View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Gurugita Chapter 1

śrīgurubhyō namaḥ ।
hariḥ ōm ।

dhyānam
haṃsābhyāṃ parivṛttapatrakamalairdivyairjagatkāraṇaṃ
viśvōtkīrṇamanēkadēhanilayaṃ svachChandamānandakam ।
ādyantaikamakhaṇḍachidghanarasaṃ pūrṇaṃ hyanantaṃ śubhaṃ
pratyakṣākṣaravigrahaṃ gurupadaṃ dhyāyēdvibhuṃ śāśvatam ॥

atha prathamō'dhyāyaḥ ॥

achintyāvyaktarūpāya nirguṇāya gaṇātmanē ।
samastajagadādhāramūrtayē brahmaṇē namaḥ ॥ 1 ॥

ṛṣaya ūchuḥ ।
sūta sūta mahāprājña nigamāgamapāraga ।
gurusvarūpamasmākaṃ brūhi sarvamalāpaham ॥ 2 ॥

yasya śravaṇamātrēṇa dēhī duḥkhādvimuchyatē ।
yēna mārgēṇa munayaḥ sarvajñatvaṃ prapēdirē ॥ 3 ॥

yatprāpya na punaryāti naraḥ saṃsārabandhanam ।
tathāvidhaṃ paraṃ tattvaṃ vaktavyamadhunā tvayā ॥ 4 ॥

guhyādguhyatamaṃ sāraṃ gurugītā viśēṣataḥ ।
tvatprasādāchcha śrōtavyā tatsarvaṃ brūhi sūta naḥ ॥ 5 ॥

iti samprārthitaḥ sūtō munisaṅghairmuhurmuhuḥ ॥

kutūhalēna mahatā prōvācha madhuraṃ vachaḥ ॥ 6 ॥

sūta uvācha ।
śruṇudhvaṃ munayaḥ sarvē śraddhayā parayā mudā ।
vadāmi bhavarōgaghnīṃ gītāṃ mātṛsvarūpiṇīm ॥ 7 ॥

purā kailāsaśikharē siddhagandharvasēvitē ।
tatra kalpalatāpuṣpamandirē'tyantasundarē ॥ 8 ॥

vyāghrājinē samāsīnaṃ śukādimunivanditam ।
bōdhayantaṃ paraṃ tattvaṃ madhyē munigaṇē kvachit ॥ 9 ॥

praṇamravadanā śaśvannamaskurvantamādarāt ।
dṛṣṭvā vismayamāpanna pārvatī paripṛchChati ॥ 10 ॥

pārvatyuvācha ।
ōṃ namō dēva dēvēśa parātpara jagadgurō ।
tvāṃ namaskurvatē bhaktyā surāsuranarāḥ sadā ॥ 11 ॥

vidhiviṣṇumahēndrādyairvandyaḥ khalu sadā bhavān ।
namaskarōṣi kasmai tvaṃ namaskārāśrayaḥ kila ॥ 12 ॥

dṛṣṭvaitatkarma vipulamāścharya pratibhāti mē ।
kimētanna vijānē'haṃ kṛpayā vada mē prabhō ॥ 13 ॥

bhagavan sarvadharmajña vratānāṃ vratanāyakam ।
brūhi mē kṛpayā śambhō gurumāhātmyamuttamam ॥ 14 ॥

kēna mārgēṇa bhō svāmin dēhī brahmamayō bhavēt ।
tatkṛpāṃ kuru mē svāmin namāmi charaṇau tava ॥ 15 ॥

iti samprārthitaḥ śaśvanmahādēvō mahēśvaraḥ ।
ānandabharitaḥ svāntē pārvatīmidamabravīt ॥ 16 ॥

śrī mahādēva uvācha ।
na vaktavyamidaṃ dēvi rahasyātirahasyakam ।
na kasyāpi purā prōktaṃ tvadbhaktyarthaṃ vadāmi tat ॥ 17 ॥

mama rūpā'si dēvi tvamatastatkathayāmi tē ।
lōkōpakārakaḥ praśnō na kēnāpi kṛtaḥ purā ॥ 18 ॥

yasya dēvē parā bhaktiryathā dēvē tathā gurau ।
tasyaitē kathitā hyarthāḥ prakāśantē mahātmanaḥ ॥ 19 ॥

yō guruḥ sa śivaḥ prōktō yaḥ śivaḥ sa guruḥ smṛtaḥ ।
vikalpaṃ yastu kurvīta sa narō gurutalpagaḥ ॥ 20 ॥

durlabhaṃ triṣu lōkēṣu tachChṛṇuṣva vadāmyaham ।
gurubrahma vinā nānyaḥ satyaṃ satyaṃ varānanē ॥ 21 ॥

vēdaśāstrapurāṇāni chētihāsādikāni cha ।
mantrayantrādividyānāṃ mōhanōchchāṭanādikam ॥ 22 ॥

śaivaśāktāgamādīni hyanyē cha bahavō matāḥ ।
apabhraṃśāḥ samastānāṃ jīvānāṃ bhrāntachētasām ॥ 23 ॥

japastapō vrataṃ tīrthaṃ yajñō dānaṃ tathaiva cha ।
gurutattvamavijñāya sarvaṃ vyarthaṃ bhavētpriyē ॥ 24 ॥

gurubuddhyātmanō nānyat satyaṃ satyaṃ varānanē ।
tallābhārthaṃ prayatnastu kartavyaścha manīṣibhiḥ ॥ 25 ॥

gūḍhāvidyā jaganmāyā dēhaśchājñānasambhavaḥ ।
vijñānaṃ yatprasādēna guruśabdēna kathyatē ॥ 26 ॥

yadaṅghrikamaladvandvaṃ dvandvatāpanivārakam ।
tārakaṃ bhavasindhōścha taṃ guruṃ praṇamāmyaham ॥ 27 ॥

dēhī brahma bhavēdyasmāt tvatkṛpārthaṃ vadāmi tat ।
sarvapāpaviśuddhātmā śrīgurōḥ pādasēvanāt ॥ 28 ॥

sarvatīrthāvagāhasya samprāpnōti phalaṃ naraḥ ।
gurōḥ pādōdakaṃ pītvā śēṣaṃ śirasi dhārayan ॥ 29 ॥

śōṣaṇaṃ pāpapaṅkasya dīpanaṃ jñānatējasaḥ ।
gurōḥ pādōdakaṃ samyak saṃsārārṇavatārakam ॥ 30 ॥

ajñānamūlaharaṇaṃ janmakarmanivārakam ।
jñānavairāgyasiddhyarthaṃ gurōḥ pādōdakaṃ pibēt ॥ 31 ॥

gurupādōdakaṃ pānaṃ gurōruchChiṣṭabhōjanam ।
gurumūrtēḥ sadā dhyānaṃ gurōrnāma sadā japaḥ ॥ 32 ॥

svadēśikasyaiva cha nāmakīrtanaṃ
bhavēdanantasya śivasya kīrtanam ।
svadēśikasyaiva cha nāmachintanaṃ
bhavēdanantasya śivasya chintanam ॥ 33 ॥

yatpādāmbujarēṇurvai kō'pi saṃsāravāridhau ।
sētubandhāyatē nāthaṃ dēśikaṃ tamupāsmahē ॥ 34 ॥

yadanugrahamātrēṇa śōkamōhau vinaśyataḥ ।
tasmai śrīdēśikēndrāya namō'stu paramātmanē ॥ 35 ॥

yasmādanugrahaṃ labdhvā mahadajñānamutsṛjēt ।
tasmai śrīdēśikēndrāya namaśchābhīṣṭasiddhayē ॥ 36 ॥

kāśīkṣētraṃ nivāsaścha jāhnavī charaṇōdakam ।
gururviśvēśvaraḥ sākṣāt tārakaṃ brahmaniśchayaḥ ॥ 37 ॥

gurusēvā gayā prōktā dēhaḥ syādakṣayō vaṭaḥ ।
tatpādaṃ viṣṇupādaṃ syāt tatra dattamanastatam ॥ 38 ॥

gurumūrtiṃ smarēnnityaṃ gurōrnāma sadā japēt ।
gurōrājñāṃ prakurvīta gurōranyaṃ na bhāvayēt ॥ 39 ॥

guruvaktrē sthitaṃ brahma prāpyatē tatprasādataḥ ।
gurōrdhyānaṃ sadā kuryāt kulastrī svapatiṃ yathā ॥ 40 ॥

svāśramaṃ cha svajātiṃ cha svakīrtiṃ puṣṭivardhanam ।
ētatsarvaṃ parityajya gurumēva samāśrayēt ॥ 41 ॥

ananyāśchintayantō yē sulabhaṃ paramaṃ sukham ।
tasmātsarvaprayatnēna gurōrārādhanaṃ kuru ॥ 42 ॥

guruvaktrē sthitā vidyā gurubhaktyā cha labhyatē ।
trailōkyē sphuṭavaktārō dēvarṣipitṛmānavāḥ ॥ 43 ॥

gukāraśchāndhakārō hi rukārastēja uchyatē ।
ajñānagrāsakaṃ brahma gururēva na saṃśayaḥ ॥ 44 ॥

gukāraśchāndhakārastu rukārastannirōdhakṛt ।
andhakāravināśitvādgururityabhidhīyatē ॥

gukārō bhavarōgaḥ syāt rukārastannirōdhakṛt ।
bhavarōgaharatvāchcha gururityabhidhīyatē ॥ 45 ॥

gukāraścha guṇātītō rūpātītō rukārakaḥ ।
guṇarūpavihīnatvāt gururityabhidhīyatē ॥ 46 ॥

gukāraḥ prathamō varṇō māyādiguṇabhāsakaḥ ।
rukārō'sti paraṃ brahma māyābhrāntivimōchakam ॥ 47 ॥

ēvaṃ gurupadaṃ śrēṣṭhaṃ dēvānāmapi durlabham ।
hāhāhūhūgaṇaiśchaiva gandharvādyaiścha pūjitam ॥ 48 ॥

dhruvaṃ tēṣāṃ cha sarvēṣāṃ nāsti tattvaṃ gurōḥ param ।
gurōrārādhanaṃ kuryāt svajīvatvaṃ nivēdayēt ॥ 49 ॥

āsanaṃ śayanaṃ vastraṃ vāhanaṃ bhūṣaṇādikam ।
sādhakēna pradātavyaṃ gurusantōṣakāraṇam ॥ 50 ॥

karmaṇā manasā vāchā sarvadā''rādhayēdgurum ।
dīrghadaṇḍaṃ namaskṛtya nirlajjō gurusannidhau ॥ 51 ॥

śarīramindriyaṃ prāṇamarthasvajanabāndhavān ।
ātmadārādikaṃ sarvaṃ sadgurubhyō nivēdayēt ॥ 52 ॥

gururēkō jagatsarvaṃ brahmaviṣṇuśivātmakam ।
gurōḥ parataraṃ nāsti tasmātsampūjayēdgurum ॥ 53 ॥

sarvaśrutiśirōratnavirājitapadāmbujam ।
vēdāntārthapravaktāraṃ tasmāt sampūjayēdgurum ॥ 54 ॥

yasya smaraṇamātrēṇa jñānamutpadyatē svayam ।
sa ēva sarvasampattiḥ tasmātsampūjayēdgurum ॥ 55 ॥

[pāṭhabhēdaḥ -
kṛmikōṭibhirāviṣṭaṃ durgandhamalamūtrakam ।
ślēṣmaraktatvachāmāṃsairnaddhaṃ chaitadvarānanē ॥
]
kṛmikōṭibhirāviṣṭaṃ durgandhakuladūṣitam ।
anityaṃ duḥkhanilayaṃ dēhaṃ viddhi varānanē ॥ 56 ॥

saṃsāravṛkṣamārūḍhāḥ patanti narakārṇavē ।
yastānuddharatē sarvān tasmai śrīguravē namaḥ ॥ 57 ॥

gururbrahmā gururviṣṇurgururdēvō mahēśvaraḥ ।
gurussākṣāt parabrahma tasmai śrīguravē namaḥ ॥ 58 ॥

ajñānatimirāndhasya jñānāñjanaśalākayā ।
chakṣurunmīlitaṃ yēna tasmai śrīguravē namaḥ ॥ 59 ॥

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yēna charācharam ।
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 60 ॥

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñchitsacharācharam ।
tvaṃ padaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 61 ॥

chinmayavyāpitaṃ sarvaṃ trailōkyaṃ sacharācharam ।
asitvaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ॥ 62 ॥

nimiṣānnimiṣārdhādvā yadvākyādvai vimuchyatē ।
svātmānaṃ śivamālōkya tasmai śrīguravē namaḥ ॥ 63 ॥

chaitanyaṃ śāśvataṃ śāntaṃ vyōmātītaṃ nirañjanam ।
nādabindukaḻātītaṃ tasmai śrīguravē namaḥ ॥ 64 ॥

nirguṇaṃ nirmalaṃ śāntaṃ jaṅgamaṃ sthiramēva cha ।
vyāptaṃ yēna jagatsarvaṃ tasmai śrīguravē namaḥ ॥ 65 ॥

sa pitā sa cha mē mātā sa bandhuḥ sa cha dēvatā ।
saṃsāramōhanāśāya tasmai śrīguravē namaḥ ॥ 66 ॥

yatsattvēna jagatsattvaṃ yatprakāśēna bhāti tat ।
yadānandēna nandanti tasmai śrīguravē namaḥ ॥ 67 ॥

yasmin sthitamidaṃ sarvaṃ bhāti yadbhānarūpataḥ ।
priyaṃ putrādi yatprītyā tasmai śrīguravē namaḥ ॥ 68 ॥

yēnēdaṃ darśitaṃ tattvaṃ chittachaityādikaṃ tathā ।
jāgratsvapnasuṣuptyādi tasmai śrīguravē namaḥ ॥ 69 ॥

yasya jñānamidaṃ viśvaṃ na dṛśyaṃ bhinnabhēdataḥ ।
sadaikarūparūpāya tasmai śrīguravē namaḥ ॥ 70 ॥

yasya jñātaṃ mataṃ tasya mataṃ yasya na vēda saḥ ।
ananyabhāvabhāvāya tasmai śrīguravē namaḥ ॥ 71 ॥

yasmai kāraṇarūpāya kāryarūpēṇa bhāti yat ।
kāryakāraṇarūpāya tasmai śrīguravē namaḥ ॥ 72 ॥

nānārūpamidaṃ viśvaṃ na kēnāpyasti bhinnatā ।
kāryakāraṇarūpāya tasmai śrīguravē namaḥ ॥ 73 ॥

jñānaśaktisamārūḍhatattvamālāvibhūṣiṇē ।
bhuktimuktipradātrē cha tasmai śrīguravē namaḥ ॥ 74 ॥

anēkajanmasamprāptakarmabandhavidāhinē ।
jñānānalaprabhāvēna tasmai śrīguravē namaḥ ॥ 75 ॥

śōṣaṇaṃ bhavasindhōścha dīpanaṃ kṣarasampadām ।
gurōḥ pādōdakaṃ yasya tasmai śrīguravē namaḥ ॥ 76 ॥

na gurōradhikaṃ tattvaṃ na gurōradhikaṃ tapaḥ ।
na gurōradhikaṃ jñānaṃ tasmai śrīguravē namaḥ ॥ 77 ॥

mannāthaḥ śrījagannāthō madguruḥ śrījagadguruḥ ।
mamā''tmā sarvabhūtātmā tasmai śrīguravē namaḥ ॥ 78 ॥

gururādiranādiścha guruḥ paramadaivatam ।
gurumantrasamō nāsti tasmai śrīguravē namaḥ ॥ 79 ॥

ēka ēva parō bandhurviṣamē samupasthitē ।
guruḥ sakaladharmātmā tasmai śrīguravē namaḥ ॥ 80 ॥

gurumadhyē sthitaṃ viśvaṃ viśvamadhyē sthitō guruḥ ।
gururviśvaṃ na chānyō'sti tasmai śrīguravē namaḥ ॥ 81 ॥

bhavāraṇyapraviṣṭasya diṅmōhabhrāntachētasaḥ ।
yēna sandarśitaḥ panthāḥ tasmai śrīguravē namaḥ ॥ 82 ॥

tāpatrayāgnitaptānāmaśāntaprāṇināṃ mudē ।
gururēva parā gaṅgā tasmai śrīguravē namaḥ ॥ 83 ॥

[pāṭhabhēdaḥ -
ajñānēnāhinā grastāḥ prāṇinastān chikitsakaḥ ।
vidyāsvarūpō bhagavāṃstasmai śrīguravē namaḥ ॥
]
ajñānasarpadaṣṭānāṃ prāṇināṃ kaśchikitsakaḥ ।
samyag​jñānamahāmantravēdinaṃ sadguru vinā ॥ 84 ॥

hētavē jagatāmēva saṃsārārṇavasētavē ।
prabhavē sarvavidyānāṃ śambhavē guravē namaḥ ॥ 85 ॥

dhyānamūlaṃ gurōrmūrtiḥ pūjāmūlaṃ gurōḥ padam ।
mantramūlaṃ gurōrvākyaṃ muktimūlaṃ gurōḥ kṛpā ॥ 86 ॥

saptasāgaraparyantatīrthasnānaphalaṃ tu yat ।
gurōḥ pādōdabindōścha sahasrāṃśē na tatphalam ॥ 87 ॥

śivē ruṣṭē gurustrātā gurau ruṣṭē na kaśchana ।
labdhvā kulaguruṃ samyaggurumēva samāśrayēt ॥ 88 ॥

madhulubdhō yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajēt ।
jñānalubdhastathā śiṣyō gurōrgurvantaraṃ vrajēt ॥ 89 ॥

vandē gurupadadvandvaṃ vāṅmanātītagōcharam ।
śvētaraktaprabhābhinnaṃ śivaśaktyātmakaṃ param ॥ 90 ॥

gukāraṃ cha guṇātītaṃ rūkāraṃ rūpavarjitam ।
guṇātītamarūpaṃ cha yō dadyātsa guruḥ smṛtaḥ ॥ 91 ॥

atrinētraḥ śivaḥ sākṣāt dvibāhuścha hariḥ smṛtaḥ ।
yō'chaturvadanō brahmā śrīguruḥ kathitaḥ priyē ॥ 92 ॥

ayaṃ mayāñjalirbaddhō dayāsāgarasiddhayē ।
yadanugrahatō jantuśchitrasaṃsāramuktibhāk ॥ 93 ॥

śrīgurōḥ paramaṃ rūpaṃ vivēkachakṣuragrataḥ ।
mandabhāgyā na paśyanti andhāḥ sūryōdayaṃ yathā ॥ 94 ॥

kulānāṃ kulakōṭīnāṃ tārakastatra tat​kṣaṇāt ।
atastaṃ sadguruṃ jñātvā trikālamabhivādayēt ॥ 95 ॥

śrīnāthacharaṇadvandvaṃ yasyāṃ diśi virājatē ।
tasyāṃ diśi namaskuryāt bhaktyā pratidinaṃ priyē ॥ 96 ॥

sāṣṭāṅgapraṇipātēna stuvannityaṃ guruṃ bhajēt ।
bhajanāt sthairyamāpnōti svasvarūpamayō bhavēt ॥ 97 ॥

dōrbhyāṃ padbhyāṃ cha jānubhyāmurasā śirasā dṛśā ।
manasā vachasā chēti praṇāmō'ṣṭāṅga uchyatē ॥ 98 ॥

tasyai diśē satatamañjalirēṣa nityaṃ
prakṣipyatāṃ mukharitairmadhuraiḥ prasūnaiḥ ।
jāgarti yatra bhagavān guruchakravartī
viśvasthitipraḻayanāṭakanityasākṣī ॥ 99 ॥

abhyastaiḥ kimu dīrghakālavimalairvyādhipradairduṣkaraiḥ
prāṇāyāmaśatairanēkakaraṇairduḥkhātmakairdurjayaiḥ ।
yasminnabhyuditē vinaśyati balī vāyuḥ svayaṃ tat​kṣaṇāt
prāptuṃ tatsahajasvabhāvamaniśaṃ sēvēta chaikaṃ gurum ॥ 100 ॥

jñānaṃ vinā muktipadaṃ labhyatē gurubhaktitaḥ ।
gurōssamānatō nānyat sādhanaṃ gurumārgiṇām ॥ 101 ॥

yasmātparataraṃ nāsti nēti nētīti vai śrutiḥ ।
manasā vachasā chaiva satyamārādhayēdgurum ॥ 102 ॥

gurōḥ kṛpāprasādēna brahmaviṣṇumahēśvarāḥ ।
sāmarthyamabhajan sarvē sṛṣṭisthityantakarmaṇi ॥ 103 ॥

dēvakinnaragandharvāḥ pitṛyakṣāstu tumburaḥ ।
munayō'pi na jānanti guruśuśrūṣaṇē vidhim ॥ 104 ॥

tārkikāśChāndasāśchaiva daivajñāḥ karmaṭhāḥ priyē ।
laukikāstē na jānanti gurutattvaṃ nirākulam ॥ 105 ॥

mahāhaṅkāragarvēṇa tatōvidyābalēna cha ।
bhramanti chāsmin saṃsārē ghaṭīyantraṃ yathā punaḥ ॥ 106 ॥

yajñinō'pi na muktāḥ syuḥ na muktā yōginastathā ।
tāpasā api nō muktā gurutattvātparāṅmukhāḥ ॥ 107 ॥

na muktāstu cha gandharvāḥ pitṛyakṣāstu chāraṇāḥ ।
ṛṣayaḥ siddhadēvādyā gurusēvāparāṅmukhāḥ ॥ 108 ॥

iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṃvādē
śrī gurugītāyāṃ prathamō'dhyāyaḥ ॥




Browse Related Categories: