View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Narayana Ashtakshara Stuti

ōṃ namaḥ praṇavārthārtha sthūlasūkṣma kṣarākṣara
vyaktāvyakta kaḻātīta ōṅkārāya namō namaḥ ॥ 1 ॥

namō dēvādidēvāya dēhasañchārahētavē
daityasaṅghavināśāya nakārāya namō namaḥ ॥ 2 ॥

mōhanaṃ viśvarūpaṃ cha śiṣṭāchārasupōṣitam
mōhavidhvaṃsakaṃ vandē mōkārāya namō namaḥ ॥ 3 ॥

nārāyaṇāya navyāya narasiṃhāya nāminē
nādāya nādinē tubhyaṃ nākārāya namō namaḥ ॥ 4 ॥

rāmachandraṃ raghupatiṃ pitrājñāparipālakam
kausalyātanayaṃ vandē rākārāya namō namaḥ ॥ 5 ॥

yajñāya yajñagamyāya yajñarakṣākarāya cha
yajñāṅgarūpiṇē tubhyaṃ yakārāya namō namaḥ ॥ 6 ॥

ṇākāraṃ lōkavikhyātaṃ nānājanmaphalapradam
nānābhīṣṭapradaṃ vandē ṇākārāya namō namaḥ ॥ 7 ॥

yajñakartrē yajñabhartrē yajñarūpāya tē namaḥ
sujñānagōcharāyā'stu yakārāya namō namaḥ ॥ 8 ॥

iti śrī nārāyaṇa aṣṭākṣarī stutiḥ ।




Browse Related Categories: