siddhi buddhi mahāyōga varaṇīyō gaṇādhipaḥ
yassvayaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 1 ॥
yasya dattātrēya bhāvō bhaktānā mātma dānataḥ
sūchyatē sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 2 ॥
yōgā jjyōti ssamuddīptaṃ jayalakṣmī nṛsiṃhayōḥ
advayaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 3 ॥
yōgavidyā chitrabhānuṃ chitrabhānu śaradbhavam
jñānadaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 4 ॥
gaṇēśa hōmērkadinē nityaṃ śrīchakra pūjanē
dīkṣitaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 5 ॥
agastyamuni saṅkrānta nānā vaidya durandharam
bhavaghnaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 6 ॥
vādyōdañcha ddivyanāma saṅkīrtana kaḻānidhim
nādābdhiṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 7 ॥
datta pīṭhādhipaṃ dharma rakṣaṇōpāya bandhuram
satkaviṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 8 ॥
vidhūta bhakta sammōha mavadhūtaṃ jagadgurum
svāśrayaṃ sachchidānandaṃ sadguruṃ taṃ namāmyaham ॥ 9 ॥
sādhutvaṃ bhakti maiśvaryaṃ dānaṃ yōga marōgatām
sanmatiṃ jñāna mānandaṃ sadguru stavatō labhēt ॥ 10 ॥