ōṃ namaḥ praṇavārthārtha sthūlasūkṣma kṣarākṣara
vyaktāvyakta kaḻātīta ōṅkārāya namō namaḥ ॥ 1 ॥
namō dēvādidēvāya dēhasañchārahētavē
daityasaṅghavināśāya nakārāya namō namaḥ ॥ 2 ॥
mōhanaṃ viśvarūpaṃ cha śiṣṭāchārasupōṣitam
mōhavidhvaṃsakaṃ vandē mōkārāya namō namaḥ ॥ 3 ॥
nārāyaṇāya navyāya narasiṃhāya nāminē
nādāya nādinē tubhyaṃ nākārāya namō namaḥ ॥ 4 ॥
rāmachandraṃ raghupatiṃ pitrājñāparipālakam
kausalyātanayaṃ vandē rākārāya namō namaḥ ॥ 5 ॥
yajñāya yajñagamyāya yajñarakṣākarāya cha
yajñāṅgarūpiṇē tubhyaṃ yakārāya namō namaḥ ॥ 6 ॥
ṇākāraṃ lōkavikhyātaṃ nānājanmaphalapradam
nānābhīṣṭapradaṃ vandē ṇākārāya namō namaḥ ॥ 7 ॥
yajñakartrē yajñabhartrē yajñarūpāya tē namaḥ
sujñānagōcharāyā'stu yakārāya namō namaḥ ॥ 8 ॥
iti śrī nārāyaṇa aṣṭākṣarī stutiḥ ।