jaya kāmēśi chāmuṇḍē jaya bhūtāpahāriṇi ।
jaya sarvagatē dēvi kāmēśvari namō'stu tē ॥ 1 ॥
viśvamūrtē śubhē śuddhē virūpākṣi trilōchanē ।
bhīmarūpē śivē vidyē kāmēśvari namō'stu tē ॥ 2 ॥
mālājayē jayē jambhē bhūtākṣi kṣubhitē'kṣayē ।
mahāmāyē mahēśāni kāmēśvari namō'stu tē ॥ 3 ॥
bhīmākṣi bhīṣaṇē dēvi sarvabhūtakṣayaṅkari ।
kāli cha vikarāli cha kāmēśvari namō'stu tē ॥ 3 ॥
kāli karālavikrāntē kāmēśvari harapriyē ।
sarvaśāstrasārabhūtē kāmēśvari namō'stu tē ॥ 4 ॥
kāmarūpapradīpē cha nīlakūṭanivāsini ।
niśumbhaśumbhamathani kāmēśvari namō'stu tē ॥ 5 ॥
kāmākhyē kāmarūpasthē kāmēśvari haripriyē ।
kāmanāṃ dēhi mē nityaṃ kāmēśvari namō'stu tē ॥ 6 ॥
vapānāḍhyamahāvaktrē tathā tribhuvanēśvari ।
mahiṣāsuravadhē dēvi kāmēśvari namō'stu tē ॥ 7 ॥
Chāgatuṣṭē mahābhīmē kāmākhyē suravanditē ।
jaya kāmapradē tuṣṭē kāmēśvari namō'stu tē ॥ 8 ॥
bhraṣṭarājyō yadā rājā navamyāṃ niyataḥ śuchiḥ ।
aṣṭamyāṃ cha chaturdaśyāmupavāsī narōttamaḥ ॥ 9 ॥
saṃvatsarēṇa labhatē rājyaṃ niṣkaṇṭakaṃ punaḥ ।
ya idaṃ śṛṇuyādbhaktyā tava dēvi samudbhavam ।
sarvapāpavinirmuktaḥ paraṃ nirvāṇamṛchChati ॥ 10 ॥
śrīkāmarūpēśvari bhāskaraprabhēprakāśitāmbhōjanibhāyatānanē ।
surārirakṣaḥstutipātanōtsukētrayīmayē dēvanutē namāmi ॥ 11 ॥
sitāsitē raktapiśaṅgavigrahērūpāṇi yasyāḥ pratibhānti tāni ।
vikārarūpā cha vikalpitāniśubhāśubhānāmapi tāṃ namāmi ॥ 12 ॥
kāmarūpasamudbhūtē kāmapīṭhāvataṃsakē ।
viśvādhārē mahāmāyē kāmēśvari namō'stu tē ॥ 13 ॥
avyaktavigrahē śāntē santatē kāmarūpiṇi ।
kālagamyē parē śāntē kāmēśvari namō'stu tē ॥ 14 ॥
yā suṣumnāntarālasthā chintyatē jyōtirūpiṇī ।
praṇatō'smi parāṃ vīrāṃ kāmēśvari namō'stu tē ॥ 15 ॥
daṃṣṭrākarālavadanē muṇḍamālōpaśōbhitē ।
sarvataḥ sarvagē dēvi kāmēśvari namō'stu tē ॥ 16 ॥
chāmuṇḍē cha mahākāli kāli kapālahāriṇī ।
pāśahastē daṇḍahastē kāmēśvari namō'stu tē ॥ 17 ॥
chāmuṇḍē kulamālāsyē tīkṣṇadaṃṣṭrē mahābalē ।
śavayānasthitē dēvi kāmēśvari namō'stu tē ॥ 18 ॥
iti śrī kāmākhyā stōtram ।