View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Gurugita Chapter 3

atha tṛtīyō'dhyāyaḥ ॥

atha kāmyajapasthānaṃ kathayāmi varānanē ।
sāgarāntē sarittīrē tīrthē hariharālayē ॥ 236 ॥

śaktidēvālayē gōṣṭhē sarvadēvālayē śubhē ।
vaṭasya dhātryā mūlē vā maṭhē bṛndāvanē tathā ॥ 237 ॥

pavitrē nirmalē dēśē nityānuṣṭhānatō'pi vā ।
nirvēdanēna maunēna japamētat samārabhēt ॥ 238 ॥

jāpyēna jayamāpnōti japasiddhiṃ phalaṃ tathā ।
hīnaṃ karma tyajētsarvaṃ garhitasthānamēva cha ॥ 239 ॥

śmaśānē bilvamūlē vā vaṭamūlāntikē tathā ।
siddhyanti kānakē mūlē chūtavṛkṣasya sannidhau ॥ 240 ॥

pītāsanaṃ mōhanē tu hyasitaṃ chābhichārikē ।
jñēyaṃ śuklaṃ cha śāntyarthaṃ vaśyē raktaṃ prakīrtitam ॥ 241 ॥

japaṃ hīnāsanaṃ kurvan hīnakarmaphalapradam ।
gurugītāṃ prayāṇē vā saṅgrāmē ripusaṅkaṭē ॥ 242 ॥

japan jayamavāpnōti maraṇē muktidāyikā ।
sarvakarmāṇi siddhyanti guruputrē na saṃśayaḥ ॥ 243 ॥

gurumantrō mukhē yasya tasya siddhyanti nā'nyathā ।
dīkṣayā sarvakarmāṇi siddhyanti guruputrakē ॥ 244 ॥

bhavamūlavināśāya chāṣṭapāśanivṛttayē ।
gurugītāmbhasi snānaṃ tattvajñaḥ kurutē sadā ॥ 245 ॥

sa ēvaṃ sadguruḥ sākṣāt sadasadbrahmavittamaḥ ।
tasya sthānāni sarvāṇi pavitrāṇi na saṃśayaḥ ॥ 246 ॥

sarvaśuddhaḥ pavitrō'sau svabhāvādyatra tiṣṭhati ।
tatra dēvagaṇāḥ sarvē kṣētrapīṭhē charanti cha ॥ 247 ॥

āsanasthāḥ śayānā vā gachChantastiṣṭhatō'pi vā ।
aśvārūḍhā gajārūḍhāḥ suṣuptā jāgratō'pi vā ॥ 248 ॥

śuchirbhūtā jñānavantō gurugītāṃ japanti yē ।
tēṣāṃ darśanasaṃsparśāt divyajñānaṃ prajāyatē ॥ 249 ॥

samudrē vai yathā tōyaṃ kṣīrē kṣīraṃ jalē jalam ।
bhinnē kumbhē yathā''kāśaṃ tathā''tmā paramātmani ॥ 250 ॥

tathaiva jñānavān jīvaḥ paramātmani sarvadā ।
aikyēna ramatē jñānī yatra kutra divāniśam ॥ 251 ॥

ēvaṃvidhō mahāyuktaḥ sarvatra vartatē sadā ।
tasmātsarvaprakārēṇa gurubhaktiṃ samācharēt ॥ 252 ॥

gurusantōṣaṇādēva muktō bhavati pārvati ।
aṇimādiṣu bhōktṛtvaṃ kṛpayā dēvi jāyatē ॥ 253 ॥

sāmyēna ramatē jñānī divā vā yadi vā niśi ।
ēvaṃvidhō mahāmaunī trailōkyasamatāṃ vrajēt ॥ 254 ॥

atha saṃsāriṇaḥ sarvē gurugītā japēna tu ।
sarvān kāmāṃstu bhuñjanti trisatyaṃ mama bhāṣitam ॥ 255 ॥

satyaṃ satyaṃ punaḥ satyaṃ dharmasāraṃ mayōditam ।
gurugītāsamaṃ stōtraṃ nāsti tattvaṃ gurōḥ param ॥ 256 ॥

gururdēvō gururdharmō gurau niṣṭhā paraṃ tapaḥ ।
gurōḥ parataraṃ nāsti trivāraṃ kathayāmi tē ॥ 257 ॥

dhanyā mātā pitā dhanyō gōtraṃ dhanyaṃ kulōdbhavaḥ ।
dhanyā cha vasudhā dēvi yatra syādgurubhaktatā ॥ 258 ॥

ākalpajanma kōṭīnāṃ yajñavratatapaḥ kriyāḥ ।
tāḥ sarvāḥ saphalā dēvi gurūsantōṣamātrataḥ ॥ 259 ॥

śarīramindriyaṃ prāṇamarthaṃ svajanabandhutā ।
mātṛkulaṃ pitṛkulaṃ gururēva na saṃśayaḥ ॥ 260 ॥

mandabhāgyā hyaśaktāścha yē janā nānumanvatē ।
gurusēvāsu vimukhāḥ pachyantē narakē'śuchau ॥ 261 ॥

vidyā dhanaṃ balaṃ chaiva tēṣāṃ bhāgyaṃ nirarthakam ।
yēṣāṃ gurūkṛpā nāsti adhō gachChanti pārvati ॥ 262 ॥

brahmā viṣṇuścha rudraścha dēvāścha pitṛkinnarāḥ ।
siddhachāraṇayakṣāścha anyē cha munayō janāḥ ॥ 263 ॥

gurubhāvaḥ paraṃ tīrthamanyatīrthaṃ nirarthakam ।
sarvatīrthamayaṃ dēvi śrīgurōścharaṇāmbujam ॥ 264 ॥

kanyābhōgaratā mandāḥ svakāntāyāḥ parāṅmukhāḥ ।
ataḥ paraṃ mayā dēvi kathitaṃ na mama priyē ॥ 265 ॥

idaṃ rahasyamaspaṣṭaṃ vaktavyaṃ cha varānanē ।
sugōpyaṃ cha tavāgrē tu mamātmaprītayē sati ॥ 266 ॥

svāmimukhyagaṇēśādyān vaiṣṇavādīṃścha pārvati ।
na vaktavyaṃ mahāmāyē pādasparśaṃ kuruṣva mē ॥ 267 ॥

abhaktē vañchakē dhūrtē pāṣaṇḍē nāstikādiṣu ।
manasā'pi na vaktavyā gurugītā kadāchana ॥ 268 ॥

guravō bahavaḥ santi śiṣyavittāpahārakāḥ ।
tamēkaṃ durlabhaṃ manyē śiṣyahṛttāpahārakam ॥ 269 ॥

chāturyavān vivēkī cha adhyātmajñānavān śuchiḥ ।
mānasaṃ nirmalaṃ yasya gurutvaṃ tasya śōbhatē ॥ 270 ॥

guravō nirmalāḥ śāntāḥ sādhavō mitabhāṣiṇaḥ ।
kāmakrōdhavinirmuktāḥ sadāchārāḥ jitēndriyāḥ ॥ 271 ॥

sūchakādiprabhēdēna guravō bahudhā smṛtāḥ ।
svayaṃ samyak parīkṣyātha tattvaniṣṭhaṃ bhajētsudhīḥ ॥ 272 ॥

varṇajālamidaṃ tadvadbāhyaśāstraṃ tu laukikam ।
yasmin dēvi samabhyastaṃ sa guruḥ suchakaḥ smṛtaḥ ॥ 273 ॥

varṇāśramōchitāṃ vidyāṃ dharmādharmavidhāyinīm ।
pravaktāraṃ guruṃ viddhi vāchakaṃ tviti pārvati ॥ 274 ॥

pañchākṣaryādimantrāṇāmupadēṣṭā tu pārvati ।
sa gururbōdhakō bhūyādubhayōrayamuttamaḥ ॥ 275 ॥

mōhamāraṇavaśyādituchChamantrōpadēśinam ।
niṣiddhagururityāhuḥ paṇḍitāstattvadarśinaḥ ॥ 276 ॥

anityamiti nirdiśya saṃsāraṃ saṅkaṭālayam ।
vairāgyapathadarśī yaḥ sa gururvihitaḥ priyē ॥ 277 ॥

tattvamasyādivākyānāmupadēṣṭā tu pārvati ।
kāraṇākhyō guruḥ prōktō bhavarōganivārakaḥ ॥ 278 ॥

sarvasandēhasandōhanirmūlanavichakṣaṇaḥ ।
janmamṛtyubhayaghnō yaḥ sa guruḥ paramō mataḥ ॥ 279 ॥

bahujanmakṛtāt puṇyāllabhyatē'sau mahāguruḥ ।
labdhvā'muṃ na punaryāti śiṣyaḥ saṃsārabandhanam ॥ 280 ॥

ēvaṃ bahuvidhā lōkē guravaḥ santi pārvati ।
tēṣu sarvaprayatnēna sēvyō hi paramō guruḥ ॥ 281 ॥

niṣiddhaguruśiṣyastu duṣṭasaṅkalpadūṣitaḥ ।
brahmapraḻayaparyantaṃ na punaryāti martyatām ॥ 282 ॥

ēvaṃ śrutvā mahādēvī mahādēvavachastathā ।
atyantavihvalamanāḥ śaṅkaraṃ paripṛchChati ॥ 283 ॥

pārvatyuvācha ।
namastē dēvadēvātra śrōtavyaṃ kiñchidasti mē ।
śrutvā tvadvākyamadhunā bhṛśaṃ syādvihvalaṃ manaḥ ॥ 284 ॥

svayaṃ mūḍhā mṛtyubhītāḥ sukṛtādviratiṃ gatāḥ ।
daivānniṣiddhagurugā yadi tēṣāṃ tu kā gatiḥ ॥ 285 ॥

śrī mahādēva uvācha ।
śṛṇu tattvamidaṃ dēvi yadā syādviratō naraḥ ।
tadā'sāvadhikārīti prōchyatē śrutimastakaiḥ ॥ 286 ॥

akhaṇḍaikarasaṃ brahma nityamuktaṃ nirāmayam ।
svasmin sandarśitaṃ yēna sa bhavēdasyaṃ dēśikaḥ ॥ 287 ॥

jalānāṃ sāgarō rājā yathā bhavati pārvati ।
gurūṇāṃ tatra sarvēṣāṃ rājā'yaṃ paramō guruḥ ॥ 288 ॥

mōhādirahitaḥ śāntō nityatṛptō nirāśrayaḥ ।
tṛṇīkṛtabrahmaviṣṇuvaibhavaḥ paramō guruḥ ॥ 289 ॥

sarvakālavidēśēṣu svatantrō niśchalassukhī ।
akhaṇḍaikarasāsvādatṛptō hi paramō guruḥ ॥ 290 ॥

dvaitādvaitavinirmuktaḥ svānubhūtiprakāśavān ।
ajñānāndhatamaśChēttā sarvajñaḥ paramō guruḥ ॥ 291 ॥

yasya darśanamātrēṇa manasaḥ syāt prasannatā ।
svayaṃ bhūyāt dhṛtiśśāntiḥ sa bhavēt paramō guruḥ ॥ 292 ॥

siddhijālaṃ samālōkya yōgināṃ mantravādinām ।
tuchChākāramanōvṛttiḥ yasyāsau paramō guruḥ ॥ 293 ॥

svaśarīraṃ śavaṃ paśyan tathā svātmānamadvayam ।
yaḥ strīkanakamōhaghnaḥ sa bhavēt paramō guruḥ ॥ 294 ॥

maunī vāgmīti tattvajñō dvidhā'bhūchChṛṇu pārvati ।
na kaśchinmaunināṃ lōbhō lōkē'sminbhavati priyē ॥ 295 ॥

vāgmī tūtkaṭasaṃsārasāgarōttāraṇakṣamaḥ ।
yatō'sau saṃśayachChēttā śāstrayuktyanubhūtibhiḥ ॥ 296 ॥

gurunāmajapāddēvi bahujanmārjitānyapi ।
pāpāni vilayaṃ yānti nāsti sandēhamaṇvapi ॥ 297 ॥

śrīgurōssadṛśaṃ daivaṃ śrīgurōsadṛśaḥ pitā ।
gurudhyānasamaṃ karma nāsti nāsti mahītalē ॥ 298 ॥

kulaṃ dhanaṃ balaṃ śāstraṃ bāndhavāssōdarā imē ।
maraṇē nōpayujyantē gururēkō hi tārakaḥ ॥ 299 ॥

kulamēva pavitraṃ syāt satyaṃ svagurusēvayā ।
tṛptāḥ syussakalā dēvā brahmādyā gurutarpaṇāt ॥ 300 ॥

gururēkō hi jānāti svarūpaṃ dēvamavyayam ।
tad​jñānaṃ yatprasādēna nānyathā śāstrakōṭibhiḥ ॥ 301 ॥

svarūpajñānaśūnyēna kṛtamapyakṛtaṃ bhavēt ।
tapōjapādikaṃ dēvi sakalaṃ bālajalpavat ॥ 302 ॥

śivaṃ kēchiddhariṃ kēchidvidhiṃ kēchittu kēchana ।
śaktiṃ daivamiti jñātvā vivadanti vṛthā narāḥ ॥ 303 ॥

na jānanti paraṃ tattvaṃ gurudīkṣāparāṅmukhāḥ ।
bhrāntāḥ paśusamā hyētē svaparijñānavarjitāḥ ॥ 304 ॥

tasmātkaivalyasiddhyarthaṃ gurumēva bhajētpriyē ।
guruṃ vinā na jānanti mūḍhāstatparamaṃ padam ॥ 305 ॥

bhidyatē hṛdayagranthiśChidyantē sarvasaṃśayāḥ ।
kṣīyantē sarvakarmāṇi gurōḥ karuṇayā śivē ॥ 306 ॥

kṛtāyā gurubhaktēstu vēdaśāstrānusārataḥ ।
muchyatē pātakādghōrāt gurubhaktō viśēṣataḥ ॥ 307 ॥

dussaṅgaṃ cha parityajya pāpakarma parityajēt ।
chittachihnamidaṃ yasya tasya dīkṣā vidhīyatē ॥ 308 ॥

chittatyāganiyuktaścha krōdhagarvavivarjitaḥ ।
dvaitabhāvaparityāgī tasya dīkṣā vidhīyatē ॥ 309 ॥

ētallakṣaṇayuktatvaṃ sarvabhūtahitē ratam ।
nirmalaṃ jīvitaṃ yasya tasya dīkṣā vidhīyatē ॥ 310 ॥

kriyayā chānvitaṃ pūrvaṃ dīkṣājālaṃ nirūpitam ।
mantradīkṣābhidhaṃ sāṅgōpāṅgaṃ sarvaṃ śivōditam ॥ 311 ॥

kriyayā syādvirahitāṃ gurusāyujyadāyinīm ।
gurudīkṣāṃ vinā kō vā gurutvāchārapālakaḥ ॥ 312 ॥

śaktō na chāpi śaktō vā daiśikāṅghri samāśrayēt ।
tasya janmāsti saphalaṃ bhōgamōkṣaphalapradam ॥ 313 ॥

atyantachittapakvasya śraddhābhaktiyutasya cha ।
pravaktavyamidaṃ dēvi mamātmaprītayē sadā ॥ 314 ॥

rahasyaṃ sarvaśāstrēṣu gītāśāstramidaṃ śivē ।
samyakparīkṣya vaktavyaṃ sādhakasya mahātmanaḥ ॥ 315 ॥

satkarmaparipākāchcha chittaśuddhiścha dhīmataḥ ।
sādhakasyaiva vaktavyā gurugītā prayatnataḥ ॥ 316 ॥

nāstikāya kṛtaghnāya dāmbhikāya śaṭhāya cha ।
abhaktāya vibhaktāya na vāchyēyaṃ kadāchana ॥ 317 ॥

strīlōlupāya mūrkhāya kāmōpahatachētasē ।
nindakāya na vaktavyā gurugītā svabhāvataḥ ॥ 318 ॥

sarvapāpapraśamanaṃ sarvōpadravavārakam ।
janmamṛtyuharaṃ dēvi gītāśāstramidaṃ śivē ॥ 319 ॥

śrutisāramidaṃ dēvi sarvamuktaṃ samāsataḥ ।
nānyathā sadgatiḥ puṃsāṃ vinā gurupadaṃ śivē ॥ 320 ॥

bahujanmakṛtātpāpādayamarthō na rōchatē ।
janmabandhanivṛttyarthaṃ gurumēva bhajētsadā ॥ 321 ॥

ahamēva jagatsarvamahamēva paraṃ padam ।
ētad​jñānaṃ yatō bhūyāttaṃ guruṃ praṇamāmyaham ॥ 322 ॥

alaṃ vikalpairahamēva kēvalaṃ
mayi sthitaṃ viśvamidaṃ charācharam ।
idaṃ rahasyaṃ mama yēna darśitaṃ
sa vandanīyō gururēva kēvalam ॥ 323 ॥

yasyāntaṃ nādimadhyaṃ na hi karacharaṇaṃ nāmagōtraṃ na sūtram ।
nō jātirnaiva varṇō na bhavati puruṣō nō napuṃsō na cha strī ॥ 324 ॥

nākāraṃ nō vikāraṃ na hi janimaraṇaṃ nāsti puṇyaṃ na pāpam ।
nō'tattvaṃ tattvamēkaṃ sahajasamarasaṃ sadguruṃ taṃ namāmi ॥ 325 ॥

nityāya satyāya chidātmakāya
navyāya bhavyāya parātparāya ।
śuddhāya buddhāya nirañjanāya
namō'stu nityaṃ guruśēkharāya ॥ 326 ॥

sachchidānandarūpāya vyāpinē paramātmanē ।
namaḥ śrīgurunāthāya prakāśānandamūrtayē ॥ 327 ॥

satyānandasvarūpāya bōdhaikasukhakāriṇē ।
namō vēdāntavēdyāya guravē buddhisākṣiṇē ॥ 328 ॥

namastē nātha bhagavan śivāya gururūpiṇē ।
vidyāvatārasaṃsiddhyai svīkṛtānēkavigraha ॥ 329 ॥

navāya navarūpāya paramārthaikarūpiṇē ।
sarvājñānatamōbhēdabhānavē chidghanāya tē ॥ 330 ॥

svatantrāya dayākluptavigrahāya śivātmanē ।
paratantrāya bhaktānāṃ bhavyānāṃ bhavyarūpiṇē ॥ 331 ॥

vivēkināṃ vivēkāya vimarśāya vimarśinām ।
prakāśināṃ prakāśāya jñānināṃ jñānarūpiṇē ॥ 332 ॥

purastātpārśvayōḥ pṛṣṭhē namaskuryāduparyadhaḥ ।
sadā machchittarūpēṇa vidhēhi bhavadāsanam ॥ 333 ॥

śrīguruṃ paramānandaṃ vandē hyānandavigraham ।
yasya sannidhimātrēṇa chidānandāya tē manaḥ ॥ 334 ॥

namō'stu guravē tubhyaṃ sahajānandarūpiṇē ।
yasya vāgamṛtaṃ hanti viṣaṃ saṃsārasañjñakam ॥ 335 ॥

nānāyuktōpadēśēna tāritā śiṣyasantatiḥ ।
tatkṛpāsāravēdēna guruchitpadamachyutam ॥ 336 ॥

[pāṭhabhēdaḥ -
achyutāya namastubhyaṃ guravē paramātmanē ।
svārāmōktapadēchChūnāṃ dattaṃ yēnāchyutaṃ padam ॥
]
achyutāya namastubhyaṃ guravē paramātmanē ।
sarvatantrasvatantrāya chidghanānandamūrtayē ॥ 337 ॥

namō'chyutāya guravē'jñānadhvāntaikabhānavē ।
śiṣyasanmārgapaṭavē kṛpāpīyūṣasindhavē ॥ 338 ॥

ōmachyutāya guravē śiṣyasaṃsārasētavē ।
bhaktakāryaikasiṃhāya namastē chitsukhātmanē ॥ 339 ॥

gurunāmasamaṃ daivaṃ na pitā na cha bāndhavāḥ ।
gurunāmasamaḥ svāmī nēdṛśaṃ paramaṃ padam ॥ 340 ॥

ēkākṣarapradātāraṃ yō guruṃ naiva manyatē ।
śvānayōniśataṃ gatvā chāṇḍālēṣvapi jāyatē ॥ 341 ॥

gurutyāgādbhavēnmṛtyuḥ mantratyāgāddaridratā ।
gurumantraparityāgī rauravaṃ narakaṃ vrajēt ॥ 342 ॥

śivakrōdhādgurustrātā gurukrōdhāchChivō na hi ।
tasmātsarvaprayatnēna gurōrājñāṃ na laṅghayēt ॥ 343 ॥

saṃsārasāgarasamuddharaṇaikamantraṃ
brahmādidēvamunipūjitasiddhamantram ।
dāridryaduḥkhabhavarōgavināśamantraṃ
vandē mahābhayaharaṃ gururājamantram ॥ 344 ॥

saptakōṭimahāmantrāśchittavibhramakārakāḥ ।
ēka ēva mahāmantrō gururityakṣaradvayam ॥ 345 ॥

ēvamuktvā mahādēvaḥ pārvatīṃ punarabravīt ।
idamēva paraṃ tattvaṃ śṛṇu dēvi sukhāvaham ॥ 346 ॥

gurutattvamidaṃ dēvi sarvamuktaṃ samāsataḥ ।
rahasyamidamavyaktaṃ na vadēdyasya kasyachit ॥ 347 ॥

na mṛṣā syādiyaṃ dēvi maduktiḥ satyarūpiṇī ।
gurugītāsamaṃ stōtraṃ nāsti nāsti mahītalē ॥ 348 ॥

gurugītāmimāṃ dēvi bhavaduḥkhavināśinīm ।
gurudīkṣāvihīnasya puratō na paṭhēt kvachit ॥ 349 ॥

rahasyamatyantarahasyamētanna pāpinā labhyamidaṃ mahēśvari ।
anēkajanmārjitapuṇyapākādgurōstu tattvaṃ labhatē manuṣyaḥ ॥ 350 ॥

yasya prasādādahamēva sarvaṃ
mayyēva sarvaṃ parikalpitaṃ cha ।
itthaṃ vijānāmi sadātmarūpaṃ
tasyāṅghripadmaṃ praṇatō'smi nityam ॥ 351 ॥

ajñānatimirāndhasya viṣayākrāntachētasaḥ ।
jñānaprabhāpradānēna prasādaṃ kuru mē prabhō ॥ 352 ॥

iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṃvādē śrī gurugītā samāpta ॥

maṅgaḻaṃ
maṅgaḻaṃ gurudēvāya mahanīyaguṇātmanē ।
sarvalōkaśaraṇyāya sādhurūpāya maṅgaḻam ॥




Browse Related Categories: