अन्नमय्य कीर्तन दाचुको नी पादालकु
रागं: आरभि दाचुको नीपादालकुदग ने जेसिनपूज लिवि । पूचि नीकीरीतिरूपपुष्पमु लिवि यय्या ॥ वॊक्क सङ्कीर्तनॆ चालु वॊद्दिकै मम्मु रक्षिञ्चग । तक्किनवि भाण्डारान दाचि वुण्डनी । वॆक्कसमगुनी नाममु वॆल सुलभमु फल मधिकमु । दिक्कै नन्नेलिति विक नवि तीरनि ना धनमय्या ॥ नानालिकपैनुण्डि नानासङ्कीर्तनलु । पूनि नाचे निन्नु बॊगडिञ्चितिवि । वेनामाल वॆन्नुडा विनुतिञ्च नॆन्तवाड । कानिम्मनि ना कीपुण्यमु गट्टिति विन्तेयय्या ॥ यीमाट गर्वमु गादु नी महिमे कॊनियाडितिगानि । चेमुञ्चि नास्वातन्त्र्यमु चॆप्पिनवाडगानु । नेमान बाडेवाडनु नेरमु लॆञ्चकुमी । श्रीमाधवा ने नीदासुड श्रीवेङ्कटेशुडवय्या ॥
Browse Related Categories: