śrī sachchidānanda sadguru sāinādha maharāj kī jai.
ārati sāibābā saukhya dātāra jīva
charaṇa rajatālī dyāvā dāsā visāvā
bhaktā visāvā ārati sāibābā
jāḻuniya anaṅga sasvarūpi rāhēdaṅga
mumūkṣa janadāvi nijaḍōḻā śrīraṅga
ḍōḻā śrīraṅga ārati sāibābā
jayamani jaisābhāva taya taisā anubhava
dāvisi dayāghanā aisi tujhīhimāva
tujhīhimāvā āratisāibābā
tumachēnāma dyātā harē saṃskṛti vyadhā
agādhatavakaraṇi mārga dāvisi anādhā
dāvisi anādhā ārati sāibābā
kaliyugi avatārā sadguṇa parabrahmā sāchāra
avatīrṇa jhūlāsē svāmī datta digambara
datta digambara ārati sāibābā
āṭhādivasā guruvārī bhakta karītivārī
prabhupada pahāvayā bhavabhaya nivārī
bhayanivārī ārati sāibābā
mājhānija dravyaṭhēva tava charaṇarajasēvā
māgaṇē hēchiātā tuhmā dēvādidēvā
dēvādidēva ārati sāibābā
ichChitā dīnachātaka nirmala tōyanijasūkha
pājavē mādhavāyā sambhāḻa apūḻibāka
apūḻibāka āratisāibābā
saukhyadātāra jīvā charaṇa rajatāḻī dyāvādāsā
visāvā bhaktāvisāvā ārati sāibābā
2. abhaṅg
śiriḍi mājhē paṇḍarīpura sāibābāramāvara
bābāramāvara - sāibābāramāvara
śuddabhakti chandrabhāgā - bhāvapuṇḍalīkajāgā
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
yāhō yāhō avaghējana। karūbābānsī vandana
sāisī vandana। karūbābānsī vandana॥
gaṇūhmaṇē bābāsāi। dāvapāva mājhē āyī
pāvamājhē āyī dāvapāva mājhēyāī
3. namanaṃ
ghālīna lōṭāṅgaṇa,vandīna charaṇa
ḍōlyānī pāhīna rūpatujhē।
prēmē āliṅgana,ānandē pūjina
bhāvē ōvāḻīna hmaṇē nāmā॥
tvamēva mātā cha pitā tvamēva
tvamēva bandhuścha sakhā tvamēva
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mamadēvadēva
kāyēna vāchā manasēndriyairvā
buddhyātmanāvā prakṛtē svabhāvāt
karōmi yadyatsakalaṃ parasmai
nārāyaṇāyēti samarpayāmī
achyutaṅkēśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmōdaraṃ vāsudēvaṃ hariṃ
śrīdharaṃ mādhavaṃ gōpikāvallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē
4. nāma smaraṇaṃ
harērāma harērāma rāmarāma harē harē
harēkṛṣṇa harēkṛṣṇa kṛṣṇa kṛṣṇa harē harē ॥śrī gurudēvadatta
5. namaskārāṣṭakaṃ
anantā tulātē kasērē stavāvē
anantā tulātē kasērē namāvē
anantāmukhāchā śiṇē śēṣa gāta
namaskāra sāṣṭāṅga śrīsāinādhā
smarāvēmanītvatpadā nityabhāvē
urāvētarī bhaktisāṭhī svabhāvē
tarāvē jagā tārunīmāyā tātā
namaskāra sāṣṭāṅga śrīsāinādhā
vasē jōsadā dāvayā santalīlā
disē ājña lōkā parī jōjanālā
parī antarī jñānakaivalya dātā
namaskāra sāṣṭāṅga śrīsāinādhā
bharāladhalā janmahā māna vāchā
narāsārdhakā sādhanībhūta sāchā
dharūsāi prēmā gaḻāyā ahantā
namaskāra sāṣṭāṅga śrīsāinādhā
dharāvē karīsāna alpajña bālā
karāvē ahmādhanyachumbhō nigālā
mukhīghāla prēmēkharāgrāsa atā
namaskāra sāṣṭāṅga śrīsāinādhā
surā dīka jyāñchyā padāvanditāti
śukādīka jātē samānatvadētī
prayāgādi tīrdhē padīnamrahōtā
namaskāra sāṣṭāṅga śrīsāinādhā
tujhyājyāpadā pāhatā gōpabālī
sadāraṅgalī chitsvarūpī miḻālī
karīrāsakrīḍā savē kṛṣṇanādhā
namaskāra sāṣṭāṅga śrīsāinādhā
tulāmāgatō māgaṇē ēkadhyāvē
karājōḍitō dīna atyanta bhāvē
bhavīmōha nīrāja hātāri ātā
namaskāra sāṣṭāṅga śrīsāinādhā
6. prārthana
aisā yēībā! sāi digambarā
akṣayarūpa avatārā । sarvahi vyāpaka tū
śrutisārā, anasūyātrikumārā bābāyē [mahārājē] ībā
kāśīsnāna japa pratidivasī kolhāpura bhikṣēsī nirmala nadi tuṅgā
jalaprāsī, nidrāmāhuradēśī aisā yē yībā
jhōḻīlōmbatasē vāmakarī triśūla ḍhamarūdhāri
bhaktāvaradasadā sukhakārī, dēśīla muktīchārī aisā yē yībā
pāyipādukā japamālā kamaṇḍalūmṛgaChālā
dhāraṇa kariśībā nāgajaṭā, mukuṭa śōbhatōmāthā aisā yē yībā
tatpara tujhyāyā jēdhyānī akṣayatvāñchēsadanī
lakṣmīvāsakarī dinarajanī, rakṣasisaṅkaṭa vāruni aisā yē yībā
yāparidhyāna tujhē gururāyā dṛśyakarī nayanāyā
pūrṇānanda sukhē hīkāyā, lāvisihari guṇagāyā
aisā yē yībā sāi digambara akṣaya rūpa avatārā
sarvahivyāpaka tū, śrutisārā anasūyātri kumārā bābāyē (mahārājē) ībā
7. sāi mahimā stōtraṃ
sadāsatsvarūpaṃ chidānandakandaṃ
jagatsambhavasdhāna saṃhāra hētuṃ
svabhaktēchChayā mānuṣaṃ darśayantaṃ
namāmīśvaraṃ sadguruṃ sāināthaṃ
bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
manōvāgatītaṃ munir dhyāna gamyaṃ
jagadvyāpakaṃ nirmalaṃ nirguṇaṃ tvāṃ
namāmīśvaraṃ sadguruṃ sāināthaṃ
bhavāmbhōdi magnārdhitānāṃ janānāṃ
svapādāśritānāṃ svabhakti priyāṇāṃ
samuddāraṇārdhaṃ kalau sambhavantaṃ
namāmīśvaraṃ sadguruṃ sāināthaṃ
sadānimba vṛkṣasyamulādhi vāsāt
sudhāsrāviṇaṃ tikta mapya priyantaṃ
taruṃ kalpa vṛkṣādhikaṃ sādhayantaṃ
namāmīśvaraṃ sadguruṃ sāināthaṃ
sadākalpa vṛkṣasya tasyādhimūlē
bhavadbhāvabuddhyā saparyādisēvāṃ
nṛṇāṃ kurvatāṃ bhukti-mukti pradantaṃ
namāmīśvaraṃ sadguruṃ sāināthaṃ
anēkā śṛtā tarkya līlā vilāsai:
samā viṣkṛtēśāna bhāsvatrpabhāvaṃ
ahambhāvahīnaṃ prasannātmabhāvaṃ
namāmīśvaraṃ sadguruṃ sāināthaṃ
satāṃ viśramārāma mēvābhirāmaṃ
sadāsajjanai saṃstutaṃ sannamadbhi:
janāmōdadaṃ bhakta bhadra pradantaṃ
namāmīśvaraṃ sadguruṃ sāināthaṃ
ajanmādyamēkaṃ parambrahma sākṣāt
svayaṃ sambhavaṃ rāmamēvāvatīrṇaṃ
bhavaddarśanātsampunīta: prabhōhaṃ
namāmīśvaraṃ sadguruṃ sāināthaṃ
śrīsāiśa kṛpānidhē khilanṛṇāṃ sarvārdhasiddiprada
yuṣmatpādaraja: prabhāvamatulaṃ dhātāpivaktākṣama:
sadbhaktyāśśaraṇaṃ kṛtāñjalipuṭa: samprāptitōsmin prabhō
śrīmatsāiparēśa pāda kamalān nānyachcharaṇyammama
sāirūpadhara rāghavōttamaṃ
bhaktakāma vibudha drumaṃ prabhuṃ
māyayōpahata chitta śuddhayē
chintayāmyaha maharniśaṃ mudā
śaratsudhāṃśaṃ pratimaṃ prakāśaṃ
kṛpātapatraṃ tavasāinātha
tvadīyapādābja samāśritānāṃ
svachChāyayātāpa mapākarōtu
upāsanādaivata sāinātha
smavairma yōpāsani nāstutastvaṃ
ramēnmanōmē tavapādayugmē
bhruṅgō yadābjē makarandalubdha:
anēkajanmārjita pāpasaṅkṣayō
bhavēdbhavatpāda sarōja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sāiśa sadgurō dayānidhē
śrīsāinātha charaṇāmṛta pūrṇachittā
tatpāda sēvanaratā ssata tañcha bhaktyā
saṃsārajanya duritaugha vinirga tāstē
kaivalya dhāma paramaṃ samavāpnuvanti
stōtramē tatpaṭhēdbhaktyā yōnnarastanmanāsadā
sadgurō: sāināthasya kṛpāpātraṃ bhavēdbhavaṃ
8. guru prasāda yāchanādaśakaṃ
rusōmamapriyāmbikā majavarīpitāhīrusō
rusōmamapriyāṅganā priyasutātmajāhīrusō
rusōbhaginabandhu hī svaśura sāsubāyi rusō
nadatta gurusāimā majhavarī kadhīhī rusō
pusōna sunabhāyityā majana bhrātṝjāyā pusō
pusōna priyasōyarē priyasagēnajñātī pusō
pusō suhṛdanāsakha svajananāpta bandhū pusō
parīna gurusāimā majhavarī kadhīhī rusō
pusōna abalāmulē taruṇa vṛddahī nāpusō
pusōna guruthākuṭē majana dōrasānē pusō
pusōnachabalē burē sujanasāduhīnā pusō
parīna gurusāimā majhavarī kadhīhī rusō
dusōchaturattvavit vibudha prājñajñānīrusō
rusō hi vidu strīyā kuśala paṇḍitāhīrusō
rusōmahipatīyatī bhajakatāpasīhī rusō
nadatta gurusāimā majhavarī kadhīhī rusō
rusōkaviṛṣi munī anaghasiddayōgīrusō
rusōhi gṛhadēvatā tikula grāmadēvī rusō
rusō khalapiśāchchahī malīnaḍākinī hīrusō
nadatta gurusāimā majhavarī kadhīhī rusō
rusōmṛgakhagakṛmī akhilajīvajantūrusō
rusō viṭapaprastarā achala āpagābdhīrusō
rusōkhapavanāgnivār avanipañchatattvērusō
nadatta gurusāimā majhavarī kadhīhī rusō
rusō vimalakinnarā amalayakṣiṇīhīrusō
rusōśaśikhagādihī gagani tārakāhīrusō
rusō amararājahī adaya dharmarājā rusō
nadatta gurusāimā majhavarī kadhīhī rusō
rusō mana sarasvatī chapalachitta tīhīrusō
rusō vapudi śākhilā kaṭhina kālatō hīrusō
rusōsakala viśvahīmayitu brahmagōḻaṃrusō
nadatta gurusāimā majhavarī kadhīhī rusō
vimūḍa hmaṇuni hasō majanamatsarāhī rusō
padābhiruchi uḻasō jananakardhamīnāphasō
nadurga dṛtichā dhasō aśiva bhāva māgēkhasō
prapañchi manahērusō dṛḍavi raktichittī ṭhasō
kuṇāchi ghṛṇāna sōnacha spṛhaka śāchī asō
sadaiva hṛdayā vasō manasidyāni sāivasō
padīpraṇayavōrasō nikhila dṛśya bābādisō
nadatta gurusāimā upariyāchanēlā rusō
9. mantra puṣpaṃ
hari ōṃ yajñēna yajñamayajantadēvā stānidharmāṇi
pradhamānyāsan । tēhanākaṃ mahimāna:ssachanta
yatrapūrvē sādhyā ssanti dēvā:।
ōṃ rājādhirājāya pasahyasāhinē
namōvayaṃ vai śravaṇāya kurmahē
samēkāmān kāmakāmāya mahyaṃ
kāmēśvarō vaiśravaṇō dadātu
kubērāya vaiśravaṇāyā mahārājāyanama:
ōṃ svastī sāmrājyaṃ bhōjyaṃ
svārājyaṃ vairājyaṃ pāramēṣṭyaṃrājyaṃ
mahārājya mādhipatyamayaṃ samantaparyā
īśyā ssārvabhauma ssārvā yuṣān
tādāpadārdāt prudhivyaisamudra paryāntāyā
ēkarāḻḻiti tadapyēṣa ślōkōbigītō maruta:
parivēṣṭōrō marutta syāvasan gruhē
āvikṣitasyakāma prēr viśvēdēvāsabhāsada iti
śrī nārāyaṇavāsudēva sachchidānanda sadguru sāinādh mahārāj ki jai
karacharaṇa kṛtaṃ vākkāya jaṅkarmajaṃvā
śravaṇanayanajaṃ vāmānasaṃvā parādhaṃ
vidita maviditaṃ vā sarvamētat kṣamasva
jayajaya karuṇābdhē śrīprabhōsāinādha
śrī sachchidānanda sadguru sāinādh maharāj ki jai
rājādhirāja yōgirāja parabrahma śrīsāinādhāmaharāj
śrī sachchidānanda sadguru sāinādh maharāj ki jai