View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

देवी वैभवाश्चर्य अष्टोत्तर शत नाम स्तोत्रम्

अस्य श्री देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनाम स्तोत्रमहामंत्रस्य आनंदभैरव ऋषिः, अनुष्टुप् छंदः, श्री आनंदभैरवी श्रीमहात्रिपुरसुंदरी देवता, ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम श्रीआनंदभैरवी श्रीमहात्रिपुरसुंदरी प्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम्
कुंकुमपंकसमाभा-
-मंकुशपाशेक्षुकोदंडशराम् ।
पंकजमध्यनिषण्णां
पंकेरुहलोचनां परां वंदे ॥

पंचपूजा
लं पृथिव्यात्मिकायै गंधं समर्पयामि ।
हं आकाशात्मिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ॥

ॐ ऐं ह्रीं श्रीम् ।
परमानंदलहरी परचैतन्यदीपिका ।
स्वयंप्रकाशकिरणा नित्यवैभवशालिनी ॥ 1 ॥

विशुद्धकेवलाखंडसत्यकालात्मरूपिणी ।
आदिमध्यांतरहिता महामायाविलासिनी ॥ 2 ॥

गुणत्रयपरिच्छेत्री सर्वतत्त्वप्रकाशिनी ।
स्त्रीपुंसभावरसिका जगत्सर्गादिलंपटा ॥ 3 ॥

अशेषनामरूपादिभेदच्छेदरविप्रभा ।
अनादिवासनारूपा वासनोद्यत्प्रपंचिका ॥ 4 ॥

प्रपंचोपशमप्रौढा चराचरजगन्मयी ।
समस्तजगदाधारा सर्वसंजीवनोत्सुका ॥ 5 ॥

भक्तचेतोमयानंतस्वार्थवैभवविभ्रमा ।
सर्वाकर्षणवश्यादिसर्वकर्मधुरंधरा ॥ 6 ॥

विज्ञानपरमानंदविद्या संतानसिद्धिदा ।
आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदा ॥ 7 ॥

धनधान्यमणीवस्त्रभूषालेपनमाल्यदा ।
गृहग्राममहाराज्यसाम्राज्यसुखदायिनी ॥ 8 ॥

सप्तांगशक्तिसंपूर्णसार्वभौमफलप्रदा ।
ब्रह्मविष्णुशिवेंद्रादिपदविश्राणनक्षमा ॥ 9 ॥

भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिनी ।
निग्रहानुग्रहाध्यक्षा ज्ञाननिर्द्वैतदायिनी ॥ 10 ॥

परकायप्रवेशादियोगसिद्धिप्रदायिनी ।
शिष्टसंजीवनप्रौढा दुष्टसंहारसिद्धिदा ॥ 11 ॥

लीलाविनिर्मितानेककोटिब्रह्मांडमंडला ।
एकानेकात्मिका नानारूपिण्यर्धांगनेश्वरी ॥ 12 ॥

शिवशक्तिमयी नित्यशृंगारैकरसप्रिया ।
तुष्टा पुष्टाऽपरिच्छिन्ना नित्ययौवनमोहिनी ॥ 13 ॥

समस्तदेवतारूपा सर्वदेवाधिदेवता ।
देवर्षिपितृसिद्धादियोगिनीभैरवात्मिका ॥ 14 ॥

निधिसिद्धिमणीमुद्रा शस्त्रास्त्रायुधभासुरा ।
छत्रचामरवादित्रपताकाव्यजनांचिता ॥ 15 ॥

हस्त्यश्वरथपादातामात्यसेनासुसेविता ।
पुरोहितकुलाचार्यगुरुशिष्यादिसेविता ॥ 16 ॥

सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिनी ।
मणिद्वीपांतरप्रोद्यत्कदंबवनवासिनी ॥ 17 ॥

चिंतामणिगृहांतःस्था मणिमंटपमध्यगा ।
रत्नसिंहासनप्रोद्यच्छिवमंचाधिशायिनी ॥ 18 ॥

सदाशिवमहालिंगमूलसंघट्टयोनिका ।
अन्योन्यालिंगसंघर्षकंडूसंक्षुब्धमानसा ॥ 19 ॥

कलोद्यद्बिंदुकालिन्यातुर्यनादपरंपरा ।
नादांतानंदसंदोहस्वयंव्यक्तवचोऽमृता ॥ 20 ॥

कामराजमहातंत्ररहस्याचारदक्षिणा ।
मकारपंचकोद्भूतप्रौढांतोल्लाससुंदरी ॥ 21 ॥

श्रीचक्रराजनिलया श्रीविद्यामंत्रविग्रहा ।
अखंडसच्चिदानंदशिवशक्त्यैक्यरूपिणी ॥ 22 ॥

त्रिपुरा त्रिपुरेशानी महात्रिपुरसुंदरी ।
त्रिपुरावासरसिका त्रिपुराश्रीस्वरूपिणी ॥ 23 ॥

महापद्मवनांतस्था श्रीमत्त्रिपुरमालिनी ।
महात्रिपुरसिद्धांबा श्रीमहात्रिपुरांबिका ॥ 24 ॥

नवचक्रक्रमादेवी महात्रिपुरभैरवी ।
श्रीमाता ललिता बाला राजराजेश्वरी शिवा ॥ 25 ॥

उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिनी ।
अर्धमेर्वात्मचक्रस्था सर्वलोकमहेश्वरी ॥ 26 ॥

वल्मीकपुरमध्यस्था जंबूवननिवासिनी ।
अरुणाचलशृंगस्था व्याघ्रालयनिवासिनी ॥ 27 ॥

श्रीकालहस्तिनिलया काशीपुरनिवासिनी ।
श्रीमत्कैलासनिलया द्वादशांतमहेश्वरी ॥ 28 ॥

श्रीषोडशांतमध्यस्था सर्ववेदांतलक्षिता ।
श्रुतिस्मृतिपुराणेतिहासागमकलेश्वरी ॥ 29 ॥

भूतभौतिकतन्मात्रदेवताप्राणहृन्मयी ।
जीवेश्वरब्रह्मरूपा श्रीगुणाढ्या गुणात्मिका ॥ 30 ॥

अवस्थात्रयनिर्मुक्ता वाग्रमोमामहीमयी ।
गायत्रीभुवनेशानीदुर्गाकाल्यादिरूपिणी ॥ 31 ॥

मत्स्यकूर्मवराहादिनानारूपविलासिनी ।
महायोगीश्वराराध्या महावीरवरप्रदा ॥ 32 ॥

सिद्धेश्वरकुलाराध्या श्रीमच्चरणवैभवा ॥ 33 ॥

पुनर्ध्यानम्
कुंकुमपंकसमाभा-
-मंकुशपाशेक्षुकोदंडशराम् ।
पंकजमध्यनिषण्णां
पंकेरुहलोचनां परां वंदे ॥

इति श्रीगर्भकुलार्णवतंत्रे देवी वैभवाश्चर्याष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: