View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kamakhya Stotram

jaya kāmēśi chāmuṇḍē jaya bhūtāpahāriṇi ।
jaya sarvagatē dēvi kāmēśvari namō'stu tē ॥ 1 ॥

viśvamūrtē śubhē śuddhē virūpākṣi trilōchanē ।
bhīmarūpē śivē vidyē kāmēśvari namō'stu tē ॥ 2 ॥

mālājayē jayē jambhē bhūtākṣi kṣubhitē'kṣayē ।
mahāmāyē mahēśāni kāmēśvari namō'stu tē ॥ 3 ॥

bhīmākṣi bhīṣaṇē dēvi sarvabhūtakṣayaṅkari ।
kāli cha vikarāli cha kāmēśvari namō'stu tē ॥ 3 ॥

kāli karālavikrāntē kāmēśvari harapriyē ।
sarvaśāstrasārabhūtē kāmēśvari namō'stu tē ॥ 4 ॥

kāmarūpapradīpē cha nīlakūṭanivāsini ।
niśumbhaśumbhamathani kāmēśvari namō'stu tē ॥ 5 ॥

kāmākhyē kāmarūpasthē kāmēśvari haripriyē ।
kāmanāṃ dēhi mē nityaṃ kāmēśvari namō'stu tē ॥ 6 ॥

vapānāḍhyamahāvaktrē tathā tribhuvanēśvari ।
mahiṣāsuravadhē dēvi kāmēśvari namō'stu tē ॥ 7 ॥

Chāgatuṣṭē mahābhīmē kāmākhyē suravanditē ।
jaya kāmapradē tuṣṭē kāmēśvari namō'stu tē ॥ 8 ॥

bhraṣṭarājyō yadā rājā navamyāṃ niyataḥ śuchiḥ ।
aṣṭamyāṃ cha chaturdaśyāmupavāsī narōttamaḥ ॥ 9 ॥

saṃvatsarēṇa labhatē rājyaṃ niṣkaṇṭakaṃ punaḥ ।
ya idaṃ śṛṇuyādbhaktyā tava dēvi samudbhavam ।
sarvapāpavinirmuktaḥ paraṃ nirvāṇamṛchChati ॥ 10 ॥

śrīkāmarūpēśvari bhāskaraprabhēprakāśitāmbhōjanibhāyatānanē ।
surārirakṣaḥstutipātanōtsukētrayīmayē dēvanutē namāmi ॥ 11 ॥

sitāsitē raktapiśaṅgavigrahērūpāṇi yasyāḥ pratibhānti tāni ।
vikārarūpā cha vikalpitāniśubhāśubhānāmapi tāṃ namāmi ॥ 12 ॥

kāmarūpasamudbhūtē kāmapīṭhāvataṃsakē ।
viśvādhārē mahāmāyē kāmēśvari namō'stu tē ॥ 13 ॥

avyaktavigrahē śāntē santatē kāmarūpiṇi ।
kālagamyē parē śāntē kāmēśvari namō'stu tē ॥ 14 ॥

yā suṣumnāntarālasthā chintyatē jyōtirūpiṇī ।
praṇatō'smi parāṃ vīrāṃ kāmēśvari namō'stu tē ॥ 15 ॥

daṃṣṭrākarālavadanē muṇḍamālōpaśōbhitē ।
sarvataḥ sarvagē dēvi kāmēśvari namō'stu tē ॥ 16 ॥

chāmuṇḍē cha mahākāli kāli kapālahāriṇī ।
pāśahastē daṇḍahastē kāmēśvari namō'stu tē ॥ 17 ॥

chāmuṇḍē kulamālāsyē tīkṣṇadaṃṣṭrē mahābalē ।
śavayānasthitē dēvi kāmēśvari namō'stu tē ॥ 18 ॥

iti śrī kāmākhyā stōtram ।




Browse Related Categories: