View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

शारदा भुजंग प्रयात अष्टकं

सुवक्षोजकुंभां सुधापूर्णकुंभां
प्रसादावलंबां प्रपुण्यावलंबाम् ।
सदास्येंदुबिंबां सदानोष्ठबिंबां
भजे शारदांबामजस्रं मदंबाम् ॥ 1 ॥

कटाक्षे दयार्द्रां करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुंगभद्रां
भजे शारदांबामजस्रं मदंबाम् ॥ 2 ॥

ललामांकफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्पत्रलोलां
भजे शारदांबामजस्रं मदंबाम् ॥ 3 ॥

सुसीमंतवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामंथरास्यां मुदा चिंत्यवेणीं
भजे शारदांबामजस्रं मदंबाम् ॥ 4 ॥

सुशांतां सुदेहां दृगंते कचांतां
लसत्सल्लतांगीमनंतामचिंत्याम् ।
स्मरेत्तापसैः सर्गपूर्वस्थितां तां
भजे शारदांबामजस्रं मदंबाम् ॥ 5 ॥

कुरंगे तुरंगे मृगेंद्रे खगेंद्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदांबामजस्रं मदंबाम् ॥ 6 ॥

ज्वलत्कांतिवह्निं जगन्मोहनांगीं
भजे मानसांभोज सुभ्रांतभृंगीम् ।
निजस्तोत्रसंगीतनृत्यप्रभांगीं
भजे शारदांबामजस्रं मदंबाम् ॥ 7 ॥

भवांभोजनेत्राजसंपूज्यमानां
लसन्मंदहासप्रभावक्त्रचिह्नाम् ।
चलच्चंचलाचारुताटंककर्णां
भजे शारदांबामजस्रं मदंबाम् ॥ 8 ॥

॥ इति श्रीमच्छंकराचार्यविरचिता श्री शारदा भुजंग प्रयाताष्टकम् ॥




Browse Related Categories: