View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री रुद्र कवचम्

ॐ अस्य श्री रुद्र कवचस्तोत्र महामंत्रस्य दूर्वासृषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्रां बीजं श्रीं शक्तिः ह्रीं कीलकं मम मनसोऽभीष्टसिद्ध्यर्थे जपे विनियोगः ।
ह्रामित्यादि षड्बीजैः षडंगन्यासः ॥

ध्यानम् ।
शांतं पद्मासनस्थं शशिधरमकुटं पंचवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहंतम् ।
नागं पाशं च घंटां प्रलय हुतवहं सांकुशं वामभागे
नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

दूर्वास उवाच ।
प्रणम्य शिरसा देवं स्वयंभुं परमेश्वरम् ।
एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥ 1 ॥

रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये ।
अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥ 2 ॥

रुद्रो मे चाग्रतः पातु पातु पार्श्वौ हरस्तथा ।
शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥ 3 ॥

नेत्रयोस्त्र्यंबकः पातु मुखं पातु महेश्वरः ।
कर्णयोः पातु मे शंभुः नासिकायां सदाशिवः ॥ 4 ॥

वागीशः पातु मे जिह्वां ओष्ठौ पात्वंबिकापतिः ।
श्रीकंठः पातु मे ग्रीवां बाहूंश्चैव पिनाकधृत् ॥ 5 ॥

हृदयं मे महादेवः ईश्वरोव्यात् स्तनांतरम् ।
नाभिं कटिं च वक्षश्च पातु सर्वं उमापतिः ॥ 6 ॥

बाहुमध्यांतरं चैव सूक्ष्मरूपः सदाशिवः ।
स्वरं रक्षतु सर्वेशो गात्राणि च यथा क्रमम् ॥ 7 ॥

वज्रशक्तिधरं चैव पाशांकुशधरं तथा ।
गंडशूलधरं नित्यं रक्षतु त्रिदशेश्वरः ॥ 8 ॥

प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे ।
संध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥ 9 ॥

शीतोष्णादथ कालेषु तुहि न द्रुमकंटके ।
निर्मनुष्येऽसमे मार्गे त्राहि मां वृषभध्वज ॥ 10 ॥

इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् ।
महादेवप्रसादेन दूर्वासो मुनिकल्पितम् ॥ 11 ॥

ममाख्यातं समासेन न भयं विंदति क्वचित् ।
प्राप्नोति परमारोग्यं पुण्यमायुष्यवर्धनम् ॥ 12 ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्यां न भयं विंदते क्वचित् ॥ 13 ॥

अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥ 14 ॥

त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरंतक ।
पाशं खट्वांग दिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥ 15 ॥

नमस्करोमि देवेश त्राहि मां जगदीश्वर ।
शत्रुमध्ये सभामध्ये ग्राममध्ये गृहांतरे ॥ 16 ॥

गमनागमने चैव त्राहि मां भक्तवत्सल ।
त्वं चित्तं त्वं मानसं च त्वं बुद्धिस्त्वं परायणम् ॥ 17 ॥

कर्मणा मनसा चैव त्वं बुद्धिश्च यथा सदा ।
ज्वरभयं छिंदि सर्वज्वरभयं छिंदि ग्रहभयं छिंदि ॥ 18 ॥

सर्वशत्रून्निवर्त्यापि सर्वव्याधिनिवारणम् ।
रुद्रलोकं स गच्छति रुद्रलोकं सगच्छत्योन्नम इति ॥ 19 ॥

इति स्कंदपुराणे दूर्वास प्रोक्तं श्री रुद्रकवचम् ॥




Browse Related Categories: