śrīgurubhyō namaḥ ।
hariḥ ōm ।
dhyānam
haṃsābhyāṃ parivṛttapatrakamalairdivyairjagatkāraṇaṃ
viśvōtkīrṇamanēkadēhanilayaṃ svachChandamānandakam ।
ādyantaikamakhaṇḍachidghanarasaṃ pūrṇaṃ hyanantaṃ śubhaṃ
pratyakṣākṣaravigrahaṃ gurupadaṃ dhyāyēdvibhuṃ śāśvatam ॥
atha prathamō'dhyāyaḥ ॥
achintyāvyaktarūpāya nirguṇāya gaṇātmanē ।
samastajagadādhāramūrtayē brahmaṇē namaḥ ॥ 1 ॥
ṛṣaya ūchuḥ ।
sūta sūta mahāprājña nigamāgamapāraga ।
gurusvarūpamasmākaṃ brūhi sarvamalāpaham ॥ 2 ॥
yasya śravaṇamātrēṇa dēhī duḥkhādvimuchyatē ।
yēna mārgēṇa munayaḥ sarvajñatvaṃ prapēdirē ॥ 3 ॥
yatprāpya na punaryāti naraḥ saṃsārabandhanam ।
tathāvidhaṃ paraṃ tattvaṃ vaktavyamadhunā tvayā ॥ 4 ॥
guhyādguhyatamaṃ sāraṃ gurugītā viśēṣataḥ ।
tvatprasādāchcha śrōtavyā tatsarvaṃ brūhi sūta naḥ ॥ 5 ॥
iti samprārthitaḥ sūtō munisaṅghairmuhurmuhuḥ ॥
kutūhalēna mahatā prōvācha madhuraṃ vachaḥ ॥ 6 ॥
sūta uvācha ।
śruṇudhvaṃ munayaḥ sarvē śraddhayā parayā mudā ।
vadāmi bhavarōgaghnīṃ gītāṃ mātṛsvarūpiṇīm ॥ 7 ॥
purā kailāsaśikharē siddhagandharvasēvitē ।
tatra kalpalatāpuṣpamandirē'tyantasundarē ॥ 8 ॥
vyāghrājinē samāsīnaṃ śukādimunivanditam ।
bōdhayantaṃ paraṃ tattvaṃ madhyē munigaṇē kvachit ॥ 9 ॥
praṇamravadanā śaśvannamaskurvantamādarāt ।
dṛṣṭvā vismayamāpanna pārvatī paripṛchChati ॥ 10 ॥
pārvatyuvācha ।
ōṃ namō dēva dēvēśa parātpara jagadgurō ।
tvāṃ namaskurvatē bhaktyā surāsuranarāḥ sadā ॥ 11 ॥
vidhiviṣṇumahēndrādyairvandyaḥ khalu sadā bhavān ।
namaskarōṣi kasmai tvaṃ namaskārāśrayaḥ kila ॥ 12 ॥
dṛṣṭvaitatkarma vipulamāścharya pratibhāti mē ।
kimētanna vijānē'haṃ kṛpayā vada mē prabhō ॥ 13 ॥
bhagavan sarvadharmajña vratānāṃ vratanāyakam ।
brūhi mē kṛpayā śambhō gurumāhātmyamuttamam ॥ 14 ॥
kēna mārgēṇa bhō svāmin dēhī brahmamayō bhavēt ।
tatkṛpāṃ kuru mē svāmin namāmi charaṇau tava ॥ 15 ॥
iti samprārthitaḥ śaśvanmahādēvō mahēśvaraḥ ।
ānandabharitaḥ svāntē pārvatīmidamabravīt ॥ 16 ॥
śrī mahādēva uvācha ।
na vaktavyamidaṃ dēvi rahasyātirahasyakam ।
na kasyāpi purā prōktaṃ tvadbhaktyarthaṃ vadāmi tat ॥ 17 ॥
mama rūpā'si dēvi tvamatastatkathayāmi tē ।
lōkōpakārakaḥ praśnō na kēnāpi kṛtaḥ purā ॥ 18 ॥
yasya dēvē parā bhaktiryathā dēvē tathā gurau ।
tasyaitē kathitā hyarthāḥ prakāśantē mahātmanaḥ ॥ 19 ॥
yō guruḥ sa śivaḥ prōktō yaḥ śivaḥ sa guruḥ smṛtaḥ ।
vikalpaṃ yastu kurvīta sa narō gurutalpagaḥ ॥ 20 ॥
durlabhaṃ triṣu lōkēṣu tachChṛṇuṣva vadāmyaham ।
gurubrahma vinā nānyaḥ satyaṃ satyaṃ varānanē ॥ 21 ॥
vēdaśāstrapurāṇāni chētihāsādikāni cha ।
mantrayantrādividyānāṃ mōhanōchchāṭanādikam ॥ 22 ॥
śaivaśāktāgamādīni hyanyē cha bahavō matāḥ ।
apabhraṃśāḥ samastānāṃ jīvānāṃ bhrāntachētasām ॥ 23 ॥
japastapō vrataṃ tīrthaṃ yajñō dānaṃ tathaiva cha ।
gurutattvamavijñāya sarvaṃ vyarthaṃ bhavētpriyē ॥ 24 ॥
gurubuddhyātmanō nānyat satyaṃ satyaṃ varānanē ।
tallābhārthaṃ prayatnastu kartavyaścha manīṣibhiḥ ॥ 25 ॥
gūḍhāvidyā jaganmāyā dēhaśchājñānasambhavaḥ ।
vijñānaṃ yatprasādēna guruśabdēna kathyatē ॥ 26 ॥
yadaṅghrikamaladvandvaṃ dvandvatāpanivārakam ।
tārakaṃ bhavasindhōścha taṃ guruṃ praṇamāmyaham ॥ 27 ॥
dēhī brahma bhavēdyasmāt tvatkṛpārthaṃ vadāmi tat ।
sarvapāpaviśuddhātmā śrīgurōḥ pādasēvanāt ॥ 28 ॥
sarvatīrthāvagāhasya samprāpnōti phalaṃ naraḥ ।
gurōḥ pādōdakaṃ pītvā śēṣaṃ śirasi dhārayan ॥ 29 ॥
śōṣaṇaṃ pāpapaṅkasya dīpanaṃ jñānatējasaḥ ।
gurōḥ pādōdakaṃ samyak saṃsārārṇavatārakam ॥ 30 ॥
ajñānamūlaharaṇaṃ janmakarmanivārakam ।
jñānavairāgyasiddhyarthaṃ gurōḥ pādōdakaṃ pibēt ॥ 31 ॥
gurupādōdakaṃ pānaṃ gurōruchChiṣṭabhōjanam ।
gurumūrtēḥ sadā dhyānaṃ gurōrnāma sadā japaḥ ॥ 32 ॥
svadēśikasyaiva cha nāmakīrtanaṃ
bhavēdanantasya śivasya kīrtanam ।
svadēśikasyaiva cha nāmachintanaṃ
bhavēdanantasya śivasya chintanam ॥ 33 ॥
yatpādāmbujarēṇurvai kō'pi saṃsāravāridhau ।
sētubandhāyatē nāthaṃ dēśikaṃ tamupāsmahē ॥ 34 ॥
yadanugrahamātrēṇa śōkamōhau vinaśyataḥ ।
tasmai śrīdēśikēndrāya namō'stu paramātmanē ॥ 35 ॥
yasmādanugrahaṃ labdhvā mahadajñānamutsṛjēt ।
tasmai śrīdēśikēndrāya namaśchābhīṣṭasiddhayē ॥ 36 ॥
kāśīkṣētraṃ nivāsaścha jāhnavī charaṇōdakam ।
gururviśvēśvaraḥ sākṣāt tārakaṃ brahmaniśchayaḥ ॥ 37 ॥
gurusēvā gayā prōktā dēhaḥ syādakṣayō vaṭaḥ ।
tatpādaṃ viṣṇupādaṃ syāt tatra dattamanastatam ॥ 38 ॥
gurumūrtiṃ smarēnnityaṃ gurōrnāma sadā japēt ।
gurōrājñāṃ prakurvīta gurōranyaṃ na bhāvayēt ॥ 39 ॥
guruvaktrē sthitaṃ brahma prāpyatē tatprasādataḥ ।
gurōrdhyānaṃ sadā kuryāt kulastrī svapatiṃ yathā ॥ 40 ॥
svāśramaṃ cha svajātiṃ cha svakīrtiṃ puṣṭivardhanam ।
ētatsarvaṃ parityajya gurumēva samāśrayēt ॥ 41 ॥
ananyāśchintayantō yē sulabhaṃ paramaṃ sukham ।
tasmātsarvaprayatnēna gurōrārādhanaṃ kuru ॥ 42 ॥
guruvaktrē sthitā vidyā gurubhaktyā cha labhyatē ।
trailōkyē sphuṭavaktārō dēvarṣipitṛmānavāḥ ॥ 43 ॥
gukāraśchāndhakārō hi rukārastēja uchyatē ।
ajñānagrāsakaṃ brahma gururēva na saṃśayaḥ ॥ 44 ॥
gukāraśchāndhakārastu rukārastannirōdhakṛt ।
andhakāravināśitvādgururityabhidhīyatē ॥
gukārō bhavarōgaḥ syāt rukārastannirōdhakṛt ।
bhavarōgaharatvāchcha gururityabhidhīyatē ॥ 45 ॥
gukāraścha guṇātītō rūpātītō rukārakaḥ ।
guṇarūpavihīnatvāt gururityabhidhīyatē ॥ 46 ॥
gukāraḥ prathamō varṇō māyādiguṇabhāsakaḥ ।
rukārō'sti paraṃ brahma māyābhrāntivimōchakam ॥ 47 ॥
ēvaṃ gurupadaṃ śrēṣṭhaṃ dēvānāmapi durlabham ।
hāhāhūhūgaṇaiśchaiva gandharvādyaiścha pūjitam ॥ 48 ॥
dhruvaṃ tēṣāṃ cha sarvēṣāṃ nāsti tattvaṃ gurōḥ param ।
gurōrārādhanaṃ kuryāt svajīvatvaṃ nivēdayēt ॥ 49 ॥
āsanaṃ śayanaṃ vastraṃ vāhanaṃ bhūṣaṇādikam ।
sādhakēna pradātavyaṃ gurusantōṣakāraṇam ॥ 50 ॥
karmaṇā manasā vāchā sarvadā''rādhayēdgurum ।
dīrghadaṇḍaṃ namaskṛtya nirlajjō gurusannidhau ॥ 51 ॥
śarīramindriyaṃ prāṇamarthasvajanabāndhavān ।
ātmadārādikaṃ sarvaṃ sadgurubhyō nivēdayēt ॥ 52 ॥
gururēkō jagatsarvaṃ brahmaviṣṇuśivātmakam ।
gurōḥ parataraṃ nāsti tasmātsampūjayēdgurum ॥ 53 ॥
sarvaśrutiśirōratnavirājitapadāmbujam ।
vēdāntārthapravaktāraṃ tasmāt sampūjayēdgurum ॥ 54 ॥
yasya smaraṇamātrēṇa jñānamutpadyatē svayam ।
sa ēva sarvasampattiḥ tasmātsampūjayēdgurum ॥ 55 ॥
[pāṭhabhēdaḥ -
kṛmikōṭibhirāviṣṭaṃ durgandhamalamūtrakam ।
ślēṣmaraktatvachāmāṃsairnaddhaṃ chaitadvarānanē ॥
]
kṛmikōṭibhirāviṣṭaṃ durgandhakuladūṣitam ।
anityaṃ duḥkhanilayaṃ dēhaṃ viddhi varānanē ॥ 56 ॥
saṃsāravṛkṣamārūḍhāḥ patanti narakārṇavē ।
yastānuddharatē sarvān tasmai śrīguravē namaḥ ॥ 57 ॥
gururbrahmā gururviṣṇurgururdēvō mahēśvaraḥ ।
gurussākṣāt parabrahma tasmai śrīguravē namaḥ ॥ 58 ॥
ajñānatimirāndhasya jñānāñjanaśalākayā ।
chakṣurunmīlitaṃ yēna tasmai śrīguravē namaḥ ॥ 59 ॥
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yēna charācharam ।
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 60 ॥
sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñchitsacharācharam ।
tvaṃ padaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 61 ॥
chinmayavyāpitaṃ sarvaṃ trailōkyaṃ sacharācharam ।
asitvaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 62 ॥
nimiṣānnimiṣārdhādvā yadvākyādvai vimuchyatē ।
svātmānaṃ śivamālōkya tasmai śrīguravē namaḥ ॥ 63 ॥
chaitanyaṃ śāśvataṃ śāntaṃ vyōmātītaṃ nirañjanam ।
nādabindukaḻātītaṃ tasmai śrīguravē namaḥ ॥ 64 ॥
nirguṇaṃ nirmalaṃ śāntaṃ jaṅgamaṃ sthiramēva cha ।
vyāptaṃ yēna jagatsarvaṃ tasmai śrīguravē namaḥ ॥ 65 ॥
sa pitā sa cha mē mātā sa bandhuḥ sa cha dēvatā ।
saṃsāramōhanāśāya tasmai śrīguravē namaḥ ॥ 66 ॥
yatsattvēna jagatsattvaṃ yatprakāśēna bhāti tat ।
yadānandēna nandanti tasmai śrīguravē namaḥ ॥ 67 ॥
yasmin sthitamidaṃ sarvaṃ bhāti yadbhānarūpataḥ ।
priyaṃ putrādi yatprītyā tasmai śrīguravē namaḥ ॥ 68 ॥
yēnēdaṃ darśitaṃ tattvaṃ chittachaityādikaṃ tathā ।
jāgratsvapnasuṣuptyādi tasmai śrīguravē namaḥ ॥ 69 ॥
yasya jñānamidaṃ viśvaṃ na dṛśyaṃ bhinnabhēdataḥ ।
sadaikarūparūpāya tasmai śrīguravē namaḥ ॥ 70 ॥
yasya jñātaṃ mataṃ tasya mataṃ yasya na vēda saḥ ।
ananyabhāvabhāvāya tasmai śrīguravē namaḥ ॥ 71 ॥
yasmai kāraṇarūpāya kāryarūpēṇa bhāti yat ।
kāryakāraṇarūpāya tasmai śrīguravē namaḥ ॥ 72 ॥
nānārūpamidaṃ viśvaṃ na kēnāpyasti bhinnatā ।
kāryakāraṇarūpāya tasmai śrīguravē namaḥ ॥ 73 ॥
jñānaśaktisamārūḍhatattvamālāvibhūṣiṇē ।
bhuktimuktipradātrē cha tasmai śrīguravē namaḥ ॥ 74 ॥
anēkajanmasamprāptakarmabandhavidāhinē ।
jñānānalaprabhāvēna tasmai śrīguravē namaḥ ॥ 75 ॥
śōṣaṇaṃ bhavasindhōścha dīpanaṃ kṣarasampadām ।
gurōḥ pādōdakaṃ yasya tasmai śrīguravē namaḥ ॥ 76 ॥
na gurōradhikaṃ tattvaṃ na gurōradhikaṃ tapaḥ ।
na gurōradhikaṃ jñānaṃ tasmai śrīguravē namaḥ ॥ 77 ॥
mannāthaḥ śrījagannāthō madguruḥ śrījagadguruḥ ।
mamā''tmā sarvabhūtātmā tasmai śrīguravē namaḥ ॥ 78 ॥
gururādiranādiścha guruḥ paramadaivatam ।
gurumantrasamō nāsti tasmai śrīguravē namaḥ ॥ 79 ॥
ēka ēva parō bandhurviṣamē samupasthitē ।
guruḥ sakaladharmātmā tasmai śrīguravē namaḥ ॥ 80 ॥
gurumadhyē sthitaṃ viśvaṃ viśvamadhyē sthitō guruḥ ।
gururviśvaṃ na chānyō'sti tasmai śrīguravē namaḥ ॥ 81 ॥
bhavāraṇyapraviṣṭasya diṅmōhabhrāntachētasaḥ ।
yēna sandarśitaḥ panthāḥ tasmai śrīguravē namaḥ ॥ 82 ॥
tāpatrayāgnitaptānāmaśāntaprāṇināṃ mudē ।
gururēva parā gaṅgā tasmai śrīguravē namaḥ ॥ 83 ॥
[pāṭhabhēdaḥ -
ajñānēnāhinā grastāḥ prāṇinastān chikitsakaḥ ।
vidyāsvarūpō bhagavāṃstasmai śrīguravē namaḥ ॥
]
ajñānasarpadaṣṭānāṃ prāṇināṃ kaśchikitsakaḥ ।
samyagjñānamahāmantravēdinaṃ sadguru vinā ॥ 84 ॥
hētavē jagatāmēva saṃsārārṇavasētavē ।
prabhavē sarvavidyānāṃ śambhavē guravē namaḥ ॥ 85 ॥
dhyānamūlaṃ gurōrmūrtiḥ pūjāmūlaṃ gurōḥ padam ।
mantramūlaṃ gurōrvākyaṃ muktimūlaṃ gurōḥ kṛpā ॥ 86 ॥
saptasāgaraparyantatīrthasnānaphalaṃ tu yat ।
gurōḥ pādōdabindōścha sahasrāṃśē na tatphalam ॥ 87 ॥
śivē ruṣṭē gurustrātā gurau ruṣṭē na kaśchana ।
labdhvā kulaguruṃ samyaggurumēva samāśrayēt ॥ 88 ॥
madhulubdhō yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajēt ।
jñānalubdhastathā śiṣyō gurōrgurvantaraṃ vrajēt ॥ 89 ॥
vandē gurupadadvandvaṃ vāṅmanātītagōcharam ।
śvētaraktaprabhābhinnaṃ śivaśaktyātmakaṃ param ॥ 90 ॥
gukāraṃ cha guṇātītaṃ rūkāraṃ rūpavarjitam ।
guṇātītamarūpaṃ cha yō dadyātsa guruḥ smṛtaḥ ॥ 91 ॥
atrinētraḥ śivaḥ sākṣāt dvibāhuścha hariḥ smṛtaḥ ।
yō'chaturvadanō brahmā śrīguruḥ kathitaḥ priyē ॥ 92 ॥
ayaṃ mayāñjalirbaddhō dayāsāgarasiddhayē ।
yadanugrahatō jantuśchitrasaṃsāramuktibhāk ॥ 93 ॥
śrīgurōḥ paramaṃ rūpaṃ vivēkachakṣuragrataḥ ।
mandabhāgyā na paśyanti andhāḥ sūryōdayaṃ yathā ॥ 94 ॥
kulānāṃ kulakōṭīnāṃ tārakastatra tatkṣaṇāt ।
atastaṃ sadguruṃ jñātvā trikālamabhivādayēt ॥ 95 ॥
śrīnāthacharaṇadvandvaṃ yasyāṃ diśi virājatē ।
tasyāṃ diśi namaskuryāt bhaktyā pratidinaṃ priyē ॥ 96 ॥
sāṣṭāṅgapraṇipātēna stuvannityaṃ guruṃ bhajēt ।
bhajanāt sthairyamāpnōti svasvarūpamayō bhavēt ॥ 97 ॥
dōrbhyāṃ padbhyāṃ cha jānubhyāmurasā śirasā dṛśā ।
manasā vachasā chēti praṇāmō'ṣṭāṅga uchyatē ॥ 98 ॥
tasyai diśē satatamañjalirēṣa nityaṃ
prakṣipyatāṃ mukharitairmadhuraiḥ prasūnaiḥ ।
jāgarti yatra bhagavān guruchakravartī
viśvasthitipraḻayanāṭakanityasākṣī ॥ 99 ॥
abhyastaiḥ kimu dīrghakālavimalairvyādhipradairduṣkaraiḥ
prāṇāyāmaśatairanēkakaraṇairduḥkhātmakairdurjayaiḥ ।
yasminnabhyuditē vinaśyati balī vāyuḥ svayaṃ tatkṣaṇāt
prāptuṃ tatsahajasvabhāvamaniśaṃ sēvēta chaikaṃ gurum ॥ 100 ॥
jñānaṃ vinā muktipadaṃ labhyatē gurubhaktitaḥ ।
gurōssamānatō nānyat sādhanaṃ gurumārgiṇām ॥ 101 ॥
yasmātparataraṃ nāsti nēti nētīti vai śrutiḥ ।
manasā vachasā chaiva satyamārādhayēdgurum ॥ 102 ॥
gurōḥ kṛpāprasādēna brahmaviṣṇumahēśvarāḥ ।
sāmarthyamabhajan sarvē sṛṣṭisthityantakarmaṇi ॥ 103 ॥
dēvakinnaragandharvāḥ pitṛyakṣāstu tumburaḥ ।
munayō'pi na jānanti guruśuśrūṣaṇē vidhim ॥ 104 ॥
tārkikāśChāndasāśchaiva daivajñāḥ karmaṭhāḥ priyē ।
laukikāstē na jānanti gurutattvaṃ nirākulam ॥ 105 ॥
mahāhaṅkāragarvēṇa tatōvidyābalēna cha ।
bhramanti chāsmin saṃsārē ghaṭīyantraṃ yathā punaḥ ॥ 106 ॥
yajñinō'pi na muktāḥ syuḥ na muktā yōginastathā ।
tāpasā api nō muktā gurutattvātparāṅmukhāḥ ॥ 107 ॥
na muktāstu cha gandharvāḥ pitṛyakṣāstu chāraṇāḥ ।
ṛṣayaḥ siddhadēvādyā gurusēvāparāṅmukhāḥ ॥ 108 ॥
iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṃvādē
śrī gurugītāyāṃ prathamō'dhyāyaḥ ॥