॥ śrīśaṅkarāchāryastavaḥ ॥
śrīśaṅkarāchāryavaryaṃ sarvalōkaikavandyaṃ bhajē dēśikēndram
dharmaprachārē'tidakṣaṃ yōgigōvindapādāptasanyāsadīkṣam ।
durvādigarvāpanōdaṃ padmapādādiśiṣyālisaṃsēvyapādam ॥1॥
(śrīśaṅkarāchāryavaryaṃ)
śaṅkādridambhōlilīlaṃ kiṅkarāśēṣaśiṣyāli santrāṇaśīlam ।
bālārkanīkāśachēlaṃ bōdhitāśēṣavēdānta gūḍhārthajālam ॥2॥
(śrīśaṅkarāchāryavaryaṃ)
rudrākṣamālāvibhūṣaṃ chandramaulīśvarārādhanāvāptatōṣam ।
vidrāvitāśēṣadōṣaṃ bhadrapūgapradaṃ bhaktalōkasya nityam ॥3॥
(śrīśaṅkarāchāryavaryaṃ)
pāpāṭavīchitrabhānuṃ jñānadīpēna hārdaṃ tamō vārayantam ।
dvaipāyanaprītibhājaṃ sarvatāpāpahāmōghabōdhapradaṃ tam ॥4॥
(śrīśaṅkarāchāryavaryaṃ)
rājādhirājābhipūjyaṃ ramyaśṛṅgādrivāsaikalōlaṃ yatīḍyam ।
rākēndusaṅkāśavaktraṃ ratnagarbhēbhavaktrāṅghripūjānuraktam ॥5॥
(śrīśaṅkarāchāryavaryaṃ)
śrībhāratītīrthagītaṃ śaṅkarāryastavaṃ yaḥ paṭhēdbhaktiyuktaḥ ।
sō'vāpnuyātsarvamiṣṭaṃ śaṅkarāchāryavaryaprasādēna tūrṇam ॥6॥
(śrīśaṅkarāchāryavaryaṃ)