भजेऽहं कुमारं भवानीकुमारं
गलोल्लासिहारं नमत्सद्विहारम् ।
रिपुस्तोमपारं नृसिंहावतारं
सदानिर्विकारं गुहं निर्विचारम् ॥ 1 ॥
नमामीशपुत्रं जपाशोणगात्रं
सुरारातिशत्रुं रवींद्वग्निनेत्रम् ।
महाबर्हिपत्रं शिवास्याब्जमित्रं
प्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ 2 ॥
अनेकार्ककोटि-प्रभावज्ज्वलं तं
मनोहारि माणिक्य भूषोज्ज्वलं तम् ।
श्रितानामभीष्टं निशांतं नितांतं
भजे षण्मुखं तं शरच्चंद्रकांतम् ॥ 3 ॥
कृपावारि कल्लोलभास्वत्कटाक्षं
विराजन्मनोहारि शोणांबुजाक्षम् ।
प्रयोगप्रदानप्रवाहैकदक्षं
भजे कांतिकांतं परस्तोमरक्षम् ॥ 4 ॥
सुकस्तूरिसिंदूरभास्वल्ललाटं
दयापूर्णचित्तं महादेवपुत्रम् ।
रवींदूल्लसद्रत्नराजत्किरीटं
भजे क्रीडिताकाश गंगाद्रिकूटम् ॥ 5 ॥
सुकुंदप्रसूनावलीशोभितांगं
शरत्पूर्णचंद्रप्रभाकांतिकांतम् ।
शिरीषप्रसूनाभिरामं भवंतं
भजे देवसेनापतिं वल्लभं तम् ॥ 6 ॥
सुलावण्यसत्सूर्यकोटिप्रतीकं
प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजांकप्रभादिव्यमानापदीशं
भजे पार्वतीप्राणपुत्रं सुकेशम् ॥ 7 ॥
अजं सर्वलोकप्रियं लोकनाथं
गुहं शूरपद्मादिदंभोलिधारम् ।
सुचारुं सुनासापुटं सच्चरित्रं
भजे कार्तिकेयं सदा बाहुलेयम् ॥ 8 ॥
शरारण्यसंभूतमिंद्रादिवंद्यं
द्विषड्बाहुसंख्यायुधश्रेणिरम्यम् ।
मरुत्सारथिं कुक्कुटेशं सुकेतुं
भजे योगिहृत्पद्ममध्याधिवासम् ॥ 9 ॥
विरिंचींद्रवल्लीश देवेशमुख्यं
प्रशस्तामरस्तोमसंस्तूयमानम् ।
दिश त्वं दयालो श्रियं निश्चलां मे
विना त्वां गतिः का प्रभो मे प्रसीद ॥ 10 ॥
पदांभोजसेवा समायातबृंदा-
रकश्रेणिकोटीरभास्वल्ललाटम् ।
कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यं
भजे देवमाद्यंतहीनप्रभावम् ॥ 11 ॥
भवांभोधिमध्ये तरंगे पतंतं
प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य ।
भवद्भक्तिनावोद्धर त्वं दयालो
सुगत्यंतरं नास्ति देव प्रसीद ॥ 12 ॥
गले रत्नभूषं तनौ मंजुवेषं
करे ज्ञानशक्तिं दरस्मेरमास्ये ।
कटिन्यस्तपाणिं शिखिस्थं कुमारं
भजेऽहं गुहादन्यदेवं न मन्ये ॥ 13 ॥
दयाहीनचित्तं परद्रोहपात्रं
सदा पापशीलं गुरोर्भक्तिहीनम् ।
अनन्यावलंबं भवन्नेत्रपात्रं
कृपाशील मां भो पवित्रं कुरु त्वम् ॥ 14 ॥
महासेन गांगेय वल्लीसहाय
प्रभो तारकारे षडास्यामरेश ।
सदा पायसान्नप्रदातर्गुहेति
स्मरिष्यामि भक्त्या सदाहं विभो त्वाम् ॥ 15 ॥
प्रतापस्य बाहो नमद्वीरबाहो
प्रभो कार्तिकेयेष्टकामप्रदेति ।
यदा ये पठंते भवंतं तदेवं
प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ 16 ॥
अपारातिदारिद्र्यवाराशिमध्ये
भ्रमंतं जनग्राहपूर्णे नितांतम् ।
महासेन मामुद्धर त्वं कटाक्षा-
वलोकेन किंचित्प्रसीद प्रसीद ॥ 17 ॥
स्थिरां देहि भक्तिं भवत्पादपद्मे
श्रियं निश्चलां देहि मह्यं कुमार ।
गुहं चंद्रतारं सुवंशाभिवृद्धिं
कुरु त्वं प्रभो मे मनः कल्पसालः ॥ 18 ॥
नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते नमस्ते लसद्वज्रपाणे ।
नमस्ते नमस्ते कटिन्यस्तपाणे
नमस्ते नमस्ते सदाभीष्टपाणे ॥ 19 ॥
नमस्ते नमस्ते महाशक्तिधारिन्
नमस्ते सुराणां महासौख्यदायिन् ।
नमस्ते सदा कुक्कुटेशाख्यक त्वं
समस्तापराधं विभो मे क्षमस्व ॥ 20 ॥
कुमारात्परं कर्मयोगं न जाने
कुमारात्परं कर्मशीलं न जाने ।
य एको मुनीनां हृदब्जाधिवासः
शिवांकं समारुह्य सत्पीठकल्पम् ॥ 21 ॥
विरिंचाय मंत्रोपदेशं चकार
प्रमोदेन सोऽयं तनोतु श्रियं मे ।
यमाहुः परं वेद शूरेषु मुख्यं
सदा यस्य शक्त्या जगत्भीतभीता ॥ 22 ॥
यमाश्रित्य देवाः स्थिरं स्वर्गपालाः
सदोंकाररूपं चिदानंदमीडे ।
गुहस्तोत्रमेतत् कृतं तारकारे
भुजंगप्रयातेन हृद्येन कांतम् ॥ 23 ॥
जना ये पठंते महाभक्तियुक्ताः
प्रमोदेन सायं प्रभाते विशेषः ।
न जन्मर्क्षयोगे यदा ते रुदांता
मनोवांछितान् सर्वकामान् लभंते ॥ 23 ॥
इति श्री सुब्रह्मण्य भुजंग प्रयात स्तोत्रम् ।