View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sadguru Stavam

siddhi buddhi mahāyōga varaṇīyō gaṇādhipaḥ
yassvayaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 1 ॥

yasya dattātrēya bhāvō bhaktānā mātma dānataḥ
sūchyatē sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 2 ॥

yōgā jjyōti ssamuddīptaṃ jayalakṣmī nṛsiṃhayōḥ
advayaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 3 ॥

yōgavidyā chitrabhānuṃ chitrabhānu śaradbhavam
jñānadaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 4 ॥

gaṇēśa hōmērkadinē nityaṃ śrīchakra pūjanē
dīkṣitaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 5 ॥

agastyamuni saṅkrānta nānā vaidya durandharam
bhavaghnaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 6 ॥

vādyōdañcha ddivyanāma saṅkīrtana kaḻānidhim
nādābdhiṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 7 ॥

datta pīṭhādhipaṃ dharma rakṣaṇōpāya bandhuram
satkaviṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 8 ॥

vidhūta bhakta sammōha mavadhūtaṃ jagadgurum
svāśrayaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 9 ॥

sādhutvaṃ bhakti maiśvaryaṃ dānaṃ yōga marōgatām
sanmatiṃ jñāna mānandaṃ sadguru stavatō labhēt ॥ 10 ॥




Browse Related Categories: