रै स्त्वा᳚ त्वा रु॒द्रैः ।
30) रु॒द्रैः पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्रु॒द्रै रु॒द्रैः पु॒रस्ता᳚त् ।
31) पु॒रस्ता᳚-त्पान्तु पान्तु पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्पान्तु ।
32) पा॒न्तु॒ पि॒तरः॑ पि॒तरः॑ पान्तु पान्तु पि॒तरः॑ ।
33) पि॒तर॑ स्त्वा त्वा पि॒तरः॑ पि॒तर॑ स्त्वा ।
34) त्वा॒ य॒मरा॑जानो य॒मरा॑जान स्त्वा त्वा य॒मरा॑जानः ।
35) य॒मरा॑जानः पि॒तृभिः॑ पि॒तृभि॑-र्य॒मरा॑जानो य॒मरा॑जानः पि॒तृभिः॑ ।
35) य॒मरा॑जान॒ इति॑ य॒म - रा॒जा॒नः॒ ।
36) पि॒तृभि॑-र्दक्षिण॒तो द॑क्षिण॒तः पि॒तृभिः॑ पि॒तृभि॑-र्दक्षिण॒तः ।
36) पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ ।
37) द॒क्षि॒ण॒तः पा᳚न्तु पान्तु दक्षिण॒तो द॑क्षिण॒तः पा᳚न्तु ।
38) पा॒-न्त्वा॒दि॒त्या आ॑दि॒त्याः पा᳚न्तु पा-न्त्वादि॒त्याः ।
39) आ॒दि॒त्या स्त्वा᳚ त्वा ऽऽदि॒त्या आ॑दि॒त्या स्त्वा᳚ ।
40) त्वा॒ विश्वै॒-र्विश्वै᳚ स्त्वा त्वा॒ विश्वैः᳚ ।
41) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः ।
42) दे॒वैः प॒श्चा-त्प॒श्चा-द्दे॒वै-र्दे॒वैः प॒श्चात् ।
43) प॒श्चा-त्पा᳚न्तु पान्तु प॒श्चा-त्प॒श्चा-त्पा᳚न्तु ।
44) पा॒न्तु॒ द्यु॒ता॒नो द्यु॑ता॒नः पा᳚न्तु पान्तु द्युता॒नः ।
45) द्यु॒ता॒न स्त्वा᳚ त्वा द्युता॒नो द्यु॑ता॒न स्त्वा᳚ ।
46) त्वा॒ मा॒रु॒तो मा॑रु॒त स्त्वा᳚ त्वा मारु॒तः ।
47) मा॒रु॒तो म॒रुद्भि॑-र्म॒रुद्भि॑-र्मारु॒तो मा॑रु॒तो म॒रुद्भिः॑ ।
48) म॒रुद्भि॑ रुत्तर॒त उ॑त्तर॒तो म॒रुद्भि॑-र्म॒रुद्भि॑ रुत्तर॒तः ।
48) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ।
49) उ॒त्त॒र॒तः पा॑तु पातूत्तर॒त उ॑त्तर॒तः पा॑तु ।
49) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः ।
50) पा॒तु॒ दे॒वा दे॒वाः पा॑तु पातु दे॒वाः ।
॥ 40 ॥ (50/57)

1) दे॒वा स्त्वा᳚ त्वा दे॒वा दे॒वा स्त्वा᳚ ।
2) त्वेन्द्र॑ज्येष्ठा॒ इन्द्र॑ज्येष्ठा स्त्वा॒ त्वेन्द्र॑ज्येष्ठाः ।
3) इन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ वरु॑णराजान॒ इन्द्र॑ज्येष्ठा॒ इन्द्र॑ज्येष्ठा॒ वरु॑णराजानः ।
3) इन्द्र॑ज्येष्ठा॒ इतीन्द्र॑ - ज्ये॒ष्ठाः॒ ।
4) वरु॑णराजानो॒ ऽधस्ता॑द॒ धस्ता॒-द्वरु॑णराजानो॒ वरु॑णराजानो॒ ऽधस्ता᳚त् ।
4) वरु॑णराजान॒ इति॒ वरु॑ण - रा॒जा॒नः॒ ।
5) अ॒धस्ता᳚च् च चा॒धस्ता॑ द॒धस्ता᳚च् च ।
6) चो॒परि॑ष्ठा दु॒परि॑ष्ठाच् च चो॒परि॑ष्ठात् ।
7) उ॒परि॑ष्ठाच् च चो॒परि॑ष्ठा दु॒परि॑ष्ठाच् च ।
8) च॒ पा॒न्तु॒ पा॒न्तु॒ च॒ च॒ पा॒न्तु॒ ।
9) पा॒न्तु॒ न न पा᳚न्तु पान्तु॒ न ।
10) न वै वै न न वै ।
11) वा ए॒तेनै॒ तेन॒ वै वा ए॒तेन॑ ।
12) ए॒तेन॑ पू॒तः पू॒त ए॒तेनै॒ तेन॑ पू॒तः ।
13) पू॒तो न न पू॒तः पू॒तो न ।
14) न मेद्ध्यो॒ मेद्ध्यो॒ न न मेद्ध्यः॑ ।
15) मेद्ध्यो॒ न न मेद्ध्यो॒ मेद्ध्यो॒ न ।
16) न प्रोक्षि॑तः॒ प्रोक्षि॑तो॒ न न प्रोक्षि॑तः ।
17) प्रोक्षि॑तो॒ य-द्य-त्प्रोक्षि॑तः॒ प्रोक्षि॑तो॒ यत् ।
17) प्रोक्षि॑त॒ इति॒ प्र - उ॒क्षि॒तः॒ ।
18) यदे॑न मेनं॒-यँ-द्यदे॑नम् ।
19) ए॒न॒ मतो ऽत॑ एन मेन॒ मतः॑ ।
20) अतः॑ प्रा॒चीन॑-म्प्रा॒चीन॒ मतो ऽतः॑ प्रा॒चीन᳚म् ।
21) प्रा॒चीन॑-म्प्रो॒क्षति॑ प्रो॒क्षति॑ प्रा॒चीन॑-म्प्रा॒चीन॑-म्प्रो॒क्षति॑ ।
22) प्रो॒क्षति॒ य-द्य-त्प्रो॒क्षति॑ प्रो॒क्षति॒ यत् ।
22) प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ ।
23) य-थ्सञ्चि॑त॒ग्ं॒ सञ्चि॑तं॒-यँ-द्य-थ्सञ्चि॑तम् ।
24) सञ्चि॑त॒ माज्ये॒ना ज्ये॑न॒ सञ्चि॑त॒ग्ं॒ सञ्चि॑त॒ माज्ये॑न ।
24) सञ्चि॑त॒मिति॒ सं - चि॒त॒म् ।
25) आज्ये॑न प्रो॒क्षति॑ प्रो॒क्ष त्याज्ये॒ना ज्ये॑न प्रो॒क्षति॑ ।
26) प्रो॒क्षति॒ तेन॒ तेन॑ प्रो॒क्षति॑ प्रो॒क्षति॒ तेन॑ ।
26) प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ ।
27) तेन॑ पू॒तः पू॒त स्तेन॒ तेन॑ पू॒तः ।
28) पू॒त स्तेन॒ तेन॑ पू॒तः पू॒त स्तेन॑ ।
29) तेन॒ मेद्ध्यो॒ मेद्ध्य॒ स्तेन॒ तेन॒ मेद्ध्यः॑ ।
30) मेद्ध्य॒ स्तेन॒ तेन॒ मेद्ध्यो॒ मेद्ध्य॒ स्तेन॑ ।
31) तेन॒ प्रोक्षि॑तः॒ प्रोक्षि॑त॒ स्तेन॒ तेन॒ प्रोक्षि॑तः ।
32) प्रोक्षि॑त॒ इति॒ प्र - उ॒क्षि॒तः॒ ।
॥ 41 ॥ (32/38)
॥ अ. 9 ॥

1) स॒मीची॒ नाम॒ नाम॑ स॒मीची॑ स॒मीची॒ नाम॑ ।
2) नामा᳚स्यसि॒ नाम॒ नामा॑सि ।
3) अ॒सि॒ प्राची॒ प्राच्य॑स्यसि॒ प्राची᳚ ।
4) प्राची॒ दिग् दि-क्प्राची॒ प्राची॒ दिक् ।
5) दि-क्तस्या॒ स्तस्या॒ दिग् दि-क्तस्याः᳚ ।
6) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
7) ते॒ ऽग्नि र॒ग्नि स्ते॑ ते॒ ऽग्निः ।
8) अ॒ग्निरधि॑पति॒ रधि॑पति र॒ग्नि र॒ग्नि रधि॑पतिः ।
9) अधि॑पति रसि॒तो॑ ऽसि॒तो ऽधि॑पति॒ रधि॑पति रसि॒तः ।
9) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
10) अ॒सि॒तो र॑क्षि॒ता र॑क्षि॒ता ऽसि॒तो॑ ऽसि॒तो र॑क्षि॒ता ।
11) र॒क्षि॒ता यो यो र॑क्षि॒ता र॑क्षि॒ता यः ।
12) यश्च॑ च॒ यो यश्च॑ ।
13) चाधि॑पति॒ रधि॑पति श्च॒ चाधि॑पतिः ।
14) अधि॑पति॒-र्यो यो ऽधि॑पति॒ रधि॑पति॒-र्यः ।
14) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
15) यश्च॑ च॒ यो यश्च॑ ।
16) च॒ गो॒प्ता गो॒प्ता च॑ च गो॒प्ता ।
17) गो॒प्ता ताभ्या॒-न्ताभ्या᳚-ङ्गो॒प्ता गो॒प्ता ताभ्या᳚म् ।
18) ताभ्या॒-न्नमो॒ नम॒ स्ताभ्या॒-न्ताभ्या॒-न्नमः॑ ।
19) नम॒ स्तौ तौ नमो॒ नम॒ स्तौ ।
20) तौ नो॑ न॒ स्तौ तौ नः॑ ।
21) नो॒ मृ॒ड॒य॒ता॒-म्मृ॒ड॒य॒ता॒-न्नो॒ नो॒ मृ॒ड॒य॒ता॒म् ।
22) मृ॒ड॒य॒ता॒-न्ते ते मृ॑डयता-म्मृडयता॒-न्ते ।
23) ते यं-यँ-न्ते ते यम् ।
24) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
25) द्वि॒ष्मो यो यो द्वि॒ष्मो द्वि॒ष्मो यः ।
26) यश्च॑ च॒ यो यश्च॑ ।
27) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
28) नो॒ द्वेष्टि॒ द्वेष्टि॑ नो नो॒ द्वेष्टि॑ ।
29) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
30) तं-वाँं᳚-वाँ॒-न्त-न्तं-वाँ᳚म् ।
31) वा॒-ञ्जम्भे॒ जम्भे॑ वां-वाँ॒-ञ्जम्भे᳚ ।
32) जम्भे॑ दधामि दधामि॒ जम्भे॒ जम्भे॑ दधामि ।
33) द॒धा॒ म्यो॒ज॒स्वि न्यो॑ज॒स्विनी॑ दधामि दधा म्योज॒स्विनी᳚ ।
34) ओ॒ज॒स्विनी॒ नाम॒ नामौ॑ ज॒स्वि न्यो॑ज॒स्विनी॒ नाम॑ ।
35) नामा᳚स्यसि॒ नाम॒ नामा॑सि ।
36) अ॒सि॒ द॒क्षि॒णा द॑क्षि॒णा ऽस्य॑सि दक्षि॒णा ।
37) द॒क्षि॒णा दिग् दिग् द॑क्षि॒णा द॑क्षि॒णा दिक् ।
38) दि-क्तस्या॒ स्तस्या॒ दिग् दि-क्तस्याः᳚ ।
39) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
40) त॒ इन्द्र॒ इन्द्र॑ स्ते त॒ इन्द्रः॑ ।
41) इन्द्रो ऽधि॑पति॒ रधि॑पति॒ रिन्द्र॒ इन्द्रो ऽधि॑पतिः ।
42) अधि॑पतिः॒ पृदा॑कुः॒ पृदा॑कु॒ रधि॑पति॒ रधि॑पतिः॒ पृदा॑कुः ।
42) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
43) पृदा॑कुः॒ प्राची॒ प्राची॒ पृदा॑कुः॒ पृदा॑कुः॒ प्राची᳚ ।
44) प्राची॒ नाम॒ नाम॒ प्राची॒ प्राची॒ नाम॑ ।
45) नामा᳚ स्यसि॒ नाम॒ नामा॑सि ।
46) अ॒सि॒ प्र॒तीची᳚ प्र॒तीच्य॑स्यसि प्र॒तीची᳚ ।
47) प्र॒तीची॒ दिग् दि-क्प्र॒तीची᳚ प्र॒तीची॒ दिक् ।
48) दि-क्तस्या॒ स्तस्या॒ दिग् दि-क्तस्याः᳚ ।
49) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
50) ते॒ सोम॒-स्सोम॑ स्ते ते॒ सोमः॑ ।
॥ 42 ॥ (50/53)

1) सोमो ऽधि॑पति॒ रधि॑पति॒-स्सोम॒-स्सोमो ऽधि॑पतिः ।
2) अधि॑पति-स्स्व॒ज-स्स्व॒जो ऽधि॑पति॒ रधि॑पति-स्स्व॒जः ।
2) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
3) स्व॒जो॑ ऽव॒स्थावा॑ ऽव॒स्थावा᳚ स्व॒ज-स्स्व॒जो॑ ऽव॒स्थावा᳚ ।
3) स्व॒ज इति॑ स्व - जः ।
4) अ॒व॒स्थावा॒ नाम॒ नामा॑ व॒स्थावा॑ ऽव॒स्थावा॒ नाम॑ ।
4) अ॒व॒स्थावेत्य॑व - स्थावा᳚ ।
5) नामा᳚स्यसि॒ नाम॒ नामा॑सि ।
6) अ॒स्युदी॒ च्युदी᳚ च्यस्य॒ स्युदी॑ची ।
7) उदी॑ची॒ दिग् दिगुदी॒ च्युदी॑ची॒ दिक् ।
8) दि-क्तस्या॒ स्तस्या॒ दिग् दि-क्तस्याः᳚ ।
9) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
10) ते॒ वरु॑णो॒ वरु॑ण स्ते ते॒ वरु॑णः ।
11) वरु॒णो ऽधि॑पति॒ रधि॑पति॒-र्वरु॑णो॒ वरु॒णो ऽधि॑पतिः ।
12) अधि॑पति स्ति॒रश्व॑राजि स्ति॒रश्व॑राजि॒ रधि॑पति॒ रधि॑पति स्ति॒रश्व॑राजिः ।
12) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
13) ति॒रश्व॑राजि॒ रधि॑प॒त्न्य धि॑पत्नी ति॒रश्व॑राजि स्ति॒रश्व॑राजि॒ रधि॑पत्नी ।
13) ति॒रश्व॑राजि॒रिति॑ ति॒रश्व॑ - रा॒जिः॒ ।
14) अधि॑पत्नी॒ नाम॒ नामा धि॑प॒त्न्य धि॑पत्नी॒ नाम॑ ।
14) अधि॑प॒त्नीत्यधि॑ - प॒त्नी॒ ।
15) नामा᳚स्यसि॒ नाम॒ नामा॑सि ।
16) अ॒सि॒ बृ॒ह॒ती बृ॑ह॒ त्य॑स्यसि बृह॒ती ।
17) बृ॒ह॒ती दिग् दिग् बृ॑ह॒ती बृ॑ह॒ती दिक् ।
18) दि-क्तस्या॒ स्तस्या॒ दिग् दि-क्तस्याः᳚ ।
19) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
20) ते॒ बृह॒स्पति॒-र्बृह॒स्पति॑ स्ते ते॒ बृह॒स्पतिः॑ ।
21) बृह॒स्पति॒ रधि॑पति॒ रधि॑पति॒-र्बृह॒स्पति॒-र्बृह॒स्पति॒ रधि॑पतिः ।
22) अधि॑पति-श्श्वि॒त्र-श्श्वि॒त्रो ऽधि॑पति॒ रधि॑पति-श्श्वि॒त्रः ।
22) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
23) श्वि॒त्रो व॒शिनी॑ व॒शिनी᳚ श्वि॒त्र-श्श्वि॒त्रो व॒शिनी᳚ ।
24) व॒शिनी॒ नाम॒ नाम॑ व॒शिनी॑ व॒शिनी॒ नाम॑ ।
25) नामा᳚स्यसि॒ नाम॒ नामा॑सि ।
26) अ॒सी॒य मि॒य म॑स्य सी॒यम् ।
27) इ॒य-न्दिग् दिगि॒य मि॒य-न्दिक् ।
28) दि-क्तस्या॒ स्तस्या॒ दिग् दि-क्तस्याः᳚ ।
29) तस्या᳚ स्ते ते॒ तस्या॒ स्तस्या᳚ स्ते ।
30) ते॒ य॒मो य॒म स्ते॑ ते य॒मः ।
31) य॒मो ऽधि॑पति॒ रधि॑पति-र्य॒मो य॒मो ऽधि॑पतिः ।
32) अधि॑पतिः क॒ल्माष॑ग्रीवः क॒ल्माष॑ग्री॒वो ऽधि॑पति॒ रधि॑पतिः क॒ल्माष॑ग्रीवः ।
32) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
33) क॒ल्माष॑ग्रीवो रक्षि॒ता र॑क्षि॒ता क॒ल्माष॑ग्रीवः क॒ल्माष॑ग्रीवो रक्षि॒ता ।
33) क॒ल्माष॑ग्रीव॒ इति॑ क॒ल्माष॑ - ग्री॒वः॒ ।
34) र॒क्षि॒ता यो यो र॑क्षि॒ता र॑क्षि॒ता यः ।
35) यश्च॑ च॒ यो यश्च॑ ।
36) चाधि॑पति॒ रधि॑पतिश्च॒ चाधि॑पतिः ।
37) अधि॑पति॒-र्यो यो ऽधि॑पति॒ रधि॑पति॒-र्यः ।
37) अधि॑पति॒रित्यधि॑ - प॒तिः॒ ।
38) यश्च॑ च॒ यो यश्च॑ ।
39) च॒ गो॒प्ता गो॒प्ता च॑ च गो॒प्ता ।
40) गो॒प्ता ताभ्या॒-न्ताभ्या᳚-ङ्गो॒प्ता गो॒प्ता ताभ्या᳚म् ।
41) ताभ्या॒-न्नमो॒ नम॒ स्ताभ्या॒-न्ताभ्या॒-न्नमः॑ ।
42) नम॒ स्तौ तौ नमो॒ नम॒ स्तौ ।
43) तौ नो॑ न॒ स्तौ तौ नः॑ ।
44) नो॒ मृ॒ड॒य॒ता॒-म्मृ॒ड॒य॒ता॒-न्नो॒ नो॒ मृ॒ड॒य॒ता॒म् ।
45) मृ॒ड॒य॒ता॒-न्ते ते मृ॑डयता-म्मृडयता॒-न्ते ।
46) ते यं-यँ-न्ते ते यम् ।
47) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
48) द्वि॒ष्मो यो यो द्वि॒ष्मो द्वि॒ष्मो यः ।
49) यश्च॑ च॒ यो यश्च॑ ।
50) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
॥ 43 ॥ (50/60)

1) नो॒ द्वेष्टि॒ द्वेष्टि॑ नो नो॒ द्वेष्टि॑ ।
2) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
3) तं-वाँं᳚-वाँ॒-न्त-न्तं-वाँ᳚म् ।
4) वा॒-ञ्जम्भे॒ जम्भे॑ वां-वाँ॒-ञ्जम्भे᳚ ।
5) जम्भे॑ दधामि दधामि॒ जम्भे॒ जम्भे॑ दधामि ।
6) द॒धा॒ म्ये॒ता ए॒ता द॑धामि दधा म्ये॒ताः ।
7) ए॒ता वै वा ए॒ता ए॒ता वै ।
8) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ ।
9) दे॒वता॑ अ॒ग्नि म॒ग्नि-न्दे॒वता॑ दे॒वता॑ अ॒ग्निम् ।
10) अ॒ग्नि-ञ्चि॒त-ञ्चि॒त म॒ग्नि म॒ग्नि-ञ्चि॒तम् ।
11) चि॒तग्ं र॑क्षन्ति रक्षन्ति चि॒त-ञ्चि॒तग्ं र॑क्षन्ति ।
12) र॒क्ष॒न्ति॒ ताभ्य॒ स्ताभ्यो॑ रक्षन्ति रक्षन्ति॒ ताभ्यः॑ ।
13) ताभ्यो॒ य-द्य-त्ताभ्य॒ स्ताभ्यो॒ यत् ।
14) यदाहु॑ती॒ राहु॑ती॒-र्य-द्यदाहु॑तीः ।
15) आहु॑ती॒-र्न नाहु॑ती॒ राहु॑ती॒-र्न ।
15) आहु॑ती॒रित्या - हु॒तीः॒ ।
16) न जु॑हु॒याज् जु॑हु॒या-न्न न जु॑हु॒यात् ।
17) जु॒हु॒या द॑द्ध्व॒र्यु म॑द्ध्व॒र्यु-ञ्जु॑हु॒याज् जु॑हु॒या द॑द्ध्व॒र्युम् ।
18) अ॒द्ध्व॒र्यु-ञ्च॑ चाद्ध्व॒र्यु म॑द्ध्व॒र्यु-ञ्च॑ ।
19) च॒ यज॑मानं॒-यँज॑मान-ञ्च च॒ यज॑मानम् ।
20) यज॑मान-ञ्च च॒ यज॑मानं॒-यँज॑मान-ञ्च ।
21) च॒ ध्या॒ये॒यु॒-र्ध्या॒ये॒यु॒ श्च॒ च॒ ध्या॒ये॒युः॒ ।
22) ध्या॒ये॒यु॒-र्य-द्य-द्ध्या॑येयु-र्ध्यायेयु॒-र्यत् ।
23) यदे॒ता ए॒ता य-द्यदे॒ताः ।
24) ए॒ता आहु॑ती॒ राहु॑ती रे॒ता ए॒ता आहु॑तीः ।
25) आहु॑ती-र्जु॒होति॑ जु॒हो त्याहु॑ती॒ राहु॑ती-र्जु॒होति॑ ।
25) आहु॑ती॒रित्या - हु॒तीः॒ ।
26) जु॒होति॑ भाग॒धेये॑न भाग॒धेये॑न जु॒होति॑ जु॒होति॑ भाग॒धेये॑न ।
27) भा॒ग॒धेये॑नै॒ वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
27) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
28) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
29) ए॒ना॒-ञ्छ॒म॒य॒ति॒ श॒म॒य॒ त्ये॒ना॒ ने॒ना॒-ञ्छ॒म॒य॒ति॒ ।
30) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न ।
31) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् ।
32) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
33) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
34) ऋ॒च्छ॒ त्य॒द्ध्व॒र्यु र॑द्ध्व॒र्युर्-ऋ॑च्छ त्यृच्छ त्यद्ध्व॒र्युः ।
35) अ॒द्ध्व॒र्यु-र्न नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्न ।
36) न यज॑मानो॒ यज॑मानो॒ न न यज॑मानः ।
37) यज॑मानो हे॒तयो॑ हे॒तयो॒ यज॑मानो॒ यज॑मानो हे॒तयः॑ ।
38) हे॒तयो॒ नाम॒ नाम॑ हे॒तयो॑ हे॒तयो॒ नाम॑ ।
39) नाम॑ स्थ स्थ॒ नाम॒ नाम॑ स्थ ।
40) स्थ॒ तेषा॒-न्तेषाग्॑ स्थ स्थ॒ तेषा᳚म् ।
41) तेषां᳚-वोँ व॒ स्तेषा॒-न्तेषां᳚-वः ँ।
42) वः॒ पु॒रः पु॒रो वो॑ वः पु॒रः ।
43) पु॒रो गृ॒हा गृ॒हाः पु॒रः पु॒रो गृ॒हाः ।
44) गृ॒हा अ॒ग्नि र॒ग्नि-र्गृ॒हा गृ॒हा अ॒ग्निः ।
45) अ॒ग्नि-र्वो॑ वो॒ ऽग्नि र॒ग्नि-र्वः॑ ।
46) व॒ इष॑व॒ इष॑वो वो व॒ इष॑वः ।
47) इष॑व-स्सलि॒ल-स्स॑लि॒ल इष॑व॒ इष॑व-स्सलि॒लः ।
48) स॒लि॒लो नि॑लि॒म्पा नि॑लि॒म्पा-स्स॑लि॒ल-स्स॑लि॒लो नि॑लि॒म्पाः ।
49) नि॒लि॒म्पा नाम॒ नाम॑ निलि॒म्पा नि॑लि॒म्पा नाम॑ ।
49) नि॒लि॒म्पा इति॑ नि - लि॒म्पाः ।
50) नाम॑ स्थ स्थ॒ नाम॒ नाम॑ स्थ ।
॥ 44 ॥ (50/54)

1) स्थ॒ तेषा॒-न्तेषाग्॑ स्थ स्थ॒ तेषा᳚म् ।
2) तेषां᳚-वोँ व॒ स्तेषा॒-न्तेषां᳚-वः ँ।
3) वो॒ द॒क्षि॒णा द॑क्षि॒णा वो॑ वो दक्षि॒णा ।
4) द॒क्षि॒णा गृ॒हा गृ॒हा द॑क्षि॒णा द॑क्षि॒णा गृ॒हाः ।
5) गृ॒हाः पि॒तरः॑ पि॒तरो॑ गृ॒हा गृ॒हाः पि॒तरः॑ ।
6) पि॒तरो॑ वो वः पि॒तरः॑ पि॒तरो॑ वः ।
7) व॒ इष॑व॒ इष॑वो वो व॒ इष॑वः ।
8) इष॑व॒-स्सग॑र॒-स्सग॑र॒ इष॑व॒ इष॑व॒-स्सग॑रः ।
9) सग॑रो व॒ज्रिणो॑ व॒ज्रिण॒-स्सग॑र॒-स्सग॑रो व॒ज्रिणः॑ ।
10) व॒ज्रिणो॒ नाम॒ नाम॑ व॒ज्रिणो॑ व॒ज्रिणो॒ नाम॑ ।
11) नाम॑ स्थ स्थ॒ नाम॒ नाम॑ स्थ ।
12) स्थ॒ तेषा॒-न्तेषाग्॑ स्थ स्थ॒ तेषा᳚म् ।
13) तेषां᳚-वोँ व॒ स्तेषा॒-न्तेषां᳚-वः ँ।
14) वः॒ प॒श्चा-त्प॒श्चा-द्वो॑ वः प॒श्चात् ।
15) प॒श्चा-द्गृ॒हा गृ॒हाः प॒श्चा-त्प॒श्चा-द्गृ॒हाः ।
16) गृ॒हा-स्स्वप्न॒-स्स्वप्नो॑ गृ॒हा गृ॒हा-स्स्वप्नः॑ ।
17) स्वप्नो॑ वो व॒-स्स्वप्न॒-स्स्वप्नो॑ वः ।
18) व॒ इष॑व॒ इष॑वो वो व॒ इष॑वः ।
19) इष॑वो॒ गह्व॑रो॒ गह्व॑र॒ इष॑व॒ इष॑वो॒ गह्व॑रः ।
20) गह्व॑रो ऽव॒स्थावा॑नो ऽव॒स्थावा॑नो॒ गह्व॑रो॒ गह्व॑रो ऽव॒स्थावा॑नः ।
21) अ॒व॒स्थावा॑नो॒ नाम॒ नामा॑ व॒स्थावा॑नो ऽव॒स्थावा॑नो॒ नाम॑ ।
21) अ॒व॒स्थावा॑न॒ इत्य॑व - स्थावा॑नः ।
22) नाम॑ स्थ स्थ॒ नाम॒ नाम॑ स्थ ।
23) स्थ॒ तेषा॒-न्तेषाग्॑ स्थ स्थ॒ तेषा᳚म् ।
24) तेषां᳚-वोँ व॒ स्तेषा॒-न्तेषां᳚-वः ँ।
25) व॒ उ॒त्त॒रा दु॑त्त॒रा-द्वो॑ व उत्त॒रात् ।
26) उ॒त्त॒रा-द्गृ॒हा गृ॒हा उ॑त्त॒रा दु॑त्त॒रा-द्गृ॒हाः ।
26) उ॒त्त॒रादित्यु॑त् - त॒रात् ।
27) गृ॒हा आप॒ आपो॑ गृ॒हा गृ॒हा आपः॑ ।
28) आपो॑ वो व॒ आप॒ आपो॑ वः ।
29) व॒ इष॑व॒ इष॑वो वो व॒ इष॑वः ।
30) इष॑व-स्समु॒द्र-स्स॑मु॒द्र इष॑व॒ इष॑व-स्समु॒द्रः ।
31) स॒मु॒द्रो ऽधि॑पत॒यो ऽधि॑पतय-स्समु॒द्र-स्स॑मु॒द्रो ऽधि॑पतयः ।
32) अधि॑पतयो॒ नाम॒ नामा धि॑पत॒यो ऽधि॑पतयो॒ नाम॑ ।
32) अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ ।
33) नाम॑ स्थ स्थ॒ नाम॒ नाम॑ स्थ ।
34) स्थ॒ तेषा॒-न्तेषाग्॑ स्थ स्थ॒ तेषा᳚म् ।
35) तेषां᳚-वोँ व॒ स्तेषा॒-न्तेषां᳚-वः ँ।
36) व॒ उ॒पर्यु॒परि॑ वो व उ॒परि॑ ।
37) उ॒परि॑ गृ॒हा गृ॒हा उ॒पर्यु॒परि॑ गृ॒हाः ।
38) गृ॒हा व॒र्॒षं-वँ॒र्॒ष-ङ्गृ॒हा गृ॒हा व॒र्॒षम् ।
39) व॒र्॒षं-वोँ॑ वो व॒र्॒षं-वँ॒र्॒षं-वँः॑ ।
40) व॒ इष॑व॒ इष॑वो वो व॒ इष॑वः ।
41) इष॒वो ऽव॑स्वा॒ नव॑स्वा॒ निष॑व॒ इष॒वो ऽव॑स्वान् ।
42) अव॑स्वान् क्र॒व्याः क्र॒व्या अव॑स्वा॒ नव॑स्वान् क्र॒व्याः ।
43) क्र॒व्या नाम॒ नाम॑ क्र॒व्याः क्र॒व्या नाम॑ ।
44) नाम॑ स्थ स्थ॒ नाम॒ नाम॑ स्थ ।
45) स्थ॒ पार्थि॑वाः॒ पार्थि॑वा-स्स्थ स्थ॒ पार्थि॑वाः ।
46) पार्थि॑वा॒ स्तेषा॒-न्तेषा॒-म्पार्थि॑वाः॒ पार्थि॑वा॒ स्तेषा᳚म् ।
47) तेषां᳚-वोँ व॒ स्तेषा॒-न्तेषां᳚-वः ँ।
48) व॒ इ॒हेह वो॑ व इ॒ह ।
49) इ॒ह गृ॒हा गृ॒हा इ॒हेह गृ॒हाः ।
50) गृ॒हा अन्न॒ मन्न॑-ङ्गृ॒हा गृ॒हा अन्न᳚म् ।
॥ 45 ॥ (50/53)

1) अन्नं॑-वोँ॒ वो ऽन्न॒ मन्नं॑-वः ँ।
2) व॒ इष॑व॒ इष॑वो वो व॒ इष॑वः ।
3) इष॑वो निमि॒षो नि॑मि॒ष इष॑व॒ इष॑वो निमि॒षः ।
4) नि॒मि॒षो वा॑तना॒मं-वाँ॑तना॒म-न्नि॑मि॒षो नि॑मि॒षो वा॑तना॒मम् ।
4) नि॒मि॒ष इति॑ नि - मि॒षः ।
5) वा॒त॒ना॒म-न्तेभ्य॒ स्तेभ्यो॑ वातना॒मं-वाँ॑तना॒म-न्तेभ्यः॑ ।
5) वा॒त॒ना॒ममिति॑ वात - ना॒मम् ।
6) तेभ्यो॑ वो व॒ स्तेभ्य॒ स्तेभ्यो॑ वः ।
7) वो॒ नमो॒ नमो॑ वो वो॒ नमः॑ ।
8) नम॒ स्ते ते नमो॒ नम॒ स्ते ।
9) ते नो॑ न॒ स्ते ते नः॑ ।
10) नो॒ मृ॒ड॒य॒त॒ मृ॒ड॒य॒त॒ नो॒ नो॒ मृ॒ड॒य॒त॒ ।
11) मृ॒ड॒य॒त॒ ते ते मृ॑डयत मृडयत॒ ते ।
12) ते यं-यँ-न्ते ते यम् ।
13) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः ।
14) द्वि॒ष्मो यो यो द्वि॒ष्मो द्वि॒ष्मो यः ।
15) यश्च॑ च॒ यो यश्च॑ ।
16) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
17) नो॒ द्वेष्टि॒ द्वेष्टि॑ नो नो॒ द्वेष्टि॑ ।
18) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
19) तं-वोँ॑ व॒ स्त-न्तं-वँः॑ ।
20) वो॒ जम्भे॒ जम्भे॑ वो वो॒ जम्भे᳚ ।
21) जम्भे॑ दधामि दधामि॒ जम्भे॒ जम्भे॑ दधामि ।
22) द॒धा॒मि॒ हु॒तादो॑ हु॒तादो॑ दधामि दधामि हु॒तादः॑ ।
23) हु॒तादो॒ वै वै हु॒तादो॑ हु॒तादो॒ वै ।
23) हु॒ताद॒ इति॑ हुत - अदः॑ ।
24) वा अ॒न्ये᳚ ऽन्ये वै वा अ॒न्ये ।
25) अ॒न्ये दे॒वा दे॒वा अ॒न्ये᳚ ऽन्ये दे॒वाः ।
26) दे॒वा अ॑हु॒तादो॑ ऽहु॒तादो॑ दे॒वा दे॒वा अ॑हु॒तादः॑ ।
27) अ॒हु॒तादो॒ ऽन्ये᳚(1॒) ऽन्ये॑ ऽहु॒तादो॑ ऽहु॒तादो॒ ऽन्ये ।
27) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ ।
28) अ॒न्ये ताग्​ स्तान॒ न्ये᳚ ऽन्ये तान् ।
29) तान॑ग्नि॒चि द॑ग्नि॒चि-त्ताग्​ स्तान॑ग्नि॒चित् ।
30) अ॒ग्नि॒चि दे॒वै वाग्नि॒चि द॑ग्नि॒चि दे॒व ।
30) अ॒ग्नि॒चिदित्य॑ग्नि - चित् ।
31) ए॒वोभया॑ नु॒भया॑ ने॒वै वोभयान्॑ ।
32) उ॒भया᳚-न्प्रीणाति प्रीणा त्यु॒भया॑ नु॒भया᳚-न्प्रीणाति ।
33) प्री॒णा॒ति॒ द॒द्ध्ना द॒द्ध्ना प्री॑णाति प्रीणाति द॒द्ध्ना ।
34) द॒द्ध्ना म॑धुमि॒श्रेण॑ मधुमि॒श्रेण॑ द॒द्ध्ना द॒द्ध्ना म॑धुमि॒श्रेण॑ ।
35) म॒धु॒मि॒श्रे णै॒ता ए॒ता म॑धुमि॒श्रेण॑ मधुमि॒श्रे णै॒ताः ।
35) म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ ।
36) ए॒ता आहु॑ती॒ राहु॑ती रे॒ता ए॒ता आहु॑तीः ।
37) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति ।
37) आहु॑ती॒रित्या - हु॒तीः॒ ।
38) जु॒हो॒ति॒ भा॒ग॒धेये॑न भाग॒धेये॑न जुहोति जुहोति भाग॒धेये॑न ।
39) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व ।
39) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
40) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
41) ए॒ना॒-न्प्री॒णा॒ति॒ प्री॒णा॒ त्ये॒ना॒ ने॒ना॒-न्प्री॒णा॒ति॒ ।
42) प्री॒णा॒ त्यथो॒ अथो᳚ प्रीणाति प्रीणा॒ त्यथो᳚ ।
43) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ ।
43) अथो॒ इत्यथो᳚ ।
44) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः ।
45) आ॒हु॒ रिष्ट॑का॒ इष्ट॑का आहु राहु॒ रिष्ट॑काः ।
46) इष्ट॑का॒ वै वा इष्ट॑का॒ इष्ट॑का॒ वै ।
47) वै दे॒वा दे॒वा वै वै दे॒वाः ।
48) दे॒वा अ॑हु॒तादो॑ ऽहु॒तादो॑ दे॒वा दे॒वा अ॑हु॒तादः॑ ।
49) अ॒हु॒ताद॒ इती त्य॑हु॒तादो॑ ऽहु॒ताद॒ इति॑ ।
49) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ ।
50) इत्य॑नुपरि॒क्राम॑ मनुपरि॒क्राम॒ मिती त्य॑नुपरि॒क्राम᳚म् ।
॥ 46 ॥ (50/60)

1) अ॒नु॒प॒रि॒क्राम॑-ञ्जुहोति जुहो त्यनुपरि॒क्राम॑ मनुपरि॒क्राम॑-ञ्जुहोति ।
1) अ॒नु॒प॒रि॒क्राम॒मित्य॑नु - प॒रि॒क्राम᳚म् ।
2) जु॒हो॒ त्यप॑रिवर्ग॒ मप॑रिवर्ग-ञ्जुहोति जुहो॒ त्यप॑रिवर्गम् ।
3) अप॑रिवर्ग मे॒वैवा प॑रिवर्ग॒ मप॑रिवर्ग मे॒व ।
3) अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् ।
4) ए॒वैना॑ नेना ने॒वै वैनान्॑ ।
5) ए॒ना॒-न्प्री॒णा॒ति॒ प्री॒णा॒ त्ये॒ना॒ ने॒ना॒-न्प्री॒णा॒ति॒ ।
6) प्री॒णा॒ती॒म मि॒म-म्प्री॑णाति प्रीणाती॒मम् ।
7) इ॒मग्ग्​ स्तन॒ग्ग्॒ स्तन॑ मि॒म मि॒मग्ग्​ स्तन᳚म् ।
8) स्तन॒ मूर्ज॑स्वन्त॒ मूर्ज॑स्वन्त॒ग्ग्॒ स्तन॒ग्ग्॒ स्तन॒ मूर्ज॑स्वन्तम् ।
9) ऊर्ज॑स्वन्त-न्धय ध॒यो र्ज॑स्वन्त॒ मूर्ज॑स्वन्त-न्धय ।
10) ध॒या॒पा म॒पा-न्ध॑य धया॒पाम् ।
11) अ॒पा-म्प्रप्या॑त॒-म्प्रप्या॑त म॒पा म॒पा-म्प्रप्या॑तम् ।
12) प्रप्या॑त मग्ने ऽग्ने॒ प्रप्या॑त॒-म्प्रप्या॑त मग्ने ।
12) प्रप्या॑त॒मिति॒ प्र - प्या॒त॒म् ।
13) अ॒ग्ने॒ स॒रि॒रस्य॑ सरि॒रस्या᳚ग्ने ऽग्ने सरि॒रस्य॑ ।
14) स॒रि॒रस्य॒ मद्ध्ये॒ मद्ध्ये॑ सरि॒रस्य॑ सरि॒रस्य॒ मद्ध्ये᳚ ।
15) मद्ध्य॒ इति॒ मद्ध्ये᳚ ।
16) उथ्स॑-ञ्जुषस्व जुष॒स्वोथ्स॒ मुथ्स॑-ञ्जुषस्व ।
17) जु॒ष॒स्व॒ मधु॑मन्त॒-म्मधु॑मन्त-ञ्जुषस्व जुषस्व॒ मधु॑मन्तम् ।
18) मधु॑मन्त मूर्वोर्व॒ मधु॑मन्त॒-म्मधु॑मन्त मूर्व ।
18) मधु॑मन्त॒मिति॒ मधु॑ - म॒न्त॒म् ।
19) ऊ॒र्व॒ स॒मु॒द्रियग्ं॑ समु॒द्रिय॑ मूर्वोर्व समु॒द्रिय᳚म् ।
20) स॒मु॒द्रिय॒ग्ं॒ सद॑न॒ग्ं॒ सद॑नग्ं समु॒द्रियग्ं॑ समु॒द्रिय॒ग्ं॒ सद॑नम् ।
21) सद॑न॒ मा सद॑न॒ग्ं॒ सद॑न॒ मा ।
22) आ वि॑शस्व विश॒स्वा वि॑शस्व ।
23) वि॒श॒स्वेति॑ विशस्व ।
24) यो वै वै यो यो वै ।
25) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् ।
26) अ॒ग्नि-म्प्र॒युज्य॑ प्र॒युज्या॒ग्नि म॒ग्नि-म्प्र॒युज्य॑ ।
27) प्र॒युज्य॒ न न प्र॒युज्य॑ प्र॒युज्य॒ न ।
27) प्र॒युज्येति॑ प्र - युज्य॑ ।
28) न वि॑मु॒ञ्चति॑ विमु॒ञ्चति॒ न न वि॑मु॒ञ्चति॑ ।
29) वि॒मु॒ञ्चति॒ यथा॒ यथा॑ विमु॒ञ्चति॑ विमु॒ञ्चति॒ यथा᳚ ।
29) वि॒मु॒ञ्चतीति॑ वि - मु॒ञ्चति॑ ।
30) यथा ऽश्वो ऽश्वो॒ यथा॒ यथा ऽश्वः॑ ।
31) अश्वो॑ यु॒क्तो यु॒क्तो ऽश्वो ऽश्वो॑ यु॒क्तः ।
32) यु॒क्तो ऽवि॑मुच्यमा॒नो ऽवि॑मुच्यमानो यु॒क्तो यु॒क्तो ऽवि॑मुच्यमानः ।
33) अवि॑मुच्यमानः॒, क्षुद्ध्य॒न् क्षुद्ध्य॒-न्नवि॑मुच्यमा॒नो ऽवि॑मुच्यमानः॒, क्षुद्ध्यन्न्॑ ।
33) अवि॑मुच्यमान॒ इत्यवि॑ - मु॒च्य॒मा॒नः॒ ।
34) क्षुद्ध्य॑-न्परा॒भव॑ति परा॒भव॑ति॒ क्षुद्ध्य॒न् क्षुद्ध्य॑-न्परा॒भव॑ति ।
35) प॒रा॒भव॑ त्ये॒व मे॒व-म्प॑रा॒भव॑ति परा॒भव॑ त्ये॒वम् ।
35) प॒रा॒भव॒तीति॑ परा - भव॑ति ।
36) ए॒व म॑स्या स्यै॒व मे॒व म॑स्य ।
37) अ॒स्या॒ग्नि र॒ग्नि र॑स्या स्या॒ग्निः ।
38) अ॒ग्निः परा॒ परा॒ ऽग्नि र॒ग्निः परा᳚ ।
39) परा॑ भवति भवति॒ परा॒ परा॑ भवति ।
40) भ॒व॒ति॒ त-न्त-म्भ॑वति भवति॒ तम् ।
41) त-म्प॑रा॒भव॑न्त-म्परा॒भव॑न्त॒-न्त-न्त-म्प॑रा॒भव॑न्तम् ।
42) प॒रा॒भव॑न्तं॒-यँज॑मानो॒ यज॑मानः परा॒भव॑न्त-म्परा॒भव॑न्तं॒-यँज॑मानः ।
42) प॒रा॒भव॑न्त॒मिति॑ परा - भव॑न्तम् ।
43) यज॑मा॒नो ऽन्वनु॒ यज॑मानो॒ यज॑मा॒नो ऽनु॑ ।
44) अनु॒ परा॒ परा ऽन्वनु॒ परा᳚ ।
45) परा॑ भवति भवति॒ परा॒ परा॑ भवति ।
46) भ॒व॒ति॒ स स भ॑वति भवति॒ सः ।
47) सो᳚ ऽग्नि म॒ग्निग्ं स सो᳚ ऽग्निम् ।
48) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा ।
49) चि॒त्वा लू॒क्षो लू॒क्ष श्चि॒त्वा चि॒त्वा लू॒क्षः ।
50) लू॒क्षो भ॑वति भवति लू॒क्षो लू॒क्षो भ॑वति ।
॥ 47 ॥ (50/59)

1) भ॒व॒ती॒म मि॒म-म्भ॑वति भवती॒मम् ।
2) इ॒मग्ग्​ स्तन॒ग्ग्॒ स्तन॑ मि॒म मि॒मग्ग्​ स्तन᳚म् ।
3) स्तन॒ मूर्ज॑स्वन्त॒ मूर्ज॑स्वन्त॒ग्ग्॒ स्तन॒ग्ग्॒ स्तन॒ मूर्ज॑स्वन्तम् ।
4) ऊर्ज॑स्वन्त-न्धय ध॒यो र्ज॑स्वन्त॒ मूर्ज॑स्वन्त-न्धय ।
5) ध॒या॒पा म॒पा-न्ध॑य धया॒पाम् ।
6) अ॒पा मितीत्य॒पा म॒पा मिति॑ ।
7) इत्या ज्य॒स्या ज्य॒स्येती त्याज्य॑स्य ।
8) आज्य॑स्य पू॒र्णा-म्पू॒र्णा माज्य॒स्या ज्य॑स्य पू॒र्णाम् ।
9) पू॒र्णाग्​ स्रुच॒ग्ग्॒ स्रुच॑-म्पू॒र्णा-म्पू॒र्णाग्​ स्रुच᳚म् ।
10) स्रुच॑-ञ्जुहोति जुहोति॒ स्रुच॒ग्ग्॒ स्रुच॑-ञ्जुहोति ।
11) जु॒हो॒ त्ये॒ष ए॒ष जु॑होति जुहो त्ये॒षः ।
12) ए॒ष वै वा ए॒ष ए॒ष वै ।
13) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः ।
14) अ॒ग्ने-र्वि॑मो॒को वि॑मो॒को᳚ ऽग्ने र॒ग्ने-र्वि॑मो॒कः ।
15) वि॒मो॒को वि॒मुच्य॑ वि॒मुच्य॑ विमो॒को वि॑मो॒को वि॒मुच्य॑ ।
15) वि॒मो॒क इति॑ वि - मो॒कः ।
16) वि॒मुच्यै॒ वैव वि॒मुच्य॑ वि॒मुच्यै॒व ।
16) वि॒मुच्येति॑ वि - मुच्य॑ ।
17) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
18) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
19) अन्न॒ मप्य प्यन्न॒ मन्न॒ मपि॑ ।
20) अपि॑ दधाति दधा॒ त्यप्यपि॑ दधाति ।
21) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् ।
22) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः ।
23) आ॒हु॒-र्यो य आ॑हु राहु॒-र्यः ।
24) यश्च॑ च॒ यो यश्च॑ ।
25) चै॒व मे॒व-ञ्च॑ चै॒वम् ।
26) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
27) वेद॒ यो यो वेद॒ वेद॒ यः ।
28) यश्च॑ च॒ यो यश्च॑ ।
29) च॒ न न च॑ च॒ न ।
30) न सु॒धायग्ं॑ सु॒धाय॒-न्न न सु॒धाय᳚म् ।
31) सु॒धायग्ं॑ ह ह सु॒धायग्ं॑ सु॒धायग्ं॑ ह ।
31) सु॒धाय॒मिति॑ सु - धाय᳚म् ।
32) ह॒ वै वै ह॑ ह॒ वै ।
33) वै वा॒जी वा॒जी वै वै वा॒जी ।
34) वा॒जी सुहि॑त॒-स्सुहि॑तो वा॒जी वा॒जी सुहि॑तः ।
35) सुहि॑तो दधाति दधाति॒ सुहि॑त॒-स्सुहि॑तो दधाति ।
35) सुहि॑त॒ इति॒ सु - हि॒तः॒ ।
36) द॒धा॒तीतीति॑ दधाति दधा॒तीति॑ ।
37) इत्य॒ग्नि र॒ग्नि रिती त्य॒ग्निः ।
38) अ॒ग्नि-र्वाव वावाग्नि र॒ग्नि-र्वाव ।
39) वाव वा॒जी वा॒जी वाव वाव वा॒जी ।
40) वा॒जी त-न्तं-वाँ॒जी वा॒जी तम् ।
41) त मे॒वैव त-न्त मे॒व ।
42) ए॒व त-त्तदे॒ वैव तत् ।
43) त-त्प्री॑णाति प्रीणाति॒ त-त्त-त्प्री॑णाति ।
44) प्री॒णा॒ति॒ स स प्री॑णाति प्रीणाति॒ सः ।
45) स ए॑न मेन॒ग्ं॒ स स ए॑नम् ।
46) ए॒न॒-म्प्री॒तः प्री॒त ए॑न मेन-म्प्री॒तः ।
47) प्री॒तः प्री॑णाति प्रीणाति प्री॒तः प्री॒तः प्री॑णाति ।
48) प्री॒णा॒ति॒ वसी॑या॒न्॒. वसी॑या-न्प्रीणाति प्रीणाति॒ वसी॑यान् ।
49) वसी॑या-न्भवति भवति॒ वसी॑या॒न्॒. वसी॑या-न्भवति ।
50) भ॒व॒तीति॑ भवति ।
॥ 48 ॥ (50/54)
॥ अ. 10 ॥

1) इन्द्रा॑य॒ राज्ञे॒ राज्ञ॒ इन्द्रा॒ येन्द्रा॑य॒ राज्ञे᳚ ।
2) राज्ञे॑ सूक॒र-स्सू॑क॒रो राज्ञे॒ राज्ञे॑ सूक॒रः ।
3) सू॒क॒रो वरु॑णाय॒ वरु॑णाय सूक॒र-स्सू॑क॒रो वरु॑णाय ।
4) वरु॑णाय॒ राज्ञे॒ राज्ञे॒ वरु॑णाय॒ वरु॑णाय॒ राज्ञे᳚ ।
5) राज्ञे॒ कृष्णः॒ कृष्णो॒ राज्ञे॒ राज्ञे॒ कृष्णः॑ ।
6) कृष्णो॑ य॒माय॑ य॒माय॒ कृष्णः॒ कृष्णो॑ य॒माय॑ ।
7) य॒माय॒ राज्ञे॒ राज्ञे॑ य॒माय॑ य॒माय॒ राज्ञे᳚ ।
8) राज्ञ॒ ऋश्य॒ ऋश्यो॒ राज्ञे॒ राज्ञ॒ ऋश्यः॑ ।
9) ऋश्य॑ ऋष॒भाय॑ र्​ष॒भाय र्​श्य॒ ऋश्य॑ ऋष॒भाय॑ ।
10) ऋ॒ष॒भाय॒ राज्ञे॒ राज्ञ॑ ऋष॒भाय॑ र्​ष॒भाय॒ राज्ञे᳚ ।
11) राज्ञे॑ गव॒यो ग॑व॒यो राज्ञे॒ राज्ञे॑ गव॒यः ।
12) ग॒व॒य-श्शा᳚र्दू॒लाय॑ शार्दू॒लाय॑ गव॒यो ग॑व॒य-श्शा᳚र्दू॒लाय॑ ।
13) शा॒र्दू॒लाय॒ राज्ञे॒ राज्ञे॑ शार्दू॒लाय॑ शार्दू॒लाय॒ राज्ञे᳚ ।
14) राज्ञे॑ गौ॒रो गौ॒रो राज्ञे॒ राज्ञे॑ गौ॒रः ।
15) गौ॒रः पु॑रुषरा॒जाय॑ पुरुषरा॒जाय॑ गौ॒रो गौ॒रः पु॑रुषरा॒जाय॑ ।
16) पु॒रु॒ष॒रा॒जाय॑ म॒र्कटो॑ म॒र्कटः॑ पुरुषरा॒जाय॑ पुरुषरा॒जाय॑ म॒र्कटः॑ ।
16) पु॒रु॒ष॒रा॒जायेति॑ पुरुष - रा॒जाय॑ ।
17) म॒र्कटः॑, क्षिप्रश्ये॒नस्य॑ क्षिप्रश्ये॒नस्य॑ म॒र्कटो॑ म॒र्कटः॑, क्षिप्रश्ये॒नस्य॑ ।
18) क्षि॒प्र॒श्ये॒नस्य॒ वर्ति॑का॒ वर्ति॑का क्षिप्रश्ये॒नस्य॑ क्षिप्रश्ये॒नस्य॒ वर्ति॑का ।
18) क्षि॒प्र॒श्ये॒नस्येति॑ क्षिप्र - श्ये॒नस्य॑ ।
19) वर्ति॑का॒ नील॑ङ्गो॒-र्नील॑ङ्गो॒-र्वर्ति॑का॒ वर्ति॑का॒ नील॑ङ्गोः ।
20) नील॑ङ्गोः॒ क्रिमिः॒ क्रिमि॒-र्नील॑ङ्गो॒-र्नील॑ङ्गोः॒ क्रिमिः॑ ।
21) क्रिमि॒-स्सोम॑स्य॒ सोम॑स्य॒ क्रिमिः॒ क्रिमि॒-स्सोम॑स्य ।
22) सोम॑स्य॒ राज्ञो॒ राज्ञ॒-स्सोम॑स्य॒ सोम॑स्य॒ राज्ञः॑ ।
23) राज्ञः॑ कुलु॒ङ्गः कु॑लु॒ङ्गो राज्ञो॒ राज्ञः॑ कुलु॒ङ्गः ।
24) कु॒लु॒ङ्ग-स्सिन्धो॒-स्सिन्धोः᳚ कुलु॒ङ्गः कु॑लु॒ङ्ग-स्सिन्धोः᳚ ।
25) सिन्धो᳚-श्शिग्ंशु॒मार॑-श्शिग्ंशु॒मार॒-स्सिन्धो॒-स्सिन्धो᳚-श्शिग्ंशु॒मारः॑ ।
26) शि॒ग्ं॒शु॒मारो॑ हि॒मव॑तो हि॒मव॑त-श्शिग्ंशु॒मार॑-श्शिग्ंशु॒मारो॑ हि॒मव॑तः ।
27) हि॒मव॑तो ह॒स्ती ह॒स्ती हि॒मव॑तो हि॒मव॑तो ह॒स्ती ।
27) हि॒मव॑त॒ इति॑ हि॒म - व॒तः॒ ।
28) ह॒स्तीति॑ ह॒स्ती ।
॥ 49 ॥ (28/31)
॥ अ. 11 ॥

1) म॒युः प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो म॒यु-र्म॒युः प्रा॑जाप॒त्यः ।
2) प्रा॒जा॒प॒त्य ऊ॒ल ऊ॒लः प्रा॑जाप॒त्यः प्रा॑जाप॒त्य ऊ॒लः ।
2) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः ।
3) ऊ॒लो हली᳚क्ष्णो॒ हली᳚क्ष्ण ऊ॒ल ऊ॒लो हली᳚क्ष्णः ।
4) हली᳚क्ष्णो वृषद॒ग्ं॒शो वृ॑षद॒ग्ं॒शो हली᳚क्ष्णो॒ हली᳚क्ष्णो वृषद॒ग्ं॒शः ।
5) वृ॒ष॒द॒ग्ं॒श स्ते ते वृ॑षद॒ग्ं॒शो वृ॑षद॒ग्ं॒श स्ते ।
6) ते धा॒तु-र्धा॒तु स्ते ते धा॒तुः ।
7) धा॒तु-स्सर॑स्वत्यै॒ सर॑स्वत्यै धा॒तु-र्धा॒तु-स्सर॑स्वत्यै ।
8) सर॑स्वत्यै॒ शारि॒-श्शारि॒-स्सर॑स्वत्यै॒ सर॑स्वत्यै॒ शारिः॑ ।
9) शारि॑-श्श्ये॒ता श्ये॒ता शारि॒-श्शारि॑-श्श्ये॒ता ।
10) श्ये॒ता पु॑रुष॒वा-क्पु॑रुष॒वाक् छ्ये॒ता श्ये॒ता पु॑रुष॒वाक् ।
11) पु॒रु॒ष॒वा-ख्सर॑स्वते॒ सर॑स्वते पुरुष॒वा-क्पु॑रुष॒वा-ख्सर॑स्वते ।
11) पु॒रु॒ष॒वागिति॑ पुरुष - वाक् ।
12) सर॑स्वते॒ शुक॒-श्शुक॒-स्सर॑स्वते॒ सर॑स्वते॒ शुकः॑ ।
13) शुक॑-श्श्ये॒त-श्श्ये॒त-श्शुक॒-श्शुक॑-श्श्ये॒तः ।
14) श्ये॒तः पु॑रुष॒वा-क्पु॑रुष॒वाक् छ्ये॒त-श्श्ये॒तः पु॑रुष॒वाक् ।
15) पु॒रु॒ष॒वा गा॑र॒ण्य आ॑र॒ण्यः पु॑रुष॒वा-क्पु॑रुष॒वा गा॑र॒ण्यः ।
15) पु॒रु॒ष॒वागिति॑ पुरुष - वाक् ।
16) आ॒र॒ण्यो᳚(1॒) ऽजो॑ ऽज आ॑र॒ण्य आ॑र॒ण्यो॑ ऽजः ।
17) अ॒जो न॑कु॒लो न॑कु॒लो᳚(1॒) ऽजो॑ ऽजो न॑कु॒लः ।
18) न॒कु॒ल-श्शका॒ शका॑ नकु॒लो न॑कु॒ल-श्शका᳚ ।
19) शका॒ ते ते शका॒ शका॒ ते ।
20) ते पौ॒ष्णाः पौ॒ष्णा स्ते ते पौ॒ष्णाः ।
21) पौ॒ष्णा वा॒चे वा॒चे पौ॒ष्णाः पौ॒ष्णा वा॒चे ।
22) वा॒चे क्रौ॒ञ्चः क्रौ॒ञ्चो वा॒चे वा॒चे क्रौ॒ञ्चः ।
23) क्रौ॒ञ्च इति॑ क्रौ॒ञ्चः ।
॥ 50 ॥ (23/26)
॥ अ. 12 ॥

1) अ॒पा-न्नप्त्रे॒ नप्त्रे॒ ऽपा म॒पा-न्नप्त्रे᳚ ।
2) नप्त्रे॑ ज॒षो ज॒षो नप्त्रे॒ नप्त्रे॑ ज॒षः ।
3) ज॒षो ना॒क्रो ना॒क्रो ज॒षो ज॒षो ना॒क्रः ।
4) ना॒क्रो मक॑रो॒ मक॑रो ना॒क्रो ना॒क्रो मक॑रः ।
5) मक॑रः कुली॒कयः॑ कुली॒कयो॒ मक॑रो॒ मक॑रः कुली॒कयः॑ ।
6) कु॒ली॒कय॒ स्ते ते कु॑ली॒कयः॑ कुली॒कय॒ स्ते ।
7) ते ऽकू॑पार॒स्या कू॑पारस्य॒ ते ते ऽकू॑पारस्य ।
8) अकू॑पारस्य वा॒चे वा॒चे ऽकू॑पार॒स्या कू॑पारस्य वा॒चे ।
9) वा॒चे पै᳚ङ्गरा॒जः पै᳚ङ्गरा॒जो वा॒चे वा॒चे पै᳚ङ्गरा॒जः ।
10) पै॒ङ्ग॒रा॒जो भगा॑य॒ भगा॑य पैङ्गरा॒जः पै᳚ङ्गरा॒जो भगा॑य ।
10) पै॒ङ्ग॒रा॒ज इति॑ पैङ्ग - रा॒जः ।
11) भगा॑य कु॒षीत॑कः कु॒षीत॑को॒ भगा॑य॒ भगा॑य कु॒षीत॑कः ।
12) कु॒षीत॑क आ॒त्या॑ती कु॒षीत॑कः कु॒षीत॑क आ॒ती ।
13) आ॒ती वा॑ह॒सो वा॑ह॒स आ॒त्या॑ती वा॑ह॒सः ।
14) वा॒ह॒सो दर्वि॑दा॒ दर्वि॑दा वाह॒सो वा॑ह॒सो दर्वि॑दा ।
15) दर्वि॑दा॒ ते ते दर्वि॑दा॒ दर्वि॑दा॒ ते ।
16) ते वा॑य॒व्या॑ वाय॒व्या᳚ स्ते ते वा॑य॒व्याः᳚ ।
17) वा॒य॒व्या॑ दि॒ग्भ्यो दि॒ग्भ्यो वा॑य॒व्या॑ वाय॒व्या॑ दि॒ग्भ्यः ।
18) दि॒ग्भ्य श्च॑क्रवा॒क श्च॑क्रवा॒को दि॒ग्भ्यो दि॒ग्भ्य श्च॑क्रवा॒कः ।
18) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
19) च॒क्र॒वा॒क इति॑ चक्रवा॒कः ।
॥ 51 ॥ (19/21)
॥ अ. 13 ॥

1) बला॑या जग॒रो॑ ऽजग॒रो बला॑य॒ बला॑या जग॒रः ।
2) अ॒ज॒ग॒र आ॒खु रा॒खु र॑जग॒रो॑ ऽजग॒र आ॒खुः ।
3) आ॒खु-स्सृ॑ज॒या सृ॑ज॒या ऽऽखु रा॒खु-स्सृ॑ज॒या ।
4) सृ॒ज॒या श॒यण्ड॑क-श्श॒यण्ड॑क-स्सृज॒या सृ॑ज॒या श॒यण्ड॑कः ।
5) श॒यण्ड॑क॒ स्ते ते श॒यण्ड॑क-श्श॒यण्ड॑क॒ स्ते ।
6) ते मै॒त्रा मै॒त्रा स्ते ते मै॒त्राः ।
7) मै॒त्रा मृ॒त्यवे॑ मृ॒त्यवे॑ मै॒त्रा मै॒त्रा मृ॒त्यवे᳚ ।
8) मृ॒त्यवे॑ ऽसि॒तो॑ ऽसि॒तो मृ॒त्यवे॑ मृ॒त्यवे॑ ऽसि॒तः ।
9) अ॒सि॒तो म॒न्यवे॑ म॒न्यवे॑ ऽसि॒तो॑ ऽसि॒तो म॒न्यवे᳚ ।
10) म॒न्यवे᳚ स्व॒ज-स्स्व॒जो म॒न्यवे॑ म॒न्यवे᳚ स्व॒जः ।
11) स्व॒जः कु॑म्भी॒नसः॑ कुम्भी॒नस॑-स्स्व॒ज-स्स्व॒जः कु॑म्भी॒नसः॑ ।
11) स्व॒ज इति॑ स्व - जः ।
12) कु॒म्भी॒नसः॑ पुष्करसा॒दः पु॑ष्करसा॒दः कु॑म्भी॒नसः॑ कुम्भी॒नसः॑ पुष्करसा॒दः ।
12) कु॒म्भी॒नस॒ इति॑ कुम्भी - नसः॑ ।
13) पु॒ष्क॒र॒सा॒दो लो॑हिता॒हि-र्लो॑हिता॒हिः पु॑ष्करसा॒दः पु॑ष्करसा॒दो लो॑हिता॒हिः ।
13) पु॒ष्क॒र॒सा॒द इति॑ पुष्कर - सा॒दः ।
14) लो॒हि॒ता॒हि स्ते ते लो॑हिता॒हि-र्लो॑हिता॒हि स्ते ।
14) लो॒हि॒ता॒हिरिति॑ लोहित - अ॒हिः ।
15) ते त्वा॒ष्ट्रा स्त्वा॒ष्ट्रा स्ते ते त्वा॒ष्ट्राः ।
16) त्वा॒ष्ट्राः प्र॑ति॒श्रुत्का॑यै प्रति॒श्रुत्का॑यै त्वा॒ष्ट्रा स्त्वा॒ष्ट्राः प्र॑ति॒श्रुत्का॑यै ।
17) प्र॒ति॒श्रुत्का॑यै वाह॒सो वा॑ह॒सः प्र॑ति॒श्रुत्का॑यै प्रति॒श्रुत्का॑यै वाह॒सः ।
17) प्र॒ति॒श्रुत्का॑या॒ इति॑ प्रति - श्रुत्का॑यै ।
18) वा॒ह॒स इति॑ वाह॒सः ।
॥ 52 ॥ (18/23)
॥ अ. 14 ॥

1) पु॒रु॒ष॒मृ॒ग श्च॒न्द्रम॑से च॒न्द्रम॑से पुरुषमृ॒गः पु॑रुषमृ॒ग श्च॒न्द्रम॑से ।
1) पु॒रु॒ष॒मृ॒ग इति॑ पुरुष - मृ॒गः ।
2) च॒न्द्रम॑से गो॒धा गो॒धा च॒न्द्रम॑से च॒न्द्रम॑से गो॒धा ।
3) गो॒धा काल॑का॒ काल॑का गो॒धा गो॒धा काल॑का ।
4) काल॑का दार्वाघा॒टो दा᳚र्वाघा॒टः काल॑का॒ काल॑का दार्वाघा॒टः ।
5) दा॒र्वा॒घा॒ट स्ते ते दा᳚र्वाघा॒टो दा᳚र्वाघा॒ट स्ते ।
5) दा॒र्वा॒घा॒ट इति॑ दारु - आ॒घा॒तः ।
6) ते वन॒स्पती॑नां॒-वँन॒स्पती॑ना॒-न्ते ते वन॒स्पती॑नाम् ।
7) वन॒स्पती॑ना मे॒ण्ये॑णी वन॒स्पती॑नां॒-वँन॒स्पती॑ना मे॒णी ।
8) ए॒ण्यह्ने ऽह्न॑ ए॒ण्ये᳚ण्यह्ने᳚ ।
9) अह्ने॒ कृष्णः॒ कृष्णो ऽह्ने ऽह्ने॒ कृष्णः॑ ।
10) कृष्णो॒ रात्रि॑यै॒ रात्रि॑यै॒ कृष्णः॒ कृष्णो॒ रात्रि॑यै ।
11) रात्रि॑यै पि॒कः पि॒को रात्रि॑यै॒ रात्रि॑यै पि॒कः ।
12) पि॒कः, क्ष्विङ्का॒ क्ष्विङ्का॑ पि॒कः पि॒कः, क्ष्विङ्का᳚ ।
13) क्ष्विङ्का॒ नील॑शी॒र्​ष्णी नील॑शी॒र्​ष्णी क्ष्विङ्का॒ क्ष्विङ्का॒ नील॑शी॒र्​ष्णी ।
14) नील॑शी॒र्​ष्णी ते ते नील॑शी॒र्​ष्णी नील॑शी॒र्​ष्णी ते ।
14) नील॑शी॒र्​ष्णीति॒ नील॑ - शी॒र्​ष्णी॒ ।
15) ते᳚ ऽर्य॒म्णे᳚ ऽर्य॒म्णे ते ते᳚ ऽर्य॒म्णे ।
16) अ॒र्य॒म्णे धा॒तु-र्धा॒तु र॑र्य॒म्णे᳚ ऽर्य॒म्णे धा॒तुः ।
17) धा॒तुः क॑त्क॒टः क॑त्क॒टो धा॒तु-र्धा॒तुः क॑त्क॒टः ।
18) क॒त्क॒ट इति॑ कत्क॒टः ।
॥ 53 ॥ (18/21)
॥ अ. 15 ॥

1) सौ॒री ब॒लाका॑ ब॒लाका॑ सौ॒री सौ॒री ब॒लाका᳚ ।
2) ब॒लाक र्​श्य॒ ऋश्यो॑ ब॒लाका॑ ब॒लाक र्​श्यः॑ ।
3) ऋश्यो॑ म॒यूरो॑ म॒यूर॒ ऋश्य॒ ऋश्यो॑ म॒यूरः॑ ।
4) म॒यूर॑-श्श्ये॒न-श्श्ये॒नो म॒यूरो॑ म॒यूर॑-श्श्ये॒नः ।
5) श्ये॒न स्ते ते श्ये॒न-श्श्ये॒न स्ते ।
6) ते ग॑न्ध॒र्वाणा᳚-ङ्गन्ध॒र्वाणा॒-न्ते ते ग॑न्ध॒र्वाणा᳚म् ।
7) ग॒न्ध॒र्वाणां॒-वँसू॑नां॒-वँसू॑ना-ङ्गन्ध॒र्वाणा᳚-ङ्गन्ध॒र्वाणां॒-वँसू॑नाम् ।
8) वसू॑ना-ङ्क॒पिञ्ज॑लः क॒पिञ्ज॑लो॒ वसू॑नां॒-वँसू॑ना-ङ्क॒पिञ्ज॑लः ।
9) क॒पिञ्ज॑लो रु॒द्राणाग्ं॑ रु॒द्राणा᳚-ङ्क॒पिञ्ज॑लः क॒पिञ्ज॑लो रु॒द्राणा᳚म् ।
10) रु॒द्राणा᳚-न्तित्ति॒रि स्ति॑त्ति॒री रु॒द्राणाग्ं॑ रु॒द्राणा᳚-न्तित्ति॒रिः ।
11) ति॒त्ति॒री रो॒हि-द्रो॒हि-त्ति॑त्ति॒रि स्ति॑त्ति॒री रो॒हित् ।
12) रो॒हि-त्कु॑ण्डृ॒णाची॑ कुण्डृ॒णाची॑ रो॒हि-द्रो॒हि-त्कु॑ण्डृ॒णाची᳚ ।
13) कु॒ण्डृ॒णाची॑ गो॒लत्ति॑का गो॒लत्ति॑का कुण्डृ॒णाची॑ कुण्डृ॒णाची॑ गो॒लत्ति॑का ।
14) गो॒लत्ति॑का॒ ता स्ता गो॒लत्ति॑का गो॒लत्ति॑का॒ ताः ।
15) ता अ॑फ्स॒रसा॑ मफ्स॒रसा॒-न्ता स्ता अ॑फ्स॒रसा᳚म् ।
16) अ॒फ्स॒रसा॒ मर॑ण्या॒यार॑ण्याया फ्स॒रसा॑ मफ्स॒रसा॒ मर॑ण्याय ।
17) अर॑ण्याय सृम॒र-स्सृ॑म॒रो ऽर॑ण्या॒या र॑ण्याय सृम॒रः ।
18) सृ॒म॒र इति॑ सृम॒रः ।
॥ 54 ॥ (18/18)
॥ अ. 16 ॥

1) पृ॒ष॒तो वै᳚श्वदे॒वो वै᳚श्वदे॒वः पृ॑ष॒तः पृ॑ष॒तो वै᳚श्वदे॒वः ।
2) वै॒श्व॒दे॒वः पि॒त्वः पि॒त्वो वै᳚श्वदे॒वो वै᳚श्वदे॒वः पि॒त्वः ।
2) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः ।
3) पि॒त्वो न्यङ्कु॒-र्न्यङ्कुः॑ पि॒त्वः पि॒त्वो न्यङ्कुः॑ ।
4) न्यङ्कुः॒ कशः॒ कशो॒ न्यङ्कु॒-र्न्यङ्कुः॒ कशः॑ ।
5) कश॒ स्ते ते कशः॒ कश॒ स्ते ।
6) ते ऽनु॑मत्या॒ अनु॑मत्यै॒ ते ते ऽनु॑मत्यै ।
7) अनु॑मत्या अन्यवा॒पो᳚ ऽन्यवा॒पो ऽनु॑मत्या॒ अनु॑मत्या अन्यवा॒पः ।
7) अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ ।
8) अ॒न्य॒वा॒पो᳚ ऽर्धमा॒साना॑ मर्धमा॒साना॑ मन्यवा॒पो᳚ ऽन्यवा॒पो᳚ ऽर्धमा॒साना᳚म् ।
8) अ॒न्य॒वा॒प इत्य॑न्य - वा॒पः ।
9) अ॒र्ध॒मा॒साना᳚-म्मा॒सा-म्मा॒सा म॑र्धमा॒साना॑ मर्धमा॒साना᳚-म्मा॒साम् ।
9) अ॒र्ध॒मा॒साना॒मित्य॑र्ध - मा॒साना᳚म् ।
10) मा॒सा-ङ्क॒श्यपः॑ क॒श्यपो॑ मा॒सा-म्मा॒सा-ङ्क॒श्यपः॑ ।
11) क॒श्यपः॒ क्वयिः॒ क्वयिः॑ क॒श्यपः॑ क॒श्यपः॒ क्वयिः॑ ।
12) क्वयिः॑ कु॒टरुः॑ कु॒टरुः॒ क्वयिः॒ क्वयिः॑ कु॒टरुः॑ ।
13) कु॒टरु॑-र्दात्यौ॒हो दा᳚त्यौ॒हः कु॒टरुः॑ कु॒टरु॑-र्दात्यौ॒हः ।
14) दा॒त्यौ॒ह स्ते ते दा᳚त्यौ॒हो दा᳚त्यौ॒ह स्ते ।
15) ते सि॑नीवा॒ल्यै सि॑नीवा॒ल्यै ते ते सि॑नीवा॒ल्यै ।
16) सि॒नी॒वा॒ल्यै बृह॒स्पत॑ये॒ बृह॒स्पत॑ये सिनीवा॒ल्यै सि॑नीवा॒ल्यै बृह॒स्पत॑ये ।
17) बृह॒स्पत॑ये शित्पु॒ट-श्शि॑त्पु॒टो बृह॒स्पत॑ये॒ बृह॒स्पत॑ये शित्पु॒टः ।
18) शि॒त्पु॒ट इति॑ शित्पु॒टः ।
॥ 55 ॥ (18/22)
॥ अ. 17 ॥

1) शका॑ भौ॒मी भौ॒मी शका॒ शका॑ भौ॒मी ।
2) भौ॒मी पा॒न्त्रः पा॒न्त्रो भौ॒मी भौ॒मी पा॒न्त्रः ।
3) पा॒न्त्रः कशः॒ कशः॑ पा॒न्त्रः पा॒न्त्रः कशः॑ ।
4) कशो॑ मान्थी॒लवो॑ मान्थी॒लवः॒ कशः॒ कशो॑ मान्थी॒लवः॑ ।
5) मा॒न्थी॒लव॒ स्ते ते मा᳚न्थी॒लवो॑ मान्थी॒लव॒ स्ते ।
6) ते पि॑तृ॒णा-म्पि॑तृ॒णा-न्ते ते पि॑तृ॒णाम् ।
7) पि॒तृ॒णा मृ॑तू॒ना मृ॑तू॒ना-म्पि॑तृ॒णा-म्पि॑तृ॒णा मृ॑तू॒नाम् ।
8) ऋ॒तू॒ना-ञ्जह॑का॒ जह॑क र्​तू॒ना मृ॑तू॒ना-ञ्जह॑का ।
9) जह॑का सं​वँथ्स॒राय॑ सं​वँथ्स॒राय॒ जह॑का॒ जह॑का सं​वँथ्स॒राय॑ ।
10) सं॒​वँ॒थ्स॒राय॒ लोपा॒ लोपा॑ सं​वँथ्स॒राय॑ सं​वँथ्स॒राय॒ लोपा᳚ ।
10) सं॒​वँ॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ ।
11) लोपा॑ क॒पोतः॑ क॒पोतो॒ लोपा॒ लोपा॑ क॒पोतः॑ ।
12) क॒पोत॒ उलू॑क॒ उलू॑कः क॒पोतः॑ क॒पोत॒ उलू॑कः ।
13) उलू॑क-श्श॒श-श्श॒श उलू॑क॒ उलू॑क-श्श॒शः ।
14) श॒श स्ते ते श॒श-श्श॒श स्ते ।
15) ते नैर्॑.ऋ॒ता नैर्॑.ऋ॒ता स्ते ते नैर्॑.ऋ॒ताः ।
16) नै॒र्॒ऋ॒ताः कृ॑क॒वाकुः॑ कृक॒वाकु॑-र्नैर्-ऋ॒ता नैर्॑.ऋ॒ताः कृ॑क॒वाकुः॑ ।
16) नै॒र्॒ऋ॒ता इति॑ नैः - ऋ॒ताः ।
17) कृ॒क॒वाकु॑-स्सावि॒त्र-स्सा॑वि॒त्रः कृ॑क॒वाकुः॑ कृक॒वाकु॑-स्सावि॒त्रः ।
18) सा॒वि॒त्र इति॑ सावि॒त्रः ।
॥ 56 ॥ (18/20)
॥ अ. 18 ॥

1) रुरू॑ रौ॒द्रो रौ॒द्रो रुरू॒ रुरू॑ रौ॒द्रः ।
2) रौ॒द्रः कृ॑कला॒सः कृ॑कला॒सो रौ॒द्रो रौ॒द्रः कृ॑कला॒सः ।
3) कृ॒क॒ला॒स-श्श॒कुनि॑-श्श॒कुनिः॑ कृकला॒सः कृ॑कला॒स-श्श॒कुनिः॑ ।
4) श॒कुनिः॒ पिप्प॑का॒ पिप्प॑का श॒कुनि॑-श्श॒कुनिः॒ पिप्प॑का ।
5) पिप्प॑का॒ ते ते पिप्प॑का॒ पिप्प॑का॒ ते ।
6) ते श॑र॒व्या॑यै शर॒व्या॑यै॒ ते ते श॑र॒व्या॑यै ।
7) श॒र॒व्या॑यै हरि॒णो ह॑रि॒ण-श्श॑र॒व्या॑यै शर॒व्या॑यै हरि॒णः ।
8) ह॒रि॒णो मा॑रु॒तो मा॑रु॒तो ह॑रि॒णो ह॑रि॒णो मा॑रु॒तः ।
9) मा॒रु॒तो ब्रह्म॑णे॒ ब्रह्म॑णे मारु॒तो मा॑रु॒तो ब्रह्म॑णे ।
10) ब्रह्म॑णे शा॒र्ग-श्शा॒र्गो ब्रह्म॑णे॒ ब्रह्म॑णे शा॒र्गः ।
11) शा॒र्ग स्त॒रक्षु॑ स्त॒रक्षु॑-श्शा॒र्ग-श्शा॒र्ग स्त॒रक्षुः॑ ।
12) त॒रक्षुः॑ कृ॒ष्णः कृ॒ष्ण स्त॒रक्षु॑ स्त॒रक्षुः॑ कृ॒ष्णः ।
13) कृ॒ष्ण-श्श्वा श्वा कृ॒ष्णः कृ॒ष्ण-श्श्वा ।
14) श्वा च॑तुर॒क्ष श्च॑तुर॒क्ष-श्श्वा श्वा च॑तुर॒क्षः ।
15) च॒तु॒र॒क्षो ग॑र्द॒भो ग॑र्द॒भ श्च॑तुर॒क्ष श्च॑तुर॒क्षो ग॑र्द॒भः ।
15) च॒तु॒र॒क्ष इति॑ चतुः - अ॒क्षः ।
16) ग॒र्द॒भ स्ते ते ग॑र्द॒भो ग॑र्द॒भ स्ते ।
17) त इ॑तरज॒नाना॑ मितरज॒नाना॒-न्ते त इ॑तरज॒नाना᳚म् ।
18) इ॒त॒र॒ज॒नाना॑ म॒ग्नये॒ ऽग्नय॑ इतरज॒नाना॑ मितरज॒नाना॑ म॒ग्नये᳚ ।
18) इ॒त॒र॒ज॒नाना॒मिती॑तर - ज॒नाना᳚म् ।
19) अ॒ग्नये॒ धूङ्क्ष्णा॒ धूङ्क्ष्णा॒ ऽग्नये॒ ऽग्नये॒ धूङ्क्ष्णा᳚ ।
20) धूं​क्ष्णेति॒ धूं​क्ष्णा᳚ ।
॥ 57 ॥ (20/22)
॥ अ. 19 ॥

1) अ॒ल॒ज आ᳚न्तरि॒क्ष आ᳚न्तरि॒क्षो॑ ऽल॒जो॑ ऽल॒ज आ᳚न्तरि॒क्षः ।
2) आ॒न्त॒रि॒क्ष उ॒द्र उ॒द्र आ᳚न्तरि॒क्ष आ᳚न्तरि॒क्ष उ॒द्रः ।
3) उ॒द्रो म॒द्​गु-र्म॒द्​गु रु॒द्र उ॒द्रो म॒द्​गुः ।
4) म॒द्​गुः प्ल॒वः प्ल॒वो म॒द्​गु-र्म॒द्​गुः प्ल॒वः ।
5) प्ल॒व स्ते ते प्ल॒वः प्ल॒व स्ते ।
6) ते॑ ऽपा म॒पा-न्ते ते॑ ऽपाम् ।
7) अ॒पा मदि॑त्या॒ अदि॑त्या अ॒पा म॒पा मदि॑त्यै ।
8) अदि॑त्यै हग्ंस॒साचि॑र्-हग्ंस॒साचि॒ रदि॑त्या॒ अदि॑त्यै हग्ंस॒साचिः॑ ।
9) ह॒ग्ं॒स॒साचि॑ रिन्द्रा॒ण्या इ॑न्द्रा॒ण्यै हग्ं॑स॒साचि॑र्-हग्ंस॒साचि॑ रिन्द्रा॒ण्यै ।
9) ह॒ग्ं॒स॒साचि॒रिति॑ हग्ंस - साचिः॑ ।
10) इ॒न्द्रा॒ण्यै कीर्​शा॒ कीर्​शे᳚न्द्रा॒ण्या इ॑न्द्रा॒ण्यै कीर्​शा᳚ ।
11) कीर्​शा॒ गृध्रो॒ गृध्रः॒ कीर्​शा॒ कीर्​शा॒ गृध्रः॑ ।
12) गृध्र॑-श्शितिक॒क्षी शि॑तिक॒क्षी गृध्रो॒ गृध्र॑-श्शितिक॒क्षी ।
13) शि॒ति॒क॒क्षी वा᳚र्ध्राण॒सो वा᳚र्ध्राण॒स-श्शि॑तिक॒क्षी शि॑तिक॒क्षी वा᳚र्ध्राण॒सः ।
13) शि॒ति॒क॒क्षीति॑ शिति - क॒क्षी ।
14) वा॒र्ध्रा॒ण॒स स्ते ते वा᳚र्ध्राण॒सो वा᳚र्ध्राण॒स स्ते ।
15) ते दि॒व्या दि॒व्या स्ते ते दि॒व्याः ।
16) दि॒व्या द्या॑वापृथि॒व्या᳚ द्यावापृथि॒व्या॑ दि॒व्या दि॒व्या द्या॑वापृथि॒व्या᳚ ।
17) द्या॒वा॒पृ॒थि॒व्या᳚ श्वा॒वि च्छ्वा॒वि-द्द्या॑वापृथि॒व्या᳚ द्यावापृथि॒व्या᳚ श्वा॒वित् ।
17) द्या॒वा॒पृ॒थि॒व्येति॑ द्यावा - पृ॒थि॒व्या᳚ ।
18) श्वा॒विदिति॑ श्व - वित् ।
॥ 58 ॥ (18/21)
॥ अ. 20 ॥

1) सु॒प॒र्णः पा᳚र्ज॒न्यः पा᳚र्ज॒न्य-स्सु॑प॒र्ण-स्सु॑प॒र्णः पा᳚र्ज॒न्यः ।
1) सु॒प॒र्ण इति॑ सु - प॒र्णः ।
2) पा॒र्ज॒न्यो ह॒ग्ं॒सो ह॒ग्ं॒सः पा᳚र्ज॒न्यः पा᳚र्ज॒न्यो ह॒ग्ं॒सः ।
3) ह॒ग्ं॒सो वृको॒ वृको॑ ह॒ग्ं॒सो ह॒ग्ं॒सो वृकः॑ ।
4) वृको॑ वृषद॒ग्ं॒शो वृ॑षद॒ग्ं॒शो वृको॒ वृको॑ वृषद॒ग्ं॒शः ।
5) वृ॒ष॒द॒ग्ं॒श स्ते ते वृ॑षद॒ग्ं॒शो वृ॑षद॒ग्ं॒श स्ते ।
6) त ऐ॒न्द्रा ऐ॒न्द्रा स्ते त ऐ॒न्द्राः ।
7) ऐ॒न्द्रा अ॒पा म॒पा मै॒न्द्रा ऐ॒न्द्रा अ॒पाम् ।
8) अ॒पा मु॒द्र उ॒द्रो॑ ऽपा म॒पा मु॒द्रः ।
9) उ॒द्रो᳚ ऽर्य॒म्णे᳚ ऽर्य॒म्ण उ॒द्र उ॒द्रो᳚ ऽर्य॒म्णे ।
10) अ॒र्य॒म्णे लो॑पा॒शो लो॑पा॒शो᳚ ऽर्य॒म्णे᳚ ऽर्य॒म्णे लो॑पा॒शः ।
11) लो॒पा॒श-स्सि॒ग्ं॒ह-स्सि॒ग्ं॒हो लो॑पा॒शो लो॑पा॒श-स्सि॒ग्ं॒हः ।
12) सि॒ग्ं॒हो न॑कु॒लो न॑कु॒ल-स्सि॒ग्ं॒ह-स्सि॒ग्ं॒हो न॑कु॒लः ।
13) न॒कु॒लो व्या॒घ्रो व्या॒घ्रो न॑कु॒लो न॑कु॒लो व्या॒घ्रः ।
14) व्या॒घ्र स्ते ते व्या॒घ्रो व्या॒घ्र स्ते ।
15) ते म॑हे॒न्द्राय॑ महे॒न्द्राय॒ ते ते म॑हे॒न्द्राय॑ ।
16) म॒हे॒न्द्राय॒ कामा॑य॒ कामा॑य महे॒न्द्राय॑ महे॒न्द्राय॒ कामा॑य ।
16) म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ ।
17) कामा॑य॒ पर॑स्वा॒-न्पर॑स्वा॒न् कामा॑य॒ कामा॑य॒ पर॑स्वान् ।
18) पर॑स्वा॒निति॒ पर॑स्वान्न् ।
॥ 59 ॥ (18/20)
॥ अ. 21 ॥

1) आ॒ग्ने॒यः कृ॒ष्णग्री॑वः कृ॒ष्णग्री॑व आग्ने॒य आ᳚ग्ने॒यः कृ॒ष्णग्री॑वः ।
2) कृ॒ष्णग्री॑व-स्सारस्व॒ती सा॑रस्व॒ती कृ॒ष्णग्री॑वः कृ॒ष्णग्री॑व-स्सारस्व॒ती ।
2) कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्ण - ग्री॒वः॒ ।
3) सा॒र॒स्व॒ती मे॒षी मे॒षी सा॑रस्व॒ती सा॑रस्व॒ती मे॒षी ।
4) मे॒षी ब॒भ्रु-र्ब॒भ्रु-र्मे॒षी मे॒षी ब॒भ्रुः ।
5) ब॒भ्रु-स्सौ॒म्य-स्सौ॒म्यो ब॒भ्रु-र्ब॒भ्रु-स्सौ॒म्यः ।
6) सौ॒म्यः पौ॒ष्णः पौ॒ष्ण-स्सौ॒म्य-स्सौ॒म्यः पौ॒ष्णः ।
7) पौ॒ष्ण-श्श्या॒म-श्श्या॒मः पौ॒ष्णः पौ॒ष्ण-श्श्या॒मः ।
8) श्या॒म-श्शि॑तिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठ-श्श्या॒म-श्श्या॒म-श्शि॑तिपृ॒ष्ठः ।
9) शि॒ति॒पृ॒ष्ठो बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य-श्शि॑तिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो बा॑र्​हस्प॒त्यः ।
9) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः ।
10) बा॒र्॒ह॒स्प॒त्य-श्शि॒ल्प-श्शि॒ल्पो बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्य-श्शि॒ल्पः ।
11) शि॒ल्पो वै᳚श्वदे॒वो वै᳚श्वदे॒व-श्शि॒ल्प-श्शि॒ल्पो वै᳚श्वदे॒वः ।
12) वै॒श्व॒दे॒व ऐ॒न्द्र ऐ॒न्द्रो वै᳚श्वदे॒वो वै᳚श्वदे॒व ऐ॒न्द्रः ।
12) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः ।
13) ऐ॒न्द्रो॑ ऽरु॒णो॑ ऽरु॒ण ऐ॒न्द्र ऐ॒न्द्रो॑ ऽरु॒णः ।
14) अ॒रु॒णो मा॑रु॒तो मा॑रु॒तो॑ ऽरु॒णो॑ ऽरु॒णो मा॑रु॒तः ।
15) मा॒रु॒तः क॒ल्माषः॑ क॒ल्माषो॑ मारु॒तो मा॑रु॒तः क॒ल्माषः॑ ।
16) क॒ल्माष॑ ऐन्द्रा॒ग्न ऐ᳚न्द्रा॒ग्नः क॒ल्माषः॑ क॒ल्माष॑ ऐन्द्रा॒ग्नः ।
17) ऐ॒न्द्रा॒ग्न-स्सग्ं॑हि॒त-स्सग्ं॑हि॒त ऐ᳚न्द्रा॒ग्न ऐ᳚न्द्रा॒ग्न-स्सग्ं॑हि॒तः ।
17) ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र - अ॒ग्नः ।
18) स॒ग्ं॒हि॒तो॑ ऽधोरा॑मो॒ ऽधोरा॑म-स्सग्ंहि॒त-स्सग्ं॑हि॒तो॑ ऽधोरा॑मः ।
18) स॒ग्ं॒हि॒त इति॑ सं - हि॒तः ।
19) अ॒धोरा॑म-स्सावि॒त्र-स्सा॑वि॒त्रो॑ ऽधोरा॑मो॒ ऽधोरा॑म-स्सावि॒त्रः ।
19) अ॒धोरा॑म॒ इत्य॒धः - रा॒मः॒ ।
20) सा॒वि॒त्रो वा॑रु॒णो वा॑रु॒ण-स्सा॑वि॒त्र-स्सा॑वि॒त्रो वा॑रु॒णः ।
21) वा॒रु॒णः पेत्वः॒ पेत्वो॑ वारु॒णो वा॑रु॒णः पेत्वः॑ ।
22) पेत्व॒ इति॒ पेत्वः॑ ।
॥ 60 ॥ (22/28)
॥ अ. 22 ॥

1) अश्व॑ स्तूप॒र स्तू॑प॒रो ऽश्वो ऽश्व॑ स्तूप॒रः ।
2) तू॒प॒रो गो॑मृ॒गो गो॑मृ॒ग स्तू॑प॒र स्तू॑प॒रो गो॑मृ॒गः ।
3) गो॒मृ॒ग स्ते ते गो॑मृ॒गो गो॑मृ॒ग स्ते ।
3) गो॒मृ॒ग इति॑ गो - मृ॒गः ।
4) ते प्रा॑जाप॒त्याः प्रा॑जाप॒त्यास्ते ते प्रा॑जाप॒त्याः ।
5) प्रा॒जा॒प॒त्या आ᳚ग्ने॒या वा᳚ग्ने॒यौ प्रा॑जाप॒त्याः प्रा॑जाप॒त्या आ᳚ग्ने॒यौ ।
5) प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः ।
6) आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ कृ॒ष्णग्री॑वा वाग्ने॒या वा᳚ग्ने॒यौ कृ॒ष्णग्री॑वौ ।
7) कृ॒ष्णग्री॑वौ त्वा॒ष्ट्रौ त्वा॒ष्ट्रौ कृ॒ष्णग्री॑वौ कृ॒ष्णग्री॑वौ त्वा॒ष्ट्रौ ।
7) कृ॒ष्णग्री॑वा॒विति॑ कृ॒ष्ण - ग्री॒वौ॒ ।
8) त्वा॒ष्ट्रौ लो॑मशस॒क्थौ लो॑मशस॒क्थौ त्वा॒ष्ट्रौ त्वा॒ष्ट्रौ लो॑मशस॒क्थौ ।
9) लो॒म॒श॒स॒क्थौ शि॑तिपृ॒ष्ठौ शि॑तिपृ॒ष्ठौ लो॑मशस॒क्थौ लो॑मशस॒क्थौ शि॑तिपृ॒ष्ठौ ।
9) लो॒म॒श॒स॒क्थाविति॑ लोमश - स॒क्थौ ।
10) शि॒ति॒पृ॒ष्ठौ बा॑र्​हस्प॒त्यौ बा॑र्​हस्प॒त्यौ शि॑तिपृ॒ष्ठौ शि॑तिपृ॒ष्ठौ बा॑र्​हस्प॒त्यौ ।
10) शि॒ति॒पृ॒ष्ठाविति॑ शिति - पृ॒ष्ठौ ।
11) बा॒र्॒ह॒स्प॒त्यौ धा॒त्रे धा॒त्रे बा॑र्​हस्प॒त्यौ बा॑र्​हस्प॒त्यौ धा॒त्रे ।
12) धा॒त्रे पृ॑षोद॒रः पृ॑षोद॒रो धा॒त्रे धा॒त्रे पृ॑षोद॒रः ।
13) पृ॒षो॒द॒र-स्सौ॒र्य-स्सौ॒र्यः पृ॑षोद॒रः पृ॑षोद॒र-स्सौ॒र्यः ।
13) पृ॒षो॒द॒र इति॑ पृष - उ॒द॒रः ।
14) सौ॒र्यो ब॒लक्षो॑ ब॒लक्ष॑-स्सौ॒र्य-स्सौ॒र्यो ब॒लक्षः॑ ।
15) ब॒लक्षः॒ पेत्वः॒ पेत्वो॑ ब॒लक्षो॑ ब॒लक्षः॒ पेत्वः॑ ।
16) पेत्व॒ इति॒ पेत्वः॑ ।
॥ 61 ॥ (16/22)
॥ अ. 23 ॥

1) अ॒ग्नये ऽनी॑कव॒ते ऽनी॑कवते॒ ऽग्नये॒ ऽग्नये ऽनी॑कवते ।
2) अनी॑कवते॒ रोहि॑ताञ्जी॒ रोहि॑ताञ्जि॒ रनी॑कव॒ते ऽनी॑कवते॒ रोहि॑ताञ्जिः ।
2) अनी॑कवत॒ इत्यनी॑क - व॒ते॒ ।
3) रोहि॑ताञ्जि रन॒ड्वा न॑न॒ड्वा-न्रोहि॑ताञ्जी॒ रोहि॑ताञ्जि रन॒ड्वान् ।
3) रोहि॑ताञ्जि॒रिति॒ रोहि॑त - अ॒ञ्जिः॒ ।
4) अ॒न॒ड्वा न॒धोरा॑मा व॒धोरा॑मा वन॒ड्वा न॑न॒ड्वा न॒धोरा॑मौ ।
5) अ॒धोरा॑मौ सावि॒त्रौ सा॑वि॒त्रा व॒धोरा॑मा व॒धोरा॑मौ सावि॒त्रौ ।
5) अ॒धोरा॑मा॒वित्य॒धः - रा॒मौ॒ ।
6) सा॒वि॒त्रौ पौ॒ष्णौ पौ॒ष्णौ सा॑वि॒त्रौ सा॑वि॒त्रौ पौ॒ष्णौ ।
7) पौ॒ष्णौ र॑ज॒तना॑भी रज॒तना॑भी पौ॒ष्णौ पौ॒ष्णौ र॑ज॒तना॑भी ।
8) र॒ज॒तना॑भी वैश्वदे॒वौ वै᳚श्वदे॒वौ र॑ज॒तना॑भी रज॒तना॑भी वैश्वदे॒वौ ।
8) र॒ज॒तना॑भी॒ इति॑ रज॒त - ना॒भी॒ ।
9) वै॒श्व॒दे॒वौ पि॒शङ्गौ॑ पि॒शङ्गौ॑ वैश्वदे॒वौ वै᳚श्वदे॒वौ पि॒शङ्गौ᳚ ।
9) वै॒श्व॒दे॒वाविति॑ वैश्व - दे॒वौ ।
10) पि॒शङ्गौ॑ तूप॒रौ तू॑प॒रौ पि॒शङ्गौ॑ पि॒शङ्गौ॑ तूप॒रौ ।
11) तू॒प॒रौ मा॑रु॒तो मा॑रु॒त स्तू॑प॒रौ तू॑प॒रौ मा॑रु॒तः ।
12) मा॒रु॒तः क॒ल्माषः॑ क॒ल्माषो॑ मारु॒तो मा॑रु॒तः क॒ल्माषः॑ ।
13) क॒ल्माष॑ आग्ने॒य आ᳚ग्ने॒यः क॒ल्माषः॑ क॒ल्माष॑ आग्ने॒यः ।
14) आ॒ग्ने॒यः कृ॒ष्णः कृ॒ष्ण आ᳚ग्ने॒य आ᳚ग्ने॒यः कृ॒ष्णः ।
15) कृ॒ष्णो᳚(1॒) ऽजो॑ ऽजः कृ॒ष्णः कृ॒ष्णो॑ ऽजः ।
16) अ॒ज-स्सा॑रस्व॒ती सा॑रस्व॒ त्या᳚(1॒)जो॑ ऽज-स्सा॑रस्व॒ती ।
17) सा॒र॒स्व॒ती मे॒षी मे॒षी सा॑रस्व॒ती सा॑रस्व॒ती मे॒षी ।
18) मे॒षी वा॑रु॒णो वा॑रु॒णो मे॒षी मे॒षी वा॑रु॒णः ।
19) वा॒रु॒णः कृ॒ष्णः कृ॒ष्णो वा॑रु॒णो वा॑रु॒णः कृ॒ष्णः ।
20) कृ॒ष्ण एक॑शितिपा॒ देक॑शितिपा-त्कृ॒ष्णः कृ॒ष्ण एक॑शितिपात् ।
21) एक॑शितिपा॒-त्पेत्वः॒ पेत्व॒ एक॑शितिपा॒ देक॑शितिपा॒-त्पेत्वः॑ ।
21) एक॑शितिपा॒दित्येक॑ - शि॒ति॒पा॒त् ।
22) पेत्व॒ इति॒ पेत्वः॑ ।
॥ 62 ॥ (22, 28)

॥ अ. 24 ॥




Browse Related Categories: