View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

नारायण अष्टाक्षर स्तुति

ॐ नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर
व्यक्ताव्यक्त कलातीत ॐकाराय नमो नमः ॥ 1 ॥

नमो देवादिदेवाय देहसंचारहेतवे
दैत्यसंघविनाशाय नकाराय नमो नमः ॥ 2 ॥

मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्
मोहविध्वंसकं वंदे मोकाराय नमो नमः ॥ 3 ॥

नारायणाय नव्याय नरसिंहाय नामिने
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ 4 ॥

रामचंद्रं रघुपतिं पित्राज्ञापरिपालकम्
कौसल्यातनयं वंदे राकाराय नमो नमः ॥ 5 ॥

यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च
यज्ञांगरूपिणे तुभ्यं यकाराय नमो नमः ॥ 6 ॥

णाकारं लोकविख्यातं नानाजन्मफलप्रदम्
नानाभीष्टप्रदं वंदे णाकाराय नमो नमः ॥ 7 ॥

यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ 8 ॥

इति श्री नारायण अष्टाक्षरी स्तुतिः ।




Browse Related Categories: