View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Satya Sai Ashtottara Sata Namavali

ōṃ śrī sāyi satyasāyibābāya namaḥ ।
ōṃ śrī sāyi satyasvarūpāya namaḥ ।
ōṃ śrī sāyi satyadharmaparāyaṇāya namaḥ ।
ōṃ śrī sāyi varadāya namaḥ ।
ōṃ śrī sāyi satpuruṣāya namaḥ ।
ōṃ śrī sāyi satyaguṇātmanē namaḥ ।
ōṃ śrī sāyi sādhuvardhanāya namaḥ ।
ōṃ śrī sāyi sādhujanapōṣaṇāya namaḥ ।
ōṃ śrī sāyi sarvajñāya namaḥ ।
ōṃ śrī sāyi sarvajanapriyāya namaḥ ॥ 10

ōṃ śrī sāyi sarvaśaktimūrtayē namaḥ ।
ōṃ śrī sāyi sarvēśāya namaḥ ।
ōṃ śrī sāyi sarvasaṅgaparityāginē namaḥ ।
ōṃ śrī sāyi sarvāntaryāminē namaḥ ।
ōṃ śrī sāyi mahimātmanē namaḥ ।
ōṃ śrī sāyi mahēśvarasvarūpāya namaḥ ।
ōṃ śrī sāyi partigrāmōdbhavāya namaḥ ।
ōṃ śrī sāyi partikṣētranivāsinē namaḥ ।
ōṃ śrī sāyi yaśaḥkāyaṣirḍīvāsinē namaḥ ।
ōṃ śrī sāyi jōḍi ādipalli sōmappāya namaḥ ॥ 20

ōṃ śrī sāyi bhāradvājṛṣigōtrāya namaḥ ।
ōṃ śrī sāyi bhaktavatsalāya namaḥ ।
ōṃ śrī sāyi apāntarātmanē namaḥ ।
ōṃ śrī sāyi avatāramūrtayē namaḥ ।
ōṃ śrī sāyi sarvabhayanivāriṇē namaḥ ।
ōṃ śrī sāyi āpastambasūtrāya namaḥ ।
ōṃ śrī sāyi abhayapradāya namaḥ ।
ōṃ śrī sāyi ratnākaravaṃśōdbhavāya namaḥ ।
ōṃ śrī sāyi ṣirḍī sāyi abhēda śaktyāvatārāya namaḥ ।
ōṃ śrī sāyi śaṅkarāya namaḥ ॥ 30

ōṃ śrī sāyi ṣirḍī sāyi mūrtayē namaḥ ।
ōṃ śrī sāyi dvārakāmāyivāsinē namaḥ ।
ōṃ śrī sāyi chitrāvatītaṭa puṭṭaparti vihāriṇē namaḥ ।
ōṃ śrī sāyi śaktipradāya namaḥ ।
ōṃ śrī sāyi śaraṇāgatatrāṇāya namaḥ ।
ōṃ śrī sāyi ānandāya namaḥ ।
ōṃ śrī sāyi ānandadāya namaḥ ।
ōṃ śrī sāyi ārtatrāṇaparāyaṇāya namaḥ ।
ōṃ śrī sāyi anāthanāthāya namaḥ ।
ōṃ śrī sāyi asahāya sahāyāya namaḥ ॥ 40

ōṃ śrī sāyi lōkabāndhavāya namaḥ ।
ōṃ śrī sāyi lōkarakṣāparāyaṇāya namaḥ ।
ōṃ śrī sāyi lōkanāthāya namaḥ ।
ōṃ śrī sāyi dīnajanapōṣaṇāya namaḥ ।
ōṃ śrī sāyi mūrtitrayasvarūpāya namaḥ ।
ōṃ śrī sāyi muktipradāya namaḥ ।
ōṃ śrī sāyi kaluṣavidūrāya namaḥ ।
ōṃ śrī sāyi karuṇākarāya namaḥ ।
ōṃ śrī sāyi sarvādhārāya namaḥ ।
ōṃ śrī sāyi sarvahṛdvāsinē namaḥ ॥ 50

ōṃ śrī sāyi puṇyaphalapradāya namaḥ ।
ōṃ śrī sāyi sarvapāpakṣayakarāya namaḥ ।
ōṃ śrī sāyi sarvarōganivāriṇē namaḥ ।
ōṃ śrī sāyi sarvabādhāharāya namaḥ ।
ōṃ śrī sāyi anantanutakartṛṇē namaḥ ।
ōṃ śrī sāyi ādipuruṣāya namaḥ ।
ōṃ śrī sāyi ādiśaktayē namaḥ ।
ōṃ śrī sāyi aparūpaśaktinē namaḥ ।
ōṃ śrī sāyi avyaktarūpiṇē namaḥ ।
ōṃ śrī sāyi kāmakrōdhadhvaṃsinē namaḥ ॥ 60

ōṃ śrī sāyi kanakāmbaradhāriṇē namaḥ ।
ōṃ śrī sāyi adbhutacharyāya namaḥ ।
ōṃ śrī sāyi āpadbāndhavāya namaḥ ।
ōṃ śrī sāyi prēmātmanē namaḥ ।
ōṃ śrī sāyi prēmamūrtayē namaḥ ।
ōṃ śrī sāyi prēmapradāya namaḥ ।
ōṃ śrī sāyi priyāya namaḥ ।
ōṃ śrī sāyi bhaktapriyāya namaḥ ।
ōṃ śrī sāyi bhaktamandārāya namaḥ ।
ōṃ śrī sāyi bhaktajanahṛdayavihāriṇē namaḥ ॥ 70

ōṃ śrī sāyi bhaktajanahṛdayālayāya namaḥ ।
ōṃ śrī sāyi bhaktaparādhīnāya namaḥ ।
ōṃ śrī sāyi bhaktijñānapradīpāya namaḥ ।
ōṃ śrī sāyi bhaktijñānapradāya namaḥ ।
ōṃ śrī sāyi sujñānamārgadarśakāya namaḥ ।
ōṃ śrī sāyi jñānasvarūpāya namaḥ ।
ōṃ śrī sāyi gītābōdhakāya namaḥ ।
ōṃ śrī sāyi jñānasiddhidāya namaḥ ।
ōṃ śrī sāyi sundararūpāya namaḥ ।
ōṃ śrī sāyi puṇyapuruṣāya namaḥ ॥ 80

ōṃ śrī sāyi phalapradāya namaḥ ।
ōṃ śrī sāyi puruṣōttamāya namaḥ ।
ōṃ śrī sāyi purāṇapuruṣāya namaḥ ।
ōṃ śrī sāyi atītāya namaḥ ।
ōṃ śrī sāyi kālātītāya namaḥ ।
ōṃ śrī sāyi siddhirūpāya namaḥ ।
ōṃ śrī sāyi siddhasaṅkalpāya namaḥ ।
ōṃ śrī sāyi ārōgyapradāya namaḥ ।
ōṃ śrī sāyi annavastradāyinē namaḥ ।
ōṃ śrī sāyi saṃsāraduḥkha kṣayakarāya namaḥ ॥ 90

ōṃ śrī sāyi sarvābhīṣṭapradāya namaḥ ।
ōṃ śrī sāyi kalyāṇaguṇāya namaḥ ।
ōṃ śrī sāyi karmadhvaṃsinē namaḥ ।
ōṃ śrī sāyi sādhumānasaśōbhitāya namaḥ ।
ōṃ śrī sāyi sarvamatasammatāya namaḥ ।
ōṃ śrī sāyi sādhumānasapariśōdhakāya namaḥ ।
ōṃ śrī sāyi sādhakānugrahavaṭavṛkṣapratiṣṭhāpakāya namaḥ ।
ōṃ śrī sāyi sakalasaṃśayaharāya namaḥ ।
ōṃ śrī sāyi sakalatattvabōdhakāya namaḥ ।
ōṃ śrī sāyi yōgīśvarāya namaḥ ॥ 100

ōṃ śrī sāyi yōgīndravanditāya namaḥ ।
ōṃ śrī sāyi sarvamaṅgalakarāya namaḥ ।
ōṃ śrī sāyi sarvasiddhipradāya namaḥ ।
ōṃ śrī sāyi āpannivāriṇē namaḥ ।
ōṃ śrī sāyi ārtiharāya namaḥ ।
ōṃ śrī sāyi śāntamūrtayē namaḥ ।
ōṃ śrī sāyi sulabhaprasannāya namaḥ ।
ōṃ śrī sāyi bhagavān satyasāyibābāya namaḥ ॥ 108




Browse Related Categories: