नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥ 1 ॥
शनैश्चराय शान्ताय सर्वाभीष्ट प्रदायिने ।
शरण्याय वरेण्याय सर्वेशाय नमोनमः ॥ 2 ॥
स्तुत्याय स्तोत्र गम्याय भक्ति वश्याय भानवे ।
भानुपुत्राय भव्याय पावनाय नमोनमः ॥ 3 ॥
धनुर्मण्डल संस्थाय धनदाय धनुष्मते ।
तनु प्रकाशदेहाय तामसाय नमोनमः ॥ 4 ॥
ज्वालोर्धमकुटाभासं नीलगृध्र रथावहम् ।
चतुर्भुजं देवं तं शनिं प्रणमाम्यहम् ॥ 5 ॥
ॐ कालरूपाय विद्महे वाराधिपाय ।
धीमहि तन्न श्शनिः प्रचोदयात् ॥