View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री भद्रकाली अष्टोत्तर शत नामा स्तोत्रं

श्रीनंदिकेश्वर उवाच
भद्रकालीमहं वंदे वीरभद्रसतीं शिवाम् ।
सुताम्रार्चितपादाब्जं सुखसौभाग्यदायिनीम् ॥ 1 ॥

अथ स्तोत्रम्
भद्रकाली कामरूपा महाविद्या यशस्विनी ।
महाश्रया महाभागा दक्षयागविभेदिनी ॥ 2 ॥

रुद्रकोपसमुद्भूता भद्रा मुद्रा शिवंकरी ।
चंद्रिका चंद्रवदना रोषताम्राक्षशोभिनी ॥ 3 ॥

इंद्रादिदमनी शांता चंद्रलेखाविभूषिता ।
भक्तार्तिहारिणी मुक्ता चंडिकानंददायिनी ॥ 4 ॥

सौदामिनी सुधामूर्तिः दिव्यालंकारभूषिता ।
सुवासिनी सुनासा च त्रिकालज्ञा धुरंधरा ॥ 5 ॥

सर्वज्ञा सर्वलोकेशी देवयोनिरयोनिजा ।
निर्गुणा निरहंकारा लोककल्याणकारिणी ॥ 6 ॥

सर्वलोकप्रिया गौरी सर्वगर्वविमर्दिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ 7 ॥

वीरभद्रकृतानंदभोगिनी वीरसेविता ।
नारदादिमुनिस्तुत्या नित्या सत्या तपस्विनी ॥ 8 ॥

ज्ञानरूपा कलातीता भक्ताभीष्टफलप्रदा ।
कैलासनिलया शुभ्रा क्षमा श्रीः सर्वमंगला ॥ 9 ॥

सिद्धविद्या महाशक्तिः कामिनी पद्मलोचना ।
देवप्रिया दैत्यहंत्री दक्षगर्वापहारिणी ॥ 10 ॥

शिवशासनकर्त्री च शैवानंदविधायिनी ।
भवपाशनिहंत्री च सवनांगसुकारिणी ॥ 11 ॥

लंबोदरी महाकाली भीषणास्या सुरेश्वरी ।
महानिद्रा योगनिद्रा प्रज्ञा वार्ता क्रियावती ॥ 12 ॥

पुत्रपौत्रप्रदा साध्वी सेनायुद्धसुकांक्षिणी ।
इच्छा शंभोः कृपासिंधुः चंडी चंडपराक्रमा ॥ 13 ॥

शोभा भगवती माया दुर्गा नीला मनोगतिः ।
खेचरी खड्गिनी चक्रहस्ता शूलविधारिणी ॥ 14 ॥

सुबाणा शक्तिहस्ता च पादसंचारिणी परा ।
तपःसिद्धिप्रदा देवी वीरभद्रसहायिनी ॥ 15 ॥

धनधान्यकरी विश्वा मनोमालिन्यहारिणी ।
सुनक्षत्रोद्भवकरी वंशवृद्धिप्रदायिनी ॥ 16 ॥

ब्रह्मादिसुरसंसेव्या शांकरी प्रियभाषिणी ।
भूतप्रेतपिशाचादिहारिणी सुमनस्विनी ॥ 17 ॥

पुण्यक्षेत्रकृतावासा प्रत्यक्षपरमेश्वरी ।
एवं नाम्नां भद्रकाल्याः शतमष्टोत्तरं विदुः ॥ 18 ॥

पुण्यं यशो दीर्घमायुः पुत्रपौत्रं धनं बहु ।
ददाति देवी तस्याशु यः पठेत् स्तोत्रमुत्तमम् ॥ 19 ॥

भौमवारे भृगौ चैव पौर्णमास्यां विशेषतः ।
प्रातः स्नात्वा नित्यकर्म विधाय च सुभक्तिमान् ॥ 20 ॥

वीरभद्रालये भद्रां संपूज्य सुरसेविताम् ।
पठेत् स्तोत्रमिदं दिव्यं नाना भोगप्रदं शुभम् ॥ 21 ॥

अभीष्टसिद्धिं प्राप्नोति शीघ्रं विद्वान् परंतप ।
अथवा स्वगृहे वीरभद्रपत्नीं समर्चयेत् ॥ 22 ॥

स्तोत्रेणानेन विधिवत् सर्वान् कामानवाप्नुयात् ।
रोगा नश्यंति तस्याशु योगसिद्धिं च विंदति ॥ 23 ॥

सनत्कुमारभक्तानामिदं स्तोत्रं प्रबोधय ।
रहस्यं सारभूतं च सर्वज्ञः संभविष्यसि ॥ 24 ॥

इति श्रीभद्रकाल्यष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: