| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
विदुर नीति - उद्योग पर्वम्, अध्यायः 39 ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि धृतराष्ट्र उवाच । अनीश्वरोऽयं पुरुषो भवाभवे विदुर उवाच । अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । प्रियो भवति दानेन प्रियवादेन चापरः । द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः । न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् । समृद्धा गुणतः के चिद्भवन्ति धनतोऽपरे । धृतराष्ट्र उवाच । सर्वं त्वमायती युक्तं भाषसे प्राज्ञसम्मतम् । विदुर उवाच । स्वभावगुणसम्पन्नो न जातु विनयान्वितः । परापवाद निरताः परदुःखोदयेषु च । स दोषं दर्शनं येषां संवासे सुमहद्भयम् । ये पापा इति विख्याताः संवासे परिगर्हिताः । निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति । यतते चापवादाय यत्नमारभते क्षये । तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः । यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् । ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् । श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् । किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः । दीयन्तां ग्रामकाः के चित्तेषां वृत्त्यर्थमीश्वर । वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् । ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना । सम्भोजनं सङ्कथनं सम्प्रीतिश् च परस्परम् । ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च । सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद । श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति । पश्चादपि नरश्रेष्ठ तव तापो भविष्यति । येन खट्वां समारूढः परितप्येत कर्मणा । न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् । दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् । तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः । सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः । अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः । परिच्छदेन क्षत्रेण वेश्मना परिचर्यया । ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा । दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च । कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् । इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते । मार्दवं सर्वभूतानामनसूया क्षमा धृतिः । अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते । आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः । कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते । मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् । अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च । नातः श्रीमत्तरं किं चिदन्यत्पथ्यतमं तथा । क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् । यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते । दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च । आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् । अत्यार्यमतिदातारमतिशूरमतिव्रतम् । अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्व देहिकम् । कानार वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे । उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः । तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम् । अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः । अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् । स्त्री धूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि । अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च । अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् । अध्वा जरा देहवतां पर्वतानां जलं जरा । अनाम्नाय मला वेदा ब्राह्मणस्याव्रतं मलम् । सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु । न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् । यस्य दानजितं मित्रममित्रा युधि निर्जिताः । सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा । यत्पृथिव्यां व्रीहि यवं हिरण्यं पशवः स्त्रियः । राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर । ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
|