View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Rudra Kavacham

ōṃ asya śrī rudra kavachastōtra mahāmantrasya dūrvāsṛṣiḥ anuṣṭhup Chandaḥ tryambaka rudrō dēvatā hrāṃ bījaṃ śrīṃ śaktiḥ hrīṃ kīlakaṃ mama manasō'bhīṣṭasiddhyarthē japē viniyōgaḥ ।
hrāmityādi ṣaḍbījaiḥ ṣaḍaṅganyāsaḥ ॥

dhyānam ।
śāntaṃ padmāsanasthaṃ śaśidharamakuṭaṃ pañchavaktraṃ trinētraṃ
śūlaṃ vajraṃ cha khaḍgaṃ paraśumabhayadaṃ dakṣabhāgē vahantam ।
nāgaṃ pāśaṃ cha ghaṇṭāṃ praḻaya hutavahaṃ sāṅkuśaṃ vāmabhāgē
nānālaṅkārayuktaṃ sphaṭikamaṇinibhaṃ pārvatīśaṃ namāmi ॥

dūrvāsa uvācha ।
praṇamya śirasā dēvaṃ svayambhuṃ paramēśvaram ।
ēkaṃ sarvagataṃ dēvaṃ sarvadēvamayaṃ vibhum ॥ 1 ॥

rudra varma pravakṣyāmi aṅga prāṇasya rakṣayē ।
ahōrātramayaṃ dēvaṃ rakṣārthaṃ nirmitaṃ purā ॥ 2 ॥

rudrō mē chāgrataḥ pātu pātu pārśvau harastathā ।
śirō mē īśvaraḥ pātu lalāṭaṃ nīlalōhitaḥ ॥ 3 ॥

nētrayōstryambakaḥ pātu mukhaṃ pātu mahēśvaraḥ ।
karṇayōḥ pātu mē śambhuḥ nāsikāyāṃ sadāśivaḥ ॥ 4 ॥

vāgīśaḥ pātu mē jihvāṃ ōṣṭhau pātvambikāpatiḥ ।
śrīkaṇṭhaḥ pātu mē grīvāṃ bāhūṃśchaiva pinākadhṛt ॥ 5 ॥

hṛdayaṃ mē mahādēvaḥ īśvarōvyāt stanāntaram ।
nābhiṃ kaṭiṃ cha vakṣaścha pātu sarvaṃ umāpatiḥ ॥ 6 ॥

bāhumadhyāntaraṃ chaiva sūkṣmarūpaḥ sadāśivaḥ ।
svaraṃ rakṣatu sarvēśō gātrāṇi cha yathā kramam ॥ 7 ॥

vajraśaktidharaṃ chaiva pāśāṅkuśadharaṃ tathā ।
gaṇḍaśūladharaṃ nityaṃ rakṣatu tridaśēśvaraḥ ॥ 8 ॥

prasthānēṣu padē chaiva vṛkṣamūlē nadītaṭē ।
sandhyāyāṃ rājabhavanē virūpākṣastu pātu mām ॥ 9 ॥

śītōṣṇādatha kālēṣu tuhi na drumakaṇṭakē ।
nirmanuṣyē'samē mārgē trāhi māṃ vṛṣabhadhvaja ॥ 10 ॥

ityētadrudrakavachaṃ pavitraṃ pāpanāśanam ।
mahādēvaprasādēna dūrvāsō munikalpitam ॥ 11 ॥

mamākhyātaṃ samāsēna na bhayaṃ vindati kvachit ।
prāpnōti paramārōgyaṃ puṇyamāyuṣyavardhanam ॥ 12 ॥

vidyārthī labhatē vidyāṃ dhanārthī labhatē dhanam ।
kanyārthī labhatē kanyāṃ na bhayaṃ vindatē kvachit ॥ 13 ॥

aputrō labhatē putraṃ mōkṣārthī mōkṣamāpnuyāt ।
trāhi trāhi mahādēva trāhi trāhi trayīmaya ॥ 14 ॥

trāhi māṃ pārvatīnātha trāhi māṃ tripurantaka ।
pāśaṃ khaṭvāṅga divyāstraṃ triśūlaṃ rudramēva cha ॥ 15 ॥

namaskarōmi dēvēśa trāhi māṃ jagadīśvara ।
śatrumadhyē sabhāmadhyē grāmamadhyē gṛhāntarē ॥ 16 ॥

gamanāgamanē chaiva trāhi māṃ bhaktavatsala ।
tvaṃ chittaṃ tvaṃ mānasaṃ cha tvaṃ buddhistvaṃ parāyaṇam ॥ 17 ॥

karmaṇā manasā chaiva tvaṃ buddhiścha yathā sadā ।
jvarabhayaṃ Chindi sarvajvarabhayaṃ Chindi grahabhayaṃ Chindi ॥ 18 ॥

sarvaśatrūnnivartyāpi sarvavyādhinivāraṇam ।
rudralōkaṃ sa gachChati rudralōkaṃ sagachChatyōnnama iti ॥ 19 ॥

iti skandapurāṇē dūrvāsa prōktaṃ śrī rudrakavacham ॥




Browse Related Categories: