| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Vidura Neethi - Udyoga Parvam Chapter 39 ॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi dhṛtarāṣṭra uvācha । anīśvarō'yaṃ puruṣō bhavābhavē vidura uvācha । aprāptakālaṃ vachanaṃ bṛhaspatirapi bruvan । priyō bhavati dānēna priyavādēna chāparaḥ । dvēṣyō na sādhurbhavati na mēdhāvī na paṇḍitaḥ । na sa kṣayō mahārāja yaḥ kṣayō vṛddhimāvahēt । samṛddhā guṇataḥ kē chidbhavanti dhanatō'parē । dhṛtarāṣṭra uvācha । sarvaṃ tvamāyatī yuktaṃ bhāṣasē prājñasammatam । vidura uvācha । svabhāvaguṇasampannō na jātu vinayānvitaḥ । parāpavāda niratāḥ paraduḥkhōdayēṣu cha । sa dōṣaṃ darśanaṃ yēṣāṃ saṃvāsē sumahadbhayam । yē pāpā iti vikhyātāḥ saṃvāsē parigarhitāḥ । nivartamānē sauhārdē prītirnīchē praṇaśyati । yatatē chāpavādāya yatnamārabhatē kṣayē । tādṛśaiḥ saṅgataṃ nīchairnṛśaṃsairakṛtātmabhiḥ । yō jñātimanugṛhṇāti daridraṃ dīnamāturam । jñātayō vardhanīyāstairya ichChantyātmanaḥ śubham । śrēyasā yōkṣyasē rājankurvāṇō jñātisatkriyām । kiṃ punarguṇavantastē tvatprasādābhikāṅkṣiṇaḥ । dīyantāṃ grāmakāḥ kē chittēṣāṃ vṛttyarthamīśvara । vṛddhēna hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam । jñātibhirvigrahastāta na kartavyō bhavārthinā । sambhōjanaṃ saṅkathanaṃ samprītiś cha parasparam । jñātayastārayantīha jñātayō majjayanti cha । suvṛttō bhava rājēndra pāṇḍavānprati mānada । śrīmantaṃ jñātimāsādya yō jñātiravasīdati । paśchādapi naraśrēṣṭha tava tāpō bhaviṣyati । yēna khaṭvāṃ samārūḍhaḥ paritapyēta karmaṇā । na kaśchinnāpanayatē pumānanyatra bhārgavāt । duryōdhanēna yadyētatpāpaṃ tēṣu purā kṛtam । tāṃstvaṃ padē pratiṣṭhāpya lōkē vigatakalmaṣaḥ । suvyāhṛtāni dhīrāṇāṃ phalataḥ pravichintya yaḥ । avṛttiṃ vinayō hanti hantyanarthaṃ parākramaḥ । parichChadēna kṣatrēṇa vēśmanā paricharyayā । yayōśchittēna vā chittaṃ naibhṛtaṃ naibhṛtēna vā । durbuddhimakṛtaprajñaṃ Channaṃ kūpaṃ tṛṇairiva । avaliptēṣu mūrkhēṣu raudrasāhasikēṣu cha । kṛtajñaṃ dhārmikaṃ satyamakṣudraṃ dṛḍhabhaktikam । indriyāṇāmanutsargō mṛtyunā na viśiṣyatē । mārdavaṃ sarvabhūtānāmanasūyā kṣamā dhṛtiḥ । apanītaṃ sunītēna yō'rthaṃ pratyāninīṣatē । āyatyāṃ pratikārajñastadātvē dṛḍhaniśchayaḥ । karmaṇā manasā vāchā yadabhīkṣṇaṃ niṣēvatē । maṅgalālambhanaṃ yōgaḥ śrutamutthānamārjavam । anirvēdaḥ śriyō mūlaṃ duḥkhanāśē sukhasya cha । nātaḥ śrīmattaraṃ kiṃ chidanyatpathyatamaṃ tathā । kṣamēdaśaktaḥ sarvasya śaktimāndharmakāraṇāt । yatsukhaṃ sēvamānō'pi dharmārthābhyāṃ na hīyatē । duḥkhārtēṣu pramattēṣu nāstikēṣvalasēṣu cha । ārjavēna naraṃ yuktamārjavātsavyapatrapam । atyāryamatidātāramatiśūramativratam । agnihōtraphalā vēdāḥ śīlavṛttaphalaṃ śrutam । adharmōpārjitairarthairyaḥ karōtyaurdhva dēhikam । kānāra vanadurgēṣu kṛchChrāsvāpatsu sambhramē । utthānaṃ saṃyamō dākṣyamapramādō dhṛtiḥ smṛtiḥ । tapōbalaṃ tāpasānāṃ brahma brahmavidāṃ balam । aṣṭau tānyavrataghnāni āpō mūlaṃ phalaṃ payaḥ । na tatparasya sandadhyātpratikūlaṃ yadātmanaḥ । akrōdhēna jayētkrōdhamasādhuṃ sādhunā jayēt । strī dhūrtakē'lasē bhīrau chaṇḍē puruṣamānini । abhivādanaśīlasya nityaṃ vṛddhōpasēvinaḥ । atiklēśēna yē'rthāḥ syurdharmasyātikramēṇa cha । avidyaḥ puruṣaḥ śōchyaḥ śōchyaṃ mithunamaprajam । adhvā jarā dēhavatāṃ parvatānāṃ jalaṃ jarā । anāmnāya malā vēdā brāhmaṇasyāvrataṃ malam । suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu । na svapnēna jayēnnidrāṃ na kāmēna striyaṃ jayēt । yasya dānajitaṃ mitramamitrā yudhi nirjitāḥ । sahasriṇō'pi jīvanti jīvanti śatinastathā । yatpṛthivyāṃ vrīhi yavaṃ hiraṇyaṃ paśavaḥ striyaḥ । rājanbhūyō bravīmi tvāṃ putrēṣu samamāchara । ॥ iti śrīmahābhāratē udyōgaparvaṇi prajāgaraparvaṇi
|