षडाधारपंकेरुहांतर्विराज-
-त्सुषुम्नांतरालेऽतितेजोल्लसंतीम् ।
सुधामंडलं द्रावयंतीं पिबंतीं
सुधामूर्तिमीडे चिदानंदरूपाम् ॥ 1 ॥
ज्वलत्कोटिबालार्कभासारुणांगीं
सुलावण्यशृंगारशोभाभिरामाम् ।
महापद्मकिंजल्कमध्ये विराज-
-त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ 2 ॥
क्वणत्किंकिणीनूपुरोद्भासिरत्न-
-प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ 3 ॥
सुशोणांबराबद्धनीवीविराज-
-न्महारत्नकांचीकलापं नितंबम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरंब ते रोमराजिं भजेऽहम् ॥ 4 ॥
लसद्वृत्तमुत्तुंगमाणिक्यकुंभो-
-पमश्रि स्तनद्वंद्वमंबांबुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ 5 ॥
शिरीषप्रसूनोल्लसद्बाहुदंडै-
-र्ज्वलद्बाणकोदंडपाशांकुशैश्च ।
चलत्कंकणोदारकेयूरभूषो-
-ज्ज्वलद्भिर्लसंतीं भजे श्रीभवानीम् ॥ 6 ॥
शरत्पूर्णचंद्रप्रभापूर्णबिंबा-
-धरस्मेरवक्त्रारविंदां सुशांताम् ।
सुरत्नावलीहारताटंकशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ 7 ॥
सुनासापुटं सुंदरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गंधकस्तूरिभूषं
स्फुरच्छ्रीमुखांभोजमीडेऽहमंब ॥ 8 ॥
चलत्कुंतलांतर्भ्रमद्भृंगबृंदं
घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेंदुरेखा-
-विलासोल्लसद्दिव्यमूर्धानमीडे ॥ 9 ॥
इति श्रीभवानि स्वरूपं तवेदं
प्रपंचात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वंब डिंभस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ॥ 10 ॥
गणेशाभिमुख्याखिलैः शक्तिबृंदै-
-र्वृतां वै स्फुरच्चक्रराजोल्लसंतीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवांकोपरिस्थां शिवां भावयामि ॥ 11 ॥
त्वमर्कस्त्वमिंदुस्त्वमग्निस्त्वमाप-
-स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित् प्रपंचोऽस्ति सर्वं
सदानंदसंवित्स्वरूपं भजेऽहम् ॥ 12 ॥
श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानंति पारं तवांब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्धः किलाहम् ॥ 13 ॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बंधु-
-र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ 14 ॥
शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि ॥ 15 ॥
इतीमां महच्छ्रीभवानीभुजंगं
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ 16 ॥
भवानी भवानी भवानी त्रिवारं
उदारं मुदा सर्वदा ये जपंति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित्कथंचित्कुतश्चिज्जनानाम् ॥ 17 ॥
॥ इति श्रीमच्छंकराचार्यविरचिता भवानी भुजंगं संपूर्णम् ॥