atha tṛtīyō'dhyāyaḥ ॥
atha kāmyajapasthānaṃ kathayāmi varānanē ।
sāgarāntē sarittīrē tīrthē hariharālayē ॥ 236 ॥
śaktidēvālayē gōṣṭhē sarvadēvālayē śubhē ।
vaṭasya dhātryā mūlē vā maṭhē bṛndāvanē tathā ॥ 237 ॥
pavitrē nirmalē dēśē nityānuṣṭhānatō'pi vā ।
nirvēdanēna maunēna japamētat samārabhēt ॥ 238 ॥
jāpyēna jayamāpnōti japasiddhiṃ phalaṃ tathā ।
hīnaṃ karma tyajētsarvaṃ garhitasthānamēva cha ॥ 239 ॥
śmaśānē bilvamūlē vā vaṭamūlāntikē tathā ।
siddhyanti kānakē mūlē chūtavṛkṣasya sannidhau ॥ 240 ॥
pītāsanaṃ mōhanē tu hyasitaṃ chābhichārikē ।
jñēyaṃ śuklaṃ cha śāntyarthaṃ vaśyē raktaṃ prakīrtitam ॥ 241 ॥
japaṃ hīnāsanaṃ kurvan hīnakarmaphalapradam ।
gurugītāṃ prayāṇē vā saṅgrāmē ripusaṅkaṭē ॥ 242 ॥
japan jayamavāpnōti maraṇē muktidāyikā ।
sarvakarmāṇi siddhyanti guruputrē na saṃśayaḥ ॥ 243 ॥
gurumantrō mukhē yasya tasya siddhyanti nā'nyathā ।
dīkṣayā sarvakarmāṇi siddhyanti guruputrakē ॥ 244 ॥
bhavamūlavināśāya chāṣṭapāśanivṛttayē ।
gurugītāmbhasi snānaṃ tattvajñaḥ kurutē sadā ॥ 245 ॥
sa ēvaṃ sadguruḥ sākṣāt sadasadbrahmavittamaḥ ।
tasya sthānāni sarvāṇi pavitrāṇi na saṃśayaḥ ॥ 246 ॥
sarvaśuddhaḥ pavitrō'sau svabhāvādyatra tiṣṭhati ।
tatra dēvagaṇāḥ sarvē kṣētrapīṭhē charanti cha ॥ 247 ॥
āsanasthāḥ śayānā vā gachChantastiṣṭhatō'pi vā ।
aśvārūḍhā gajārūḍhāḥ suṣuptā jāgratō'pi vā ॥ 248 ॥
śuchirbhūtā jñānavantō gurugītāṃ japanti yē ।
tēṣāṃ darśanasaṃsparśāt divyajñānaṃ prajāyatē ॥ 249 ॥
samudrē vai yathā tōyaṃ kṣīrē kṣīraṃ jalē jalam ।
bhinnē kumbhē yathā''kāśaṃ tathā''tmā paramātmani ॥ 250 ॥
tathaiva jñānavān jīvaḥ paramātmani sarvadā ।
aikyēna ramatē jñānī yatra kutra divāniśam ॥ 251 ॥
ēvaṃvidhō mahāyuktaḥ sarvatra vartatē sadā ।
tasmātsarvaprakārēṇa gurubhaktiṃ samācharēt ॥ 252 ॥
gurusantōṣaṇādēva muktō bhavati pārvati ।
aṇimādiṣu bhōktṛtvaṃ kṛpayā dēvi jāyatē ॥ 253 ॥
sāmyēna ramatē jñānī divā vā yadi vā niśi ।
ēvaṃvidhō mahāmaunī trailōkyasamatāṃ vrajēt ॥ 254 ॥
atha saṃsāriṇaḥ sarvē gurugītā japēna tu ।
sarvān kāmāṃstu bhuñjanti trisatyaṃ mama bhāṣitam ॥ 255 ॥
satyaṃ satyaṃ punaḥ satyaṃ dharmasāraṃ mayōditam ।
gurugītāsamaṃ stōtraṃ nāsti tattvaṃ gurōḥ param ॥ 256 ॥
gururdēvō gururdharmō gurau niṣṭhā paraṃ tapaḥ ।
gurōḥ parataraṃ nāsti trivāraṃ kathayāmi tē ॥ 257 ॥
dhanyā mātā pitā dhanyō gōtraṃ dhanyaṃ kulōdbhavaḥ ।
dhanyā cha vasudhā dēvi yatra syādgurubhaktatā ॥ 258 ॥
ākalpajanma kōṭīnāṃ yajñavratatapaḥ kriyāḥ ।
tāḥ sarvāḥ saphalā dēvi gurūsantōṣamātrataḥ ॥ 259 ॥
śarīramindriyaṃ prāṇamarthaṃ svajanabandhutā ।
mātṛkulaṃ pitṛkulaṃ gururēva na saṃśayaḥ ॥ 260 ॥
mandabhāgyā hyaśaktāścha yē janā nānumanvatē ।
gurusēvāsu vimukhāḥ pachyantē narakē'śuchau ॥ 261 ॥
vidyā dhanaṃ balaṃ chaiva tēṣāṃ bhāgyaṃ nirarthakam ।
yēṣāṃ gurūkṛpā nāsti adhō gachChanti pārvati ॥ 262 ॥
brahmā viṣṇuścha rudraścha dēvāścha pitṛkinnarāḥ ।
siddhachāraṇayakṣāścha anyē cha munayō janāḥ ॥ 263 ॥
gurubhāvaḥ paraṃ tīrthamanyatīrthaṃ nirarthakam ।
sarvatīrthamayaṃ dēvi śrīgurōścharaṇāmbujam ॥ 264 ॥
kanyābhōgaratā mandāḥ svakāntāyāḥ parāṅmukhāḥ ।
ataḥ paraṃ mayā dēvi kathitaṃ na mama priyē ॥ 265 ॥
idaṃ rahasyamaspaṣṭaṃ vaktavyaṃ cha varānanē ।
sugōpyaṃ cha tavāgrē tu mamātmaprītayē sati ॥ 266 ॥
svāmimukhyagaṇēśādyān vaiṣṇavādīṃścha pārvati ।
na vaktavyaṃ mahāmāyē pādasparśaṃ kuruṣva mē ॥ 267 ॥
abhaktē vañchakē dhūrtē pāṣaṇḍē nāstikādiṣu ।
manasā'pi na vaktavyā gurugītā kadāchana ॥ 268 ॥
guravō bahavaḥ santi śiṣyavittāpahārakāḥ ।
tamēkaṃ durlabhaṃ manyē śiṣyahṛttāpahārakam ॥ 269 ॥
chāturyavān vivēkī cha adhyātmajñānavān śuchiḥ ।
mānasaṃ nirmalaṃ yasya gurutvaṃ tasya śōbhatē ॥ 270 ॥
guravō nirmalāḥ śāntāḥ sādhavō mitabhāṣiṇaḥ ।
kāmakrōdhavinirmuktāḥ sadāchārāḥ jitēndriyāḥ ॥ 271 ॥
sūchakādiprabhēdēna guravō bahudhā smṛtāḥ ।
svayaṃ samyak parīkṣyātha tattvaniṣṭhaṃ bhajētsudhīḥ ॥ 272 ॥
varṇajālamidaṃ tadvadbāhyaśāstraṃ tu laukikam ।
yasmin dēvi samabhyastaṃ sa guruḥ suchakaḥ smṛtaḥ ॥ 273 ॥
varṇāśramōchitāṃ vidyāṃ dharmādharmavidhāyinīm ।
pravaktāraṃ guruṃ viddhi vāchakaṃ tviti pārvati ॥ 274 ॥
pañchākṣaryādimantrāṇāmupadēṣṭā tu pārvati ।
sa gururbōdhakō bhūyādubhayōrayamuttamaḥ ॥ 275 ॥
mōhamāraṇavaśyādituchChamantrōpadēśinam ।
niṣiddhagururityāhuḥ paṇḍitāstattvadarśinaḥ ॥ 276 ॥
anityamiti nirdiśya saṃsāraṃ saṅkaṭālayam ।
vairāgyapathadarśī yaḥ sa gururvihitaḥ priyē ॥ 277 ॥
tattvamasyādivākyānāmupadēṣṭā tu pārvati ।
kāraṇākhyō guruḥ prōktō bhavarōganivārakaḥ ॥ 278 ॥
sarvasandēhasandōhanirmūlanavichakṣaṇaḥ ।
janmamṛtyubhayaghnō yaḥ sa guruḥ paramō mataḥ ॥ 279 ॥
bahujanmakṛtāt puṇyāllabhyatē'sau mahāguruḥ ।
labdhvā'muṃ na punaryāti śiṣyaḥ saṃsārabandhanam ॥ 280 ॥
ēvaṃ bahuvidhā lōkē guravaḥ santi pārvati ।
tēṣu sarvaprayatnēna sēvyō hi paramō guruḥ ॥ 281 ॥
niṣiddhaguruśiṣyastu duṣṭasaṅkalpadūṣitaḥ ।
brahmapraḻayaparyantaṃ na punaryāti martyatām ॥ 282 ॥
ēvaṃ śrutvā mahādēvī mahādēvavachastathā ।
atyantavihvalamanāḥ śaṅkaraṃ paripṛchChati ॥ 283 ॥
pārvatyuvācha ।
namastē dēvadēvātra śrōtavyaṃ kiñchidasti mē ।
śrutvā tvadvākyamadhunā bhṛśaṃ syādvihvalaṃ manaḥ ॥ 284 ॥
svayaṃ mūḍhā mṛtyubhītāḥ sukṛtādviratiṃ gatāḥ ।
daivānniṣiddhagurugā yadi tēṣāṃ tu kā gatiḥ ॥ 285 ॥
śrī mahādēva uvācha ।
śṛṇu tattvamidaṃ dēvi yadā syādviratō naraḥ ।
tadā'sāvadhikārīti prōchyatē śrutimastakaiḥ ॥ 286 ॥
akhaṇḍaikarasaṃ brahma nityamuktaṃ nirāmayam ।
svasmin sandarśitaṃ yēna sa bhavēdasyaṃ dēśikaḥ ॥ 287 ॥
jalānāṃ sāgarō rājā yathā bhavati pārvati ।
gurūṇāṃ tatra sarvēṣāṃ rājā'yaṃ paramō guruḥ ॥ 288 ॥
mōhādirahitaḥ śāntō nityatṛptō nirāśrayaḥ ।
tṛṇīkṛtabrahmaviṣṇuvaibhavaḥ paramō guruḥ ॥ 289 ॥
sarvakālavidēśēṣu svatantrō niśchalassukhī ।
akhaṇḍaikarasāsvādatṛptō hi paramō guruḥ ॥ 290 ॥
dvaitādvaitavinirmuktaḥ svānubhūtiprakāśavān ।
ajñānāndhatamaśChēttā sarvajñaḥ paramō guruḥ ॥ 291 ॥
yasya darśanamātrēṇa manasaḥ syāt prasannatā ।
svayaṃ bhūyāt dhṛtiśśāntiḥ sa bhavēt paramō guruḥ ॥ 292 ॥
siddhijālaṃ samālōkya yōgināṃ mantravādinām ।
tuchChākāramanōvṛttiḥ yasyāsau paramō guruḥ ॥ 293 ॥
svaśarīraṃ śavaṃ paśyan tathā svātmānamadvayam ।
yaḥ strīkanakamōhaghnaḥ sa bhavēt paramō guruḥ ॥ 294 ॥
maunī vāgmīti tattvajñō dvidhā'bhūchChṛṇu pārvati ।
na kaśchinmaunināṃ lōbhō lōkē'sminbhavati priyē ॥ 295 ॥
vāgmī tūtkaṭasaṃsārasāgarōttāraṇakṣamaḥ ।
yatō'sau saṃśayachChēttā śāstrayuktyanubhūtibhiḥ ॥ 296 ॥
gurunāmajapāddēvi bahujanmārjitānyapi ।
pāpāni vilayaṃ yānti nāsti sandēhamaṇvapi ॥ 297 ॥
śrīgurōssadṛśaṃ daivaṃ śrīgurōsadṛśaḥ pitā ।
gurudhyānasamaṃ karma nāsti nāsti mahītalē ॥ 298 ॥
kulaṃ dhanaṃ balaṃ śāstraṃ bāndhavāssōdarā imē ।
maraṇē nōpayujyantē gururēkō hi tārakaḥ ॥ 299 ॥
kulamēva pavitraṃ syāt satyaṃ svagurusēvayā ।
tṛptāḥ syussakalā dēvā brahmādyā gurutarpaṇāt ॥ 300 ॥
gururēkō hi jānāti svarūpaṃ dēvamavyayam ।
tadjñānaṃ yatprasādēna nānyathā śāstrakōṭibhiḥ ॥ 301 ॥
svarūpajñānaśūnyēna kṛtamapyakṛtaṃ bhavēt ।
tapōjapādikaṃ dēvi sakalaṃ bālajalpavat ॥ 302 ॥
śivaṃ kēchiddhariṃ kēchidvidhiṃ kēchittu kēchana ।
śaktiṃ daivamiti jñātvā vivadanti vṛthā narāḥ ॥ 303 ॥
na jānanti paraṃ tattvaṃ gurudīkṣāparāṅmukhāḥ ।
bhrāntāḥ paśusamā hyētē svaparijñānavarjitāḥ ॥ 304 ॥
tasmātkaivalyasiddhyarthaṃ gurumēva bhajētpriyē ।
guruṃ vinā na jānanti mūḍhāstatparamaṃ padam ॥ 305 ॥
bhidyatē hṛdayagranthiśChidyantē sarvasaṃśayāḥ ।
kṣīyantē sarvakarmāṇi gurōḥ karuṇayā śivē ॥ 306 ॥
kṛtāyā gurubhaktēstu vēdaśāstrānusārataḥ ।
muchyatē pātakādghōrāt gurubhaktō viśēṣataḥ ॥ 307 ॥
dussaṅgaṃ cha parityajya pāpakarma parityajēt ।
chittachihnamidaṃ yasya tasya dīkṣā vidhīyatē ॥ 308 ॥
chittatyāganiyuktaścha krōdhagarvavivarjitaḥ ।
dvaitabhāvaparityāgī tasya dīkṣā vidhīyatē ॥ 309 ॥
ētallakṣaṇayuktatvaṃ sarvabhūtahitē ratam ।
nirmalaṃ jīvitaṃ yasya tasya dīkṣā vidhīyatē ॥ 310 ॥
kriyayā chānvitaṃ pūrvaṃ dīkṣājālaṃ nirūpitam ।
mantradīkṣābhidhaṃ sāṅgōpāṅgaṃ sarvaṃ śivōditam ॥ 311 ॥
kriyayā syādvirahitāṃ gurusāyujyadāyinīm ।
gurudīkṣāṃ vinā kō vā gurutvāchārapālakaḥ ॥ 312 ॥
śaktō na chāpi śaktō vā daiśikāṅghri samāśrayēt ।
tasya janmāsti saphalaṃ bhōgamōkṣaphalapradam ॥ 313 ॥
atyantachittapakvasya śraddhābhaktiyutasya cha ।
pravaktavyamidaṃ dēvi mamātmaprītayē sadā ॥ 314 ॥
rahasyaṃ sarvaśāstrēṣu gītāśāstramidaṃ śivē ।
samyakparīkṣya vaktavyaṃ sādhakasya mahātmanaḥ ॥ 315 ॥
satkarmaparipākāchcha chittaśuddhiścha dhīmataḥ ।
sādhakasyaiva vaktavyā gurugītā prayatnataḥ ॥ 316 ॥
nāstikāya kṛtaghnāya dāmbhikāya śaṭhāya cha ।
abhaktāya vibhaktāya na vāchyēyaṃ kadāchana ॥ 317 ॥
strīlōlupāya mūrkhāya kāmōpahatachētasē ।
nindakāya na vaktavyā gurugītā svabhāvataḥ ॥ 318 ॥
sarvapāpapraśamanaṃ sarvōpadravavārakam ।
janmamṛtyuharaṃ dēvi gītāśāstramidaṃ śivē ॥ 319 ॥
śrutisāramidaṃ dēvi sarvamuktaṃ samāsataḥ ।
nānyathā sadgatiḥ puṃsāṃ vinā gurupadaṃ śivē ॥ 320 ॥
bahujanmakṛtātpāpādayamarthō na rōchatē ।
janmabandhanivṛttyarthaṃ gurumēva bhajētsadā ॥ 321 ॥
ahamēva jagatsarvamahamēva paraṃ padam ।
ētadjñānaṃ yatō bhūyāttaṃ guruṃ praṇamāmyaham ॥ 322 ॥
alaṃ vikalpairahamēva kēvalaṃ
mayi sthitaṃ viśvamidaṃ charācharam ।
idaṃ rahasyaṃ mama yēna darśitaṃ
sa vandanīyō gururēva kēvalam ॥ 323 ॥
yasyāntaṃ nādimadhyaṃ na hi karacharaṇaṃ nāmagōtraṃ na sūtram ।
nō jātirnaiva varṇō na bhavati puruṣō nō napuṃsō na cha strī ॥ 324 ॥
nākāraṃ nō vikāraṃ na hi janimaraṇaṃ nāsti puṇyaṃ na pāpam ।
nō'tattvaṃ tattvamēkaṃ sahajasamarasaṃ sadguruṃ taṃ namāmi ॥ 325 ॥
nityāya satyāya chidātmakāya
navyāya bhavyāya parātparāya ।
śuddhāya buddhāya nirañjanāya
namō'stu nityaṃ guruśēkharāya ॥ 326 ॥
sachchidānandarūpāya vyāpinē paramātmanē ।
namaḥ śrīgurunāthāya prakāśānandamūrtayē ॥ 327 ॥
satyānandasvarūpāya bōdhaikasukhakāriṇē ।
namō vēdāntavēdyāya guravē buddhisākṣiṇē ॥ 328 ॥
namastē nātha bhagavan śivāya gururūpiṇē ।
vidyāvatārasaṃsiddhyai svīkṛtānēkavigraha ॥ 329 ॥
navāya navarūpāya paramārthaikarūpiṇē ।
sarvājñānatamōbhēdabhānavē chidghanāya tē ॥ 330 ॥
svatantrāya dayākluptavigrahāya śivātmanē ।
paratantrāya bhaktānāṃ bhavyānāṃ bhavyarūpiṇē ॥ 331 ॥
vivēkināṃ vivēkāya vimarśāya vimarśinām ।
prakāśināṃ prakāśāya jñānināṃ jñānarūpiṇē ॥ 332 ॥
purastātpārśvayōḥ pṛṣṭhē namaskuryāduparyadhaḥ ।
sadā machchittarūpēṇa vidhēhi bhavadāsanam ॥ 333 ॥
śrīguruṃ paramānandaṃ vandē hyānandavigraham ।
yasya sannidhimātrēṇa chidānandāya tē manaḥ ॥ 334 ॥
namō'stu guravē tubhyaṃ sahajānandarūpiṇē ।
yasya vāgamṛtaṃ hanti viṣaṃ saṃsārasañjñakam ॥ 335 ॥
nānāyuktōpadēśēna tāritā śiṣyasantatiḥ ।
tatkṛpāsāravēdēna guruchitpadamachyutam ॥ 336 ॥
[pāṭhabhēdaḥ -
achyutāya namastubhyaṃ guravē paramātmanē ।
svārāmōktapadēchChūnāṃ dattaṃ yēnāchyutaṃ padam ॥
]
achyutāya namastubhyaṃ guravē paramātmanē ।
sarvatantrasvatantrāya chidghanānandamūrtayē ॥ 337 ॥
namō'chyutāya guravē'jñānadhvāntaikabhānavē ।
śiṣyasanmārgapaṭavē kṛpāpīyūṣasindhavē ॥ 338 ॥
ōmachyutāya guravē śiṣyasaṃsārasētavē ।
bhaktakāryaikasiṃhāya namastē chitsukhātmanē ॥ 339 ॥
gurunāmasamaṃ daivaṃ na pitā na cha bāndhavāḥ ।
gurunāmasamaḥ svāmī nēdṛśaṃ paramaṃ padam ॥ 340 ॥
ēkākṣarapradātāraṃ yō guruṃ naiva manyatē ।
śvānayōniśataṃ gatvā chāṇḍālēṣvapi jāyatē ॥ 341 ॥
gurutyāgādbhavēnmṛtyuḥ mantratyāgāddaridratā ।
gurumantraparityāgī rauravaṃ narakaṃ vrajēt ॥ 342 ॥
śivakrōdhādgurustrātā gurukrōdhāchChivō na hi ।
tasmātsarvaprayatnēna gurōrājñāṃ na laṅghayēt ॥ 343 ॥
saṃsārasāgarasamuddharaṇaikamantraṃ
brahmādidēvamunipūjitasiddhamantram ।
dāridryaduḥkhabhavarōgavināśamantraṃ
vandē mahābhayaharaṃ gururājamantram ॥ 344 ॥
saptakōṭimahāmantrāśchittavibhramakārakāḥ ।
ēka ēva mahāmantrō gururityakṣaradvayam ॥ 345 ॥
ēvamuktvā mahādēvaḥ pārvatīṃ punarabravīt ।
idamēva paraṃ tattvaṃ śṛṇu dēvi sukhāvaham ॥ 346 ॥
gurutattvamidaṃ dēvi sarvamuktaṃ samāsataḥ ।
rahasyamidamavyaktaṃ na vadēdyasya kasyachit ॥ 347 ॥
na mṛṣā syādiyaṃ dēvi maduktiḥ satyarūpiṇī ।
gurugītāsamaṃ stōtraṃ nāsti nāsti mahītalē ॥ 348 ॥
gurugītāmimāṃ dēvi bhavaduḥkhavināśinīm ।
gurudīkṣāvihīnasya puratō na paṭhēt kvachit ॥ 349 ॥
rahasyamatyantarahasyamētanna pāpinā labhyamidaṃ mahēśvari ।
anēkajanmārjitapuṇyapākādgurōstu tattvaṃ labhatē manuṣyaḥ ॥ 350 ॥
yasya prasādādahamēva sarvaṃ
mayyēva sarvaṃ parikalpitaṃ cha ।
itthaṃ vijānāmi sadātmarūpaṃ
tasyāṅghripadmaṃ praṇatō'smi nityam ॥ 351 ॥
ajñānatimirāndhasya viṣayākrāntachētasaḥ ।
jñānaprabhāpradānēna prasādaṃ kuru mē prabhō ॥ 352 ॥
iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṃvādē śrī gurugītā samāpta ॥
maṅgaḻaṃ
maṅgaḻaṃ gurudēvāya mahanīyaguṇātmanē ।
sarvalōkaśaraṇyāya sādhurūpāya maṅgaḻam ॥