View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sharada Bhujanga Prayata Ashtakam

suvakṣōjakumbhāṃ sudhāpūrṇakumbhāṃ
prasādāvalambāṃ prapuṇyāvalambām ।
sadāsyēndubimbāṃ sadānōṣṭhabimbāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 1 ॥

kaṭākṣē dayārdrāṃ karē jñānamudrāṃ
kalābhirvinidrāṃ kalāpaiḥ subhadrām ।
purastrīṃ vinidrāṃ purastuṅgabhadrāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 2 ॥

lalāmāṅkaphālāṃ lasadgānalōlāṃ
svabhaktaikapālāṃ yaśaḥśrīkapōlām ।
karē tvakṣamālāṃ kanatpatralōlāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 3 ॥

susīmantavēṇīṃ dṛśā nirjitaiṇīṃ
ramatkīravāṇīṃ namadvajrapāṇīm ।
sudhāmantharāsyāṃ mudā chintyavēṇīṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 4 ॥

suśāntāṃ sudēhāṃ dṛgantē kachāntāṃ
lasatsallatāṅgīmanantāmachintyām ।
smarēttāpasaiḥ sargapūrvasthitāṃ tāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 5 ॥

kuraṅgē turaṅgē mṛgēndrē khagēndrē
marālē madēbhē mahōkṣē'dhirūḍhām ।
mahatyāṃ navamyāṃ sadā sāmarūpāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 6 ॥

jvalatkāntivahniṃ jaganmōhanāṅgīṃ
bhajē mānasāmbhōja subhrāntabhṛṅgīm ।
nijastōtrasaṅgītanṛtyaprabhāṅgīṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 7 ॥

bhavāmbhōjanētrājasampūjyamānāṃ
lasanmandahāsaprabhāvaktrachihnām ।
chalachchañchalāchārutāṭaṅkakarṇāṃ
bhajē śāradāmbāmajasraṃ madambām ॥ 8 ॥

॥ iti śrīmachChaṅkarāchāryavirachitā śrī śāradā bhujaṅga prayātāṣṭakam ॥




Browse Related Categories: