View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री गोविंदाष्टकं

सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशं
गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारं
क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ 1 ॥

मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ 2 ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं
शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ 3 ॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदितगोविंदस्फुटनामानं बहुनामानं
गोधीगोचरदूरं प्रणमत गोविंदं परमानंदम् ॥ 4 ॥

गोपीमंडलगोष्ठीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानंदमचिंत्यं चिंतितसद्भावं
चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ 5 ॥

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं
व्यादित्संतीरथ दिग्वस्त्रा दातुमुपाकर्षंतं ताः ।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतःस्थं
सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ 6 ॥

कांतं कारणकारणमादिमनादिं कालघनाभासं
कालिंदीगतकालियशिरसि सुनृत्यंतं मुहुरत्यंतम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ 7 ॥

बृंदावनभुवि बृंदारकगणबृंदाराधितवंद्यायां
कुंदाभामलमंदस्मेरसुधानंदं सुमहानंदम् ।
वंद्याशेषमहामुनिमानसवंद्यानंदपदद्वंद्वं
नंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ 8 ॥

गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यो
गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविंदांघ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविंदं परमानंदामृतमंतःस्थं स तमभ्येति ॥ 9 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री गोविंदाष्टकम् ।




Browse Related Categories: