ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
ॐ अथ सूर्याथर्वाङ्गिरसं-व्याँ᳚ख्यास्या॒मः । ब्रह्मा ऋ॒षिः । गाय॑त्री छ॒न्दः । आदि॑त्यो दे॒वता । हंसः॑ सो॒-ऽहमग्निनारायण यु॑क्त-म्बी॒जम् । हृल्ले॑खा श॒क्तिः । वियदादिसर्गसंयुँ॑क्त-ङ्की॒लकम् । चतुर्विधपुरुषार्थ सिद्ध्यर्थे वि॑नियो॒गः ।
षट्स्वरारूढे॑न बीजे॒न षड॑ङ्गं र॒क्ताम्बु॑जसंस्थि॒तं सप्ताश्व॑रथि॒नं हिर॑ण्यव॒र्ण-ञ्च॑तुर्भु॒ज-म्पद्मद्वया-ऽभयवर॑दह॒स्त-ङ्कालचक्र॑प्रणेता॒रं श्रीसूर्यनाराय॒णं-यँ ए॑वं-वेँ॒द स वै ब्रा᳚ह्म॒णः ।
ओ-म्भूर्भुव॒-स्सुवः॑ । तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । सूर्या॒द्वै खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । सूर्या᳚द्य॒ज्ञः पर्जन्यो᳚-ऽन्नमा॒त्मा ।
नम॑स्ते आदित्य । त्वमे॒व प्र॒त्यक्ष॒-ङ्कर्म॑ कर्तासि । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑-ऽसि । त्वमे॒व प्र॒त्यक्षं॒-विँष्णु॑रसि । त्वमे॒व प्र॒त्यक्षं॒ रुद्रो॑-ऽसि । त्वमे॒व प्र॒त्यक्ष॒मृग॑सि । त्वमे॒व प्र॒त्यक्षं॒-यँजु॑रसि । त्वमे॒व प्र॒त्यक्षं॒ सामा॑सि । त्वमे॒व प्र॒त्यक्ष॒मथ॑र्वासि । त्वमे॒व सर्व॑-ञ्छन्दो॒-ऽसि । आ॒दि॒त्याद्वा॑युर्जा॒यते । आ॒दि॒त्याद्भू॑मिर्जा॒यते । आ॒दि॒त्यादापो॑ जाय॒न्ते । आ॒दि॒त्याज्ज्योति॑र्जाय॒ते ।
आ॒दि॒त्याद्व्योम दिशो॑ जाय॒न्ते ।
आ॒दि॒त्याद्दे॑वा जाय॒न्ते । आ॒दि॒त्याद्वे॑दा जाय॒न्ते । आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डल॒-न्तप॑ति । अ॒सावा॑दि॒त्यो ब्र॒ह्मा । आ॒दि॒त्यो-ऽन्तःकरण मनोबुद्धि चित्ता॑हङ्का॒राः । आ॒दि॒त्यो वै व्यान-स्समानोदानो-ऽपा॑नः प्रा॒णः ।
आ॒दि॒त्यो वै श्रोत्र त्वक्चक्षूरस॑नघ्रा॒णाः । आ॒दि॒त्यो वै वाक्पाणिपादपा॑यूप॒स्थाः । आ॒दि॒त्यो वै शब्दस्पर्शरूपर॑सग॒न्धाः । आ॒दि॒त्यो वै वचनादानागमन विस॑र्गान॒न्दाः । आनन्दमयो विज्ञानमयो विज्ञानघन॑ आदि॒त्यः । नमो मित्राय भानवे मृत्यो᳚र्मा पा॒हि । भ्राजिष्णवे विश्वहेत॑वे न॒मः ।
सूर्याद्भवन्ति॑ भूता॒नि सूर्येण पालि॑तानि॒ तु । सूर्ये लय-म्प्रा᳚प्नुव॒न्ति य-स्सूर्य-स्सो-ऽह॑मेव॒ च । चक्षु॑र्नो दे॒व-स्स॑वि॒ता चक्षु॑र्न उ॒त प॒र्वतः॑ । चक्षु॑र्धा॒ता द॑धातु नः ।
आ॒दि॒त्याय॑ वि॒द्महे॑ सहस्रकिर॒णाय॑ धीमहि । तन्नः॑ सूर्यः प्रचो॒दया᳚त् ।
स॒वि॒ता प॒श्चात्ता᳚-थ्सवि॒ता पु॒रस्ता᳚-थ्सवि॒तोत्त॒रात्ता᳚-थ्सवि॒ता-ऽध॒रात्ता᳚-थ्सवि॒ता नः॑ सुवतु स॒र्वता᳚तिग्ं सवि॒ता नो᳚ रासता-न्दीर्घ॒मायुः॑ ।
ओमित्येकाक्ष॑र-म्ब्र॒ह्म । घृणि॒रिति॒ द्वे अ॒क्षरे᳚ । सूर्य॒ इत्यक्ष॑रद्व॒यम् । आ॒दि॒त्य इति॒ त्रीण्यक्ष॑राणि । एतस्यैव सूर्यस्याष्टाक्ष॑रो म॒नुः ।
य-स्सदाहरह॑र्जप॒ति स वै ब्राह्म॑णो भ॒वति स वै ब्राह्म॑णो भ॒वति । सूर्याभिमु॑खो ज॒प्त्वा महाव्याधि भया᳚-त्प्रमु॒च्यते । अल॑क्ष्मीर्न॒श्यति । अभक्ष्य भक्षणा-त्पू॑तो भ॒वति । अगम्यागमना-त्पू॑तो भ॒वति । पतित सम्भाषणा-त्पू॑तो भ॒वति । अस-थ्सम्भाषणा-त्पू॑तो भ॒वति । अस-थ्सम्भाषणात्पू॑तो भ॒वति ।
मध्याह्ने सूर्याभि॑मुखः प॒ठेत् । सद्योत्पन्नपञ्चमहापातका᳚-त्प्रमु॒च्यते । सैषा सावि॑त्रीं-विँ॒द्या-न्न किञ्चिदपि न कस्मैचि॑-त्प्रशं॒सयेत् । य ए॒ता-म्महाभागः प्रा॑तः प॒ठति स भाग्य॑वान् जा॒यते प॑शून्वि॒न्दति । वेदा᳚र्थं-लँ॒भते । त्रिकालमे॑तज्ज॒प्त्वा क्रतुशतफलम॑वाप्नो॒ति । हस्तादि॑त्ये ज॒पति स महामृ॑त्यु-न्त॒रति स महामृ॑त्यु-न्त॒रति य ए॑वं-वेँ॒द । इत्यु॑प॒निष॑त् ।
ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥