सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशं
गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारं
क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ 1 ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ 2 ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं
शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ 3 ॥
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदितगोविंदस्फुटनामानं बहुनामानं
गोधीगोचरदूरं प्रणमत गोविंदं परमानंदम् ॥ 4 ॥
गोपीमंडलगोष्ठीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानंदमचिंत्यं चिंतितसद्भावं
चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ 5 ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं
व्यादित्संतीरथ दिग्वस्त्रा दातुमुपाकर्षंतं ताः ।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतःस्थं
सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ 6 ॥
कांतं कारणकारणमादिमनादिं कालघनाभासं
कालिंदीगतकालियशिरसि सुनृत्यंतं मुहुरत्यंतम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ 7 ॥
बृंदावनभुवि बृंदारकगणबृंदाराधितवंद्यायां
कुंदाभामलमंदस्मेरसुधानंदं सुमहानंदम् ।
वंद्याशेषमहामुनिमानसवंद्यानंदपदद्वंद्वं
नंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ 8 ॥
गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यो
गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविंदांघ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविंदं परमानंदामृतमंतःस्थं स तमभ्येति ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री गोविंदाष्टकम् ।