View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

राहु ग्रह पञ्चरत्न स्तोत्रम्

अर्धकायं महावीर्यं चन्द्रादित्य विमर्धनम् ।
सिंहिकागर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥ 1 ॥

प्रणमामि सदा राहुं सर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं भक्तानामभय प्रदम् ॥ 2 ॥

शूर्पाकारासन स्थश्च गोमेधाभरणप्रियः ।
माषप्रियः काश्यपर्षि नन्दनोभुजगेश्वरः ॥ 3 ॥

आरोग्यमायु रखिलांश्च मनोरथार्दान् ।
तमोरूप नमस्तुभ्यं प्रसादं कुरुसर्वदा ॥ 4 ॥

करालवदनं खड्ग चर्मशूल वरान्वितम् ।
नीलसिंहासनं ध्यायेत् राहुं तं च प्रशान्तये ॥ 5 ॥




Browse Related Categories: