View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Guru Paduka Stotram

anantasaṃsārasamudratāra-
naukāyitābhyāṃ gurubhaktidābhyām ।
vairāgyasāmrājyadapūjanābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 1 ॥

kavitvavārāśiniśākarābhyāṃ
daurbhāgyadāvāmbudamālikābhyām ।
dūrīkṛtānamravipattitābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 2 ॥

natā yayōḥ śrīpatitāṃ samīyuḥ
kadāchidapyāśu daridravaryāḥ ।
mūkāścha vāchaspatitāṃ hi tābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 3 ॥

nālīkanīkāśapadāhṛtābhyāṃ
nānāvimōhādinivārikābhyām ।
namajjanābhīṣṭatatipradābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 4 ॥

nṛpālimaulivrajaratnakānti-
saridvirājajjhaṣakanyakābhyām ।
nṛpatvadābhyāṃ natalōkapaṅktēḥ
namō namaḥ śrīgurupādukābhyām ॥ 5 ॥

pāpāndhakārārkaparamparābhyāṃ
tāpatrayāhīndrakhagēśvarābhyām ।
jāḍyābdhisaṃśōṣaṇavāḍavābhyām
namō namaḥ śrīgurupādukābhyām ॥ 6 ॥

śamādiṣaṭkapradavaibhavābhyāṃ
samādhidānavratadīkṣitābhyām ।
ramādhavāṅghristhirabhaktidābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 7 ॥

svārchāparāṇāmakhilēṣṭadābhyāṃ
svāhāsahāyākṣadhurandharābhyām ।
svāntāchChabhāvapradapūjanābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 8 ॥

kāmādisarpavrajagāruḍābhyāṃ
vivēkavairāgyanidhipradābhyām ।
bōdhapradābhyāṃ drutamōkṣadābhyāṃ
namō namaḥ śrīgurupādukābhyām ॥ 9 ॥




Browse Related Categories: