ōṃ asya śrī rudra kavachastōtra mahāmantrasya dūrvāsṛṣiḥ anuṣṭhup Chandaḥ tryambaka rudrō dēvatā hrāṃ bījaṃ śrīṃ śaktiḥ hrīṃ kīlakaṃ mama manasō'bhīṣṭasiddhyarthē japē viniyōgaḥ ।
hrāmityādi ṣaḍbījaiḥ ṣaḍaṅganyāsaḥ ॥
dhyānam ।
śāntaṃ padmāsanasthaṃ śaśidharamakuṭaṃ pañchavaktraṃ trinētraṃ
śūlaṃ vajraṃ cha khaḍgaṃ paraśumabhayadaṃ dakṣabhāgē vahantam ।
nāgaṃ pāśaṃ cha ghaṇṭāṃ praḻaya hutavahaṃ sāṅkuśaṃ vāmabhāgē
nānālaṅkārayuktaṃ sphaṭikamaṇinibhaṃ pārvatīśaṃ namāmi ॥
dūrvāsa uvācha ।
praṇamya śirasā dēvaṃ svayambhuṃ paramēśvaram ।
ēkaṃ sarvagataṃ dēvaṃ sarvadēvamayaṃ vibhum ॥ 1 ॥
rudra varma pravakṣyāmi aṅga prāṇasya rakṣayē ।
ahōrātramayaṃ dēvaṃ rakṣārthaṃ nirmitaṃ purā ॥ 2 ॥
rudrō mē chāgrataḥ pātu pātu pārśvau harastathā ।
śirō mē īśvaraḥ pātu lalāṭaṃ nīlalōhitaḥ ॥ 3 ॥
nētrayōstryambakaḥ pātu mukhaṃ pātu mahēśvaraḥ ।
karṇayōḥ pātu mē śambhuḥ nāsikāyāṃ sadāśivaḥ ॥ 4 ॥
vāgīśaḥ pātu mē jihvāṃ ōṣṭhau pātvambikāpatiḥ ।
śrīkaṇṭhaḥ pātu mē grīvāṃ bāhūṃśchaiva pinākadhṛt ॥ 5 ॥
hṛdayaṃ mē mahādēvaḥ īśvarōvyāt stanāntaram ।
nābhiṃ kaṭiṃ cha vakṣaścha pātu sarvaṃ umāpatiḥ ॥ 6 ॥
bāhumadhyāntaraṃ chaiva sūkṣmarūpaḥ sadāśivaḥ ।
svaraṃ rakṣatu sarvēśō gātrāṇi cha yathā kramam ॥ 7 ॥
vajraśaktidharaṃ chaiva pāśāṅkuśadharaṃ tathā ।
gaṇḍaśūladharaṃ nityaṃ rakṣatu tridaśēśvaraḥ ॥ 8 ॥
prasthānēṣu padē chaiva vṛkṣamūlē nadītaṭē ।
sandhyāyāṃ rājabhavanē virūpākṣastu pātu mām ॥ 9 ॥
śītōṣṇādatha kālēṣu tuhi na drumakaṇṭakē ।
nirmanuṣyē'samē mārgē trāhi māṃ vṛṣabhadhvaja ॥ 10 ॥
ityētadrudrakavachaṃ pavitraṃ pāpanāśanam ।
mahādēvaprasādēna dūrvāsō munikalpitam ॥ 11 ॥
mamākhyātaṃ samāsēna na bhayaṃ vindati kvachit ।
prāpnōti paramārōgyaṃ puṇyamāyuṣyavardhanam ॥ 12 ॥
vidyārthī labhatē vidyāṃ dhanārthī labhatē dhanam ।
kanyārthī labhatē kanyāṃ na bhayaṃ vindatē kvachit ॥ 13 ॥
aputrō labhatē putraṃ mōkṣārthī mōkṣamāpnuyāt ।
trāhi trāhi mahādēva trāhi trāhi trayīmaya ॥ 14 ॥
trāhi māṃ pārvatīnātha trāhi māṃ tripurantaka ।
pāśaṃ khaṭvāṅga divyāstraṃ triśūlaṃ rudramēva cha ॥ 15 ॥
namaskarōmi dēvēśa trāhi māṃ jagadīśvara ।
śatrumadhyē sabhāmadhyē grāmamadhyē gṛhāntarē ॥ 16 ॥
gamanāgamanē chaiva trāhi māṃ bhaktavatsala ।
tvaṃ chittaṃ tvaṃ mānasaṃ cha tvaṃ buddhistvaṃ parāyaṇam ॥ 17 ॥
karmaṇā manasā chaiva tvaṃ buddhiścha yathā sadā ।
jvarabhayaṃ Chindi sarvajvarabhayaṃ Chindi grahabhayaṃ Chindi ॥ 18 ॥
sarvaśatrūnnivartyāpi sarvavyādhinivāraṇam ।
rudralōkaṃ sa gachChati rudralōkaṃ sagachChatyōnnama iti ॥ 19 ॥
iti skandapurāṇē dūrvāsa prōktaṃ śrī rudrakavacham ॥