View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiridi Sai Baba Evening Aarati - Dhoop Aarati

śrī sachchidānanda sadguru sā​inādha maharāj kī jai.

ārati sā​ibābā saukhya dātāra jīva
charaṇa rajatālī dyāvā dāsā visāvā
bhaktā visāvā ārati sā​ibābā

jāḻuniya anaṅga sasvarūpi rāhēdaṅga
mumūkṣa janadāvi nijaḍōḻā śrīraṅga
ḍōḻā śrīraṅga ārati sā​ibābā

jayamani jaisābhāva taya taisā anubhava
dāvisi dayāghanā aisi tujhīhimāva
tujhīhimāvā āratisā​ibābā

tumachēnāma dyātā harē saṃskṛti vyadhā
agādhatavakaraṇi mārga dāvisi anādhā
dāvisi anādhā ārati sā​ibābā

kaliyugi avatārā sadguṇa parabrahmā sāchāra
avatīrṇa jhūlāsē svāmī datta digambara
datta digambara ārati sā​ibābā

āṭhādivasā guruvārī bhakta karītivārī
prabhupada pahāvayā bhavabhaya nivārī
bhayanivārī ārati sā​ibābā

mājhānija dravyaṭhēva tava charaṇarajasēvā
māgaṇē hēchi​​ātā tuhmā dēvādidēvā
dēvādidēva ārati sā​ibābā

ichChitā dīnachātaka nirmala tōyanijasūkha
pājavē mādhavāyā sambhāḻa apūḻibāka
apūḻibāka āratisā​ibābā
saukhyadātāra jīvā charaṇa rajatāḻī dyāvādāsā
visāvā bhaktāvisāvā ārati sā​ibābā

2. abhaṅg

śiriḍi mājhē paṇḍarīpura sā​ibābāramāvara
bābāramāvara - sā​ibābāramāvara
śuddabhakti chandrabhāgā - bhāvapuṇḍalīkajāgā
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
yāhō yāhō avaghējana। karūbābānsī vandana
sā​isī vandana। karūbābānsī vandana॥
gaṇūhmaṇē bābāsā​i। dāvapāva mājhē āyī
pāvamājhē āyī dāvapāva mājhēyā​​ī

3. namanaṃ

ghālīna lōṭāṅgaṇa,vandīna charaṇa
ḍōlyānī pāhīna rūpatujhē।
prēmē āliṅgana,ānandē pūjina
bhāvē ōvāḻīna hmaṇē nāmā॥

tvamēva mātā cha pitā tvamēva
tvamēva bandhuścha sakhā tvamēva
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mamadēvadēva

kāyēna vāchā manasēndriyairvā
buddhyātmanāvā prakṛtē svabhāvāt
karōmi yadyatsakalaṃ parasmai
nārāyaṇāyēti samarpayāmī

achyutaṅkēśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmōdaraṃ vāsudēvaṃ hariṃ
śrīdharaṃ mādhavaṃ gōpikāvallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē

4. nāma smaraṇaṃ

harērāma harērāma rāmarāma harē harē
harēkṛṣṇa harēkṛṣṇa kṛṣṇa kṛṣṇa harē harē ॥śrī gurudēvadatta

5. namaskārāṣṭakaṃ

anantā tulātē kasērē stavāvē
anantā tulātē kasērē namāvē
anantāmukhāchā śiṇē śēṣa gāta
namaskāra sāṣṭāṅga śrīsā​inādhā

smarāvēmanītvatpadā nityabhāvē
urāvētarī bhaktisāṭhī svabhāvē
tarāvē jagā tārunīmāyā tātā
namaskāra sāṣṭāṅga śrīsā​inādhā

vasē jōsadā dāvayā santalīlā
disē ājña lōkā parī jōjanālā
parī antarī jñānakaivalya dātā
namaskāra sāṣṭāṅga śrīsā​inādhā

bharāladhalā janmahā māna vāchā
narāsārdhakā sādhanībhūta sāchā
dharūsā​i prēmā gaḻāyā ahantā
namaskāra sāṣṭāṅga śrīsā​inādhā

dharāvē karīsāna alpajña bālā
karāvē ahmādhanyachumbhō nigālā
mukhīghāla prēmēkharāgrāsa atā
namaskāra sāṣṭāṅga śrīsā​inādhā

surā dīka jyāñchyā padāvanditāti
śukādīka jātē samānatvadētī
prayāgādi tīrdhē padīnamrahōtā
namaskāra sāṣṭāṅga śrīsā​inādhā

tujhyājyāpadā pāhatā gōpabālī
sadāraṅgalī chitsvarūpī miḻālī
karīrāsakrīḍā savē kṛṣṇanādhā
namaskāra sāṣṭāṅga śrīsā​inādhā

tulāmāgatō māgaṇē ēkadhyāvē
karājōḍitō dīna atyanta bhāvē
bhavīmōha nīrāja hātāri ātā
namaskāra sāṣṭāṅga śrīsā​inādhā

6. prārthana

aisā yē​​ībā! sā​i digambarā
akṣayarūpa avatārā । sarvahi vyāpaka tū
śrutisārā, anasūyātrikumārā bābāyē [mahārājē] ībā
kāśīsnāna japa pratidivasī kolhāpura bhikṣēsī nirmala nadi tuṅgā
jalaprāsī, nidrāmāhuradēśī aisā yē yībā

jhōḻīlōmbatasē vāmakarī triśūla ḍhamarūdhāri
bhaktāvaradasadā sukhakārī, dēśīla muktīchārī aisā yē yībā

pāyipādukā japamālā kamaṇḍalūmṛgaChālā
dhāraṇa kariśībā nāgajaṭā, mukuṭa śōbhatōmāthā aisā yē yībā

tatpara tujhyāyā jēdhyānī akṣayatvāñchēsadanī
lakṣmīvāsakarī dinarajanī, rakṣasisaṅkaṭa vāruni aisā yē yībā

yāparidhyāna tujhē gururāyā dṛśyakarī nayanāyā
pūrṇānanda sukhē hīkāyā, lāvisihari guṇagāyā
aisā yē yībā sā​i digambara akṣaya rūpa avatārā
sarvahivyāpaka tū, śrutisārā anasūyātri kumārā bābāyē (mahārājē) ībā

7. sā​i mahimā stōtraṃ

sadāsatsvarūpaṃ chidānandakandaṃ
jagatsambhavasdhāna saṃhāra hētuṃ
svabhaktēchChayā mānuṣaṃ darśayantaṃ
namāmīśvaraṃ sadguruṃ sā​ināthaṃ

bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
manōvāgatītaṃ munir dhyāna gamyaṃ
jagadvyāpakaṃ nirmalaṃ nirguṇaṃ tvāṃ
namāmīśvaraṃ sadguruṃ sā​ināthaṃ

bhavāmbhōdi magnārdhitānāṃ janānāṃ
svapādāśritānāṃ svabhakti priyāṇāṃ
samuddāraṇārdhaṃ kalau sambhavantaṃ
namāmīśvaraṃ sadguruṃ sā​ināthaṃ

sadānimba vṛkṣasyamulādhi vāsāt
sudhāsrāviṇaṃ tikta mapya priyantaṃ
taruṃ kalpa vṛkṣādhikaṃ sādhayantaṃ
namāmīśvaraṃ sadguruṃ sā​ināthaṃ

sadākalpa vṛkṣasya tasyādhimūlē
bhavadbhāvabuddhyā saparyādisēvāṃ
nṛṇāṃ kurvatāṃ bhukti-mukti pradantaṃ
namāmīśvaraṃ sadguruṃ sā​ināthaṃ

anēkā śṛtā tarkya līlā vilāsai:
samā viṣkṛtēśāna bhāsvatrpabhāvaṃ
ahambhāvahīnaṃ prasannātmabhāvaṃ
namāmīśvaraṃ sadguruṃ sā​ināthaṃ

satāṃ viśramārāma mēvābhirāmaṃ
sadāsajjanai saṃstutaṃ sannamadbhi:
janāmōdadaṃ bhakta bhadra pradantaṃ
namāmīśvaraṃ sadguruṃ sā​ināthaṃ

ajanmādyamēkaṃ parambrahma sākṣāt
svayaṃ sambhavaṃ rāmamēvāvatīrṇaṃ
bhavaddarśanātsampunīta: prabhōhaṃ
namāmīśvaraṃ sadguruṃ sā​ināthaṃ

śrīsā​iśa kṛpānidhē khilanṛṇāṃ sarvārdhasiddiprada
yuṣmatpādaraja: prabhāvamatulaṃ dhātāpivaktākṣama:
sadbhaktyāśśaraṇaṃ kṛtāñjalipuṭa: samprāptitōsmin prabhō
śrīmatsā​iparēśa pāda kamalān nānyachcharaṇyammama

sā​irūpadhara rāghavōttamaṃ
bhaktakāma vibudha drumaṃ prabhuṃ
māyayōpahata chitta śuddhayē
chintayāmyaha maharniśaṃ mudā

śaratsudhāṃśaṃ pratimaṃ prakāśaṃ
kṛpātapatraṃ tavasā​inātha
tvadīyapādābja samāśritānāṃ
svachChāyayātāpa mapākarōtu

upāsanādaivata sā​inātha
smavairma yōpāsani nāstutastvaṃ
ramēnmanōmē tavapādayugmē
bhruṅgō yadābjē makarandalubdha:

anēkajanmārjita pāpasaṅkṣayō
bhavēdbhavatpāda sarōja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sā​iśa sadgurō dayānidhē

śrīsā​inātha charaṇāmṛta pūrṇachittā
tatpāda sēvanaratā ssata tañcha bhaktyā
saṃsārajanya duritaugha vinirga tāstē
kaivalya dhāma paramaṃ samavāpnuvanti

stōtramē tatpaṭhēdbhaktyā yōnnarastanmanāsadā
sadgurō: sā​ināthasya kṛpāpātraṃ bhavēdbhavaṃ

8. guru prasāda yāchanādaśakaṃ

rusōmamapriyāmbikā majavarīpitāhīrusō
rusōmamapriyāṅganā priyasutātmajāhīrusō
rusōbhaginabandhu hī svaśura sāsubāyi rusō
nadatta gurusā​imā majhavarī kadhīhī rusō

pusōna sunabhāyityā majana bhrātṝjāyā pusō
pusōna priyasōyarē priyasagēnajñātī pusō
pusō suhṛdanāsakha svajananāpta bandhū pusō
parīna gurusā​imā majhavarī kadhīhī rusō

pusōna abalāmulē taruṇa vṛddahī nāpusō
pusōna guruthākuṭē majana dōrasānē pusō
pusōnachabalē burē sujanasāduhīnā pusō
parīna gurusā​imā majhavarī kadhīhī rusō

dusōchaturattvavit vibudha prājñajñānīrusō
rusō hi vidu strīyā kuśala paṇḍitāhīrusō
rusōmahipatīyatī bhajakatāpasīhī rusō
nadatta gurusā​imā majhavarī kadhīhī rusō

rusōkavi​​ṛṣi munī anaghasiddayōgīrusō
rusōhi gṛhadēvatā tikula grāmadēvī rusō
rusō khalapiśāchchahī malīnaḍākinī hīrusō
nadatta gurusā​imā majhavarī kadhīhī rusō

rusōmṛgakhagakṛmī akhilajīvajantūrusō
rusō viṭapaprastarā achala āpagābdhīrusō
rusōkhapavanāgnivār avanipañchatattvērusō
nadatta gurusā​imā majhavarī kadhīhī rusō

rusō vimalakinnarā amalayakṣiṇīhīrusō
rusōśaśikhagādihī gagani tārakāhīrusō
rusō amararājahī adaya dharmarājā rusō
nadatta gurusā​imā majhavarī kadhīhī rusō

rusō mana sarasvatī chapalachitta tīhīrusō
rusō vapudi śākhilā kaṭhina kālatō hīrusō
rusōsakala viśvahīmayitu brahmagōḻaṃrusō
nadatta gurusā​imā majhavarī kadhīhī rusō

vimūḍa hmaṇuni hasō majanamatsarāhī rusō
padābhiruchi uḻasō jananakardhamīnāphasō
nadurga dṛtichā dhasō aśiva bhāva māgēkhasō
prapañchi manahērusō dṛḍavi raktichittī ṭhasō

kuṇāchi ghṛṇāna sōnacha spṛhaka śāchī asō
sadaiva hṛdayā vasō manasidyāni sā​ivasō
padīpraṇayavōrasō nikhila dṛśya bābādisō
nadatta gurusā​imā upariyāchanēlā rusō

9. mantra puṣpaṃ

hari ōṃ yajñēna yajñamayajantadēvā stānidharmāṇi
pradhamānyāsan । tēhanākaṃ mahimāna:ssachanta
yatrapūrvē sādhyā ssanti dēvā:।
ōṃ rājādhirājāya pasahyasāhinē
namōvayaṃ vai śravaṇāya kurmahē
samēkāmān kāmakāmāya mahyaṃ
kāmēśvarō vaiśravaṇō dadātu
kubērāya vaiśravaṇāyā mahārājāyanama:
ōṃ svastī sāmrājyaṃ bhōjyaṃ
svārājyaṃ vairājyaṃ pāramēṣṭyaṃrājyaṃ
mahārājya mādhipatyamayaṃ samantaparyā
īśyā ssārvabhauma ssārvā yuṣān
tādāpadārdāt prudhivyaisamudra paryāntāyā
ēkarāḻḻiti tadapyēṣa ślōkōbigītō maruta:
parivēṣṭōrō marutta syāvasan gruhē
āvikṣitasyakāma prēr viśvēdēvāsabhāsada iti
śrī nārāyaṇavāsudēva sachchidānanda sadguru sā​inādh mahārāj ki jai

karacharaṇa kṛtaṃ vākkāya jaṅkarmajaṃvā
śravaṇanayanajaṃ vāmānasaṃvā parādhaṃ
vidita maviditaṃ vā sarvamētat kṣamasva
jayajaya karuṇābdhē śrīprabhōsā​inādha

śrī sachchidānanda sadguru sā​inādh maharāj ki jai
rājādhirāja yōgirāja parabrahma śrīsā​inādhāmaharāj
śrī sachchidānanda sadguru sā​inādh maharāj ki jai




Browse Related Categories: