View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

नारायण अष्टाक्षर स्तुति

ॐ नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर
व्यक्ताव्यक्त कलातीत ओङ्काराय नमो नमः ॥ 1 ॥

नमो देवादिदेवाय देहसञ्चारहेतवे
दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ 2 ॥

मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्
मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ 3 ॥

नारायणाय नव्याय नरसिंहाय नामिने
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ 4 ॥

रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम्
कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ 5 ॥

यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च
यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ 6 ॥

णाकारं लोकविख्यातं नानाजन्मफलप्रदम्
नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ 7 ॥

यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ 8 ॥

इति श्री नारायण अष्टाक्षरी स्तुतिः ।




Browse Related Categories: