View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

निर्गुण मानस पूजा

शिष्य उवाच
अखंडे सच्चिदानंदे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ 1 ॥

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2 ॥

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ 3 ॥

निर्लेपस्य कुतो गंधः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥ 4 ॥

निरंजनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
निजानंदैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ 5 ॥

विश्वानंदयितुस्तस्य किं तांबूलं प्रकल्पते ।
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ 6 ॥

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनंतस्य प्रणामोऽद्वयवस्तुनः ॥ 7 ॥

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अंतर्बहिः संस्थितस्य उद्वासनविधिः कुतः ॥ 8 ॥

श्री गुरुरुवाच
आराधयामि मणिसंनिभमात्मलिंगम्
मायापुरीहृदयपंकजसंनिविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ 9 ॥

अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिंतनम् ॥ 10 ॥

पुण्यपापरजःसंगो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ 11 ॥

अनादिकल्पविधृतमूलाज्ञानजलांजलिम् ।
विसृजेदात्मलिंगस्य तदेवार्घ्यसमर्पणम् ॥ 12 ॥

ब्रह्मानंदाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबंतींद्रादय इति ध्यानमाचमनं मतम् ॥ 13 ॥

ब्रह्मानंदजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ 14 ॥

निरावरणचैतन्यं प्रकाशोऽस्मीति चिंतनम् ।
आत्मलिंगस्य सद्वस्त्रमित्येवं चिंतयेन्मुनिः ॥ 15 ॥

त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ 16 ॥

अनेकवासनामिश्रप्रपंचोऽयं धृतो मया ।
नान्येनेत्यनुसंधानमात्मनश्चंदनं भवेत् ॥ 17 ॥

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिंगं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ 18 ॥

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिंगं यजेच्छिवम् ॥ 19 ॥

समस्तवासनात्यागं धूपं तस्य विचिंतयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं संदर्शयेद्बुधः ॥ 20 ॥

नैवेद्यमात्मलिंगस्य ब्रह्मांडाख्यं महोदनम् ।
पिबानंदरसं स्वादु मृत्युरस्योपसेचनम् ॥ 21 ॥

अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
विशुद्धस्यात्मलिंगस्य हस्तप्रक्षालनं स्मरेत् ॥ 22 ॥

रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
सरागविषयाभ्यासत्यागस्तांबूलचर्वणम् ॥ 23 ॥

अज्ञानध्वांतविध्वंसप्रचंडमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ 24 ॥

विविधब्रह्मसंदृष्टिर्मालिकाभिरलंकृतम् ।
पूर्णानंदात्मतादृष्टिं पुष्पांजलिमनुस्मरेत् ॥ 25 ॥

परिभ्रमंति ब्रह्मांडसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ 26 ॥

विश्ववंद्योऽहमेवास्मि नास्ति वंद्यो मदन्यतः ।
इत्यालोचनमेवात्र स्वात्मलिंगस्य वंदनम् ॥ 27 ॥

आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिंतनं नामकीर्तनम् ॥ 28 ॥

श्रवणं तस्य देवस्य श्रोतव्याभावचिंतनम् ।
मननं त्वात्मलिंगस्य मंतव्याभावचिंतनम् ॥ 29 ॥

ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
समस्तभ्रांतिविक्षेपराहित्येनात्मनिष्ठता ॥ 30 ॥

समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
तत्रैव बह्मणि सदा चित्तविश्रांतिरिष्यते ॥ 31 ॥

एवं वेदांतकल्पोक्तस्वात्मलिंगप्रपूजनम् ।
कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः ॥ 32 ॥

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
विधूयाज्ञानदुःखौघं मोक्षानंदं समश्नुते ॥ 33 ॥




Browse Related Categories: