1) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
1) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
2) saṃya̍ttā āsannāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
2) saṃya̍ttā̠ iti̍ saṃ - ya̠ttā̠ḥ ।
3) ā̠sa̠-ntē ta ā̍sannāsa̠-ntē ।
4) tē dē̠vā dē̠vāstē tē dē̠vāḥ ।
5) dē̠vā vi̍ja̠yaṃ vi̍ja̠ya-ndē̠vā dē̠vā vi̍ja̠yam ।
6) vi̠ja̠ya mu̍pa̠yanta̍ upa̠yantō̍ vija̠yaṃ vi̍ja̠ya mu̍pa̠yanta̍ḥ ।
6) vi̠ja̠yamiti̍ vi - ja̠yam ।
7) u̠pa̠yantō̠ 'gnā va̠gnā vu̍pa̠yanta̍ upa̠yantō̠ 'gnau ।
7) u̠pa̠yanta̠ ityu̍pa - yanta̍ḥ ।
8) a̠gnau vā̠maṃ vā̠ma ma̠gnā va̠gnau vā̠mam ।
9) vā̠maṃ vasu̠ vasu̍ vā̠maṃ vā̠maṃ vasu̍ ।
10) vasu̠ sagṃ saṃ vasu̠ vasu̠ sam ।
11) sanni ni sagṃ sanni ।
12) nya̍dadhatādadhata̠ ni nya̍dadhata ।
13) a̠da̠dha̠tē̠ da mi̠da ma̍dadhatādadhatē̠ dam ।
14) i̠da mu̍ vu vi̠da mi̠da mu̍ ।
15) u̠ nō̠ na̠ u̠ vu̠ na̠ḥ ।
16) nō̠ bha̠vi̠ṣya̠ti̠ bha̠vi̠ṣya̠ti̠ nō̠ nō̠ bha̠vi̠ṣya̠ti̠ ।
17) bha̠vi̠ṣya̠ti̠ yadi̠ yadi̍ bhaviṣyati bhaviṣyati̠ yadi̍ ।
18) yadi̍ nō nō̠ yadi̠ yadi̍ naḥ ।
19) nō̠ jē̠ṣyanti̍ jē̠ṣyanti̍ nō nō jē̠ṣyanti̍ ।
20) jē̠ṣyantītīti̍ jē̠ṣyanti̍ jē̠ṣyantīti̍ ।
21) iti̠ ta-ttaditīti̠ tat ।
22) tada̠gni ra̠gni sta-ttada̠gniḥ ।
23) a̠gni-rni nya̍gni ra̠gni-rni ।
24) nya̍kāmayatākāmayata̠ ni nya̍kāmayata ।
25) a̠kā̠ma̠ya̠ta̠ tēna̠ tēnā̍kāmayatākāmayata̠ tēna̍ ।
26) tēnāpāpa̠ tēna̠ tēnāpa̍ ।
27) apā̎krāma dakrāma̠ dapāpā̎krāmat ।
28) a̠krā̠ma̠-tta-ttada̍krāma dakrāma̠-ttat ।
29) ta-ddē̠vā dē̠vāsta-tta-ddē̠vāḥ ।
30) dē̠vā vi̠jitya̍ vi̠jitya̍ dē̠vā dē̠vā vi̠jitya̍ ।
31) vi̠jityā̍va̠ruru̍thsamānā ava̠ruru̍thsamānā vi̠jitya̍ vi̠jityā̍va̠ruru̍thsamānāḥ ।
31) vi̠jityēti̍ vi - jitya̍ ।
32) a̠va̠ruru̍thsamānā̠ anvanva̍va̠ruru̍thsamānā ava̠ruru̍thsamānā̠ anu̍ ।
32) a̠va̠ruru̍thsamānā̠ itya̍va - ruru̍thsamānāḥ ।
33) anvā̍ya-nnāya̠-nnanvanvā̍yann ।
34) ā̠ya̠-nta-ttadā̍yannāya̠-ntat ।
35) tada̍syāsya̠ ta-ttada̍sya ।
36) a̠sya̠ saha̍sā̠ saha̍sā 'syāsya̠ saha̍sā ।
37) saha̠sā ''saha̍sā̠ saha̠sā ।
38) ā 'di̍thsantādithsa̠ntā 'di̍thsanta ।
39) a̠di̠thsa̠nta̠ sa sō̍ 'dithsantādithsanta̠ saḥ ।
40) sō̍ 'rōdīdarōdī̠-thsa sō̍ 'rōdīt ।
41) a̠rō̠dī̠-dya-dyada̍rōdī darōdī̠-dyat ।
42) yadarō̍dī̠ darō̍dī̠-dya-dyadarō̍dīt ।
43) arō̍dī̠-tta-ttadarō̍dī̠ darō̍dī̠-ttat ।
44) ta-dru̠drasya̍ ru̠drasya̠ ta-tta-dru̠drasya̍ ।
45) ru̠drasya̍ rudra̠tvagṃ ru̍dra̠tvagṃ ru̠drasya̍ ru̠drasya̍ rudra̠tvam ।
46) ru̠dra̠tvaṃ ya-dya-dru̍dra̠tvagṃ ru̍dra̠tvaṃ yat ।
46) ru̠dra̠tvamiti̍ rudra - tvam ।
47) yadaśrvaśru̠ ya-dyadaśru̍ ।
48) aśrvaśī̍ya̠tāśī̍ya̠tāśrvaśrvaśī̍yata ।
49) aśī̍yata̠ ta-ttadaśī̍ya̠tāśī̍yata̠ tat ।
50) ta-dra̍ja̠tagṃ ra̍ja̠ta-nta-tta-dra̍ja̠tam ।
॥ 1 ॥ (50/57)
1) ra̠ja̠tagṃ hira̍ṇya̠(gm̠) hira̍ṇyagṃ raja̠tagṃ ra̍ja̠tagṃ hira̍ṇyam ।
2) hira̍ṇya mabhava dabhava̠ddhira̍ṇya̠(gm̠) hira̍ṇya mabhavat ।
3) a̠bha̠va̠-ttasmā̠-ttasmā̍ dabhava dabhava̠-ttasmā̎t ।
4) tasmā̎-draja̠tagṃ ra̍ja̠ta-ntasmā̠-ttasmā̎-draja̠tam ।
5) ra̠ja̠tagṃ hira̍ṇya̠(gm̠) hira̍ṇyagṃ raja̠tagṃ ra̍ja̠tagṃ hira̍ṇyam ।
6) hira̍ṇya madakṣi̠ṇya ma̍dakṣi̠ṇyagṃ hira̍ṇya̠(gm̠) hira̍ṇya madakṣi̠ṇyam ।
7) a̠da̠kṣi̠ṇya ma̍śru̠ja ma̍śru̠ja ma̍dakṣi̠ṇya ma̍dakṣi̠ṇya ma̍śru̠jam ।
8) a̠śru̠jagṃ hi hya̍śru̠ja ma̍śru̠jagṃ hi ।
8) a̠śru̠jamitya̍śru - jam ।
9) hi yō yō hi hi yaḥ ।
10) yō ba̠r̠hiṣi̍ ba̠r̠hiṣi̠ yō yō ba̠r̠hiṣi̍ ।
11) ba̠r̠hiṣi̠ dadā̍ti̠ dadā̍ti ba̠r̠hiṣi̍ ba̠r̠hiṣi̠ dadā̍ti ।
12) dadā̍ti pu̠rā pu̠rā dadā̍ti̠ dadā̍ti pu̠rā ।
13) pu̠rā 'syā̎sya pu̠rā pu̠rā 'sya̍ ।
14) a̠sya̠ sa̠ṃva̠thsa̠rā-thsa̍ṃvathsa̠rā da̍syāsya saṃvathsa̠rāt ।
15) sa̠ṃva̠thsa̠rā-dgṛ̠hē gṛ̠hē sa̍ṃvathsa̠rā-thsa̍ṃvathsa̠rā-dgṛ̠hē ।
15) sa̠ṃva̠thsa̠rāditi̍ saṃ - va̠thsa̠rāt ।
16) gṛ̠hē ru̍danti rudanti gṛ̠hē gṛ̠hē ru̍danti ।
17) ru̠da̠nti̠ tasmā̠-ttasmā̎-drudanti rudanti̠ tasmā̎t ।
18) tasmā̎-dba̠r̠hiṣi̍ ba̠r̠hiṣi̠ tasmā̠-ttasmā̎-dba̠r̠hiṣi̍ ।
19) ba̠r̠hiṣi̠ na na ba̠r̠hiṣi̍ ba̠r̠hiṣi̠ na ।
20) na dēya̠-ndēya̠nna na dēya̎m ।
21) dēya̠(gm̠) sa sa dēya̠-ndēya̠(gm̠) saḥ ।
22) sō̎ 'gnira̠gni-ssa sō̎ 'gniḥ ।
23) a̠gni ra̍bravī dabravī da̠gni ra̠gni ra̍bravīt ।
24) a̠bra̠vī̠-dbhā̠gī bhā̠gya̍bravī dabravī-dbhā̠gī ।
25) bhā̠gya̍sānyasāni bhā̠gī bhā̠gya̍sāni ।
26) a̠sā̠nyathāthā̍sānyasā̠nyatha̍ ।
27) atha̍ vō̠ vō 'thātha̍ vaḥ ।
28) va̠ i̠da mi̠daṃ vō̍ va i̠dam ।
29) i̠da mitītī̠da mi̠da miti̍ ।
30) iti̍ punarā̠dhēya̍-mpunarā̠dhēya̠ mitīti̍ punarā̠dhēya̎m ।
31) pu̠na̠rā̠dhēya̍-ntē tē punarā̠dhēya̍-mpunarā̠dhēya̍-ntē ।
31) pu̠na̠rā̠dhēya̠miti̍ punaḥ - ā̠dhēya̎m ।
32) tē̠ kēva̍la̠-ṅkēva̍la-ntē tē̠ kēva̍lam ।
33) kēva̍la̠ mitīti̠ kēva̍la̠-ṅkēva̍la̠ miti̍ ।
34) itya̍bruva nnabruva̠ nnitītya̍bruvann ।
35) a̠bru̠va̠-nnṛ̠ddhnava̍ dṛ̠ddhnava̍dabruva-nnabruvannṛ̠ddhnava̍t ।
36) ṛ̠ddhnava̠-tkhalu̠ khalu̍ ṛ̠ddhnava̍dṛ̠ddhnava̠-tkhalu̍ ।
37) khalu̠ sa sa khalu̠ khalu̠ saḥ ।
38) sa itīti̠ sa sa iti̍ ।
39) itya̍bravī dabravī̠ditī tya̍bravīt ।
40) a̠bra̠vī̠-dyō yō̎ 'bravīdabravī̠-dyaḥ ।
41) yō ma̍ddēva̠tya̍-mmaddēva̠tya̍ṃ yō yō ma̍ddēva̠tya̎m ।
42) ma̠ddē̠va̠tya̍ ma̠gni ma̠gni-mma̍ddēva̠tya̍-mmaddēva̠tya̍ ma̠gnim ।
42) ma̠ddē̠va̠tya̍miti̍ mat - dē̠va̠tya̎m ।
43) a̠gni mā̠dadhā̍tā ā̠dadhā̍tā a̠gni ma̠gni mā̠dadhā̍tai ।
44) ā̠dadhā̍tā̠ itītyā̠dadhā̍tā ā̠dadhā̍tā̠ iti̍ ।
44) ā̠dadhā̍tā̠ ityā̎ - dadhā̍tai ।
45) iti̠ ta-nta mitīti̠ tam ।
46) ta-mpū̠ṣā pū̠ṣā ta-nta-mpū̠ṣā ।
47) pū̠ṣā 'dha̍ttā dha̠ttā pū̠ṣā pū̠ṣā 'dha̍tta ।
48) ā 'dha̍ttādha̠ttā 'dha̍tta ।
49) a̠dha̠tta̠ tēna̠ tēnā̍dhattādhatta̠ tēna̍ ।
50) tēna̍ pū̠ṣā pū̠ṣā tēna̠ tēna̍ pū̠ṣā ।
॥ 2 ॥ (50/55)
1) pū̠ṣā ''rdhnō̍dārdhnō-tpū̠ṣā pū̠ṣā ''rdhnō̎t ।
2) ā̠rdhnō̠-ttasmā̠-ttasmā̍ dārdhnō dārdhnō̠-ttasmā̎t ।
3) tasmā̎-tpau̠ṣṇāḥ pau̠ṣṇāstasmā̠-ttasmā̎-tpau̠ṣṇāḥ ।
4) pau̠ṣṇāḥ pa̠śava̍ḥ pa̠śava̍ḥ pau̠ṣṇāḥ pau̠ṣṇāḥ pa̠śava̍ḥ ।
5) pa̠śava̍ uchyanta uchyantē pa̠śava̍ḥ pa̠śava̍ uchyantē ।
6) u̠chya̠ntē̠ ta-nta mu̍chyanta uchyantē̠ tam ।
7) ta-ntvaṣṭā̠ tvaṣṭā̠ ta-nta-ntvaṣṭā̎ ।
8) tvaṣṭā ''tvaṣṭā̠ tvaṣṭā ।
9) ā 'dha̍ttādha̠ttā 'dha̍tta ।
10) a̠dha̠tta̠ tēna̠ tēnā̍dhattādhatta̠ tēna̍ ।
11) tēna̠ tvaṣṭā̠ tvaṣṭā̠ tēna̠ tēna̠ tvaṣṭā̎ ।
12) tvaṣṭā̎ ''rdhnōdārdhnō̠-ttvaṣṭā̠ tvaṣṭā̎ ''rdhnōt ।
13) ā̠rdhnō̠-ttasmā̠-ttasmā̍ dārdhnō dārdhnō̠-ttasmā̎t ।
14) tasmā̎-ttvā̠ṣṭrā stvā̠ṣṭrā stasmā̠-ttasmā̎-ttvā̠ṣṭrāḥ ।
15) tvā̠ṣṭrāḥ pa̠śava̍ḥ pa̠śava̍ stvā̠ṣṭrā stvā̠ṣṭrāḥ pa̠śava̍ḥ ।
16) pa̠śava̍ uchyanta uchyantē pa̠śava̍ḥ pa̠śava̍ uchyantē ।
17) u̠chya̠ntē̠ ta-nta mu̍chyanta uchyantē̠ tam ।
18) ta-mmanu̠-rmanu̠sta-nta-mmanu̍ḥ ।
19) manu̠rā manu̠-rmanu̠rā ।
20) ā 'dha̍ttādha̠ttā 'dha̍tta ।
21) a̠dha̠tta̠ tēna̠ tēnā̍dhattādhatta̠ tēna̍ ।
22) tēna̠ manu̠-rmanu̠stēna̠ tēna̠ manu̍ḥ ।
23) manu̍ rārdhnō dārdhnō̠-nmanu̠-rmanu̍ rārdhnōt ।
24) ā̠rdhnō̠-ttasmā̠-ttasmā̍ dārdhnō dārdhnō̠-ttasmā̎t ।
25) tasmā̎-nmāna̠vyō̍ māna̠vya̍ stasmā̠-ttasmā̎-nmāna̠vya̍ḥ ।
26) mā̠na̠vya̍ḥ pra̠jāḥ pra̠jā mā̍na̠vyō̍ māna̠vya̍ḥ pra̠jāḥ ।
27) pra̠jā u̍chyanta uchyantē pra̠jāḥ pra̠jā u̍chyantē ।
27) pra̠jā iti̍ pra - jāḥ ।
28) u̠chya̠ntē̠ ta-nta mu̍chyanta uchyantē̠ tam ।
29) ta-ndhā̠tā dhā̠tā ta-nta-ndhā̠tā ।
30) dhā̠tā 'dha̍ttādha̠ttā dhā̠tā dhā̠tā 'dha̍tta ।
31) ā 'dha̍ttādha̠ttā 'dha̍tta ।
32) a̠dha̠tta̠ tēna̠ tēnā̍dhattādhatta̠ tēna̍ ।
33) tēna̍ dhā̠tā dhā̠tā tēna̠ tēna̍ dhā̠tā ।
34) dhā̠tā ''rdhnō̍ dārdhnō-ddhā̠tā dhā̠tā ''rdhnō̎t ।
35) ā̠rdhnō̠-thsa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠ra ā̎rdhnō dārdhnō-thsaṃvathsa̠raḥ ।
36) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
36) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
37) vai dhā̠tā dhā̠tā vai vai dhā̠tā ।
38) dhā̠tā tasmā̠-ttasmā̎-ddhā̠tā dhā̠tā tasmā̎t ।
39) tasmā̎-thsaṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ntasmā̠-ttasmā̎-thsaṃvathsa̠ram ।
40) sa̠ṃva̠thsa̠ra-mpra̠jāḥ pra̠jā-ssa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-mpra̠jāḥ ।
40) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
41) pra̠jāḥ pa̠śava̍ḥ pa̠śava̍ḥ pra̠jāḥ pra̠jāḥ pa̠śava̍ḥ ।
41) pra̠jā iti̍ pra - jāḥ ।
42) pa̠śavō 'nvanu̍ pa̠śava̍ḥ pa̠śavō 'nu̍ ।
43) anu̠ pra prāṇvanu̠ pra ।
44) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
45) jā̠ya̠ntē̠ yō yō jā̍yantē jāyantē̠ yaḥ ।
46) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
47) ē̠va-mpu̍narā̠dhēya̍sya punarā̠dhēya̍syai̠va mē̠va-mpu̍narā̠dhēya̍sya ।
48) pu̠na̠rā̠dhēya̠sya rdhi̠ mṛddhi̍-mpunarā̠dhēya̍sya punarā̠dhēya̠sya rdhi̎m ।
48) pu̠na̠rā̠dhēya̠syēti̍ punaḥ - ā̠dhēya̍sya ।
49) ṛddhi̠ṃ vēda̠ vēda rdhi̠ mṛddhi̠ṃ vēda̍ ।
50) vēda̠ rdhnōtyṛ̠ddhnōti̠ vēda̠ vēda̠ rdhnōti̍ ।
॥ 3 ॥ (50/55)
1) ṛ̠ddhnōtyē̠vaiva rdhnōtyṛ̠ddhnōtyē̠va ।
2) ē̠va yō ya ē̠vaiva yaḥ ।
3) yō̎ 'syāsya̠ yō yō̎ 'sya ।
4) a̠syai̠va mē̠va ma̍syāsyai̠vam ।
5) ē̠va-mba̠ndhutā̎-mba̠ndhutā̍ mē̠va mē̠va-mba̠ndhutā̎m ।
6) ba̠ndhutā̠ṃ vēda̠ vēda̍ ba̠ndhutā̎-mba̠ndhutā̠ṃ vēda̍ ।
7) vēda̠ bandhu̍mā̠-nbandhu̍mā̠n̠. vēda̠ vēda̠ bandhu̍mān ।
8) bandhu̍mā-nbhavati bhavati̠ bandhu̍mā̠-nbandhu̍mā-nbhavati ।
8) bandhu̍mā̠niti̠ bandhu̍ - mā̠n ।
9) bha̠va̠ti̠ bhā̠ga̠dhēya̍-mbhāga̠dhēya̍-mbhavati bhavati bhāga̠dhēya̎m ।
10) bhā̠ga̠dhēya̠ṃ vai vai bhā̍ga̠dhēya̍-mbhāga̠dhēya̠ṃ vai ।
10) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
11) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
12) a̠gnirāhi̍ta̠ āhi̍tō̠ 'gnira̠gnirāhi̍taḥ ।
13) āhi̍ta i̠chChamā̍na i̠chChamā̍na̠ āhi̍ta̠ āhi̍ta i̠chChamā̍naḥ ।
13) āhi̍ta̠ ityā - hi̠ta̠ḥ ।
14) i̠chChamā̍naḥ pra̠jā-mpra̠jā mi̠chChamā̍na i̠chChamā̍naḥ pra̠jām ।
15) pra̠jā-mpa̠śū-npa̠śū-npra̠jā-mpra̠jā-mpa̠śūn ।
15) pra̠jāmiti̍ pra - jām ।
16) pa̠śūn. yaja̍mānasya̠ yaja̍mānasya pa̠śū-npa̠śūn. yaja̍mānasya ।
17) yaja̍māna̠syōpōpa̠ yaja̍mānasya̠ yaja̍māna̠syōpa̍ ।
18) upa̍ dōdrāva dōdrā̠vōpōpa̍ dōdrāva ।
19) dō̠drā̠vō̠dvāsyō̠dvāsya̍ dōdrāva dōdrāvō̠dvāsya̍ ।
20) u̠dvāsya̠ puna̠ḥ puna̍ ru̠dvāsyō̠dvāsya̠ puna̍ḥ ।
20) u̠dvāsyētyu̍t - vāsya̍ ।
21) puna̠ rā puna̠ḥ puna̠ rā ।
22) ā da̍dhīta dadhī̠tā da̍dhīta ।
23) da̠dhī̠ta̠ bhā̠ga̠dhēyē̍na bhāga̠dhēyē̍na dadhīta dadhīta bhāga̠dhēyē̍na ।
24) bhā̠ga̠dhēyē̍nai̠vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍nai̠va ।
24) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
25) ē̠vaina̍ mēna mē̠vaivaina̎m ।
26) ē̠na̠(gm̠) sagṃ sa mē̍na mēna̠(gm̠) sam ।
27) sa ma̍rdhayatyardhayati̠ sagṃ sa ma̍rdhayati ।
28) a̠rdha̠ya̠tyathō̠ athō̍ ardhayatyardhaya̠tyathō̎ ।
29) athō̠ śānti̠-śśānti̠rathō̠ athō̠ śānti̍ḥ ।
29) athō̠ ityathō̎ ।
30) śānti̍rē̠vaiva śānti̠-śśānti̍rē̠va ।
31) ē̠vāsyā̎syai̠vaivāsya̍ ।
32) a̠syai̠ṣaiṣā 'syā̎syai̠ṣā ।
33) ē̠ṣā puna̍rvasvō̠ḥ puna̍rvasvō rē̠ṣaiṣā puna̍rvasvōḥ ।
34) puna̍rvasvō̠rā puna̍rvasvō̠ḥ puna̍rvasvō̠rā ।
34) puna̍rvasvō̠riti̠ puna̍ḥ - va̠svō̠ḥ ।
35) ā da̍dhīta dadhī̠tā da̍dhīta ।
36) da̠dhī̠tai̠tadē̠ta-dda̍dhīta dadhītai̠tat ।
37) ē̠ta-dvai vā ē̠tadē̠ta-dvai ।
38) vai pu̍narā̠dhēya̍sya punarā̠dhēya̍sya̠ vai vai pu̍narā̠dhēya̍sya ।
39) pu̠na̠rā̠dhēya̍sya̠ nakṣa̍tra̠nnakṣa̍tra-mpunarā̠dhēya̍sya punarā̠dhēya̍sya̠ nakṣa̍tram ।
39) pu̠na̠rā̠dhēya̠syēti̍ punaḥ - ā̠dhēya̍sya ।
40) nakṣa̍tra̠ṃ ya-dya-nnakṣa̍tra̠nnakṣa̍tra̠ṃ yat ।
41) ya-tpuna̍rvasū̠ puna̍rvasū̠ ya-dya-tpuna̍rvasū ।
42) puna̍rvasū̠ svāyā̠(gg̠) svāyā̠-mpuna̍rvasū̠ puna̍rvasū̠ svāyā̎m ।
42) puna̍rvasū̠ iti̠ puna̍ḥ - va̠sū̠ ।
43) svāyā̍ mē̠vaiva svāyā̠(gg̠) svāyā̍ mē̠va ।
44) ē̠vaina̍ mēna mē̠vaivaina̎m ।
45) ē̠na̠-ndē̠vatā̍yā-ndē̠vatā̍yā mēna mēna-ndē̠vatā̍yām ।
46) dē̠vatā̍yā mā̠dhāyā̠dhāya̍ dē̠vatā̍yā-ndē̠vatā̍yā mā̠dhāya̍ ।
47) ā̠dhāya̍ brahmavarcha̠sī bra̍hmavarcha̠syā̍dhāyā̠dhāya̍ brahmavarcha̠sī ।
47) ā̠dhāyētyā̎ - dhāya̍ ।
48) bra̠hma̠va̠rcha̠sī bha̍vati bhavati brahmavarcha̠sī bra̍hmavarcha̠sī bha̍vati ।
48) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
49) bha̠va̠ti̠ da̠rbhai-rda̠rbhai-rbha̍vati bhavati da̠rbhaiḥ ।
50) da̠rbhairā da̠rbhai-rda̠rbhairā ।
51) ā da̍dhāti dadhā̠tyā da̍dhāti ।
52) da̠dhā̠tyayā̍tayāmatvā̠yāyā̍tayāmatvāya dadhāti dadhā̠tyayā̍tayāmatvāya ।
53) ayā̍tayāmatvāya da̠rbhai-rda̠rbhai rayā̍tayāmatvā̠yāyā̍tayāmatvāya da̠rbhaiḥ ।
53) ayā̍tayāmatvā̠yētyayā̍tayāma - tvā̠ya̠ ।
54) da̠rbhairā da̠rbhai-rda̠rbhairā ।
55) ā da̍dhāti dadhā̠tyā da̍dhāti ।
56) da̠dhā̠tya̠dbhyō̎ 'dbhyō da̍dhāti dadhātya̠dbhyaḥ ।
57) a̠dbhya ē̠vaivādbhyō̎ 'dbhya ē̠va ।
57) a̠dbhya itya̍t - bhyaḥ ।
58) ē̠vaina̍ mēna mē̠vaivaina̎m ।
59) ē̠na̠ mōṣa̍dhībhya̠ ōṣa̍dhībhya ēna mēna̠ mōṣa̍dhībhyaḥ ।
60) ōṣa̍dhībhyō 'va̠ruddhyā̍va̠ruddhyauṣa̍dhībhya̠ ōṣa̍dhībhyō 'va̠ruddhya̍ ।
60) ōṣa̍dhībhya̠ ityōṣa̍dhi - bhya̠ḥ ।
61) a̠va̠ruddhyā 'va̠ruddhyā̍va̠ruddhyā ।
61) a̠va̠ruddhyētya̍va - ruddhya̍ ।
62) ā dha̍ttē dhatta̠ ā dha̍ttē ।
63) dha̠ttē̠ pañcha̍kapāla̠ḥ pañcha̍kapālō dhattē dhattē̠ pañcha̍kapālaḥ ।
64) pañcha̍kapālaḥ purō̠ḍāśa̍ḥ purō̠ḍāśa̠ḥ pañcha̍kapāla̠ḥ pañcha̍kapālaḥ purō̠ḍāśa̍ḥ ।
64) pañcha̍kapāla̠ iti̠ pañcha̍ - ka̠pā̠la̠ḥ ।
65) pu̠rō̠ḍāśō̍ bhavati bhavati purō̠ḍāśa̍ḥ purō̠ḍāśō̍ bhavati ।
66) bha̠va̠ti̠ pañcha̠ pañcha̍ bhavati bhavati̠ pañcha̍ ।
67) pañcha̠ vai vai pañcha̠ pañcha̠ vai ।
68) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
69) ṛ̠tava̍ ṛ̠tubhya̍ ṛ̠tubhya̍ ṛ̠tava̍ ṛ̠tava̍ ṛ̠tubhya̍ḥ ।
70) ṛ̠tubhya̍ ē̠vaiva rtubhya̍ ṛ̠tubhya̍ ē̠va ।
70) ṛ̠tubhya̠ ityṛ̠tu - bhya̠ḥ ।
71) ē̠vaina̍ mēna mē̠vaivaina̎m ।
72) ē̠na̠ ma̠va̠ruddhyā̍ va̠ruddhyai̍na mēna mava̠ruddhya̍ ।
73) a̠va̠ruddhyā 'va̠ruddhyā̍va̠ruddhyā ।
73) a̠va̠ruddhyētya̍va - ruddhya̍ ।
74) ā dha̍ttē dhatta̠ ā dha̍ttē ।
75) dha̠tta̠ iti̍ dhattē ।
॥ 4 ॥ (75/94)
॥ a. 1 ॥
1) parā̠ vai vai parā̠ parā̠ vai ।
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
3) ē̠ṣa ya̠jñaṃ ya̠jña mē̠ṣa ē̠ṣa ya̠jñam ।
4) ya̠jña-mpa̠śū-npa̠śūn. ya̠jñaṃ ya̠jña-mpa̠śūn ।
5) pa̠śūn. va̍pati vapati pa̠śū-npa̠śūn. va̍pati ।
6) va̠pa̠ti̠ yō yō va̍pati vapati̠ yaḥ ।
7) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
8) a̠gni mu̍dvā̠saya̍ta udvā̠saya̍tē̠ 'gni ma̠gni mu̍dvā̠saya̍tē ।
9) u̠dvā̠saya̍tē̠ pañcha̍kapāla̠ḥ pañcha̍kapāla udvā̠saya̍ta udvā̠saya̍tē̠ pañcha̍kapālaḥ ।
9) u̠dvā̠saya̍ta̠ ityu̍t - vā̠saya̍tē ।
10) pañcha̍kapālaḥ purō̠ḍāśa̍ḥ purō̠ḍāśa̠ḥ pañcha̍kapāla̠ḥ pañcha̍kapālaḥ purō̠ḍāśa̍ḥ ।
10) pañcha̍kapāla̠ iti̠ pañcha̍ - ka̠pā̠la̠ḥ ।
11) pu̠rō̠ḍāśō̍ bhavati bhavati purō̠ḍāśa̍ḥ purō̠ḍāśō̍ bhavati ।
12) bha̠va̠ti̠ pāṅkta̠ḥ pāṅktō̍ bhavati bhavati̠ pāṅkta̍ḥ ।
13) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
14) ya̠jñaḥ pāṅktā̠ḥ pāṅktā̍ ya̠jñō ya̠jñaḥ pāṅktā̎ḥ ।
15) pāṅktā̎ḥ pa̠śava̍ḥ pa̠śava̠ḥ pāṅktā̠ḥ pāṅktā̎ḥ pa̠śava̍ḥ ।
16) pa̠śavō̍ ya̠jñaṃ ya̠jña-mpa̠śava̍ḥ pa̠śavō̍ ya̠jñam ।
17) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
18) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
19) pa̠śū navāva̍ pa̠śū-npa̠śū nava̍ ।
20) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
21) ru̠ndhē̠ vī̠ra̠hā vī̍ra̠hā ru̍ndhē rundhē vīra̠hā ।
22) vī̠ra̠hā vai vai vī̍ra̠hā vī̍ra̠hā vai ।
22) vī̠ra̠hēti̍ vīra - hā ।
23) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
24) ē̠ṣa dē̠vānā̎-ndē̠vānā̍ mē̠ṣa ē̠ṣa dē̠vānā̎m ।
25) dē̠vānā̠ṃ yō yō dē̠vānā̎-ndē̠vānā̠ṃ yaḥ ।
26) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
27) a̠gni mu̍dvā̠saya̍ta udvā̠saya̍tē̠ 'gni ma̠gni mu̍dvā̠saya̍tē ।
28) u̠dvā̠saya̍tē̠ na nōdvā̠saya̍ta udvā̠saya̍tē̠ na ।
28) u̠dvā̠saya̍ta̠ ityu̍t - vā̠saya̍tē ।
29) na vai vai na na vai ।
30) vā ē̠tasyai̠tasya̠ vai vā ē̠tasya̍ ।
31) ē̠tasya̍ brāhma̠ṇā brā̎hma̠ṇā ē̠tasyai̠tasya̍ brāhma̠ṇāḥ ।
32) brā̠hma̠ṇā ṛ̍tā̠yava̍ ṛtā̠yavō̎ brāhma̠ṇā brā̎hma̠ṇā ṛ̍tā̠yava̍ḥ ।
33) ṛ̠tā̠yava̍ḥ pu̠rā pu̠rartā̠yava̍ ṛtā̠yava̍ḥ pu̠rā ।
33) ṛ̠tā̠yava̠ ityṛ̍ta - yava̍ḥ ।
34) pu̠rā 'nna̠ manna̍-mpu̠rā pu̠rā 'nna̎m ।
35) anna̍ makṣannakṣa̠nnanna̠ manna̍ makṣann ।
36) a̠kṣa̠-npa̠ṅktya̍ḥ pa̠ṅktyō̎ 'kṣannakṣa-npa̠ṅktya̍ḥ ।
37) pa̠ṅktyō̍ yājyānuvā̠kyā̍ yājyānuvā̠kyā̎ḥ pa̠ṅktya̍ḥ pa̠ṅktyō̍ yājyānuvā̠kyā̎ḥ ।
38) yā̠jyā̠nu̠vā̠kyā̍ bhavanti bhavanti yājyānuvā̠kyā̍ yājyānuvā̠kyā̍ bhavanti ।
38) yā̠jyā̠nu̠vā̠kyā̍ iti̍ yājyā - a̠nu̠vā̠kyā̎ḥ ।
39) bha̠va̠nti̠ pāṅkta̠ḥ pāṅktō̍ bhavanti bhavanti̠ pāṅkta̍ḥ ।
40) pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñaḥ ।
41) ya̠jñaḥ pāṅkta̠ḥ pāṅktō̍ ya̠jñō ya̠jñaḥ pāṅkta̍ḥ ।
42) pāṅkta̠ḥ puru̍ṣa̠ḥ puru̍ṣa̠ḥ pāṅkta̠ḥ pāṅkta̠ḥ puru̍ṣaḥ ।
43) puru̍ṣō dē̠vā-ndē̠vā-npuru̍ṣa̠ḥ puru̍ṣō dē̠vān ।
44) dē̠vā nē̠vaiva dē̠vā-ndē̠vā nē̠va ।
45) ē̠va vī̠raṃ vī̠ra mē̠vaiva vī̠ram ।
46) vī̠ranni̍rava̠dāya̍ nirava̠dāya̍ vī̠raṃ vī̠ranni̍rava̠dāya̍ ।
47) ni̠ra̠va̠dāyā̠gni ma̠gninni̍rava̠dāya̍ nirava̠dāyā̠gnim ।
47) ni̠ra̠va̠dāyēti̍ niḥ - a̠va̠dāya̍ ।
48) a̠gni-mpuna̠ḥ puna̍ ra̠gni ma̠gni-mpuna̍ḥ ।
49) puna̠ rā puna̠ḥ puna̠ rā ।
50) ā dha̠ttē dha̠tta ā dha̠ttē ।
॥ 5 ॥ (50/57)
1) dha̠ttē śa̠tākṣa̍rā-śśa̠tākṣa̍rā dha̠ttē dha̠ttē śa̠tākṣa̍rāḥ ।
2) śa̠tākṣa̍rā bhavanti bhavanti śa̠tākṣa̍rā-śśa̠tākṣa̍rā bhavanti ।
2) śa̠tākṣa̍rā̠ iti̍ śa̠ta - a̠kṣa̠rā̠ḥ ।
3) bha̠va̠nti̠ śa̠tāyu̍-śśa̠tāyu̍-rbhavanti bhavanti śa̠tāyu̍ḥ ।
4) śa̠tāyu̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tāyu̍-śśa̠tāyu̠ḥ puru̍ṣaḥ ।
4) śa̠tāyu̠riti̍ śa̠ta - ā̠yu̠ḥ ।
5) puru̍ṣa-śśa̠tēndri̍ya-śśa̠tēndri̍ya̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tēndri̍yaḥ ।
6) śa̠tēndri̍ya̠ āyu̠ṣyāyu̍ṣi śa̠tēndri̍ya-śśa̠tēndri̍ya̠ āyu̍ṣi ।
6) śa̠tēndri̍ya̠ iti̍ śa̠ta - i̠ndri̠ya̠ḥ ।
7) āyu̍ṣyē̠vaivāyu̠ṣyāyu̍ṣyē̠va ।
8) ē̠vē ndri̠ya i̍ndri̠ya ē̠vaivē ndri̠yē ।
9) i̠ndri̠yē prati̠ pratī̎mdri̠ya i̍ndri̠yē prati̍ ।
10) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
11) ti̠ṣṭha̠ti̠ ya-dya-tti̍ṣṭhati tiṣṭhati̠ yat ।
12) ya-dvai vai ya-dya-dvai ।
13) vā a̠gnira̠gni-rvai vā a̠gniḥ ।
14) a̠gnirāhi̍ta̠ āhi̍tō̠ 'gnira̠gnirāhi̍taḥ ।
15) āhi̍tō̠ na nāhi̍ta̠ āhi̍tō̠ na ।
15) āhi̍ta̠ ityā - hi̠ta̠ḥ ।
16) na rdhyata̍ ṛ̠ddhyatē̠ na na rdhyatē̎ ।
17) ṛ̠ddhyatē̠ jyāyō̠ jyāya̍ ṛ̠ddhyata̍ ṛ̠ddhyatē̠ jyāya̍ḥ ।
18) jyāyō̍ bhāga̠dhēya̍-mbhāga̠dhēya̠-ñjyāyō̠ jyāyō̍ bhāga̠dhēya̎m ।
19) bhā̠ga̠dhēya̍nnikā̠maya̍mānō nikā̠maya̍mānō bhāga̠dhēya̍-mbhāga̠dhēya̍nnikā̠maya̍mānaḥ ।
19) bhā̠ga̠dhēya̠miti̍ bhāga - dhēya̎m ।
20) ni̠kā̠maya̍mānō̠ ya-dya-nni̍kā̠maya̍mānō nikā̠maya̍mānō̠ yat ।
20) ni̠kā̠maya̍māna̠ iti̍ ni - kā̠maya̍mānaḥ ।
21) yadā̎gnē̠ya mā̎gnē̠yaṃ ya-dyadā̎gnē̠yam ।
22) ā̠gnē̠yagṃ sarva̠(gm̠) sarva̍ māgnē̠ya mā̎gnē̠yagṃ sarva̎m ।
23) sarva̠-mbhava̍ti̠ bhava̍ti̠ sarva̠(gm̠) sarva̠-mbhava̍ti ।
24) bhava̍ti̠ sā sā bhava̍ti̠ bhava̍ti̠ sā ।
25) saivaiva sā saiva ।
26) ē̠vāsyā̎syai̠vaivāsya̍ ।
27) a̠sya rdhi̠r̠ ṛddhi̍rasyā̠sya rdhi̍ḥ ।
28) ṛddhi̠-ssagṃ sa mṛddhi̠r̠ ṛddhi̠-ssam ।
29) saṃ vai vai sagṃ saṃ vai ।
30) vā ē̠tasyai̠tasya̠ vai vā ē̠tasya̍ ।
31) ē̠tasya̍ gṛ̠hē gṛ̠ha ē̠tasyai̠tasya̍ gṛ̠hē ।
32) gṛ̠hē vāg vāg gṛ̠hē gṛ̠hē vāk ।
33) vā-khsṛ̍jyatē sṛjyatē̠ vāg vā-khsṛ̍jyatē ।
34) sṛ̠jya̠tē̠ yō ya-ssṛ̍jyatē sṛjyatē̠ yaḥ ।
35) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
36) a̠gni mu̍dvā̠saya̍ta udvā̠saya̍tē̠ 'gni ma̠gni mu̍dvā̠saya̍tē ।
37) u̠dvā̠saya̍tē̠ sa sa u̍dvā̠saya̍ta udvā̠saya̍tē̠ saḥ ।
37) u̠dvā̠saya̍ta̠ ityu̍t - vā̠saya̍tē ।
38) sa vācha̠ṃ vācha̠(gm̠) sa sa vācha̎m ।
39) vācha̠(gm̠) sagṃsṛ̍ṣṭā̠(gm̠) sagṃsṛ̍ṣṭā̠ṃ vācha̠ṃ vācha̠(gm̠) sagṃsṛ̍ṣṭām ।
40) sagṃsṛ̍ṣṭā̠ṃ yaja̍mānō̠ yaja̍māna̠-ssagṃsṛ̍ṣṭā̠(gm̠) sagṃsṛ̍ṣṭā̠ṃ yaja̍mānaḥ ।
40) sagṃsṛ̍ṣṭā̠miti̠ saṃ - sṛ̠ṣṭā̠m ।
41) yaja̍māna īśva̠ra ī̎śva̠rō yaja̍mānō̠ yaja̍māna īśva̠raḥ ।
42) ī̠śva̠rō 'nvanvī̎śva̠ra ī̎śva̠rō 'nu̍ ।
43) anu̠ parā̍bhavitō̠ḥ parā̍bhavitō̠ranvanu̠ parā̍bhavitōḥ ।
44) parā̍bhavitō̠-rvibha̍ktayō̠ vibha̍ktaya̠ḥ parā̍bhavitō̠ḥ parā̍bhavitō̠-rvibha̍ktayaḥ ।
44) parā̍bhavitō̠riti̠ parā̎ - bha̠vi̠tō̠ḥ ।
45) vibha̍ktayō bhavanti bhavanti̠ vibha̍ktayō̠ vibha̍ktayō bhavanti ।
45) vibha̍ktaya̠ iti̠ vi - bha̠kta̠ya̠ḥ ।
46) bha̠va̠nti̠ vā̠chō vā̠chō bha̍vanti bhavanti vā̠chaḥ ।
47) vā̠chō vidhṛ̍tyai̠ vidhṛ̍tyai vā̠chō vā̠chō vidhṛ̍tyai ।
48) vidhṛ̍tyai̠ yaja̍mānasya̠ yaja̍mānasya̠ vidhṛ̍tyai̠ vidhṛ̍tyai̠ yaja̍mānasya ।
48) vidhṛ̍tyā̠ iti̠ vi - dhṛ̠tyai̠ ।
49) yaja̍māna̠syāpa̍rābhāvā̠yāpa̍rābhāvāya̠ yaja̍mānasya̠ yaja̍māna̠syāpa̍rābhāvāya ।
50) apa̍rābhāvāya̠ vibha̍kti̠ṃ vibha̍kti̠ mapa̍rābhāvā̠yāpa̍rābhāvāya̠ vibha̍ktim ।
50) apa̍rābhāvā̠yētyapa̍rā - bhā̠vā̠ya̠ ।
॥ 6 ॥ (50/62)
1) vibha̍kti-ṅkarōti karōti̠ vibha̍kti̠ṃ vibha̍kti-ṅkarōti ।
1) vibha̍kti̠miti̠ vi - bha̠kti̠m ।
2) ka̠rō̠ti̠ brahma̠ brahma̍ karōti karōti̠ brahma̍ ।
3) brahmai̠vaiva brahma̠ brahmai̠va ।
4) ē̠va ta-ttadē̠vaiva tat ।
5) tada̍ka raka̠sta-ttada̍kaḥ ।
6) a̠ka̠ ru̠pā̠(gm̠)śū̍pā̠(gg̠)śva̍ka raka rupā̠(gm̠)śu ।
7) u̠pā̠(gm̠)śu ya̍jati yajatyupā̠(gm̠)śū̍pā̠(gm̠)śu ya̍jati ।
7) u̠pā̠(gg̠)śvityu̍pa - a̠(gm̠)śu ।
8) ya̠ja̠ti̠ yathā̠ yathā̍ yajati yajati̠ yathā̎ ।
9) yathā̍ vā̠maṃ vā̠maṃ yathā̠ yathā̍ vā̠mam ।
10) vā̠maṃ vasu̠ vasu̍ vā̠maṃ vā̠maṃ vasu̍ ।
11) vasu̍ vividā̠nō vi̍vidā̠nō vasu̠ vasu̍ vividā̠naḥ ।
12) vi̠vi̠dā̠nō gūha̍ti̠ gūha̍ti vividā̠nō vi̍vidā̠nō gūha̍ti ।
13) gūha̍ti tā̠dṛ-ktā̠dṛg gūha̍ti̠ gūha̍ti tā̠dṛk ।
14) tā̠dṛgē̠vaiva tā̠dṛ-ktā̠dṛgē̠va ।
15) ē̠va ta-ttadē̠vaiva tat ।
16) tada̠gni ma̠gni-nta-ttada̠gnim ।
17) a̠gni-mprati̠ pratya̠gni ma̠gni-mprati̍ ।
18) prati̍ sviṣṭa̠kṛta(gg̍) sviṣṭa̠kṛta̠-mprati̠ prati̍ sviṣṭa̠kṛta̎m ।
19) svi̠ṣṭa̠kṛta̠nni-rṇiṣ svi̍ṣṭa̠kṛta(gg̍) sviṣṭa̠kṛta̠nniḥ ।
19) svi̠ṣṭa̠kṛta̠miti̍ sviṣṭa - kṛta̎m ।
20) nirā̍hāha̠ ni-rṇirā̍ha ।
21) ā̠ha̠ yathā̠ yathā̍ ''hāha̠ yathā̎ ।
22) yathā̍ vā̠maṃ vā̠maṃ yathā̠ yathā̍ vā̠mam ।
23) vā̠maṃ vasu̠ vasu̍ vā̠maṃ vā̠maṃ vasu̍ ।
24) vasu̍ vividā̠nō vi̍vidā̠nō vasu̠ vasu̍ vividā̠naḥ ।
25) vi̠vi̠dā̠naḥ pra̍kā̠śa-mpra̍kā̠śaṃ vi̍vidā̠nō vi̍vidā̠naḥ pra̍kā̠śam ।
26) pra̠kā̠śa-ñjiga̍miṣati̠ jiga̍miṣati prakā̠śa-mpra̍kā̠śa-ñjiga̍miṣati ।
26) pra̠kā̠śamiti̍ pra - kā̠śam ।
27) jiga̍miṣati tā̠dṛ-ktā̠dṛg jiga̍miṣati̠ jiga̍miṣati tā̠dṛk ।
28) tā̠dṛgē̠vaiva tā̠dṛ-ktā̠dṛgē̠va ।
29) ē̠va ta-ttadē̠vaiva tat ।
30) ta-dvibha̍kti̠ṃ vibha̍kti̠-nta-tta-dvibha̍ktim ।
31) vibha̍kti mu̠ktvōktvā vibha̍kti̠ṃ vibha̍kti mu̠ktvā ।
31) vibha̍kti̠miti̠ vi - bha̠kti̠m ।
32) u̠ktvā pra̍yā̠jēna̍ prayā̠jēnō̠ktvōktvā pra̍yā̠jēna̍ ।
33) pra̠yā̠jēna̠ vaṣa̠-ḍvaṣa̍ṭ prayā̠jēna̍ prayā̠jēna̠ vaṣa̍ṭ ।
33) pra̠yā̠jēnēti̍ pra - yā̠jēna̍ ।
34) vaṣa̍-ṭkarōti karōti̠ vaṣa̠-ḍvaṣa̍-ṭkarōti ।
35) ka̠rō̠tyā̠yata̍nādā̠yata̍nā-tkarōti karōtyā̠yata̍nāt ।
36) ā̠yata̍nā dē̠vaivāyata̍nā dā̠yata̍nādē̠va ।
36) ā̠yata̍nā̠dityā̎ - yata̍nāt ।
37) ē̠va na naivaiva na ।
38) naityē̍ti̠ na naiti̍ ।
39) ē̠ti̠ yaja̍mānō̠ yaja̍māna ētyēti̠ yaja̍mānaḥ ।
40) yaja̍mānō̠ vai vai yaja̍mānō̠ yaja̍mānō̠ vai ।
41) vai pu̍rō̠ḍāśa̍ḥ purō̠ḍāśō̠ vai vai pu̍rō̠ḍāśa̍ḥ ।
42) pu̠rō̠ḍāśa̍ḥ pa̠śava̍ḥ pa̠śava̍ḥ purō̠ḍāśa̍ḥ purō̠ḍāśa̍ḥ pa̠śava̍ḥ ।
43) pa̠śava̍ ē̠tē ē̠tē pa̠śava̍ḥ pa̠śava̍ ē̠tē ।
44) ē̠tē āhu̍tī̠ āhu̍tī ē̠tē ē̠tē āhu̍tī ।
44) ē̠tē ityē̠tē ।
45) āhu̍tī̠ ya-dyadāhu̍tī̠ āhu̍tī̠ yat ।
45) āhu̍tī̠ ityā - hu̠tī̠ ।
46) yada̠bhitō̠ 'bhitō̠ ya-dyada̠bhita̍ḥ ।
47) a̠bhita̍ḥ purō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠bhitō̠ 'bhita̍ḥ purō̠ḍāśa̎m ।
48) pu̠rō̠ḍāśa̍ mē̠tē ē̠tē pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̍ mē̠tē ।
49) ē̠tē āhu̍tī̠ āhu̍tī ē̠tē ē̠tē āhu̍tī ।
49) ē̠tē ityē̠tē ।
50) āhu̍tī ju̠hōti̍ ju̠hōtyāhu̍tī̠ āhu̍tī ju̠hōti̍ ।
50) āhu̍tī̠ ityā - hu̠tī̠ ।
॥ 7 ॥ (50/61)
1) ju̠hōti̠ yaja̍māna̠ṃ yaja̍māna-ñju̠hōti̍ ju̠hōti̠ yaja̍mānam ।
2) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
3) ē̠vōbha̠yata̍ ubha̠yata̍ ē̠vaivōbha̠yata̍ḥ ।
4) u̠bha̠yata̍ḥ pa̠śubhi̍ḥ pa̠śubhi̍ rubha̠yata̍ ubha̠yata̍ḥ pa̠śubhi̍ḥ ।
5) pa̠śubhi̠ḥ pari̠ pari̍ pa̠śubhi̍ḥ pa̠śubhi̠ḥ pari̍ ।
5) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
6) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
7) gṛ̠hṇā̠ti̠ kṛ̠taya̍juḥ kṛ̠taya̍ju-rgṛhṇāti gṛhṇāti kṛ̠taya̍juḥ ।
8) kṛ̠taya̍ju̠-ssambhṛ̍tasambhāra̠-ssambhṛ̍tasambhāraḥ kṛ̠taya̍juḥ kṛ̠taya̍ju̠-ssambhṛ̍tasambhāraḥ ।
8) kṛ̠taya̍ju̠riti̍ kṛ̠ta - ya̠ju̠ḥ ।
9) sambhṛ̍tasambhāra̠ itīti̠ sambhṛ̍tasambhāra̠-ssambhṛ̍tasambhāra̠ iti̍ ।
9) sambhṛ̍tasambhāra̠ iti̠ sambhṛ̍ta - sa̠mbhā̠ra̠ḥ ।
10) ityā̍hu rāhu̠ ritītyā̍huḥ ।
11) ā̠hu̠-rna nāhu̍rāhu̠-rna ।
12) na sa̠mbhṛtyā̎-ssa̠mbhṛtyā̠ na na sa̠mbhṛtyā̎ḥ ।
13) sa̠mbhṛtyā̎-ssambhā̠rā-ssa̍mbhā̠rā-ssa̠mbhṛtyā̎-ssa̠mbhṛtyā̎-ssambhā̠rāḥ ।
13) sa̠mbhṛtyā̠ iti̍ saṃ - bhṛtyā̎ḥ ।
14) sa̠mbhā̠rā na na sa̍mbhā̠rā-ssa̍mbhā̠rā na ।
14) sa̠mbhā̠rā iti̍ saṃ - bhā̠rāḥ ।
15) na yaju̠-ryaju̠-rna na yaju̍ḥ ।
16) yaju̍ḥ karta̠vya̍-ṅkarta̠vya̍ṃ yaju̠-ryaju̍ḥ karta̠vya̎m ।
17) ka̠rta̠vya̍ mitīti̍ karta̠vya̍-ṅkarta̠vya̍ miti̍ ।
18) ityathō̠ athō̠ itītyathō̎ ।
19) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
19) athō̠ ityathō̎ ।
20) khalu̍ sa̠mbhṛtyā̎-ssa̠mbhṛtyā̠ḥ khalu̠ khalu̍ sa̠mbhṛtyā̎ḥ ।
21) sa̠mbhṛtyā̍ ē̠vaiva sa̠mbhṛtyā̎-ssa̠mbhṛtyā̍ ē̠va ।
21) sa̠mbhṛtyā̠ iti̍ saṃ - bhṛtyā̎ḥ ।
22) ē̠va sa̍mbhā̠rā-ssa̍mbhā̠rā ē̠vaiva sa̍mbhā̠rāḥ ।
23) sa̠mbhā̠rāḥ ka̍rta̠vya̍-ṅkarta̠vya(gm̍) sambhā̠rā-ssa̍mbhā̠rāḥ ka̍rta̠vya̎m ।
23) sa̠mbhā̠rā iti̍ saṃ - bhā̠rāḥ ।
24) ka̠rta̠vya̍ṃ yaju̠-ryaju̍ḥ karta̠vya̍-ṅkarta̠vya̍ṃ yaju̍ḥ ।
25) yaju̍-rya̠jñasya̍ ya̠jñasya̠ yaju̠-ryaju̍-rya̠jñasya̍ ।
26) ya̠jñasya̠ samṛ̍ddhyai̠ samṛ̍ddhyai ya̠jñasya̍ ya̠jñasya̠ samṛ̍ddhyai ।
27) samṛ̍ddhyai punarniṣkṛ̠taḥ pu̍narniṣkṛ̠ta-ssamṛ̍ddhyai̠ samṛ̍ddhyai punarniṣkṛ̠taḥ ।
27) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
28) pu̠na̠rni̠ṣkṛ̠tō rathō̠ ratha̍ḥ punarniṣkṛ̠taḥ pu̍narniṣkṛ̠tō ratha̍ḥ ।
28) pu̠na̠rni̠ṣkṛ̠ta iti̍ punaḥ - ni̠ṣkṛ̠taḥ ।
29) rathō̠ dakṣi̍ṇā̠ dakṣi̍ṇā̠ rathō̠ rathō̠ dakṣi̍ṇā ।
30) dakṣi̍ṇā punaruthsyū̠ta-mpu̍naruthsyū̠ta-ndakṣi̍ṇā̠ dakṣi̍ṇā punaruthsyū̠tam ।
31) pu̠na̠ru̠thsyū̠taṃ vāsō̠vāsa̍ḥ punaruthsyū̠ta-mpu̍naruthsyū̠taṃ vāsa̍ḥ ।
31) pu̠na̠ru̠thsyū̠tamiti̍ punaḥ - u̠thsyū̠tam ।
32) vāsa̍ḥ punaruthsṛ̠ṣṭaḥ pu̍naruthsṛ̠ṣṭō vāsō̠vāsa̍ḥ punaruthsṛ̠ṣṭaḥ ।
33) pu̠na̠ru̠thsṛ̠ṣṭō̍ 'na̠ḍvā na̍na̠ḍvā-npu̍naruthsṛ̠ṣṭaḥ pu̍naruthsṛ̠ṣṭō̍ 'na̠ḍvān ।
33) pu̠na̠ru̠thsṛ̠ṣṭa iti̍ punaḥ - u̠thsṛ̠ṣṭaḥ ।
34) a̠na̠ḍvā-npu̍narā̠dhēya̍sya punarā̠dhēya̍syāna̠ḍvā na̍na̠ḍvā-npu̍narā̠dhēya̍sya ।
35) pu̠na̠rā̠dhēya̍sya̠ samṛ̍ddhyai̠ samṛ̍ddhyai punarā̠dhēya̍sya punarā̠dhēya̍sya̠ samṛ̍ddhyai ।
35) pu̠na̠rā̠dhēya̠syēti̍ punaḥ - ā̠dhēya̍sya ।
36) samṛ̍ddhyai sa̠pta sa̠pta samṛ̍ddhyai̠ samṛ̍ddhyai sa̠pta ।
36) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
37) sa̠pta tē̍ tē sa̠pta sa̠pta tē̎ ।
38) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
39) a̠gnē̠ sa̠midha̍-ssa̠midhō̎ 'gnē 'gnē sa̠midha̍ḥ ।
40) sa̠midha̍-ssa̠pta sa̠pta sa̠midha̍-ssa̠midha̍-ssa̠pta ।
40) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
41) sa̠pta ji̠hvā ji̠hvā-ssa̠pta sa̠pta ji̠hvāḥ ।
42) ji̠hvā itīti̍ ji̠hvā ji̠hvā iti̍ ।
43) itya̍gnihō̠tra ma̍gnihō̠tra mitītya̍gnihō̠tram ।
44) a̠gni̠hō̠tra-ñju̍hōti juhōtyagnihō̠tra ma̍gnihō̠tra-ñju̍hōti ।
44) a̠gni̠hō̠tramitya̍gni - hō̠tram ।
45) ju̠hō̠ti̠ yatra̍yatra̠ yatra̍yatra juhōti juhōti̠ yatra̍yatra ।
46) yatra̍yatrai̠vaiva yatra̍yatra̠ yatra̍yatrai̠va ।
46) yatra̍ya̠trēti̠ yatra̍ - ya̠tra̠ ।
47) ē̠vāsyā̎syai̠vaivāsya̍ ।
48) a̠sya̠ nya̍kta̠nnya̍kta masyāsya̠ nya̍ktam ।
49) nya̍kta̠-ntata̠statō̠ nya̍kta̠nnya̍kta̠-ntata̍ḥ ।
49) nya̍kta̠miti̠ ni - a̠kta̠m ।
50) tata̍ ē̠vaiva tata̠stata̍ ē̠va ।
॥ 8 ॥ (50/68)
1) ē̠vaina̍ mēna mē̠vaivaina̎m ।
2) ē̠na̠ mavāvai̍na mēna̠ mava̍ ।
3) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
4) ru̠ndhē̠ vī̠ra̠hā vī̍ra̠hā ru̍ndhē rundhē vīra̠hā ।
5) vī̠ra̠hā vai vai vī̍ra̠hā vī̍ra̠hā vai ।
5) vī̠ra̠hēti̍ vīra - hā ।
6) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
7) ē̠ṣa dē̠vānā̎-ndē̠vānā̍ mē̠ṣa ē̠ṣa dē̠vānā̎m ।
8) dē̠vānā̠ṃ yō yō dē̠vānā̎-ndē̠vānā̠ṃ yaḥ ।
9) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
10) a̠gni mu̍dvā̠saya̍ta udvā̠saya̍tē̠ 'gni ma̠gni mu̍dvā̠saya̍tē ।
11) u̠dvā̠saya̍tē̠ tasya̠ tasyō̎dvā̠saya̍ta udvā̠saya̍tē̠ tasya̍ ।
11) u̠dvā̠saya̍ta̠ ityu̍t - vā̠saya̍tē ।
12) tasya̠ varu̍ṇō̠ varu̍ṇa̠stasya̠ tasya̠ varu̍ṇaḥ ।
13) varu̍ṇa ē̠vaiva varu̍ṇō̠ varu̍ṇa ē̠va ।
14) ē̠va rṇa̠yādṛ̍ṇa̠yādē̠vaiva rṇa̠yāt ।
15) ṛ̠ṇa̠yādā̎gnivāru̠ṇa mā̎gnivāru̠ṇa mṛ̍ṇa̠yādṛ̍ṇa̠yādā̎gnivāru̠ṇam ।
15) ṛ̠ṇa̠yādityṛ̍ṇa - yāt ।
16) ā̠gni̠vā̠ru̠ṇa mēkā̍daśakapāla̠ mēkā̍daśakapāla māgnivāru̠ṇa mā̎gnivāru̠ṇa mēkā̍daśakapālam ।
16) ā̠gni̠vā̠ru̠ṇamityā̎gni - vā̠ru̠ṇam ।
17) ēkā̍daśakapāla̠ manvanvēkā̍daśakapāla̠ mēkā̍daśakapāla̠ manu̍ ।
17) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
18) anu̠ ni-rṇiranvanu̠ niḥ ।
19) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
20) va̠pē̠-dyaṃ yaṃ va̍pē-dvapē̠-dyam ।
21) ya-ñcha̍ cha̠ yaṃ ya-ñcha̍ ।
22) chai̠vaiva cha̍ chai̠va ।
23) ē̠va hanti̠ hantyē̠vaiva hanti̍ ।
24) hanti̠ yō yō hanti̠ hanti̠ yaḥ ।
25) yaścha̍ cha̠ yō yaścha̍ ।
26) chā̠syā̠sya̠ cha̠ chā̠sya̠ ।
27) a̠sya̠ rṇa̠yādṛ̍ṇa̠yāda̍syāsya rṇa̠yāt ।
28) ṛ̠ṇa̠yā-ttau tā vṛ̍ṇa̠yādṛ̍ṇa̠yā-ttau ।
28) ṛ̠ṇa̠yādityṛ̍ṇa - yāt ।
29) tau bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍na̠ tau tau bhā̍ga̠dhēyē̍na ।
30) bhā̠ga̠dhēyē̍na prīṇāti prīṇāti bhāga̠dhēyē̍na bhāga̠dhēyē̍na prīṇāti ।
30) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
31) prī̠ṇā̠ti̠ na na prī̍ṇāti prīṇāti̠ na ।
32) nārti̠ mārti̠nna nārti̎m ।
33) ārti̠ mā ''rti̠ mārti̠ mā ।
34) ārchCha̍tyṛchCha̠tyārchCha̍ti ।
35) ṛ̠chCha̠ti̠ yaja̍mānō̠ yaja̍māna ṛchChatyṛchChati̠ yaja̍mānaḥ ।
36) yaja̍māna̠ iti̠ yaja̍mānaḥ ।
॥ 9 ॥ (36/43)
॥ a. 2 ॥
1) bhūmi̍-rbhū̠mnā bhū̠mnā bhūmi̠-rbhūmi̍-rbhū̠mnā ।
2) bhū̠mnā dyau-rdyau-rbhū̠mnā bhū̠mnā dyauḥ ।
3) dyau-rva̍ri̠ṇā va̍ri̠ṇā dyau-rdyau-rva̍ri̠ṇā ।
4) va̠ri̠ṇā 'ntari̍kṣa ma̠ntari̍kṣaṃ vari̠ṇā va̍ri̠ṇā 'ntari̍kṣam ।
5) a̠ntari̍kṣa-mmahi̠tvā ma̍hi̠tvā 'ntari̍kṣa ma̠ntari̍kṣa-mmahi̠tvā ।
6) ma̠hi̠tvēti̍ mahi - tvā ।
7) u̠pasthē̍ tē ta u̠pastha̍ u̠pasthē̍ tē ।
7) u̠pastha̠ ityu̠pa - sthē̠ ।
8) tē̠ dē̠vi̠ dē̠vi̠ tē̠ tē̠ dē̠vi̠ ।
9) dē̠vya̠di̠tē̠ 'di̠tē̠ dē̠vi̠ dē̠vya̠di̠tē̠ ।
10) a̠di̠tē̠ 'gni ma̠gni ma̍ditē 'ditē̠ 'gnim ।
11) a̠gni ma̍nnā̠da ma̍nnā̠da ma̠gni ma̠gni ma̍nnā̠dam ।
12) a̠nnā̠da ma̠nnādyā̍yā̠ nnādyā̍yā nnā̠da ma̍nnā̠da ma̠nnādyā̍ya ।
12) a̠nnā̠damitya̍nna - a̠dam ।
13) a̠nnādyā̠yā 'nnādyā̍yā̠ nnādyā̠yā ।
13) a̠nnādyā̠yētya̍nna - adyā̍ya ।
14) ā da̍dhē dadha̠ ā da̍dhē ।
15) da̠dha̠ iti̍ dadhē ।
16) ā 'ya ma̠ya mā 'yam ।
17) a̠ya-ṅgau-rgaura̠ya ma̠ya-ṅgauḥ ।
18) gauḥ pṛśñi̠ḥ pṛśñi̠-rgau-rgauḥ pṛśñi̍ḥ ।
19) pṛśñi̍ rakramī dakramī̠-tpṛśñi̠ḥ pṛśñi̍ rakramīt ।
20) a̠kra̠mī̠ dasa̍na̠ dasa̍na dakramī dakramī̠ dasa̍nat ।
21) asa̍na-nmā̠tara̍-mmā̠tara̠ masa̍na̠ dasa̍na-nmā̠tara̎m ।
22) mā̠tara̠-mpuna̠ḥ puna̍-rmā̠tara̍-mmā̠tara̠-mpuna̍ḥ ।
23) puna̠riti̠ puna̍ḥ ।
24) pi̠tara̍-ñcha cha pi̠tara̍-mpi̠tara̍-ñcha ।
25) cha̠ pra̠ya-npra̠yaggścha̍ cha pra̠yann ।
26) pra̠ya-nthsuva̠-ssuva̍ḥ pra̠ya-npra̠ya-nthsuva̍ḥ ।
26) pra̠yanniti̍ pra - yann ।
27) suva̠riti̠ suva̍ḥ ।
28) tri̠(gm̠)śa-ddhāma̠ dhāma̍ tri̠(gm̠)śa-ttri̠(gm̠)śa-ddhāma̍ ।
29) dhāma̠ vi vi dhāma̠ dhāma̠ vi ।
30) vi rā̍jati rājati̠ vi vi rā̍jati ।
31) rā̠ja̠ti̠ vāg vāg rā̍jati rājati̠ vāk ।
32) vā-kpa̍ta̠ṅgāya̍ pata̠ṅgāya̠ vāg vā-kpa̍ta̠ṅgāya̍ ।
33) pa̠ta̠ṅgāya̍ śiśriyē śiśriyē pata̠ṅgāya̍ pata̠ṅgāya̍ śiśriyē ।
34) śi̠śri̠ya̠ iti̍ śiśriyē ।
35) pratya̍syāsya̠ prati̠ pratya̍sya ।
36) a̠sya̠ va̠ha̠ va̠hā̠syā̠sya̠ va̠ha̠ ।
37) va̠ha̠ dyubhi̠-rdyubhi̍-rvaha vaha̠ dyubhi̍ḥ ।
38) dyubhi̠riti̠ dyu - bhi̠ḥ ।
39) a̠sya prā̠ṇā-tprā̠ṇā da̠syāsya prā̠ṇāt ।
40) prā̠ṇā da̍pāna̠tya̍pāna̠tī prā̠ṇā-tprā̠ṇāda̍pāna̠tī ।
40) prā̠ṇāditi̍ pra - a̠nāt ।
41) a̠pā̠na̠tya̍nta ra̠nta ra̍pāna̠tya̍pāna̠tya̍ntaḥ ।
41) a̠pā̠na̠tītya̍pa - a̠na̠tī ।
42) a̠ntaścha̍rati charatya̠nta ra̠ntaścha̍rati ।
43) cha̠ra̠ti̠ rō̠cha̠nā rō̍cha̠nā cha̍rati charati rōcha̠nā ।
44) rō̠cha̠nēti̍ rōcha̠nā ।
45) vya̍khyadakhya̠-dvi vya̍khyat ।
46) a̠khya̠-nma̠hi̠ṣō ma̍hi̠ṣō̎ 'khyadakhya-nmahi̠ṣaḥ ।
47) ma̠hi̠ṣa-ssuva̠-ssuva̍-rmahi̠ṣō ma̍hi̠ṣa-ssuva̍ḥ ।
48) suva̠riti̠ suva̍ḥ ।
49) ya-ttvā̎ tvā̠ ya-dya-ttvā̎ ।
50) tvā̠ kru̠ddhaḥ kru̠ddhastvā̎ tvā kru̠ddhaḥ ।
॥ 10 ॥ (50/56)
1) kru̠ddhaḥ pa̍rō̠vapa̍ parō̠vapa̍ kru̠ddhaḥ kru̠ddhaḥ pa̍rō̠vapa̍ ।
2) pa̠rō̠vapa̍ ma̠nyunā̍ ma̠nyunā̍ parō̠vapa̍ parō̠vapa̍ ma̠nyunā̎ ।
2) pa̠rō̠vapēti̍ parā - u̠pava̍ ।
3) ma̠nyunā̠ ya-dya-nma̠nyunā̍ ma̠nyunā̠ yat ।
4) yadava̠rtyā 'va̍rtyā̠ ya-dyadava̍rtyā ।
5) ava̠rtyētyava̍rtyā ।
6) su̠kalpa̍ magnē 'gnē su̠kalpa(gm̍) su̠kalpa̍ magnē ।
6) su̠kalpa̠miti̍ su - kalpa̎m ।
7) a̠gnē̠ ta-ttada̍gnē 'gnē̠ tat ।
8) ta-ttava̠ tava̠ ta-tta-ttava̍ ।
9) tava̠ puna̠ḥ puna̠stava̠ tava̠ puna̍ḥ ।
10) puna̍stvā tvā̠ puna̠ḥ puna̍stvā ।
11) tvōdu-ttvā̠ tvōt ।
12) u-ddī̍payāmasi dīpayāma̠syudu-ddī̍payāmasi ।
13) dī̠pa̠yā̠ma̠sīti̍ dīpayāmasi ।
14) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
15) tē̠ ma̠nyupa̍rōptasya ma̠nyupa̍rōptasya tē tē ma̠nyupa̍rōptasya ।
16) ma̠nyupa̍rōptasya pṛthi̠vī-mpṛ̍thi̠vī-mma̠nyupa̍rōptasya ma̠nyupa̍rōptasya pṛthi̠vīm ।
16) ma̠nyupa̍rōpta̠syēti̍ ma̠nyu - pa̠rō̠pta̠sya̠ ।
17) pṛ̠thi̠vī manvanu̍ pṛthi̠vī-mpṛ̍thi̠vī manu̍ ।
18) anu̍ daddhva̠sē da̍ddhva̠sē 'nvanu̍ daddhva̠sē ।
19) da̠ddhva̠sa iti̍ daddhva̠sē ।
20) ā̠di̠tyā viśvē̠ viśva̍ ādi̠tyā ā̍di̠tyā viśvē̎ ।
21) viśvē̠ ta-tta-dviśvē̠ viśvē̠ tat ।
22) ta-ddē̠vā dē̠vāsta-tta-ddē̠vāḥ ।
23) dē̠vā vasa̍vō̠ vasa̍vō dē̠vā dē̠vā vasa̍vaḥ ।
24) vasa̍vaścha cha̠ vasa̍vō̠ vasa̍vaścha ।
25) cha̠ sa̠mābha̍ra-nthsa̠mābha̍raggścha cha sa̠mābha̍rann ।
26) sa̠mābha̍ra̠nniti̍ saṃ - ābha̍rann ।
27) manō̠ jyōti̠-rjyōti̠-rmanō̠ manō̠ jyōti̍ḥ ।
28) jyōti̍-rjuṣatā-ñjuṣatā̠-ñjyōti̠-rjyōti̍-rjuṣatām ।
29) ju̠ṣa̠tā̠ mājya̠ mājya̍-ñjuṣatā-ñjuṣatā̠ mājya̎m ।
30) ājya̠ṃ vichChi̍nna̠ṃ vichChi̍nna̠ mājya̠ mājya̠ṃ vichChi̍nnam ।
31) vichChi̍nnaṃ ya̠jñaṃ ya̠jñaṃ vichChi̍nna̠ṃ vichChi̍nnaṃ ya̠jñam ।
31) vichChi̍nna̠miti̠ vi - Chi̠nna̠m ।
32) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
33) sa mi̠ma mi̠magṃ sagṃ sa mi̠mam ।
34) i̠ma-nda̍dhātu dadhātvi̠ma mi̠ma-nda̍dhātu ।
35) da̠dhā̠tviti̍ dadhātu ।
36) bṛha̠spati̍ stanutā-ntanutā̠-mbṛha̠spati̠-rbṛha̠spati̍ stanutām ।
37) ta̠nu̠tā̠ mi̠ma mi̠ma-nta̍nutā-ntanutā mi̠mam ।
38) i̠mannō̍ na i̠ma mi̠manna̍ḥ ।
39) nō̠ viśvē̠ viśvē̍ nō nō̠ viśvē̎ ।
40) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
41) dē̠vā i̠hē ha dē̠vā dē̠vā i̠ha ।
42) i̠ha mā̍dayantā-mmādayantā mi̠hē ha mā̍dayantām ।
43) mā̠da̠ya̠ntā̠miti̍ mādayantām ।
44) sa̠pta tē̍ tē sa̠pta sa̠pta tē̎ ।
45) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
46) a̠gnē̠ sa̠midha̍-ssa̠midhō̎ 'gnē 'gnē sa̠midha̍ḥ ।
47) sa̠midha̍-ssa̠pta sa̠pta sa̠midha̍-ssa̠midha̍-ssa̠pta ।
47) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
48) sa̠pta ji̠hvā ji̠hvā-ssa̠pta sa̠pta ji̠hvāḥ ।
49) ji̠hvā-ssa̠pta sa̠pta ji̠hvā ji̠hvā-ssa̠pta ।
50) sa̠pta rṣa̍ya̠ ṛṣa̍ya-ssa̠pta sa̠pta rṣa̍yaḥ ।
॥ 11 ॥ (50/55)
1) ṛṣa̍ya-ssa̠pta sa̠pta rṣa̍ya̠ ṛṣa̍ya-ssa̠pta ।
2) sa̠pta dhāma̠ dhāma̍ sa̠pta sa̠pta dhāma̍ ।
3) dhāma̍ pri̠yāṇi̍ pri̠yāṇi̠ dhāma̠ dhāma̍ pri̠yāṇi̍ ।
4) pri̠yāṇīti̍ pri̠yāṇi̍ ।
5) sa̠pta hōtrā̠ hōtrā̎-ssa̠pta sa̠pta hōtrā̎ḥ ।
6) hōtrā̎-ssapta̠dhā sa̍pta̠dhā hōtrā̠ hōtrā̎-ssapta̠dhā ।
7) sa̠pta̠dhā tvā̎ tvā sapta̠dhā sa̍pta̠dhā tvā̎ ।
7) sa̠pta̠dhēti̍ sapta - dhā ।
8) tvā̠ ya̠ja̠nti̠ ya̠ja̠nti̠ tvā̠ tvā̠ ya̠ja̠nti̠ ।
9) ya̠ja̠nti̠ sa̠pta sa̠pta ya̍janti yajanti sa̠pta ।
10) sa̠pta yōnī̠-ryōnī̎-ssa̠pta sa̠pta yōnī̎ḥ ।
11) yōnī̠rā yōnī̠-ryōnī̠rā ।
12) ā pṛ̍ṇasva pṛṇa̠svā pṛ̍ṇasva ।
13) pṛ̠ṇa̠svā̠ ghṛ̠tēna̍ ghṛ̠tēna̍ pṛṇasva pṛṇasvā ghṛ̠tēna̍ ।
14) ghṛ̠tēnēti̍ ghṛ̠tēna̍ ।
15) puna̍ rū̠rjōrjā puna̠ḥ puna̍ rū̠rjā ।
16) ū̠rjā ni nyū̎rjōrjā ni ।
17) ni va̍rtasva vartasva̠ ni ni va̍rtasva ।
18) va̠rta̠sva̠ puna̠ḥ puna̍-rvartasva vartasva̠ puna̍ḥ ।
19) puna̍ ragnē 'gnē̠ puna̠ḥ puna̍ ragnē ।
20) a̠gna̠ i̠ṣēṣā 'gnē̎ 'gna i̠ṣā ।
21) i̠ṣā ''yu̠ṣā ''yu̍ṣē̠ṣēṣā ''yu̍ṣā ।
22) āyu̠ṣētyāyu̍ṣā ।
23) puna̍-rnō na̠ḥ puna̠ḥ puna̍-rnaḥ ।
24) na̠ḥ pā̠hi̠ pā̠hi̠ nō̠ na̠ḥ pā̠hi̠ ।
25) pā̠hi̠ vi̠śvatō̍ vi̠śvata̍ spāhi pāhi vi̠śvata̍ḥ ।
26) vi̠śvata̠ iti̍ vi̠śvata̍ḥ ।
27) sa̠ha ra̠yyā ra̠yyā sa̠ha sa̠ha ra̠yyā ।
28) ra̠yyā ni ni ra̠yyā ra̠yyā ni ।
29) ni va̍rtasva vartasva̠ ni ni va̍rtasva ।
30) va̠rta̠svāgnē 'gnē̍ vartasva varta̠svāgnē̎ ।
31) agnē̠ pinva̍sva̠ pinva̠svāgnē 'gnē̠ pinva̍sva ।
32) pinva̍sva̠ dhāra̍yā̠ dhāra̍yā̠ pinva̍sva̠ pinva̍sva̠ dhāra̍yā ।
33) dhāra̠yēti̠ dhāra̍yā ।
34) vi̠śvaphsni̍yā vi̠śvatō̍ vi̠śvatō̍ vi̠śvaphsni̍yā vi̠śvaphsni̍yā vi̠śvata̍ḥ ।
34) vi̠śvaphsni̠yēti̍ vi̠śva - phsni̠yā̠ ।
35) vi̠śvata̠ spari̠ pari̍ vi̠śvatō̍ vi̠śvata̠ spari̍ ।
36) parīti̠ pari̍ ।
37) lēka̠-ssalē̍ka̠-ssalē̍kō̠ lēkō̠ lēka̠-ssalē̍kaḥ ।
38) salē̍ka-ssu̠lēka̍-ssu̠lēka̠-ssalē̍ka̠-ssalē̍ka-ssu̠lēka̍ḥ ।
38) salē̍ka̠ iti̠ sa - lē̠ka̠ḥ ।
39) su̠lēka̠stē tē su̠lēka̍-ssu̠lēka̠stē ।
39) su̠lēka̠ iti̍ su - lēka̍ḥ ।
40) tē nō̍ na̠stē tē na̍ḥ ।
41) na̠ ā̠di̠tyā ā̍di̠tyā nō̍ na ādi̠tyāḥ ।
42) ā̠di̠tyā ājya̠ mājya̍ mādi̠tyā ā̍di̠tyā ājya̎m ।
43) ājya̍-ñjuṣā̠ṇā ju̍ṣā̠ṇā ājya̠ mājya̍-ñjuṣā̠ṇāḥ ।
44) ju̠ṣā̠ṇā vi̍yantu viyantu juṣā̠ṇā ju̍ṣā̠ṇā vi̍yantu ।
45) vi̠ya̠ntu̠ kēta̠ḥ kētō̍ viyantu viyantu̠ kēta̍ḥ ।
46) kēta̠-ssakē̍ta̠-ssakē̍ta̠ḥ kēta̠ḥ kēta̠-ssakē̍taḥ ।
47) sakē̍ta-ssu̠kēta̍-ssu̠kēta̠-ssakē̍ta̠-ssakē̍ta-ssu̠kēta̍ḥ ।
47) sakē̍ta̠ iti̠ sa - kē̠ta̠ḥ ।
48) su̠kēta̠stē tē su̠kēta̍-ssu̠kēta̠stē ।
48) su̠kēta̠ iti̍ su - kēta̍ḥ ।
49) tē nō̍ na̠stē tē na̍ḥ ।
50) na̠ ā̠di̠tyā ā̍di̠tyā nō̍ na ādi̠tyāḥ ।
51) ā̠di̠tyā ājya̠ mājya̍ mādi̠tyā ā̍di̠tyā ājya̎m ।
52) ājya̍-ñjuṣā̠ṇā ju̍ṣā̠ṇā ājya̠ mājya̍-ñjuṣā̠ṇāḥ ।
53) ju̠ṣā̠ṇā vi̍yantu viyantu juṣā̠ṇā ju̍ṣā̠ṇā vi̍yantu ।
54) vi̠ya̠ntu̠ viva̍svā̠n̠. viva̍svān. viyantu viyantu̠ viva̍svān ।
55) viva̍svā̠(gm̠) adi̍ti̠ radi̍ti̠-rviva̍svā̠n̠. viva̍svā̠(gm̠) adi̍tiḥ ।
56) adi̍ti̠-rdēva̍jūti̠-rdēva̍jūti̠ radi̍ti̠ radi̍ti̠-rdēva̍jūtiḥ ।
57) dēva̍jūti̠stē tē dēva̍jūti̠-rdēva̍jūti̠stē ।
57) dēva̍jūti̠riti̠ dēva̍ - jū̠ti̠ḥ ।
58) tē nō̍ na̠stē tē na̍ḥ ।
59) na̠ ā̠di̠tyā ā̍di̠tyā nō̍ na ādi̠tyāḥ ।
60) ā̠di̠tyā ājya̠ mājya̍ mādi̠tyā ā̍di̠tyā ājya̎m ।
61) ājya̍-ñjuṣā̠ṇā ju̍ṣā̠ṇā ājya̠ mājya̍-ñjuṣā̠ṇāḥ ।
62) ju̠ṣā̠ṇā vi̍yantu viyantu juṣā̠ṇā ju̍ṣā̠ṇā vi̍yantu ।
63) vi̠ya̠ntviti̍ viyantu ।
॥ 12 ॥ (63/70)
॥ a. 3 ॥
1) bhūmi̍-rbhū̠mnā bhū̠mnā bhūmi̠-rbhūmi̍-rbhū̠mnā ।
2) bhū̠mnā dyau-rdyau-rbhū̠mnā bhū̠mnā dyauḥ ।
3) dyau-rva̍ri̠ṇā va̍ri̠ṇā dyau-rdyau-rva̍ri̠ṇā ।
4) va̠ri̠ṇētīti̍ vari̠ṇā va̍ri̠ṇēti̍ ।
5) ityā̍hā̠hē tītyā̍ha ।
6) ā̠hā̠śiṣā̠ ''śiṣā̍ ''hāhā̠śiṣā̎ ।
7) ā̠śiṣai̠vaivāśiṣā̠ ''śiṣai̠va ।
7) ā̠śiṣētyā̎ - śiṣā̎ ।
8) ē̠vaina̍ mēna mē̠vaivaina̎m ।
9) ē̠na̠ maina̍ mēna̠ mā ।
10) ā dha̍ttē dhatta̠ ā dha̍ttē ।
11) dha̠ttē̠ sa̠rpā-ssa̠rpā dha̍ttē dhattē sa̠rpāḥ ।
12) sa̠rpā vai vai sa̠rpā-ssa̠rpā vai ।
13) vai jīrya̍ntō̠ jīrya̍ntō̠ vai vai jīrya̍ntaḥ ।
14) jīrya̍ntō 'manyantāmanyanta̠ jīrya̍ntō̠ jīrya̍ntō 'manyanta ।
15) a̠ma̠nya̠nta̠ sa sō̍ 'manyantāmanyanta̠ saḥ ।
16) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
17) ē̠ta-ṅka̍sa̠rṇīra̍ḥ kasa̠rṇīra̍ ē̠ta mē̠ta-ṅka̍sa̠rṇīra̍ḥ ।
18) ka̠sa̠rṇīra̍ḥ kādravē̠yaḥ kā̎dravē̠yaḥ ka̍sa̠rṇīra̍ḥ kasa̠rṇīra̍ḥ kādravē̠yaḥ ।
19) kā̠dra̠vē̠yō mantra̠-mmantra̍-ṅkādravē̠yaḥ kā̎dravē̠yō mantra̎m ।
20) mantra̍ mapaśyadapaśya̠-nmantra̠-mmantra̍ mapaśyat ।
21) a̠pa̠śya̠-ttata̠statō̍ 'paśyadapaśya̠-ttata̍ḥ ।
22) tatō̠ vai vai tata̠statō̠ vai ।
23) vai tē tē vai vai tē ।
24) tē jī̠rṇā jī̠rṇāstē tē jī̠rṇāḥ ।
25) jī̠rṇā sta̠nū sta̠nū-rjī̠rṇā jī̠rṇāsta̠nūḥ ।
26) ta̠nūrapāpa̍ ta̠nūsta̠nūrapa̍ ।
27) apā̎ghnatāghna̠tāpāpā̎ghnata ।
28) a̠ghna̠ta̠ sa̠rpa̠rā̠jñiyā̎-ssarparā̠jñiyā̍ aghnatāghnata sarparā̠jñiyā̎ḥ ।
29) sa̠rpa̠rā̠jñiyā̍ ṛ̠gbhir-ṛ̠gbhi-ssa̍rparā̠jñiyā̎-ssarparā̠jñiyā̍ ṛ̠gbhiḥ ।
29) sa̠rpa̠rā̠jñiyā̠ iti̍ sarpa - rā̠jñiyā̎ḥ ।
30) ṛ̠gbhi-rgārha̍patya̠-ṅgārha̍patya mṛ̠gbhir-ṛ̠gbhi-rgārha̍patyam ।
30) ṛ̠gbhirityṛ̍k - bhiḥ ।
31) gārha̍patya̠ mā gārha̍patya̠-ṅgārha̍patya̠ mā ।
31) gārha̍patya̠miti̠ gārha̍ - pa̠tya̠m ।
32) ā da̍dhāti dadhā̠tyā da̍dhāti ।
33) da̠dhā̠ti̠ pu̠na̠rna̠va-mpu̍narna̠va-nda̍dhāti dadhāti punarna̠vam ।
34) pu̠na̠rna̠va mē̠vaiva pu̍narna̠va-mpu̍narna̠va mē̠va ।
34) pu̠na̠rna̠vamiti̍ punaḥ - na̠vam ।
35) ē̠vaina̍ mēna mē̠vaivaina̎m ।
36) ē̠na̠ ma̠jara̍ ma̠jara̍ mēna mēna ma̠jara̎m ।
37) a̠jara̍-ṅkṛ̠tvā kṛ̠tvā 'jara̍ ma̠jara̍-ṅkṛ̠tvā ।
38) kṛ̠tvā ''dha̍ttē dhatta̠ ā kṛ̠tvā kṛ̠tvā ''dha̍ttē ।
39) ā dha̍ttē dhatta̠ ā dha̍ttē ।
40) dha̠ttē 'thō̠ athō̍ dhattē dha̠ttē 'thō̎ ।
41) athō̍ pū̠ta-mpū̠ta mathō̠ athō̍ pū̠tam ।
41) athō̠ ityathō̎ ।
42) pū̠ta mē̠vaiva pū̠ta-mpū̠ta mē̠va ।
43) ē̠va pṛ̍thi̠vī-mpṛ̍thi̠vī mē̠vaiva pṛ̍thi̠vīm ।
44) pṛ̠thi̠vī ma̠nnādya̍ ma̠nnādya̍-mpṛthi̠vī-mpṛ̍thi̠vī ma̠nnādya̎m ।
45) a̠nnādya̠nna nānnādya̍ ma̠nnādya̠nna ।
45) a̠nnādya̠mitya̍nna - adya̎m ।
46) nōpōpa̠ na nōpa̍ ।
47) upā̍namadanama̠ dupōpā̍namat ।
48) a̠na̠ma̠-thsā sā 'na̍madanama̠-thsā ।
49) saita mē̠tagṃ sā saitam ।
50) ē̠ta-mmantra̠-mmantra̍ mē̠ta mē̠ta-mmantra̎m ।
॥ 13 ॥ (50/57)
1) mantra̍ mapaśya dapaśya̠-nmantra̠-mmantra̍ mapaśyat ।
2) a̠pa̠śya̠-ttata̠statō̍ 'paśya dapaśya̠-ttata̍ḥ ।
3) tatō̠ vai vai tata̠statō̠ vai ।
4) vai tā-ntāṃ vai vai tām ।
5) tā ma̠nnādya̍ ma̠nnādya̠-ntā-ntā ma̠nnādya̎m ।
6) a̠nnādya̠ mupōpā̠nnādya̍ ma̠nnādya̠ mupa̍ ।
6) a̠nnādya̠mitya̍nna - adya̎m ।
7) upā̍namadanama̠ dupōpā̍namat ।
8) a̠na̠ma̠-dya-dyada̍namadanama̠-dyat ।
9) ya-thsa̍rparā̠jñiyā̎-ssarparā̠jñiyā̠ ya-dya-thsa̍rparā̠jñiyā̎ḥ ।
10) sa̠rpa̠rā̠jñiyā̍ ṛ̠gbhir-ṛ̠gbhi-ssa̍rparā̠jñiyā̎-ssarparā̠jñiyā̍ ṛ̠gbhiḥ ।
10) sa̠rpa̠rā̠jñiyā̠ iti̍ sarpa - rā̠jñiyā̎ḥ ।
11) ṛ̠gbhi-rgārha̍patya̠-ṅgārha̍patya mṛ̠gbhir-ṛ̠gbhi-rgārha̍patyam ।
11) ṛ̠gbhirityṛ̍k - bhiḥ ।
12) gārha̍patya mā̠dadhā̎tyā̠dadhā̍ti̠ gārha̍patya̠-ṅgārha̍patya mā̠dadhā̍ti ।
12) gārha̍patya̠miti̠ gārha̍ - pa̠tya̠m ।
13) ā̠dadhā̎ tya̠nnādya̍syā̠ nnādya̍syā̠dadhā̎ tyā̠dadhā̎tya̠nnādya̍sya ।
13) ā̠dadhā̠tītyā̎ - dadhā̍ti ।
14) a̠nnādya̠syāva̍ruddhyā̠ ava̍ruddhyā a̠nnādya̍syā̠nnādya̠syāva̍ruddhyai ।
14) a̠nnādya̠syētya̍nna - adya̍sya ।
15) ava̍ruddhyā̠ athō̠ athō̠ ava̍ruddhyā̠ ava̍ruddhyā̠ athō̎ ।
15) ava̍ruddhyā̠ ityava̍ - ru̠ddhyai̠ ।
16) athō̍ a̠syā ma̠syā mathō̠ athō̍ a̠syām ।
16) athō̠ ityathō̎ ।
17) a̠syā mē̠vaivāsyā ma̠syā mē̠va ।
18) ē̠vaina̍ mēna mē̠vaivaina̎m ।
19) ē̠na̠-mprati̍ṣṭhita̠-mprati̍ṣṭhita mēna mēna̠-mprati̍ṣṭhitam ।
20) prati̍ṣṭhita̠ mā prati̍ṣṭhita̠-mprati̍ṣṭhita̠ mā ।
20) prati̍ṣṭhita̠miti̠ prati̍ - sthi̠ta̠m ।
21) ā dha̍ttē dhatta̠ ā dha̍ttē ।
22) dha̠ttē̠ ya-dya-ddha̍ttē dhattē̠ yat ।
23) ya-ttvā̎ tvā̠ ya-dya-ttvā̎ ।
24) tvā̠ kru̠ddhaḥ kru̠ddhastvā̎ tvā kru̠ddhaḥ ।
25) kru̠ddhaḥ pa̍rō̠vapa̍ parō̠vapa̍ kru̠ddhaḥ kru̠ddhaḥ pa̍rō̠vapa̍ ।
26) pa̠rō̠vapē tīti̍ parō̠vapa̍ parō̠vapē ti̍ ।
26) pa̠rō̠vapēti̍ parā - u̠vapa̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hāpāpā̍hā̠hāpa̍ ।
29) apa̍ hnutē hnu̠tē 'pāpa̍ hnutē ।
30) hnu̠ta̠ ē̠vaiva hnu̍tē hnuta ē̠va ।
31) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
32) a̠smai̠ ta-ttada̍smā asmai̠ tat ।
33) ta-tpuna̠ḥ puna̠sta-tta-tpuna̍ḥ ।
34) puna̍stvā tvā̠ puna̠ḥ puna̍stvā ।
35) tvōdu-ttvā̠ tvōt ।
36) u-ddī̍payāmasi dīpayāma̠syudu-ddī̍payāmasi ।
37) dī̠pa̠yā̠ma̠sītīti̍ dīpayāmasi dīpayāma̠sīti̍ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠ha̠ sagṃ sa mā̍hāha̠ sam ।
40) sa mi̍ndha indhē̠ sagṃ sa mi̍ndhē ।
41) i̠ndha̠ ē̠vaivē ndha̍ indha ē̠va ।
42) ē̠vaina̍ mēna mē̠vaivaina̎m ।
43) ē̠na̠ṃ ya-dyadē̍na mēna̠ṃ yat ।
44) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
45) tē̠ ma̠nyupa̍rōptasya ma̠nyupa̍rōptasya tē tē ma̠nyupa̍rōptasya ।
46) ma̠nyupa̍rōpta̠syē tīti̍ ma̠nyupa̍rōptasya ma̠nyupa̍rōpta̠syē ti̍ ।
46) ma̠nyupa̍rōpta̠syēti̍ ma̠nyu - pa̠rō̠pta̠sya̠ ।
47) ityā̍hā̠hē tītyā̍ha ।
48) ā̠ha̠ dē̠vatā̍bhi-rdē̠vatā̍bhirāhāha dē̠vatā̍bhiḥ ।
49) dē̠vatā̍bhi rē̠vaiva dē̠vatā̍bhi-rdē̠vatā̍bhirē̠va ।
50) ē̠vaina̍ mēna mē̠vaivaina̎m ।
॥ 14 ॥ (50/61)
1) ē̠na̠(gm̠) sagṃ sa mē̍na mēna̠(gm̠) sam ।
2) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
3) bha̠ra̠ti̠ vi vi bha̍rati bharati̠ vi ।
4) vi vai vai vi vi vai ।
5) vā ē̠tasyai̠tasya̠ vai vā ē̠tasya̍ ।
6) ē̠tasya̍ ya̠jñō ya̠jña ē̠tasyai̠tasya̍ ya̠jñaḥ ।
7) ya̠jñaśChi̍dyatē Chidyatē ya̠jñō ya̠jñaśChi̍dyatē ।
8) Chi̠dya̠tē̠ yō yaśChi̍dyatē Chidyatē̠ yaḥ ।
9) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
10) a̠gni mu̍dvā̠saya̍ta udvā̠saya̍tē̠ 'gni ma̠gni mu̍dvā̠saya̍tē ।
11) u̠dvā̠saya̍tē̠ bṛha̠spati̍vatyā̠ bṛha̠spati̍vatyōdvā̠saya̍ta udvā̠saya̍tē̠ bṛha̠spati̍vatyā ।
11) u̠dvā̠saya̍ta̠ ityu̍t - vā̠saya̍tē ।
12) bṛha̠spati̍vatya̠rcharchā bṛha̠spati̍vatyā̠ bṛha̠spati̍vatya̠rchā ।
12) bṛha̠spati̍va̠tyēti̠ bṛha̠spati̍ - va̠tyā̠ ।
13) ṛ̠chōpōpā̠-rcharchōpa̍ ।
14) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
15) ti̠ṣṭha̠tē̠ brahma̠ brahma̍ tiṣṭhatē tiṣṭhatē̠ brahma̍ ।
16) brahma̠ vai vai brahma̠ brahma̠ vai ।
17) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
18) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
19) bṛha̠spati̠-rbrahma̍ṇā̠ brahma̍ṇā̠ bṛha̠spati̠-rbṛha̠spati̠-rbrahma̍ṇā ।
20) brahma̍ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
21) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
22) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
23) sa-nda̍dhāti dadhāti̠ sagṃ sa-nda̍dhāti ।
24) da̠dhā̠ti̠ vichChi̍nna̠ṃ vichChi̍nna-ndadhāti dadhāti̠ vichChi̍nnam ।
25) vichChi̍nnaṃ ya̠jñaṃ ya̠jñaṃ vichChi̍nna̠ṃ vichChi̍nnaṃ ya̠jñam ।
25) vichChi̍nna̠miti̠ vi - Chi̠nna̠m ।
26) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
27) sa mi̠ma mi̠magṃ sagṃ sa mi̠mam ।
28) i̠ma-nda̍dhātu dadhātvi̠ma mi̠ma-nda̍dhātu ।
29) da̠dhā̠tvitīti̍ dadhātu dadhā̠tviti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ santa̍tyai̠ santa̍tyā āhāha̠ santa̍tyai ।
32) santa̍tyai̠ viśvē̠ viśvē̠ santa̍tyai̠ santa̍tyai̠ viśvē̎ ।
32) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
33) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
34) dē̠vā i̠hē ha dē̠vā dē̠vā i̠ha ।
35) i̠ha mā̍dayantā-mmādayantā mi̠hē ha mā̍dayantām ।
36) mā̠da̠ya̠ntā̠ mitīti̍ mādayantā-mmādayantā̠ miti̍ ।
37) ityā̍hā̠hē tītyā̍ha ।
38) ā̠ha̠ sa̠ntatya̍ sa̠ntatyā̍hāha sa̠ntatya̍ ।
39) sa̠ntatyai̠vaiva sa̠ntatya̍ sa̠ntatyai̠va ।
39) sa̠ntatyēti̍ saṃ - tatya̍ ।
40) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
41) ya̠jña-ndē̠vēbhyō̍ dē̠vēbhyō̍ ya̠jñaṃ ya̠jña-ndē̠vēbhya̍ḥ ।
42) dē̠vēbhyō 'nvanu̍ dē̠vēbhyō̍ dē̠vēbhyō 'nu̍ ।
43) anu̍ diśati diśa̠tyanvanu̍ diśati ।
44) di̠śa̠ti̠ sa̠pta sa̠pta di̍śati diśati sa̠pta ।
45) sa̠pta tē̍ tē sa̠pta sa̠pta tē̎ ।
46) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
47) a̠gnē̠ sa̠midha̍-ssa̠midhō̎ 'gnē 'gnē sa̠midha̍ḥ ।
48) sa̠midha̍-ssa̠pta sa̠pta sa̠midha̍-ssa̠midha̍-ssa̠pta ।
48) sa̠midha̠ iti̍ saṃ - idha̍ḥ ।
49) sa̠pta ji̠hvā ji̠hvā-ssa̠pta sa̠pta ji̠hvāḥ ।
50) ji̠hvā itīti̍ ji̠hvā ji̠hvā iti̍ ।
॥ 15 ॥ (50/56)
1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ sa̠ptasa̍pta sa̠ptasa̍ptāhāha sa̠ptasa̍pta ।
3) sa̠ptasa̍pta̠ vai vai sa̠ptasa̍pta sa̠ptasa̍pta̠ vai ।
3) sa̠ptasa̠ptēti̍ sa̠pta - sa̠pta̠ ।
4) vai sa̍pta̠dhā sa̍pta̠dhā vai vai sa̍pta̠dhā ।
5) sa̠pta̠dhā 'gnēra̠gnē-ssa̍pta̠dhā sa̍pta̠dhā 'gnēḥ ।
5) sa̠pta̠dhēti̍ sapta - dhā ।
6) a̠gnēḥ pri̠yāḥ pri̠yā a̠gnēra̠gnēḥ pri̠yāḥ ।
7) pri̠yā sta̠nuva̍ sta̠nuva̍ḥ pri̠yāḥ pri̠yāsta̠nuva̍ḥ ।
8) ta̠nuva̠ stāstā sta̠nuva̍ sta̠nuva̠stāḥ ।
9) tā ē̠vaiva tāstā ē̠va ।
10) ē̠vāvāvai̠vaivāva̍ ।
11) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
12) ru̠ndhē̠ puna̠ḥ punā̍ rundhē rundhē̠ puna̍ḥ ।
13) puna̍ rū̠rjōrjā puna̠ḥ puna̍ rū̠rjā ।
14) ū̠rjā sa̠ha sa̠hōrjōrjā sa̠ha ।
15) sa̠ha ra̠yyā ra̠yyā sa̠ha sa̠ha ra̠yyā ।
16) ra̠yyētīti̍ ra̠yyā ra̠yyēti̍ ।
17) itya̠bhitō̠ 'bhita̠ itītya̠bhita̍ḥ ।
18) a̠bhita̍ḥ purō̠ḍāśa̍-mpurō̠ḍāśa̍ ma̠bhitō̠ 'bhita̍ḥ purō̠ḍāśa̎m ।
19) pu̠rō̠ḍāśa̠ māhu̍tī̠ āhu̍tī purō̠ḍāśa̍-mpurō̠ḍāśa̠ māhu̍tī ।
20) āhu̍tī juhōti juhō̠tyāhu̍tī̠ āhu̍tī juhōti ।
20) āhu̍tī̠ ityā - hu̠tī̠ ।
21) ju̠hō̠ti̠ yaja̍māna̠ṃ yaja̍māna-ñjuhōti juhōti̠ yaja̍mānam ।
22) yaja̍māna mē̠vaiva yaja̍māna̠ṃ yaja̍māna mē̠va ।
23) ē̠vōrjōrjaivaivōrjā ।
24) ū̠rjā cha̍ chō̠rjōrjā cha̍ ।
25) cha̠ ra̠yyā ra̠yyā cha̍ cha ra̠yyā ।
26) ra̠yyā cha̍ cha ra̠yyā ra̠yyā cha̍ ।
27) chō̠bha̠yata̍ ubha̠yata̍ścha chōbha̠yata̍ḥ ।
28) u̠bha̠yata̠ḥ pari̠ paryu̍bha̠yata̍ ubha̠yata̠ḥ pari̍ ।
29) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
30) gṛ̠hṇā̠tyā̠di̠tyā ā̍di̠tyā gṛ̍hṇāti gṛhṇātyādi̠tyāḥ ।
31) ā̠di̠tyā vai vā ā̍di̠tyā ā̍di̠tyā vai ।
32) vā a̠smā da̠smā-dvai vā a̠smāt ।
33) a̠smā llō̠kā llō̠kā da̠smā da̠smā llō̠kāt ।
34) lō̠kāda̠mu ma̠mum ँlō̠kā llō̠kāda̠mum ।
35) a̠mum ँlō̠kam ँlō̠ka ma̠mu ma̠mum ँlō̠kam ।
36) lō̠ka mā̍yannāyann ँlō̠kam ँlō̠ka mā̍yann ।
37) ā̠ya̠-ntē ta ā̍yannāya̠-ntē ।
38) tē̍ 'muṣmi̍nna̠muṣmi̠-ntē tē̍ 'muṣminn̍ ।
39) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍ nna̠muṣmi̍n ँlō̠kē ।
40) lō̠kē vi vi lō̠kē lō̠kē vi ।
41) vya̍tṛṣyannatṛṣya̠n̠. vi vya̍tṛṣyann ।
42) a̠tṛ̠ṣya̠-ntē tē̍ 'tṛṣyannatṛṣya̠-ntē ।
43) ta i̠ma mi̠ma-ntē ta i̠mam ।
44) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
45) lō̠ka-mpuna̠ḥ puna̍-rlō̠kam ँlō̠ka-mpuna̍ḥ ।
46) puna̍ rabhya̠vētyā̎bhya̠vētya̠ puna̠ḥ puna̍ rabhya̠vētya̍ ।
47) a̠bhya̠vētyā̠gni ma̠gni ma̍bhya̠vētyā̎bhya̠vētyā̠gnim ।
47) a̠bhya̠vētyētya̍bhi - a̠vētya̍ ।
48) a̠gni mā̠dhāyā̠dhāyā̠gni ma̠gni mā̠dhāya̍ ।
49) ā̠dhāyai̠tā nē̠tā nā̠dhāyā̠dhāyai̠tān ।
49) ā̠dhāyētyā̎ - dhāya̍ ।
50) ē̠tān. hōmā̠n̠. hōmā̍ nē̠tā nē̠tān. hōmān̍ ।
51) hōmā̍ najuhavu rajuhavu̠r̠ hōmā̠n̠. hōmā̍ najuhavuḥ ।
52) a̠ju̠ha̠vu̠stē tē̍ 'juhavu rajuhavu̠stē ।
53) ta ā̎rdhnuvannārdhnuva̠-ntē ta ā̎rdhnuvann ।
54) ā̠rdhnu̠va̠-ntē ta ā̎rdhnuvannārdhnuva̠-ntē ।
55) tē su̍va̠rgagṃ su̍va̠rga-ntē tē su̍va̠rgam ।
56) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
56) su̠va̠rgamiti̍ suvaḥ - gam ।
57) lō̠ka mā̍yannāyann ँlō̠kam ँlō̠ka mā̍yann ।
58) ā̠ya̠n̠. yō ya ā̍yannāya̠n̠. yaḥ ।
59) yaḥ pa̍rā̠chīna̍-mparā̠chīna̠ṃ yō yaḥ pa̍rā̠chīna̎m ।
60) pa̠rā̠chīna̍-mpunarā̠dhēyā̎-tpunarā̠dhēyā̎-tparā̠chīna̍-mparā̠chīna̍-mpunarā̠dhēyā̎t ।
61) pu̠na̠rā̠dhēyā̍da̠gni ma̠gni-mpu̍narā̠dhēyā̎-tpunarā̠dhēyā̍da̠gnim ।
61) pu̠na̠rā̠dhēyā̠diti̍ punaḥ - ā̠dhēyā̎t ।
62) a̠gni mā̠dadhī̍tā̠dadhī̍tā̠gni ma̠gni mā̠dadhī̍ta ।
63) ā̠dadhī̍ta̠ sa sa ā̠dadhī̍tā̠dadhī̍ta̠ saḥ ।
63) ā̠dadhī̠tētyā̎ - dadhī̍ta ।
64) sa ē̠tā nē̠tā-nthsa sa ē̠tān ।
65) ē̠tān. hōmā̠n̠. hōmā̍ nē̠tā nē̠tān. hōmān̍ ।
66) hōmā̎n juhuyāj juhuyā̠ddhōmā̠n̠. hōmā̎n juhuyāt ।
67) ju̠hu̠yā̠-dyāṃ yā-ñju̍huyāj juhuyā̠-dyām ।
68) yā mē̠vaiva yāṃ yā mē̠va ।
69) ē̠vādi̠tyā ā̍di̠tyā ē̠vaivādi̠tyāḥ ।
70) ā̠di̠tyā ṛddhi̠ mṛddhi̍ mādi̠tyā ā̍di̠tyā ṛddhi̎m ।
71) ṛddhi̠ mārdhnu̍va̠nnārdhnu̍va̠nnṛddhi̠ mṛddhi̠ mārdhnu̍vann ।
72) ārdhnu̍va̠-ntā-ntā mārdhnu̍va̠nnārdhnu̍va̠-ntām ।
73) tā mē̠vaiva tā-ntā mē̠va ।
74) ē̠va rdhnō̎tyṛddhnōtyē̠vaiva rdhnō̍ti ।
75) ṛ̠ddhnō̠tītyṛ̍ddhnōti ।
॥ 16 ॥ (75/83)
॥ a. 4 ॥
1) u̠pa̠pra̠yantō̍ addhva̠ra ma̍ddhva̠ra mu̍papra̠yanta̍ upapra̠yantō̍ addhva̠ram ।
1) u̠pa̠pra̠yanta̠ ityu̍pa - pra̠yanta̍ḥ ।
2) a̠ddhva̠ra-mmantra̠-mmantra̍ maddhva̠ra ma̍ddhva̠ra-mmantra̎m ।
3) mantra̍ṃ vōchēma vōchēma̠ mantra̠-mmantra̍ṃ vōchēma ।
4) vō̠chē̠mā̠gnayē̍ a̠gnayē̍ vōchēma vōchēmā̠gnayē̎ ।
5) a̠gnaya̠ itya̠gnayē̎ ।
6) ā̠rē a̠smē a̠smē ā̠ra ā̠rē a̠smē ।
7) a̠smē cha̍ chā̠smē a̠smē cha̍ ।
7) a̠smē itya̠smē ।
8) cha̠ śṛ̠ṇva̠tē śṛ̍ṇva̠tē cha̍ cha śṛṇva̠tē ।
9) śṛ̠ṇva̠ta iti̍ śṛṇva̠tē ।
10) a̠sya pra̠tnā-mpra̠tnā ma̠syāsya pra̠tnām ।
11) pra̠tnā manvanu̍ pra̠tnā-mpra̠tnā manu̍ ।
12) anu̠ dyuta̠-ndyuta̠ manvanu̠ dyuta̎m ।
13) dyuta(gm̍) śu̠kragṃ śu̠kra-ndyuta̠-ndyuta(gm̍) śu̠kram ।
14) śu̠kra-ndu̍duhrē duduhrē śu̠kragṃ śu̠kra-ndu̍duhrē ।
15) du̠du̠hrē̠ ahra̍yō̠ ahra̍yō duduhrē duduhrē̠ ahra̍yaḥ ।
16) ahra̍ya̠ ityahra̍yaḥ ।
17) paya̍-ssahasra̠sāgṃ sa̍hasra̠sā-mpaya̠ḥ paya̍-ssahasra̠sām ।
18) sa̠ha̠sra̠sā mṛṣi̠ mṛṣi(gm̍) sahasra̠sāgṃ sa̍hasra̠sā mṛṣi̎m ।
18) sa̠ha̠sra̠sāmiti̍ sahasra - sām ।
19) ṛṣi̠mityṛṣi̎m ।
20) a̠gni-rmū̠rdhā mū̠rdhā 'gnira̠gni-rmū̠rdhā ।
21) mū̠rdhā di̠vō di̠vō mū̠rdhā mū̠rdhā di̠vaḥ ।
22) di̠vaḥ ka̠ku-tka̠ku-ddi̠vō di̠vaḥ ka̠kut ।
23) ka̠ku-tpati̠ṣ pati̍ḥ ka̠ku-tka̠ku-tpati̍ḥ ।
24) pati̍ḥ pṛthi̠vyāḥ pṛ̍thi̠vyā spati̠ṣ pati̍ḥ pṛthi̠vyāḥ ।
25) pṛ̠thi̠vyā a̠ya ma̠ya-mpṛ̍thi̠vyāḥ pṛ̍thi̠vyā a̠yam ।
26) a̠yamitya̠yam ।
27) a̠pāgṃ rētā(gm̍)si̠ rētā(gg̍)sya̠pā ma̠pāgṃ rētā(gm̍)si ।
28) rētā(gm̍)si jinvati jinvati̠ rētā(gm̍)si̠ rētā(gm̍)si jinvati ।
29) ji̠nva̠tīti̍ jinvati ।
30) a̠ya mi̠hē hāya ma̠ya mi̠ha ।
31) i̠ha pra̍tha̠maḥ pra̍tha̠ma i̠hē ha pra̍tha̠maḥ ।
32) pra̠tha̠mō dhā̍yi dhāyi pratha̠maḥ pra̍tha̠mō dhā̍yi ।
33) dhā̠yi̠ dhā̠tṛbhi̍-rdhā̠tṛbhi̍-rdhāyi dhāyi dhā̠tṛbhi̍ḥ ।
34) dhā̠tṛbhi̠r̠ hōtā̠ hōtā̍ dhā̠tṛbhi̍-rdhā̠tṛbhi̠r̠ hōtā̎ ।
34) dhā̠tṛbhi̠riti̍ dhā̠tṛ - bhi̠ḥ ।
35) hōtā̠ yaji̍ṣṭhō̠ yaji̍ṣṭhō̠ hōtā̠ hōtā̠ yaji̍ṣṭhaḥ ।
36) yaji̍ṣṭhō addhva̠rēṣva̍ddhva̠rēṣu̠ yaji̍ṣṭhō̠ yaji̍ṣṭhō addhva̠rēṣu̍ ।
37) a̠ddhva̠rēṣvīḍya̠ īḍyō̍ addhva̠rēṣva̍ddhva̠rēṣvīḍya̍ḥ ।
38) īḍya̠ itīḍya̍ḥ ।
39) ya mapna̍vānō̠ apna̍vānō̠ yaṃ ya mapna̍vānaḥ ।
40) apna̍vānō̠ bhṛga̍vō̠ bhṛga̍vō̠ apna̍vānō̠ apna̍vānō̠ bhṛga̍vaḥ ।
41) bhṛga̍vō viruru̠chu-rvi̍ruru̠chu-rbhṛga̍vō̠ bhṛga̍vō viruru̠chuḥ ।
42) vi̠ru̠ru̠chu-rvanē̍ṣu̠ vanē̍ṣu viruru̠chu-rvi̍ruru̠chu-rvanē̍ṣu ।
42) vi̠ru̠ru̠churiti̍ vi - ru̠ru̠chuḥ ।
43) vanē̍ṣu chi̠tra-ñchi̠traṃ vanē̍ṣu̠ vanē̍ṣu chi̠tram ।
44) chi̠traṃ vi̠bhuva̍ṃ vi̠bhuva̍-ñchi̠tra-ñchi̠traṃ vi̠bhuva̎m ।
45) vi̠bhuva̍ṃ vi̠śēvi̍śē vi̠śēvi̍śē vi̠bhuva̍ṃ vi̠bhuva̍ṃ vi̠śēvi̍śē ।
45) vi̠bhuva̠miti̍ vi - bhuva̎m ।
46) vi̠śēvi̍śa̠ iti̍ vi̠śē - vi̠śē̠ ।
47) u̠bhā vā̎ṃ vā mu̠bhōbhā vā̎m ।
48) vā̠ mi̠ndrā̠gnī̠ i̠ndrā̠gnī̠ vā̠ṃ vā̠ mi̠ndrā̠gnī̠ ।
49) i̠ndrā̠gnī̠ ā̠hu̠vaddhyā̍ āhu̠vaddhyā̍ indrāgnī indrāgnī āhu̠vaddhyai̎ ।
49) i̠ndrā̠gnī̠ itī̎mdra - a̠gnī̠ ।
50) ā̠hu̠vaddhyā̍ u̠bhōbhā ''hu̠vaddhyā̍ āhu̠vaddhyā̍ u̠bhā ।
॥ 17 ॥ (50/57)
1) u̠bhā rādha̍sō̠ rādha̍sa u̠bhōbhā rādha̍saḥ ।
2) rādha̍sa-ssa̠ha sa̠ha rādha̍sō̠ rādha̍sa-ssa̠ha ।
3) sa̠ha mā̍da̠yaddhyai̍ māda̠yaddhyai̍ sa̠ha sa̠ha mā̍da̠yaddhyai̎ ।
4) mā̠da̠yaddhyā̠ iti̍ māda̠yaddhyai̎ ।
5) u̠bhā dā̠tārau̍ dā̠tārā̍ vu̠bhōbhā dā̠tārau̎ ।
6) dā̠tārā̍ vi̠ṣā mi̠ṣā-ndā̠tārau̍ dā̠tārā̍ vi̠ṣām ।
7) i̠ṣāgṃ ra̍yī̠ṇāgṃ ra̍yī̠ṇā mi̠ṣā mi̠ṣāgṃ ra̍yī̠ṇām ।
8) ra̠yī̠ṇā mu̠bhōbhā ra̍yī̠ṇāgṃ ra̍yī̠ṇā mu̠bhā ।
9) u̠bhā vāja̍sya̠ vāja̍syō̠bhōbhā vāja̍sya ।
10) vāja̍sya sā̠tayē̍ sā̠tayē̠ vāja̍sya̠ vāja̍sya sā̠tayē̎ ।
11) sā̠tayē̍ huvē huvē sā̠tayē̍ sā̠tayē̍ huvē ।
12) hu̠vē̠ vā̠ṃ vā̠(gm̠) hu̠vē̠ hu̠vē̠ vā̠m ।
13) vā̠miti̍ vām ।
14) a̠ya-ntē̍ tē̠ 'ya ma̠ya-ntē̎ ।
15) tē̠ yōni̠-ryōni̍stē tē̠ yōni̍ḥ ।
16) yōni̍r-ṛ̠tviya̍ ṛ̠tviyō̠ yōni̠-ryōni̍r-ṛ̠tviya̍ḥ ।
17) ṛ̠tviyō̠ yatō̠ yata̍ ṛ̠tviya̍ ṛ̠tviyō̠ yata̍ḥ ।
18) yatō̍ jā̠tō jā̠tō yatō̠ yatō̍ jā̠taḥ ।
19) jā̠tō arō̍chathā̠ arō̍chathā jā̠tō jā̠tō arō̍chathāḥ ।
20) arō̍chathā̠ ityarō̍chathāḥ ।
21) ta-ñjā̠nan jā̠na-nta-nta-ñjā̠nann ।
22) jā̠nanna̍gnē agnē jā̠nan jā̠nanna̍gnē ।
23) a̠gna̠ ā 'gnē̍ agna̠ ā ।
24) ā rō̍ha rō̠hā rō̍ha ।
25) rō̠hāthātha̍ rōha rō̠hātha̍ ।
26) athā̍ nō nō̠ athāthā̍ naḥ ।
27) nō̠ va̠rdha̠ya̠ va̠rdha̠ya̠ nō̠ nō̠ va̠rdha̠ya̠ ।
28) va̠rdha̠yā̠ ra̠yigṃ ra̠yiṃ va̍rdhaya vardhayā ra̠yim ।
29) ra̠yimiti̍ ra̠yim ।
30) agna̠ āyū̠(gg̠)ṣyāyū̠(gg̠)ṣyagnē 'gna̠ āyū(gm̍)ṣi ।
31) āyū(gm̍)ṣi pavasē pavasa̠ āyū̠(gg̠) ṣyāyū(gm̍)ṣi pavasē ।
32) pa̠va̠sa̠ ā pa̍vasē pavasa̠ ā ।
33) ā su̍va su̠vā su̍va ।
34) su̠vōrja̠ mūrja(gm̍) suva su̠vōrja̎m ।
35) ūrja̠ miṣa̠ miṣa̠ mūrja̠ mūrja̠ miṣa̎m ।
36) iṣa̍-ñcha̠ chē ṣa̠ miṣa̍-ñcha ।
37) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
38) na̠ iti̍ naḥ ।
39) ā̠rē bā̍dhasva bādhasvā̠ra ā̠rē bā̍dhasva ।
40) bā̠dha̠sva̠ du̠chChunā̎-ndu̠chChunā̎-mbādhasva bādhasva du̠chChunā̎m ।
41) du̠chChunā̠miti̍ du̠chChunā̎m ।
42) agnē̠ pava̍sva̠ pava̠svāgnē 'gnē̠ pava̍sva ।
43) pava̍sva̠ svapā̠-ssvapā̠ḥ pava̍sva̠ pava̍sva̠ svapā̎ḥ ।
44) svapā̍ a̠smē a̠smē svapā̠-ssvapā̍ a̠smē ।
44) svapā̠ iti̍ su - apā̎ḥ ।
45) a̠smē varchō̠ varchō̍ a̠smē a̠smē varcha̍ḥ ।
45) a̠smē itya̠smē ।
46) varcha̍-ssu̠vīrya(gm̍) su̠vīrya̠ṃ varchō̠ varcha̍-ssu̠vīrya̎m ।
47) su̠vīrya̠miti̍ su - vīrya̎m ।
48) dadha̠-tpōṣa̠-mpōṣa̠-ndadha̠-ddadha̠-tpōṣa̎m ।
49) pōṣa(gm̍) ra̠yigṃ ra̠yi-mpōṣa̠-mpōṣa(gm̍) ra̠yim ।
50) ra̠yi-mmayi̠ mayi̍ ra̠yigṃ ra̠yi-mmayi̍ ।
॥ 18 ॥ (50/52)
1) mayīti̠ mayi̍ ।
2) agnē̍ pāvaka pāva̠kāgnē 'gnē̍ pāvaka ।
3) pā̠va̠ka̠ rō̠chiṣā̍ rō̠chiṣā̍ pāvaka pāvaka rō̠chiṣā̎ ।
4) rō̠chiṣā̍ ma̠ndrayā̍ ma̠ndrayā̍ rō̠chiṣā̍ rō̠chiṣā̍ ma̠ndrayā̎ ।
5) ma̠ndrayā̍ dēva dēva ma̠ndrayā̍ ma̠ndrayā̍ dēva ।
6) dē̠va̠ ji̠hvayā̍ ji̠hvayā̍ dēva dēva ji̠hvayā̎ ।
7) ji̠hvayēti̍ ji̠hvayā̎ ।
8) ā dē̠vā-ndē̠vā nā dē̠vān ।
9) dē̠vān. va̍kṣi vakṣi dē̠vā-ndē̠vān. va̍kṣi ।
10) va̠kṣi̠ yakṣi̠ yakṣi̍ vakṣi vakṣi̠ yakṣi̍ ।
11) yakṣi̍ cha cha̠ yakṣi̠ yakṣi̍ cha ।
12) chēti̍ cha ।
13) sa nō̍ na̠-ssa sō na̍ḥ ।
14) na̠ḥ pā̠va̠ka̠ pā̠va̠ka̠ nō̠ na̠ḥ pā̠va̠ka̠ ।
15) pā̠va̠ka̠ dī̠di̠vō̠ dī̠di̠va̠ḥ pā̠va̠ka̠ pā̠va̠ka̠ dī̠di̠va̠ḥ ।
16) dī̠di̠vō 'gnē 'gnē̍ dīdivō dīdi̠vō 'gnē̎ ।
17) agnē̍ dē̠vā-ndē̠vāgṃ agnē 'gnē̍ dē̠vān ।
18) dē̠vāgṃ i̠hē ha dē̠vā-ndē̠vāgṃ i̠ha ।
19) i̠hēhē hā ।
20) ā va̍ha va̠hā va̍ha ।
21) va̠hēti̍ vaha ।
22) upa̍ ya̠jñaṃ ya̠jña mupōpa̍ ya̠jñam ।
23) ya̠jñagṃ ha̠vir-ha̠vi-rya̠jñaṃ ya̠jñagṃ ha̠viḥ ।
24) ha̠viścha̍ cha ha̠vir-ha̠viścha̍ ।
25) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
26) na̠ iti̍ naḥ ।
27) a̠gni-śśuchi̍vratatama̠-śśuchi̍vratatamō̠ 'gnira̠gni-śśuchi̍vratatamaḥ ।
28) śuchi̍vratatama̠-śśuchi̠-śśuchi̠-śśuchi̍vratatama̠-śśuchi̍vratatama̠-śśuchi̍ḥ ।
28) śuchi̍vratatama̠ iti̠ śuchi̍vrata - ta̠ma̠ḥ ।
29) śuchi̠-rviprō̠ vipra̠-śśuchi̠-śśuchi̠-rvipra̍ḥ ।
30) vipra̠-śśuchi̠-śśuchi̠-rviprō̠ vipra̠-śśuchi̍ḥ ।
31) śuchi̍ḥ ka̠viḥ ka̠vi-śśuchi̠-śśuchi̍ḥ ka̠viḥ ।
32) ka̠viriti̍ ka̠viḥ ।
33) śuchī̍ rōchatē rōchatē̠ śuchi̠-śśuchī̍ rōchatē ।
34) rō̠cha̠ta̠ āhu̍ta̠ āhu̍tō rōchatē rōchata̠ āhu̍taḥ ।
35) āhu̍ta̠ ityā - hu̠ta̠ḥ ।
36) uda̍gnē agna̠ ududa̍gnē ।
37) a̠gnē̠ śucha̍ya̠-śśucha̍yō agnē agnē̠ śucha̍yaḥ ।
38) śucha̍ya̠stava̠ tava̠ śucha̍ya̠-śśucha̍ya̠stava̍ ।
39) tava̍ śu̠krā-śśu̠krāstava̠ tava̍ śu̠krāḥ ।
40) śu̠krā bhrāja̍ntō̠ bhrāja̍nta-śśu̠krā-śśu̠krā bhrāja̍ntaḥ ।
41) bhrāja̍nta īrata īratē̠ bhrāja̍ntō̠ bhrāja̍nta īratē ।
42) ī̠ra̠ta̠ itī̍ratē ।
43) tava̠ jyōtī(gm̍)ṣi̠ jyōtī(gm̍)ṣi̠ tava̠ tava̠ jyōtī(gm̍)ṣi ।
44) jyōtī(gg̍)ṣya̠rchayō̍ a̠rchayō̠ jyōtī(gm̍)ṣi̠ jyōtī(gg̍)ṣya̠rchaya̍ḥ ।
45) a̠rchaya̠ itya̠rchaya̍ḥ ।
46) ā̠yu̠rdā a̍gnē agna āyu̠rdā ā̍yu̠rdā a̍gnē ।
46) ā̠yu̠rdā ityā̍yuḥ - dāḥ ।
47) a̠gnē̠ 'sya̠sya̠gnē̠ a̠gnē̠ 'si̠ ।
48) a̠syāyu̠rāyu̍ rasya̠syāyu̍ḥ ।
49) āyu̍-rmē ma̠ āyu̠rāyu̍-rmē ।
50) mē̠ dē̠hi̠ dē̠hi̠ mē̠ mē̠ dē̠hi̠ ।
॥ 19 ॥ (50/52)
1) dē̠hi̠ va̠rchō̠dā va̍rchō̠dā dē̍hi dēhi varchō̠dāḥ ।
2) va̠rchō̠dā a̍gnē agnē varchō̠dā va̍rchō̠dā a̍gnē ।
2) va̠rchō̠dā iti̍ varchaḥ - dāḥ ।
3) a̠gnē̠ 'sya̠sya̠gnē̠ a̠gnē̠ 'si̠ ।
4) a̠si̠ varchō̠ varchō̎ 'syasi̠ varcha̍ḥ ।
5) varchō̍ mē mē̠ varchō̠ varchō̍ mē ।
6) mē̠ dē̠hi̠ dē̠hi̠ mē̠ mē̠ dē̠hi̠ ।
7) dē̠hi̠ ta̠nū̠pāsta̍nū̠pā dē̍hi dēhi tanū̠pāḥ ।
8) ta̠nū̠pā a̍gnē agnē tanū̠pāsta̍nū̠pā a̍gnē ।
8) ta̠nū̠pā iti̍ tanū - pāḥ ।
9) a̠gnē̠ 'sya̠sya̠gnē̠ a̠gnē̠ 'si̠ ।
10) a̠si̠ ta̠nuva̍-nta̠nuva̍ masyasi ta̠nuva̎m ।
11) ta̠nuva̍-mmē mē ta̠nuva̍-nta̠nuva̍-mmē ।
12) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
13) pā̠hyagnē 'gnē̍ pāhi pā̠hyagnē̎ ।
14) agnē̠ ya-dyadagnē 'gnē̠ yat ।
15) ya-nmē̍ mē̠ ya-dya-nmē̎ ।
16) mē̠ ta̠nuvā̎sta̠nuvā̍ mē mē ta̠nuvā̎ḥ ।
17) ta̠nuvā̍ ū̠na mū̠na-nta̠nuvā̎sta̠nuvā̍ ū̠nam ।
18) ū̠na-nta-ttadū̠na mū̠na-ntat ।
19) ta-nmē̍ mē̠ ta-tta-nmē̎ ।
20) ma̠ ā mē̍ ma̠ ā ।
21) ā pṛ̍ṇa pṛ̠ṇā pṛ̍ṇa ।
22) pṛ̠ṇa̠ chitrā̍vasō̠ chitrā̍vasō pṛṇa pṛṇa̠ chitrā̍vasō ।
23) chitrā̍vasō sva̠sti sva̠sti chitrā̍vasō̠ chitrā̍vasō sva̠sti ।
23) chitrā̍vasō̠ iti̠ chitra̍ - va̠sō̠ ।
24) sva̠sti tē̍ tē sva̠sti sva̠sti tē̎ ।
25) tē̠ pā̠ra-mpā̠ra-ntē̍ tē pā̠ram ।
26) pā̠ra ma̍śīyāśīya pā̠ra-mpā̠ra ma̍śīya ।
27) a̠śī̠yē ndhā̍nā̠ indhā̍nā aśīyāśī̠yē ndhā̍nāḥ ।
28) indhā̍nāstvā̠ tvēndhā̍nā̠ indhā̍nāstvā ।
29) tvā̠ śa̠tagṃ śa̠ta-ntvā̎ tvā śa̠tam ।
30) śa̠tagṃ himā̠ himā̎-śśa̠tagṃ śa̠tagṃ himā̎ḥ ।
31) himā̎ dyu̠mantō̎ dyu̠mantō̠ himā̠ himā̎ dyu̠manta̍ḥ ।
32) dyu̠manta̠-ssagṃ sa-ndyu̠mantō̎ dyu̠manta̠-ssam ।
32) dyu̠manta̠ iti̍ dyu - manta̍ḥ ।
33) sa mi̍dhīmahīdhīmahi̠ sagṃ sa mi̍dhīmahi ।
34) i̠dhī̠ma̠hi̠ vaya̍svantō̠ vaya̍svanta idhīmahīdhīmahi̠ vaya̍svantaḥ ।
35) vaya̍svantō vaya̠skṛta̍ṃ vaya̠skṛta̠ṃ vaya̍svantō̠ vaya̍svantō vaya̠skṛta̎m ।
36) va̠ya̠skṛta̠ṃ yaśa̍svantō̠ yaśa̍svantō vaya̠skṛta̍ṃ vaya̠skṛta̠ṃ yaśa̍svantaḥ ।
36) va̠ya̠skṛta̠miti̍ vayaḥ - kṛta̎m ।
37) yaśa̍svantō yaśa̠skṛta̍ṃ yaśa̠skṛta̠ṃ yaśa̍svantō̠ yaśa̍svantō yaśa̠skṛta̎m ।
38) ya̠śa̠skṛta(gm̍) su̠vīrā̍sa-ssu̠vīrā̍sō yaśa̠skṛta̍ṃ yaśa̠skṛta(gm̍) su̠vīrā̍saḥ ।
38) ya̠śa̠skṛta̠miti̍ yaśaḥ - kṛta̎m ।
39) su̠vīrā̍sō̠ adā̎bhya̠ madā̎bhyagṃ su̠vīrā̍sa-ssu̠vīrā̍sō̠ adā̎bhyam ।
39) su̠vīrā̍sa̠ iti̍ su - vīrā̍saḥ ।
40) adā̎bhya̠mityadā̎bhyam ।
41) agnē̍ sapatna̠dambha̍nagṃ sapatna̠dambha̍na̠ magnē 'gnē̍ sapatna̠dambha̍nam ।
42) sa̠pa̠tna̠dambha̍na̠ṃ varṣi̍ṣṭhē̠ varṣi̍ṣṭhē sapatna̠dambha̍nagṃ sapatna̠dambha̍na̠ṃ varṣi̍ṣṭhē ।
42) sa̠pa̠tna̠dambha̍na̠miti̍ sapatna - dambha̍nam ।
43) varṣi̍ṣṭhē̠ adhyadhi̠ varṣi̍ṣṭhē̠ varṣi̍ṣṭhē̠ adhi̍ ।
44) adhi̠ nākē̠ nākē̠ adhyadhi̠ nākē̎ ।
45) nāka̠ iti̠ nākē̎ ।
46) sa-ntva-ntvagṃ sagṃ sa-ntvam ।
47) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
48) a̠gnē̠ sūrya̍sya̠ sūrya̍syāgnē agnē̠ sūrya̍sya ।
49) sūrya̍sya̠ varcha̍sā̠ varcha̍sā̠ sūrya̍sya̠ sūrya̍sya̠ varcha̍sā ।
50) varcha̍sā 'gathā agathā̠ varcha̍sā̠ varcha̍sā 'gathāḥ ।
51) a̠ga̠thā̠-ssagṃ sa ma̍gathā agathā̠-ssam ।
52) sa mṛṣī̍ṇā̠ mṛṣī̍ṇā̠(gm̠) sagṃ sa mṛṣī̍ṇām ।
53) ṛṣī̍ṇāg stu̠tēna̍ stu̠tēna rṣī̍ṇā̠ mṛṣī̍ṇāg stu̠tēna̍ ।
54) stu̠tēna̠ sagṃ sagg stu̠tēna̍ stu̠tēna̠ sam ।
55) sa-mpri̠yēṇa̍ pri̠yēṇa̠ sagṃ sa-mpri̠yēṇa̍ ।
56) pri̠yēṇa̠ dhāmnā̠ dhāmnā̎ pri̠yēṇa̍ pri̠yēṇa̠ dhāmnā̎ ।
57) dhāmnēti̠ dhāmnā̎ ।
58) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
59) a̠gnē̠ sūrya̍varchā̠-ssūrya̍varchā agnē agnē̠ sūrya̍varchāḥ ।
60) sūrya̍varchā asyasi̠ sūrya̍varchā̠-ssūrya̍varchā asi ।
60) sūrya̍varchā̠ iti̠ sūrya̍ - va̠rchā̠ḥ ।
61) a̠si̠ sagṃ sa ma̍syasi̠ sam ।
62) sa-mmā-mmāgṃ sagṃ sa-mmām ।
63) mā māyu̠ṣā ''yu̍ṣā̠ mā-mmā māyu̍ṣā ।
64) āyu̍ṣā̠ varcha̍sā̠ varcha̠sā ''yu̠ṣā ''yu̍ṣā̠ varcha̍sā ।
65) varcha̍sā pra̠jayā̎ pra̠jayā̠ varcha̍sā̠ varcha̍sā pra̠jayā̎ ।
66) pra̠jayā̍ sṛja sṛja pra̠jayā̎ pra̠jayā̍ sṛja ।
66) pra̠jayēti̍ pra - jayā̎ ।
67) sṛ̠jēti̍ sṛja ।
॥ 20 ॥ (67/77)
॥ a. 5 ॥
1) sa-mpa̍śyāmi paśyāmi̠ sagṃ sa-mpa̍śyāmi ।
2) pa̠śyā̠mi̠ pra̠jāḥ pra̠jāḥ pa̍śyāmi paśyāmi pra̠jāḥ ।
3) pra̠jā a̠ha ma̠ha-mpra̠jāḥ pra̠jā a̠ham ।
3) pra̠jā iti̍ pra - jāḥ ।
4) a̠ha miḍa̍prajasa̠ iḍa̍prajasō̠ 'ha ma̠ha miḍa̍prajasaḥ ।
5) iḍa̍prajasō māna̠vī-rmā̍na̠vī riḍa̍prajasa̠ iḍa̍prajasō māna̠vīḥ ।
5) iḍa̍prajasa̠ itīḍa̍ - pra̠ja̠sa̠ḥ ।
6) mā̠na̠vīriti̍ māna̠vīḥ ।
7) sarvā̍ bhavantu bhavantu̠ sarvā̠-ssarvā̍ bhavantu ।
8) bha̠va̠ntu̠ nō̠ nō̠ bha̠va̠ntu̠ bha̠va̠ntu̠ na̠ḥ ।
9) nō̠ gṛ̠hē gṛ̠hē nō̍ nō gṛ̠hē ।
10) gṛ̠ha iti̍ gṛ̠hē ।
11) ambha̍-sstha̠ sthāmbhōṃ 'bha̍-sstha ।
12) sthāmbhō 'mbha̍-sstha̠ sthāmbha̍ḥ ।
13) ambhō̍ vō̠ vō 'mbhō 'mbhō̍ vaḥ ।
14) vō̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ vō̠ vō̠ bha̠kṣī̠ya̠ ।
15) bha̠kṣī̠ya̠ mahō̠ mahō̍ bhakṣīya bhakṣīya̠ maha̍ḥ ।
16) maha̍-sstha stha̠ mahō̠ maha̍-sstha ।
17) stha̠ mahō̠ maha̍-sstha stha̠ maha̍ḥ ।
18) mahō̍ vō vō̠ mahō̠ mahō̍ vaḥ ।
19) vō̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ vō̠ vō̠ bha̠kṣī̠ya̠ ।
20) bha̠kṣī̠ya̠ saha̠-ssahō̍ bhakṣīya bhakṣīya̠ saha̍ḥ ।
21) saha̍-sstha stha̠ saha̠-ssaha̍-sstha ।
22) stha̠ saha̠-ssaha̍-sstha stha̠ saha̍ḥ ।
23) sahō̍ vō va̠-ssaha̠-ssahō̍ vaḥ ।
24) vō̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ vō̠ vō̠ bha̠kṣī̠ya̠ ।
25) bha̠kṣī̠yōrja̠ ūrjō̍ bhakṣīya bhakṣī̠yōrja̍ḥ ।
26) ūrja̍-sstha̠ sthōrja̠ ūrja̍-sstha ।
27) sthōrja̠ mūrja(gg̍) stha̠ sthōrja̎m ।
28) ūrja̍ṃ vō va̠ ūrja̠ mūrja̍ṃ vaḥ ।
29) vō̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ vō̠ vō̠ bha̠kṣī̠ya̠ ।
30) bha̠kṣī̠ya̠ rēva̍tī̠ rēva̍tī-rbhakṣīya bhakṣīya̠ rēva̍tīḥ ।
31) rēva̍tī̠ rama̍ddhva̠(gm̠) rama̍ddhva̠(gm̠) rēva̍tī̠ rēva̍tī̠ rama̍ddhvam ।
32) rama̍ddhva ma̠sminna̠smi-nrama̍ddhva̠(gm̠) rama̍ddhva ma̠sminn ।
33) a̠sminn ँlō̠kē lō̠kē̎ 'sminna̠sminn ँlō̠kē ।
34) lō̠kē̎ 'sminna̠sminn ँlō̠kē lō̠kē̎ 'sminn ।
35) a̠smi-ngō̠ṣṭhē gō̠ṣṭhē̎ 'sminna̠smi-ngō̠ṣṭhē ।
36) gō̠ṣṭhē̎ 'sminna̠smi-ngō̠ṣṭhē gō̠ṣṭhē̎ 'sminn ।
36) gō̠ṣṭha iti̍ gō - sthē ।
37) a̠smin kṣayē̠ kṣayē̠ 'sminna̠smin kṣayē̎ ।
38) kṣayē̠ 'sminna̠smin kṣayē̠ kṣayē̠ 'sminn ।
39) a̠smin. yōnau̠ yōnā̍ va̠sminna̠smin. yōnau̎ ।
40) yōnā̍ vi̠hē ha yōnau̠ yōnā̍ vi̠ha ।
41) i̠haivaivē hē haiva ।
42) ē̠va sta̍ stai̠vaiva sta̍ ।
43) stē̠ ta i̠ta-ssta̍ stē̠ taḥ ।
44) i̠tō mā mēta i̠tō mā ।
45) mā 'pāpa̠ mā mā 'pa̍ ।
46) apa̍ gāta gā̠tāpāpa̍ gāta ।
47) gā̠ta̠ ba̠hvī-rba̠hvī-rgā̍ta gāta ba̠hvīḥ ।
48) ba̠hvī-rmē̍ mē ba̠hvī-rba̠hvī-rmē̎ ।
49) mē̠ bhū̠yā̠sta̠ bhū̠yā̠sta̠ mē̠ mē̠ bhū̠yā̠sta̠ ।
50) bhū̠yā̠sta̠ sa̠(gm̠)hi̠tā sa(gm̍)hi̠tā bhū̍yāsta bhūyāsta sagṃhi̠tā ।
॥ 21 ॥ (50/53)
1) sa̠(gm̠)hi̠tā 'sya̍si sagṃhi̠tā sa(gm̍)hi̠tā 'si̍ ।
1) sa̠(gm̠)hi̠tēti̍ saṃ - hi̠tā ।
2) a̠si̠ vi̠śva̠rū̠pī-rvi̍śvarū̠pī ra̍syasi viśvarū̠pīḥ ।
3) vi̠śva̠rū̠pīrā vi̍śvarū̠pī-rvi̍śvarū̠pīrā ।
3) vi̠śva̠rū̠pīriti̍ viśva - rū̠pīḥ ।
4) ā mā̠ mā ''mā̎ ।
5) mō̠rjōrjā mā̍ mō̠rjā ।
6) ū̠rjā vi̍śa viśō̠rjōrjā vi̍śa ।
7) vi̠śā vi̍śa vi̠śā ।
8) ā gau̍pa̠tyēna̍ gaupa̠tyēnā gau̍pa̠tyēna̍ ।
9) gau̠pa̠tyēnā gau̍pa̠tyēna̍ gaupa̠tyēnā ।
10) ā rā̠yō rā̠ya ā rā̠yaḥ ।
11) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
12) pōṣē̍ṇa sahasrapō̠ṣagṃ sa̍hasrapō̠ṣa-mpōṣē̍ṇa̠ pōṣē̍ṇa sahasrapō̠ṣam ।
13) sa̠ha̠sra̠pō̠ṣaṃ vō̍ va-ssahasrapō̠ṣagṃ sa̍hasrapō̠ṣaṃ va̍ḥ ।
13) sa̠ha̠sra̠pō̠ṣamiti̍ sahasra - pō̠ṣam ।
14) va̠ḥ pu̠ṣyā̠sa̠-mpu̠ṣyā̠sa̠ṃ vō̠ va̠ḥ pu̠ṣyā̠sa̠m ।
15) pu̠ṣyā̠sa̠-mmayi̠ mayi̍ puṣyāsa-mpuṣyāsa̠-mmayi̍ ।
16) mayi̍ vō vō̠ mayi̠ mayi̍ vaḥ ।
17) vō̠ rāyō̠ rāyō̍ vō vō̠ rāya̍ḥ ।
18) rāya̍-śśrayantāg śrayantā̠(gm̠) rāyō̠ rāya̍-śśrayantām ।
19) śra̠ya̠ntā̠miti̍ śrayantām ।
20) upa̍ tvā̠ tvōpōpa̍ tvā ।
21) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
22) a̠gnē̠ di̠vēdi̍vē di̠vēdi̍vē 'gnē 'gnē di̠vēdi̍vē ।
23) di̠vēdi̍vē̠ dōṣā̍vasta̠-rdōṣā̍vasta-rdi̠vēdi̍vē di̠vēdi̍vē̠ dōṣā̍vastaḥ ।
23) di̠vēdi̍va̠ iti̍ di̠vē - di̠vē̠ ।
24) dōṣā̍vasta-rdhi̠yā dhi̠yā dōṣā̍vasta̠-rdōṣā̍vasta-rdhi̠yā ।
24) dōṣā̍vasta̠riti̠ dōṣā̎ - va̠sta̠ḥ ।
25) dhi̠yā va̠yaṃ va̠ya-ndhi̠yā dhi̠yā va̠yam ।
26) va̠yamiti̍ va̠yam ।
27) namō̠ bhara̍ntō̠ bhara̍ntō̠ namō̠ namō̠ bhara̍ntaḥ ।
28) bhara̍nta̠ ā bhara̍ntō̠ bhara̍nta̠ ā ।
29) ēma̍sīma̠syēma̍si ।
30) i̠ma̠sītī̍masi ।
31) rāja̍nta maddhva̠rāṇā̍ maddhva̠rāṇā̠(gm̠) rāja̍nta̠(gm̠) rāja̍nta maddhva̠rāṇā̎m ।
32) a̠ddhva̠rāṇā̎-ṅgō̠pā-ṅgō̠pā ma̍ddhva̠rāṇā̍ maddhva̠rāṇā̎-ṅgō̠pām ।
33) gō̠pā mṛ̠tasya̠ rtasya̍ gō̠pā-ṅgō̠pā mṛ̠tasya̍ ।
33) gō̠pāmiti̍ gō - pām ।
34) ṛ̠tasya̠ dīdi̍vi̠-ndīdi̍vi mṛ̠tasya̠ rtasya̠ dīdi̍vim ।
35) dīdi̍vi̠miti̠ dīdi̍vim ।
36) vardha̍māna̠(gg̠) svē svē vardha̍māna̠ṃ vardha̍māna̠(gg̠) svē ।
37) svē damē̠ damē̠ svē svē damē̎ ।
38) dama̠ iti̠ damē̎ ।
39) sa nō̍ na̠-ssa sō na̍ḥ ।
40) na̠ḥ pi̠tā pi̠tā nō̍ naḥ pi̠tā ।
41) pi̠tēvē̍ va pi̠tā pi̠tēva̍ ।
42) i̠va̠ sū̠navē̍ sū̠nava̍ ivē va sū̠navē̎ ।
43) sū̠navē 'gnē 'gnē̍ sū̠navē̍ sū̠navē 'gnē̎ ।
44) agnē̍ sūpāya̠na-ssū̍pāya̠nō 'gnē 'gnē̍ sūpāya̠naḥ ।
45) sū̠pā̠ya̠nō bha̍va bhava sūpāya̠na-ssū̍pāya̠nō bha̍va ।
45) sū̠pā̠ya̠na iti̍ su - u̠pā̠ya̠naḥ ।
46) bha̠vēti̍ bhava ।
47) sacha̍svā nō na̠-ssacha̍sva̠ sacha̍svā naḥ ।
48) na̠-ssva̠stayē̎ sva̠stayē̍ nō na-ssva̠stayē̎ ।
49) sva̠staya̠ iti̍ sva̠stayē̎ ।
50) agnē̠ tva-ntva magnē 'gnē̠ tvam ।
॥ 22 ॥ (50/57)
1) tvannō̍ na̠stva-ntvanna̍ḥ ।
2) nō̠ anta̠mō 'nta̍mō nō nō̠ anta̍maḥ ।
3) anta̍ma̠ ityanta̍maḥ ।
4) u̠ta trā̠tā trā̠tōtōta trā̠tā ।
5) trā̠tā śi̠va-śśi̠vastrā̠tā trā̠tā śi̠vaḥ ।
6) śi̠vō bha̍va bhava śi̠va-śśi̠vō bha̍va ।
7) bha̠va̠ va̠rū̠thyō̍ varū̠thyō̍ bhava bhava varū̠thya̍ḥ ।
8) va̠rū̠thya̍ iti̍ varū̠thya̍ḥ ।
9) ta-ntvā̎ tvā̠ ta-nta-ntvā̎ ।
10) tvā̠ śō̠chi̠ṣṭha̠ śō̠chi̠ṣṭha̠ tvā̠ tvā̠ śō̠chi̠ṣṭha̠ ।
11) śō̠chi̠ṣṭha̠ dī̠di̠vō̠ dī̠di̠va̠-śśō̠chi̠ṣṭha̠ śō̠chi̠ṣṭha̠ dī̠di̠va̠ḥ ।
12) dī̠di̠va̠ iti̍ dīdivaḥ ।
13) su̠mnāya̍ nū̠nannū̠nagṃ su̠mnāya̍ su̠mnāya̍ nū̠nam ।
14) nū̠na mī̍maha īmahē nū̠nannū̠na mī̍mahē ।
15) ī̠ma̠hē̠ sakhi̍bhya̠-ssakhi̍bhya īmaha īmahē̠ sakhi̍bhyaḥ ।
16) sakhi̍bhya̠ iti̠ sakhi̍ - bhya̠ḥ ।
17) vasu̍ra̠gnira̠gni-rvasu̠-rvasu̍ra̠gniḥ ।
18) a̠gni-rvasu̍śravā̠ vasu̍śravā a̠gnira̠gni-rvasu̍śravāḥ ।
19) vasu̍śravā̠ iti̠ vasu̍ - śra̠vā̠ḥ ।
20) achChā̍ nakṣi na̠kṣyachChāchChā̍ nakṣi ।
21) na̠kṣi̠ dyu̠matta̍mō dyu̠matta̍mō nakṣi nakṣi dyu̠matta̍maḥ ।
22) dyu̠matta̍mō ra̠yigṃ ra̠yi-ndyu̠matta̍mō dyu̠matta̍mō ra̠yim ।
22) dyu̠matta̍ma̠ iti̍ dyu̠mat - ta̠ma̠ḥ ।
23) ra̠yi-ndā̍ dā ra̠yigṃ ra̠yi-ndā̎ḥ ।
24) dā̠ iti̍ dāḥ ।
25) ū̠rjā vō̍ va ū̠rjōrjā va̍ḥ ।
26) va̠ḥ pa̠śyā̠mi̠ pa̠śyā̠mi̠ vō̠ va̠ḥ pa̠śyā̠mi̠ ।
27) pa̠śyā̠myū̠rjōrjā pa̍śyāmi paśyāmyū̠rjā ।
28) ū̠rjā mā̍ mō̠rjōrjā mā̎ ।
29) mā̠ pa̠śya̠ta̠ pa̠śya̠ta̠ mā̠ mā̠ pa̠śya̠ta̠ ।
30) pa̠śya̠ta̠ rā̠yō rā̠yaḥ pa̍śyata paśyata rā̠yaḥ ।
31) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
32) pōṣē̍ṇa vō va̠ḥ pōṣē̍ṇa̠ pōṣē̍ṇa vaḥ ।
33) va̠ḥ pa̠śyā̠mi̠ pa̠śyā̠mi̠ vō̠ va̠ḥ pa̠śyā̠mi̠ ।
34) pa̠śyā̠mi̠ rā̠yō rā̠yaḥ pa̍śyāmi paśyāmi rā̠yaḥ ।
35) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
36) pōṣē̍ṇa mā mā̠ pōṣē̍ṇa̠ pōṣē̍ṇa mā ।
37) mā̠ pa̠śya̠ta̠ pa̠śya̠ta̠ mā̠ mā̠ pa̠śya̠ta̠ ।
38) pa̠śya̠tē ḍā̠ iḍā̎ḥ paśyata paśya̠tē ḍā̎ḥ ।
39) iḍā̎-sstha̠ sthē ḍā̠ iḍā̎-sstha ।
40) stha̠ ma̠dhu̠kṛtō̍ madhu̠kṛta̍-sstha stha madhu̠kṛta̍ḥ ।
41) ma̠dhu̠kṛta̍-ssyō̠nā-ssyō̠nā ma̍dhu̠kṛtō̍ madhu̠kṛta̍-ssyō̠nāḥ ।
41) ma̠dhu̠kṛta̠ iti̍ madhu - kṛta̍ḥ ।
42) syō̠nā mā̍ mā syō̠nā-ssyō̠nā mā̎ ।
43) mā ''mā̠ mā ।
44) ā vi̍śata viśa̠tā vi̍śata ।
45) vi̠śa̠tē rā̠ irā̍ viśata viśa̠tē rā̎ḥ ।
46) irā̠ madō̠ mada̠ irā̠ irā̠ mada̍ḥ ।
47) mada̠ iti̠ mada̍ḥ ।
48) sa̠ha̠sra̠pō̠ṣaṃ vō̍ va-ssahasrapō̠ṣagṃ sa̍hasrapō̠ṣaṃ va̍ḥ ।
48) sa̠ha̠sra̠pō̠ṣamiti̍ sahasra - pō̠ṣam ।
49) va̠ḥ pu̠ṣyā̠sa̠-mpu̠ṣyā̠sa̠ṃ vō̠ va̠ḥ pu̠ṣyā̠sa̠m ।
50) pu̠ṣyā̠sa̠-mmayi̠ mayi̍ puṣyāsa-mpuṣyāsa̠-mmayi̍ ।
॥ 23 ॥ (50/53)
1) mayi̍ vō vō̠ mayi̠ mayi̍ vaḥ ।
2) vō̠ rāyō̠ rāyō̍ vō vō̠ rāya̍ḥ ।
3) rāya̍-śśrayantāg śrayantā̠(gm̠) rāyō̠ rāya̍-śśrayantām ।
4) śra̠ya̠ntā̠miti̍ śrayantām ।
5) ta-thsa̍vi̠tu-ssa̍vi̠tusta-tta-thsa̍vi̠tuḥ ।
6) sa̠vi̠tu-rvarē̎ṇya̠ṃ varē̎ṇyagṃ savi̠tu-ssa̍vi̠tu-rvarē̎ṇyam ।
7) varē̎ṇya̠-mbhargō̠ bhargō̠ varē̎ṇya̠ṃ varē̎ṇya̠-mbharga̍ḥ ।
8) bhargō̍ dē̠vasya̍ dē̠vasya̠ bhargō̠ bhargō̍ dē̠vasya̍ ।
9) dē̠vasya̍ dhīmahi dhīmahi dē̠vasya̍ dē̠vasya̍ dhīmahi ।
10) dhī̠ma̠hīti̍ dhīmahi ।
11) dhiyō̠ yō yō dhiyō̠ dhiyō̠ yaḥ ।
12) yō nō̍ nō̠ yō yō na̍ḥ ।
13) na̠ḥ pra̠chō̠dayā̎-tprachō̠dayā̎-nnō naḥ prachō̠dayā̎t ।
14) pra̠chō̠dayā̠diti̍ pra - chō̠dayā̎t ।
15) sō̠māna̠(gg̠) svara̍ṇa̠(gg̠) svara̍ṇagṃ sō̠māna(gm̍) sō̠māna̠(gg̠) svara̍ṇam ।
16) svara̍ṇa-ṅkṛṇu̠hi kṛ̍ṇu̠hi svara̍ṇa̠(gg̠) svara̍ṇa-ṅkṛṇu̠hi ।
17) kṛ̠ṇu̠hi bra̍hmaṇō brahmaṇaḥ kṛṇu̠hi kṛ̍ṇu̠hi bra̍hmaṇaḥ ।
18) bra̠hma̠ṇa̠ spa̠tē̠ pa̠tē̠ bra̠hma̠ṇō̠ bra̠hma̠ṇa̠ spa̠tē̠ ।
19) pa̠ta̠ iti̍ patē ।
20) ka̠kṣīva̍nta̠ṃ yō yaḥ ka̠kṣīva̍nta-ṅka̠kṣīva̍nta̠ṃ yaḥ ।
20) ka̠kṣīva̍nta̠miti̍ ka̠kṣī - va̠nta̠m ।
21) ya au̍śi̠ja mau̍śi̠jaṃ yō ya au̍śi̠jam ।
22) au̠śi̠jamityau̍śi̠jam ।
23) ka̠dā cha̠na cha̠na ka̠dā ka̠dā cha̠na ।
24) cha̠na sta̠rī-ssta̠rīścha̠na cha̠na sta̠rīḥ ।
25) sta̠rīra̍syasi sta̠rī-ssta̠rīra̍si ।
26) a̠si̠ na nāsya̍si̠ na ।
27) nē ndrē̎ ndra̠ na nē ndra̍ ।
28) i̠ndra̠ sa̠ścha̠si̠ sa̠ścha̠sī̠ndrē̠ ndra̠ sa̠ścha̠si̠ ।
29) sa̠ścha̠si̠ dā̠śuṣē̍ dā̠śuṣē̍ saśchasi saśchasi dā̠śuṣē̎ ।
30) dā̠śuṣa̠ iti̍ dā̠śuṣē̎ ।
31) upō̠pē didupō̠pōpō̠pē t ।
31) upō̠pētyupa̍ - u̠pa̠ ।
32) i-nnu nvidi-nnu ।
33) nu ma̍ghava-nmaghava̠-nnu nu ma̍ghavann ।
34) ma̠gha̠va̠-nbhūyō̠ bhūyō̍ maghava-nmaghava̠-nbhūya̍ḥ ।
34) ma̠gha̠va̠nniti̍ magha - va̠nn ।
35) bhūya̠ idi-dbhūyō̠ bhūya̠ it ।
36) i-nnu nvidi-nnu ।
37) nu tē̍ tē̠ nu nu tē̎ ।
38) tē̠ dāna̠-ndāna̍-ntē tē̠ dāna̎m ।
39) dāna̍-ndē̠vasya̍ dē̠vasya̠ dāna̠-ndāna̍-ndē̠vasya̍ ।
40) dē̠vasya̍ pṛchyatē pṛchyatē dē̠vasya̍ dē̠vasya̍ pṛchyatē ।
41) pṛ̠chya̠ta̠ iti̍ pṛchyatē ।
42) pari̍ tvā tvā̠ pari̠ pari̍ tvā ।
43) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
44) a̠gnē̠ pura̠-mpura̍ magnē 'gnē̠ pura̎m ।
45) pura̍ṃ va̠yaṃ va̠ya-mpura̠-mpura̍ṃ va̠yam ।
46) va̠yaṃ vipra̠ṃ vipra̍ṃ va̠yaṃ va̠yaṃ vipra̎m ।
47) vipra(gm̍) sahasya sahasya̠ vipra̠ṃ vipra(gm̍) sahasya ।
48) sa̠ha̠sya̠ dhī̠ma̠hi̠ dhī̠ma̠hi̠ sa̠ha̠sya̠ sa̠ha̠sya̠ dhī̠ma̠hi̠ ।
49) dhī̠ma̠hīti̍ dhīmahi ।
50) dhṛ̠ṣadva̍rṇa-ndi̠vēdi̍vē di̠vēdi̍vē dhṛ̠ṣadva̍rṇa-ndhṛ̠ṣadva̍rṇa-ndi̠vēdi̍vē ।
50) dhṛ̠ṣadva̍rṇa̠miti̍ dhṛ̠ṣat - va̠rṇa̠m ।
51) di̠vēdi̍vē bhē̠ttāra̍-mbhē̠ttāra̍-ndi̠vēdi̍vē di̠vēdi̍vē bhē̠ttāra̎m ।
51) di̠vēdi̍va̠ iti̍ di̠vē - di̠vē̠ ।
52) bhē̠ttāra̍-mbhaṅgu̠rāva̍tō bhaṅgu̠rāva̍tō bhē̠ttāra̍-mbhē̠ttāra̍-mbhaṅgu̠rāva̍taḥ ।
53) bha̠ṅgu̠rāva̍ta̠ iti̍ bhaṅgu̠ra - va̠ta̠ḥ ।
54) agnē̍ gṛhapatē gṛhapa̠tē 'gnē 'gnē̍ gṛhapatē ।
55) gṛ̠ha̠pa̠tē̠ su̠gṛ̠ha̠pa̠ti-ssu̍gṛhapa̠ti-rgṛ̍hapatē gṛhapatē sugṛhapa̠tiḥ ।
55) gṛ̠ha̠pa̠ta̠ iti̍ gṛha - pa̠tē̠ ।
56) su̠gṛ̠ha̠pa̠tira̠ha ma̠hagṃ su̍gṛhapa̠ti-ssu̍gṛhapa̠tira̠ham ।
56) su̠gṛ̠ha̠pa̠tiriti̍ su - gṛ̠ha̠pa̠tiḥ ।
57) a̠ha-ntvayā̠ tvayā̠ 'ha ma̠ha-ntvayā̎ ।
58) tvayā̍ gṛ̠hapa̍tinā gṛ̠hapa̍tinā̠ tvayā̠ tvayā̍ gṛ̠hapa̍tinā ।
59) gṛ̠hapa̍tinā bhūyāsa-mbhūyāsa-ṅgṛ̠hapa̍tinā gṛ̠hapa̍tinā bhūyāsam ।
59) gṛ̠hapa̍ti̠nēti̍ gṛ̠ha - pa̠ti̠nā̠ ।
60) bhū̠yā̠sa̠(gm̠) su̠gṛ̠ha̠pa̠ti-ssu̍gṛhapa̠ti-rbhū̍yāsa-mbhūyāsagṃ sugṛhapa̠tiḥ ।
61) su̠gṛ̠ha̠pa̠ti-rmayā̠ mayā̍ sugṛhapa̠ti-ssu̍gṛhapa̠ti-rmayā̎ ।
61) su̠gṛ̠ha̠pa̠tiriti̍ su - gṛ̠ha̠pa̠tiḥ ।
62) mayā̠ tva-ntva-mmayā̠ mayā̠ tvam ।
63) tva-ṅgṛ̠hapa̍tinā gṛ̠hapa̍tinā̠ tva-ntva-ṅgṛ̠hapa̍tinā ।
64) gṛ̠hapa̍tinā bhūyā bhūyā gṛ̠hapa̍tinā gṛ̠hapa̍tinā bhūyāḥ ।
64) gṛ̠hapa̍ti̠nēti̍ gṛ̠ha - pa̠ti̠nā̠ ।
65) bhū̠yā̠-śśa̠tagṃ śa̠ta-mbhū̍yā bhūyā-śśa̠tam ।
66) śa̠tagṃ himā̠ himā̎-śśa̠tagṃ śa̠tagṃ himā̎ḥ ।
67) himā̠stā-ntāgṃ himā̠ himā̠stām ।
68) tā mā̠śiṣa̍ mā̠śiṣa̠-ntā-ntā mā̠śiṣa̎m ।
69) ā̠śiṣa̠ mā ''śiṣa̍ mā̠śiṣa̠ mā ।
69) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
70) ā śā̍sē śāsa̠ ā śā̍sē ।
71) śā̠sē̠ tanta̍vē̠ tanta̍vē śāsē śāsē̠ tanta̍vē ।
72) tanta̍vē̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠-ntanta̍vē̠ tanta̍vē̠ jyōti̍ṣmatīm ।
73) jyōti̍ṣmatī̠-ntā-ntā-ñjyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠-ntām ।
74) tā mā̠śiṣa̍ mā̠śiṣa̠-ntā-ntā mā̠śiṣa̎m ।
75) ā̠śiṣa̠ mā ''śiṣa̍ mā̠śiṣa̠ mā ।
75) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
76) ā śā̍sē śāsa̠ ā śā̍sē ।
77) śā̠sē̠ 'muṣmā̍ a̠muṣmai̍ śāsē śāsē̠ 'muṣmai̎ ।
78) a̠muṣmai̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī ma̠muṣmā̍ a̠muṣmai̠ jyōti̍ṣmatīm ।
79) jyōti̍ṣmatī̠miti̠ jyōti̍ṣmatīm ।
॥ 24 ॥ (79/91)
॥ a. 6 ॥
1) aya̍jñō̠ vai vā aya̠jñō 'ya̍jñō̠ vai ।
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
3) ē̠ṣa yō ya ē̠ṣa ē̠ṣō yaḥ ।
4) yō̍ 'sā̠mā 'sā̠mā yō yō̍ 'sā̠mā ।
5) a̠sā̠mōpa̍pra̠yanta̍ upapra̠yantō̍ 'sā̠mā 'sā̠mōpa̍pra̠yanta̍ḥ ।
6) u̠pa̠pra̠yantō̍ addhva̠ra ma̍ddhva̠ra mu̍papra̠yanta̍ upapra̠yantō̍ addhva̠ram ।
6) u̠pa̠pra̠yanta̠ ityu̍pa - pra̠yanta̍ḥ ।
7) a̠ddhva̠ra mitītya̍ddhva̠ra ma̍ddhva̠ra miti̍ ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠ha̠ stōma̠(gg̠) stōma̍ māhāha̠ stōma̎m ।
10) stōma̍ mē̠vaiva stōma̠(gg̠) stōma̍ mē̠va ।
11) ē̠vāsmā̍ asmā ē̠vaivāsmai̎ ।
12) a̠smai̠ yu̠na̠kti̠ yu̠na̠ktya̠smā̠ a̠smai̠ yu̠na̠kti̠ ।
13) yu̠na̠ktyupōpa̍ yunakti yuna̠ktyupa̍ ।
14) upē tītyupōpē ti̍ ।
15) ityā̍hā̠hē tītyā̍ha ।
16) ā̠ha̠ pra̠jā pra̠jā ''hā̍ha pra̠jā ।
17) pra̠jā vai vai pra̠jā pra̠jā vai ।
17) pra̠jēti̍ pra - jā ।
18) vai pa̠śava̍ḥ pa̠śavō̠ vai vai pa̠śava̍ḥ ।
19) pa̠śava̠ upōpa̍ pa̠śava̍ḥ pa̠śava̠ upa̍ ।
20) upē̠ ma mi̠ma mupōpē̠ mam ।
21) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
22) lō̠ka-mpra̠jā-mpra̠jām ँlō̠kam ँlō̠ka-mpra̠jām ।
23) pra̠jā mē̠vaiva pra̠jā-mpra̠jā mē̠va ।
23) pra̠jāmiti̍ pra - jām ।
24) ē̠va pa̠śū-npa̠śū nē̠vaiva pa̠śūn ।
25) pa̠śū ni̠ma mi̠ma-mpa̠śū-npa̠śū ni̠mam ।
26) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
27) lō̠ka mupōpa̍ lō̠kam ँlō̠ka mupa̍ ।
28) upai̎tyē̠tyupōpai̍ti ।
29) ē̠tya̠syāsyaityē̎tya̠sya ।
30) a̠sya pra̠tnā-mpra̠tnā ma̠syāsya pra̠tnām ।
31) pra̠tnā manvanu̍ pra̠tnā-mpra̠tnā manu̍ ।
32) anu̠ dyuta̠-ndyuta̠ manvanu̠ dyuta̎m ।
33) dyuta̠ mitīti̠ dyuta̠-ndyuta̠ miti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠ha̠ su̠va̠rga-ssu̍va̠rga ā̍hāha suva̠rgaḥ ।
36) su̠va̠rgō vai vai su̍va̠rga-ssu̍va̠rgō vai ।
36) su̠va̠rga iti̍ suvaḥ - gaḥ ।
37) vai lō̠kō lō̠kō vai vai lō̠kaḥ ।
38) lō̠kaḥ pra̠tnaḥ pra̠tnō lō̠kō lō̠kaḥ pra̠tnaḥ ।
39) pra̠tna-ssu̍va̠rgagṃ su̍va̠rga-mpra̠tnaḥ pra̠tna-ssu̍va̠rgam ।
40) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
40) su̠va̠rgamiti̍ suvaḥ - gam ।
41) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam ।
42) lō̠kagṃ sa̠mārō̍hati sa̠mārō̍hati lō̠kam ँlō̠kagṃ sa̠mārō̍hati ।
43) sa̠mārō̍hatya̠gnira̠gni-ssa̠mārō̍hati sa̠mārō̍hatya̠gniḥ ।
43) sa̠mārō̍ha̠tīti̍ saṃ - ārō̍hati ।
44) a̠gni-rmū̠rdhā mū̠rdhā 'gnira̠gni-rmū̠rdhā ।
45) mū̠rdhā di̠vō di̠vō mū̠rdhā mū̠rdhā di̠vaḥ ।
46) di̠vaḥ ka̠ku-tka̠ku-ddi̠vō di̠vaḥ ka̠kut ।
47) ka̠kuditīti̍ ka̠ku-tka̠kuditi̍ ।
48) ityā̍hā̠hē tītyā̍ha ।
49) ā̠ha̠ mū̠rdhāna̍-mmū̠rdhāna̍ māhāha mū̠rdhāna̎m ।
50) mū̠rdhāna̍ mē̠vaiva mū̠rdhāna̍-mmū̠rdhāna̍ mē̠va ।
॥ 25 ॥ (50/56)
1) ē̠vaina̍ mēna mē̠vaivaina̎m ।
2) ē̠na̠(gm̠) sa̠mā̠nānā(gm̍) samā̠nānā̍ mēna mēnagṃ samā̠nānā̎m ।
3) sa̠mā̠nānā̎-ṅkarōti karōti samā̠nānā(gm̍) samā̠nānā̎-ṅkarōti ।
4) ka̠rō̠tyathō̠ athō̍ karōti karō̠tyathō̎ ।
5) athō̍ dēvalō̠kā-ddē̍valō̠kādathō̠ athō̍ dēvalō̠kāt ।
5) athō̠ ityathō̎ ।
6) dē̠va̠lō̠kādē̠vaiva dē̍valō̠kā-ddē̍valō̠kādē̠va ।
6) dē̠va̠lō̠kāditi̍ dēva - lō̠kāt ।
7) ē̠va ma̍nuṣyalō̠kē ma̍nuṣyalō̠ka ē̠vaiva ma̍nuṣyalō̠kē ।
8) ma̠nu̠ṣya̠lō̠kē prati̠ prati̍ manuṣyalō̠kē ma̍nuṣyalō̠kē prati̍ ।
8) ma̠nu̠ṣya̠lō̠ka iti̍ manuṣya - lō̠kē ।
9) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
10) ti̠ṣṭha̠tya̠ya ma̠ya-nti̍ṣṭhati tiṣṭhatya̠yam ।
11) a̠ya mi̠hē hāya ma̠ya mi̠ha ।
12) i̠ha pra̍tha̠maḥ pra̍tha̠ma i̠hē ha pra̍tha̠maḥ ।
13) pra̠tha̠mō dhā̍yi dhāyi pratha̠maḥ pra̍tha̠mō dhā̍yi ।
14) dhā̠yi̠ dhā̠tṛbhi̍-rdhā̠tṛbhi̍-rdhāyi dhāyi dhā̠tṛbhi̍ḥ ।
15) dhā̠tṛbhi̠ritīti̍ dhā̠tṛbhi̍-rdhā̠tṛbhi̠riti̍ ।
15) dhā̠tṛbhi̠riti̍ dhā̠tṛ - bhi̠ḥ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠ha̠ mukhya̠-mmukhya̍ māhāha̠ mukhya̎m ।
18) mukhya̍ mē̠vaiva mukhya̠-mmukhya̍ mē̠va ।
19) ē̠vaina̍ mēna mē̠vaivaina̎m ।
20) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
21) ka̠rō̠tyu̠bhōbhā ka̍rōti karōtyu̠bhā ।
22) u̠bhā vā̎ṃ vā mu̠bhōbhā vā̎m ।
23) vā̠ mi̠ndrā̠gnī̠ i̠ndrā̠gnī̠ vā̠ṃ vā̠ mi̠ndrā̠gnī̠ ।
24) i̠ndrā̠gnī̠ ā̠hu̠vaddhyā̍ āhu̠vaddhyā̍ indrāgnī indrāgnī āhu̠vaddhyai̎ ।
24) i̠ndrā̠gnī̠ itī̎mdra - a̠gnī̠ ।
25) ā̠hu̠vaddhyā̠ itītyā̍hu̠vaddhyā̍ āhu̠vaddhyā̠ iti̍ ।
26) ityā̍hā̠hē tītyā̍ha ।
27) ā̠hauja̠ ōja̍ āhā̠hauja̍ḥ ।
28) ōjō̠ bala̠-mbala̠ mōja̠ ōjō̠ bala̎m ।
29) bala̍ mē̠vaiva bala̠-mbala̍ mē̠va ।
30) ē̠vāvāvai̠vaivāva̍ ।
31) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
32) ru̠ndhē̠ 'ya ma̠yagṃ ru̍ndhē rundhē̠ 'yam ।
33) a̠ya-ntē̍ tē̠ 'ya ma̠ya-ntē̎ ।
34) tē̠ yōni̠-ryōni̍stē tē̠ yōni̍ḥ ।
35) yōni̍r-ṛ̠tviya̍ ṛ̠tviyō̠ yōni̠-ryōni̍r-ṛ̠tviya̍ḥ ।
36) ṛ̠tviya̠ itītyṛ̠tviya̍ ṛ̠tviya̠ iti̍ ।
37) ityā̍hā̠hē tītyā̍ha ।
38) ā̠ha̠ pa̠śava̍ḥ pa̠śava̍ āhāha pa̠śava̍ḥ ।
39) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
40) vai ra̠yī ra̠yi-rvai vai ra̠yiḥ ।
41) ra̠yiḥ pa̠śū-npa̠śū-nra̠yī ra̠yiḥ pa̠śūn ।
42) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
43) ē̠vāvāvai̠vaivāva̍ ।
44) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
45) ru̠ndhē̠ ṣa̠ḍbhi ṣṣa̠ḍbhī ru̍ndhē rundhē ṣa̠ḍbhiḥ ।
46) ṣa̠ḍbhirupōpa̍ ṣa̠ḍbhi ṣṣa̠ḍbhirupa̍ ।
46) ṣa̠ḍbhiriti̍ ṣaṭ - bhiḥ ।
47) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
48) ti̠ṣṭha̠tē̠ ṣaṭ -thṣa-ṭti̍ṣṭhatē tiṣṭhatē̠ ṣaṭ ।
49) ṣa-ḍvai vai ṣaṭ -thṣa-ḍvai ।
50) vā ṛ̠tava̍ ṛ̠tavō̠ vai vā ṛ̠tava̍ḥ ।
॥ 26 ॥ (50/56)
1) ṛ̠tava̍ ṛ̠tuṣa̠ rtuṣa̠ rtava̍ ṛ̠tava̍ ṛ̠tuṣu̍ ।
2) ṛ̠tu ṣvē̠vaiva rtuṣa̠ rtuṣvē̠va ।
3) ē̠va prati̠ pratyē̠vaiva prati̍ ।
4) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
5) ti̠ṣṭha̠ti̠ ṣa̠ḍbhi ṣṣa̠ḍbhi sti̍ṣṭhati tiṣṭhati ṣa̠ḍbhiḥ ।
6) ṣa̠ḍbhi rutta̍rābhi̠ rutta̍rābhi ṣṣa̠ḍbhi ṣṣa̠ḍbhi rutta̍rābhiḥ ।
6) ṣa̠ḍbhiriti̍ ṣaṭ - bhiḥ ।
7) utta̍rābhi̠ rupōpōtta̍rābhi̠ rutta̍rābhi̠rupa̍ ।
7) utta̍rābhi̠rityut - ta̠rā̠bhi̠ḥ ।
8) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
9) ti̠ṣṭha̠tē̠ dvāda̍śa̠ dvāda̍śa tiṣṭhatē tiṣṭhatē̠ dvāda̍śa ।
10) dvāda̍śa̠ sagṃ sa-ndvāda̍śa̠ dvāda̍śa̠ sam ।
11) sa-mpa̍dyantē padyantē̠ sagṃ sa-mpa̍dyantē ।
12) pa̠dya̠ntē̠ dvāda̍śa̠ dvāda̍śa padyantē padyantē̠ dvāda̍śa ।
13) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
14) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
15) sa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠rē sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rē ।
15) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
16) sa̠ṃva̠thsa̠ra ē̠vaiva sa̍ṃvathsa̠rē sa̍ṃvathsa̠ra ē̠va ।
16) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
17) ē̠va prati̠ pratyē̠vaiva prati̍ ।
18) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
19) ti̠ṣṭha̠ti̠ yathā̠ yathā̍ tiṣṭhati tiṣṭhati̠ yathā̎ ।
20) yathā̠ vai vai yathā̠ yathā̠ vai ।
21) vai puru̍ṣa̠ḥ puru̍ṣō̠ vai vai puru̍ṣaḥ ।
22) puru̠ṣō 'śvō 'śva̠ḥ puru̍ṣa̠ḥ puru̠ṣō 'śva̍ḥ ।
23) aśvō̠ gau-rgauraśvō 'śvō̠ gauḥ ।
24) gau-rjīrya̍ti̠ jīrya̍ti̠ gau-rgau-rjīrya̍ti ।
25) jīrya̍tyē̠va mē̠va-ñjīrya̍ti̠ jīrya̍tyē̠vam ।
26) ē̠va ma̠gnira̠gnirē̠va mē̠va ma̠gniḥ ।
27) a̠gnirāhi̍ta̠ āhi̍tō̠ 'gnira̠gnirāhi̍taḥ ।
28) āhi̍tō jīryati jīrya̠tyāhi̍ta̠ āhi̍tō jīryati ।
28) āhi̍ta̠ ityā - hi̠ta̠ḥ ।
29) jī̠rya̠ti̠ sa̠ṃva̠thsa̠rasya̍ saṃvathsa̠rasya̍ jīryati jīryati saṃvathsa̠rasya̍ ।
30) sa̠ṃva̠thsa̠rasya̍ pa̠rastā̎-tpa̠rastā̎-thsaṃvathsa̠rasya̍ saṃvathsa̠rasya̍ pa̠rastā̎t ।
30) sa̠ṃva̠thsa̠rasyēti̍ saṃ - va̠thsa̠rasya̍ ।
31) pa̠rastā̍ dāgnipāvamā̠nībhi̍ rāgnipāvamā̠nībhi̍ḥ pa̠rastā̎-tpa̠rastā̍ dāgnipāvamā̠nībhi̍ḥ ।
32) ā̠gni̠pā̠va̠mā̠nībhi̠ rupōpā̎gnipāvamā̠nībhi̍ rāgnipāvamā̠nībhi̠rupa̍ ।
32) ā̠gni̠pā̠va̠mā̠nībhi̠rityā̎gni - pā̠va̠mā̠nībhi̍ḥ ।
33) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
34) ti̠ṣṭha̠tē̠ pu̠na̠rna̠va-mpu̍narna̠va-nti̍ṣṭhatē tiṣṭhatē punarna̠vam ।
35) pu̠na̠rna̠va mē̠vaiva pu̍narna̠va-mpu̍narna̠va mē̠va ।
35) pu̠na̠rna̠vamiti̍ punaḥ - na̠vam ।
36) ē̠vaina̍ mēna mē̠vaivaina̎m ।
37) ē̠na̠ ma̠jara̍ ma̠jara̍ mēna mēna ma̠jara̎m ।
38) a̠jara̍-ṅkarōti karōtya̠jara̍ ma̠jara̍-ṅkarōti ।
39) ka̠rō̠tyathō̠ athō̍ karōti karō̠tyathō̎ ।
40) athō̍ pu̠nāti̍ pu̠nātyathō̠ athō̍ pu̠nāti̍ ।
40) athō̠ ityathō̎ ।
41) pu̠nātyē̠vaiva pu̠nāti̍ pu̠nātyē̠va ।
42) ē̠vōpōpai̠vaivōpa̍ ।
43) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
44) ti̠ṣṭha̠tē̠ yōgō̠ yōga̍stiṣṭhatē tiṣṭhatē̠ yōga̍ḥ ।
45) yōga̍ ē̠vaiva yōgō̠ yōga̍ ē̠va ।
46) ē̠vāsyā̎syai̠vaivāsya̍ ।
47) a̠syai̠ṣa ē̠ṣō̎-'syāsyai̠ṣaḥ ।
48) ē̠ṣa upōpai̠ṣa ē̠ṣa upa̍ ।
49) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
50) ti̠ṣṭha̠tē̠ damō̠ dama̍stiṣṭhatē tiṣṭhatē̠ dama̍ḥ ।
॥ 27 ॥ (50/59)
1) dama̍ ē̠vaiva damō̠ dama̍ ē̠va ।
2) ē̠vāsyā̎syai̠vaivāsya̍ ।
3) a̠syai̠ṣa ē̠ṣō̎-'syāsyai̠ṣaḥ ।
4) ē̠ṣa upōpai̠ṣa ē̠ṣa upa̍ ।
5) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
6) ti̠ṣṭha̠tē̠ yā̠chṃā yā̠chṃā ti̍ṣṭhatē tiṣṭhatē yā̠chṃā ।
7) yā̠chṃaivaiva yā̠chṃā yā̠chṃaiva ।
8) ē̠vāsyā̎syai̠vaivāsya̍ ।
9) a̠syai̠ṣaiṣā 'syā̎syai̠ṣā ।
10) ē̠ṣōpōpai̠ṣaiṣōpa̍ ।
11) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
12) ti̠ṣṭha̠tē̠ yathā̠ yathā̍ tiṣṭhatē tiṣṭhatē̠ yathā̎ ।
13) yathā̠ pāpī̍yā̠-npāpī̍yā̠n̠. yathā̠ yathā̠ pāpī̍yān ।
14) pāpī̍yā̠-ñChrēya̍sē̠ śrēya̍sē̠ pāpī̍yā̠-npāpī̍yā̠-ñChrēya̍sē ।
15) śrēya̍sa ā̠hṛtyā̠hṛtya̠ śrēya̍sē̠ śrēya̍sa ā̠hṛtya̍ ।
16) ā̠hṛtya̍ nama̠syati̍ nama̠syatyā̠hṛtyā̠hṛtya̍ nama̠syati̍ ।
16) ā̠hṛtyētyā̎ - hṛtya̍ ।
17) na̠ma̠syati̍ tā̠dṛ-ktā̠dṛ-nna̍ma̠syati̍ nama̠syati̍ tā̠dṛk ।
18) tā̠dṛgē̠vaiva tā̠dṛ-ktā̠dṛgē̠va ।
19) ē̠va ta-ttadē̠vaiva tat ।
20) tadā̍yu̠rdā ā̍yu̠rdāsta-ttadā̍yu̠rdāḥ ।
21) ā̠yu̠rdā a̍gnē agna āyu̠rdā ā̍yu̠rdā a̍gnē ।
21) ā̠yu̠rdā ityā̍yuḥ - dāḥ ।
22) a̠gnē̠ 'sya̠sya̠gnē̠ a̠gnē̠ 'si̠ ।
23) a̠syāyu̠ rāyu̍ rasya̠syāyu̍ḥ ।
24) āyu̍-rmē ma̠ āyu̠rāyu̍-rmē ।
25) mē̠ dē̠hi̠ dē̠hi̠ mē̠ mē̠ dē̠hi̠ ।
26) dē̠hītīti̍ dēhi dē̠hīti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hā̠yu̠rdā ā̍yu̠rdā ā̍hāhāyu̠rdāḥ ।
29) ā̠yu̠rdā hi hyā̍yu̠rdā ā̍yu̠rdā hi ।
29) ā̠yu̠rdā ityā̍yuḥ - dāḥ ।
30) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
31) ē̠ṣa va̍rchō̠dā va̍rchō̠dā ē̠ṣa ē̠ṣa va̍rchō̠dāḥ ।
32) va̠rchō̠dā a̍gnē agnē varchō̠dā va̍rchō̠dā a̍gnē ।
32) va̠rchō̠dā iti̍ varchaḥ - dāḥ ।
33) a̠gnē̠ 'sya̠sya̠gnē̠ a̠gnē̠ 'si̠ ।
34) a̠si̠ varchō̠ varchō̎ 'syasi̠ varcha̍ḥ ।
35) varchō̍ mē mē̠ varchō̠ varchō̍ mē ।
36) mē̠ dē̠hi̠ dē̠hi̠ mē̠ mē̠ dē̠hi̠ ।
37) dē̠hītīti̍ dēhi dē̠hīti̍ ।
38) ityā̍hā̠hē tītyā̍ha ।
39) ā̠ha̠ va̠rchō̠dā va̍rchō̠dā ā̍hāha varchō̠dāḥ ।
40) va̠rchō̠dā hi hi va̍rchō̠dā va̍rchō̠dā hi ।
40) va̠rchō̠dā iti̍ varchaḥ - dāḥ ।
41) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
42) ē̠ṣa ta̍nū̠pā sta̍nū̠pā ē̠ṣa ē̠ṣa ta̍nū̠pāḥ ।
43) ta̠nū̠pā a̍gnē agnē tanū̠pā sta̍nū̠pā a̍gnē ।
43) ta̠nū̠pā iti̍ tanū - pāḥ ।
44) a̠gnē̠ 'sya̠sya̠gnē̠ a̠gnē̠ 'si̠ ।
45) a̠si̠ ta̠nuva̍-nta̠nuva̍ masyasi ta̠nuva̎m ।
46) ta̠nuva̍-mmē mē ta̠nuva̍-nta̠nuva̍-mmē ।
47) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
48) pā̠hītīti̍ pāhi pā̠hīti̍ ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠ha̠ ta̠nū̠pā sta̍nū̠pā ā̍hāha tanū̠pāḥ ।
॥ 28 ॥ (50/56)
1) ta̠nū̠pā hi hi ta̍nū̠pā sta̍nū̠pā hi ।
1) ta̠nū̠pā iti̍ tanū - pāḥ ।
2) hyē̍ṣa ē̠ṣa hi hyē̍ṣaḥ ।
3) ē̠ṣō-'gnē 'gna̍ ē̠ṣa ē̠ṣō-'gnē̎ ।
4) agnē̠ ya-dyadagnē 'gnē̠ yat ।
5) ya-nmē̍ mē̠ ya-dya-nmē̎ ।
6) mē̠ ta̠nuvā̎ sta̠nuvā̍ mē mē ta̠nuvā̎ḥ ।
7) ta̠nuvā̍ ū̠na mū̠na-nta̠nuvā̎ sta̠nuvā̍ ū̠nam ।
8) ū̠na-nta-ttadū̠na mū̠na-ntat ।
9) ta-nmē̍ mē̠ ta-tta-nmē̎ ।
10) ma̠ ā mē̍ ma̠ ā ।
11) ā pṛ̍ṇa pṛ̠ṇā pṛ̍ṇa ।
12) pṛ̠ṇē tīti̍ pṛṇa pṛ̠ṇē ti̍ ।
13) ityā̍hā̠hē tītyā̍ha ।
14) ā̠ha̠ ya-dyadā̍hāha̠ yat ।
15) ya-nmē̍ mē̠ ya-dya-nmē̎ ।
16) mē̠ pra̠jāyai̎ pra̠jāyai̍ mē mē pra̠jāyai̎ ।
17) pra̠jāyai̍ paśū̠nā-mpa̍śū̠nā-mpra̠jāyai̎ pra̠jāyai̍ paśū̠nām ।
17) pra̠jāyā̠ iti̍ pra - jāyai̎ ।
18) pa̠śū̠nā mū̠na mū̠na-mpa̍śū̠nā-mpa̍śū̠nā mū̠nam ।
19) ū̠na-nta-ttadū̠na mū̠na-ntat ।
20) ta-nmē̍ mē̠ ta-tta-nmē̎ ।
21) ma̠ ā mē̍ ma̠ ā ।
22) ā pū̍raya pūra̠yā pū̍raya ।
23) pū̠ra̠yē tīti̍ pūraya pūra̠yē ti̍ ।
24) iti̠ vāva vāvē tīti̠ vāva ।
25) vāvaitadē̠ta-dvāva vāvaitat ।
26) ē̠tadā̍hāhai̠tadē̠tadā̍ha ।
27) ā̠ha̠ chitrā̍vasō̠ chitrā̍vasō āhāha̠ chitrā̍vasō ।
28) chitrā̍vasō sva̠sti sva̠sti chitrā̍vasō̠ chitrā̍vasō sva̠sti ।
28) chitrā̍vasō̠ iti̠ chitra̍ - va̠sō̠ ।
29) sva̠sti tē̍ tē sva̠sti sva̠sti tē̎ ।
30) tē̠ pā̠ra-mpā̠ra-ntē̍ tē pā̠ram ।
31) pā̠ra ma̍śīyāśīya pā̠ra-mpā̠ra ma̍śīya ।
32) a̠śī̠yē tītya̍śīyāśī̠yē ti̍ ।
33) ityā̍hā̠hē tītyā̍ha ।
34) ā̠ha̠ rātrī̠ rātri̍rāhāha̠ rātri̍ḥ ।
35) rātri̠-rvai vai rātrī̠ rātri̠-rvai ।
36) vai chi̠trāva̍su śchi̠trāva̍su̠-rvai vai chi̠trāva̍suḥ ।
37) chi̠trāva̍su̠ ravyu̍ṣṭyā̠ avyu̍ṣṭyai chi̠trāva̍su śchi̠trāva̍su̠ ravyu̍ṣṭyai ।
37) chi̠trāva̍su̠riti̍ chi̠tra - va̠su̠ḥ ।
38) avyu̍ṣṭyai̠ vai vā avyu̍ṣṭyā̠ avyu̍ṣṭyai̠ vai ।
38) avyu̍ṣṭyā̠ ityavi̍ - u̠ṣṭyai̠ ।
39) vā ē̠tasyā̍ ē̠tasyai̠ vai vā ē̠tasyai̎ ।
40) ē̠tasyai̍ pu̠rā pu̠raitasyā̍ ē̠tasyai̍ pu̠rā ।
41) pu̠rā brā̎hma̠ṇā brā̎hma̠ṇāḥ pu̠rā pu̠rā brā̎hma̠ṇāḥ ।
42) brā̠hma̠ṇā a̍bhaiṣu rabhaiṣu-rbrāhma̠ṇā brā̎hma̠ṇā a̍bhaiṣuḥ ।
43) a̠bhai̠ṣu̠-rvyu̍ṣṭi̠ṃ vyu̍ṣṭi mabhaiṣu rabhaiṣu̠-rvyu̍ṣṭim ।
44) vyu̍ṣṭi mē̠vaiva vyu̍ṣṭi̠ṃ vyu̍ṣṭi mē̠va ।
44) vyu̍ṣṭi̠miti̠ vi - u̠ṣṭi̠m ।
45) ē̠vāvāvai̠vaivāva̍ ।
46) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
47) ru̠ndha̠ indhā̍nā̠ indhā̍nā rundhē rundha̠ indhā̍nāḥ ।
48) indhā̍nā stvā̠ tvēndhā̍nā̠ indhā̍nā stvā ।
49) tvā̠ śa̠tagṃ śa̠ta-ntvā̎ tvā śa̠tam ।
50) śa̠tagṃ himā̠ himā̎-śśa̠tagṃ śa̠tagṃ himā̎ḥ ।
॥ 29 ॥ (50/56)
1) himā̠ itīti̠ himā̠ himā̠ iti̍ ।
2) ityā̍hā̠hē tītyā̍ha ।
3) ā̠ha̠ śa̠tāyu̍-śśa̠tāyu̍rāhāha śa̠tāyu̍ḥ ।
4) śa̠tāyu̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tāyu̍-śśa̠tāyu̠ḥ puru̍ṣaḥ ।
4) śa̠tāyu̠riti̍ śa̠ta - ā̠yu̠ḥ ।
5) puru̍ṣa-śśa̠tēndri̍ya-śśa̠tēndri̍ya̠ḥ puru̍ṣa̠ḥ puru̍ṣa-śśa̠tēndri̍yaḥ ।
6) śa̠tēndri̍ya̠ āyu̠ṣyāyu̍ṣi śa̠tēndri̍ya-śśa̠tēndri̍ya̠ āyu̍ṣi ।
6) śa̠tēndri̍ya̠ iti̍ śa̠ta - i̠ndri̠ya̠ḥ ।
7) āyu̍ṣyē̠vaivāyu̠ṣyāyu̍ṣyē̠va ।
8) ē̠vē ndri̠ya i̍ndri̠ya ē̠vaivē ndri̠yē ।
9) i̠ndri̠yē prati̠ pratī̎mdri̠ya i̍ndri̠yē prati̍ ।
10) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
11) ti̠ṣṭha̠tyē̠ṣaiṣā ti̍ṣṭhati tiṣṭhatyē̠ṣā ।
12) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
13) vai sū̠rmī sū̠rmī vai vai sū̠rmī ।
14) sū̠rmī karṇa̍kāvatī̠ karṇa̍kāvatī sū̠rmī sū̠rmī karṇa̍kāvatī ।
15) karṇa̍kāvatyē̠tayai̠tayā̠ karṇa̍kāvatī̠ karṇa̍kāvatyē̠tayā̎ ।
15) karṇa̍kāva̠tīti̠ karṇa̍ka - va̠tī̠ ।
16) ē̠tayā̍ ha hai̠tayai̠tayā̍ ha ।
17) ha̠ sma̠ sma̠ ha̠ ha̠ sma̠ ।
18) sma̠ vai vai sma̍ sma̠ vai ।
19) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
20) dē̠vā asu̍rāṇā̠ masu̍rāṇā-ndē̠vā dē̠vā asu̍rāṇām ।
21) asu̍rāṇāgṃ śatata̠r̠hā-ñCha̍tata̠r̠hā nasu̍rāṇā̠ masu̍rāṇāgṃ śatata̠r̠hān ।
22) śa̠ta̠ta̠r̠hāgs tṛ(gm̍)hanti tṛgṃhanti śatata̠r̠hā-ñCha̍tata̠r̠hāgs tṛ(gm̍)hanti ।
22) śa̠ta̠ta̠r̠hāniti̍ śata - ta̠r̠hān ।
23) tṛ̠(gm̠)ha̠nti̠ ya-dya-ttṛ(gm̍)hanti tṛgṃhanti̠ yat ।
24) yadē̠tayai̠tayā̠ ya-dyadē̠tayā̎ ।
25) ē̠tayā̍ sa̠midha(gm̍) sa̠midha̍ mē̠tayai̠tayā̍ sa̠midha̎m ।
26) sa̠midha̍ mā̠dadhā̎tyā̠dadhā̍ti sa̠midha(gm̍) sa̠midha̍ mā̠dadhā̍ti ।
26) sa̠midha̠miti̍ saṃ - idha̎m ।
27) ā̠dadhā̍ti̠ vajra̠ṃ vajra̍ mā̠dadhā̎tyā̠dadhā̍ti̠ vajra̎m ।
27) ā̠dadhā̠tītyā̎ - dadhā̍ti ।
28) vajra̍ mē̠vaiva vajra̠ṃ vajra̍ mē̠va ।
29) ē̠vaitadē̠tadē̠vaivaitat ।
30) ē̠tachCha̍ta̠ghnīgṃ śa̍ta̠ghnī mē̠tadē̠tachCha̍ta̠ghnīm ।
31) śa̠ta̠ghnīṃ yaja̍mānō̠ yaja̍māna-śśata̠ghnīgṃ śa̍ta̠ghnīṃ yaja̍mānaḥ ।
31) śa̠ta̠ghnīmiti̍ śata - ghnīm ।
32) yaja̍mānō̠ bhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyāya ।
33) bhrātṛ̍vyāya̠ pra pra bhrātṛ̍vyāya̠ bhrātṛ̍vyāya̠ pra ।
34) pra ha̍rati harati̠ pra pra ha̍rati ।
35) ha̠ra̠ti̠ stṛtyai̠ stṛtyai̍ harati harati̠ stṛtyai̎ ।
36) stṛtyā̠ aCha̍mbaṭkāra̠ maCha̍mbaṭkāra̠(gg̠) stṛtyai̠ stṛtyā̠ aCha̍mbaṭkāram ।
37) aCha̍mbaṭkāra̠(gm̠) sagṃ sa maCha̍mbaṭkāra̠ maCha̍mbaṭkāra̠(gm̠) sam ।
37) aCha̍mbaṭkāra̠mityaCha̍mbaṭ - kā̠ra̠m ।
38) sa-ntva-ntvagṃ sagṃ sa-ntvam ।
39) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
40) a̠gnē̠ sūrya̍sya̠ sūrya̍syāgnē agnē̠ sūrya̍sya ।
41) sūrya̍sya̠ varcha̍sā̠ varcha̍sā̠ sūrya̍sya̠ sūrya̍sya̠ varcha̍sā ।
42) varcha̍sā 'gathā agathā̠ varcha̍sā̠ varcha̍sā 'gathāḥ ।
43) a̠ga̠thā̠ itītya̍gathā agathā̠ iti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠hai̠tadē̠tadā̍hāhai̠tat ।
46) ē̠ta-ttva-ntva mē̠tadē̠ta-ttvam ।
47) tva masyasi̠ tva-ntva masi̍ ।
48) asī̠da mi̠da masyasī̠dam ।
49) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
50) a̠ha-mbhū̍yāsa-mbhūyāsa ma̠ha ma̠ha-mbhū̍yāsam ।
51) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
52) iti̠ vāva vāvē tīti̠ vāva ।
53) vāvaitadē̠ta-dvāva vāvaitat ।
54) ē̠tadā̍hāhai̠tadē̠tadā̍ha ।
55) ā̠ha̠ tva-ntva mā̍hāha̠ tvam ।
56) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
57) a̠gnē̠ sūrya̍varchā̠-ssūrya̍varchā agnē agnē̠ sūrya̍varchāḥ ।
58) sūrya̍varchā asyasi̠ sūrya̍varchā̠-ssūrya̍varchā asi ।
58) sūrya̍varchā̠ iti̠ sūrya̍ - va̠rchā̠ḥ ।
59) a̠sītītya̍sya̠sīti̍ ।
60) ityā̍hā̠hē tītyā̍ha ।
61) ā̠hā̠śiṣa̍ mā̠śiṣa̍ māhāhā̠śiṣa̎m ।
62) ā̠śiṣa̍ mē̠vaivāśiṣa̍ mā̠śiṣa̍ mē̠va ।
62) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
63) ē̠vaitā mē̠tā mē̠vaivaitām ।
64) ē̠tā maitā mē̠tā mā ।
65) ā śā̎stē śāsta̠ ā śā̎stē ।
66) śā̠sta̠ iti̍ śāstē ।
॥ 30 ॥ (66/76)
॥ a. 7 ॥
1) sa-mpa̍śyāmi paśyāmi̠ sagṃ sa-mpa̍śyāmi ।
2) pa̠śyā̠mi̠ pra̠jāḥ pra̠jāḥ pa̍śyāmi paśyāmi pra̠jāḥ ।
3) pra̠jā a̠ha ma̠ha-mpra̠jāḥ pra̠jā a̠ham ।
3) pra̠jā iti̍ pra - jāḥ ।
4) a̠ha mitītya̠ha ma̠ha miti̍ ।
5) ityā̍hā̠hē tītyā̍ha ।
6) ā̠ha̠ yāva̍ntō̠ yāva̍nta āhāha̠ yāva̍ntaḥ ।
7) yāva̍nta ē̠vaiva yāva̍ntō̠ yāva̍nta ē̠va ।
8) ē̠va grā̠myā grā̠myā ē̠vaiva grā̠myāḥ ।
9) grā̠myāḥ pa̠śava̍ḥ pa̠śavō̎ grā̠myā grā̠myāḥ pa̠śava̍ḥ ।
10) pa̠śava̠stāg stā-npa̠śava̍ḥ pa̠śava̠stān ।
11) tā nē̠vaiva tāg stā nē̠va ।
12) ē̠vāvāvai̠vaivāva̍ ।
13) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
14) ru̠ndhēṃ 'bhōṃ 'bhō̍ rundhē ru̠ndhēṃ 'bha̍ḥ ।
15) ambha̍-sstha̠ sthā-mbhōṃ 'bha̍-sstha ।
16) sthāmbhō-mbha̍-sstha̠ sthāmbha̍ḥ ।
17) ambhō̍ vō̠ vō-mbhō-mbhō̍ vaḥ ।
18) vō̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ vō̠ vō̠ bha̠kṣī̠ya̠ ।
19) bha̠kṣī̠yē tīti̍ bhakṣīya bhakṣī̠yē ti̍ ।
20) ityā̍hā̠hē tītyā̍ha ।
21) ā̠hāmbhōṃ 'bha̍ āhā̠hāmbha̍ḥ ।
22) ambhō̠ hi hyambhō-mbhō̠ hi ।
23) hyē̍tā ē̠tā hi hyē̍tāḥ ।
24) ē̠tā mahō̠ maha̍ ē̠tā ē̠tā maha̍ḥ ।
25) maha̍-sstha stha̠ mahō̠ maha̍-sstha ।
26) stha̠ mahō̠ maha̍-sstha stha̠ maha̍ḥ ।
27) mahō̍ vō vō̠ mahō̠ mahō̍ vaḥ ।
28) vō̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ vō̠ vō̠ bha̠kṣī̠ya̠ ।
29) bha̠kṣī̠yē tīti̍ bhakṣīya bhakṣī̠yē ti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠ha̠ mahō̠ maha̍ āhāha̠ maha̍ḥ ।
32) mahō̠ hi hi mahō̠ mahō̠ hi ।
33) hyē̍tā ē̠tā hi hyē̍tāḥ ।
34) ē̠tā-ssaha̠-ssaha̍ ē̠tā ē̠tā-ssaha̍ḥ ।
35) saha̍-sstha stha̠ saha̠-ssaha̍-sstha ।
36) stha̠ saha̠-ssaha̍-sstha stha̠ saha̍ḥ ।
37) sahō̍ vō va̠-ssaha̠-ssahō̍ vaḥ ।
38) vō̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ vō̠ vō̠ bha̠kṣī̠ya̠ ।
39) bha̠kṣī̠yē tīti̍ bhakṣīya bhakṣī̠yē ti̍ ।
40) ityā̍hā̠hē tītyā̍ha ।
41) ā̠ha̠ saha̠-ssaha̍ āhāha̠ saha̍ḥ ।
42) sahō̠ hi hi saha̠-ssahō̠ hi ।
43) hyē̍tā ē̠tā hi hyē̍tāḥ ।
44) ē̠tā ūrja̠ ūrja̍ ē̠tā ē̠tā ūrja̍ḥ ।
45) ūrja̍-sstha̠ sthōrja̠ ūrja̍-sstha ।
46) sthōrja̠ mūrja(gg̍) stha̠ sthōrja̎m ।
47) ūrja̍ṃ vō va̠ ūrja̠ mūrja̍ṃ vaḥ ।
48) vō̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ vō̠ vō̠ bha̠kṣī̠ya̠ ।
49) bha̠kṣī̠yē tīti̍ bhakṣīya bhakṣī̠yē ti̍ ।
50) ityā̍hā̠hē tītyā̍ha ।
॥ 31 ॥ (50/51)
1) ā̠hōrja̠ ūrja̍ āhā̠hōrja̍ḥ ।
2) ūrjō̠ hi hyūrja̠ ūrjō̠ hi ।
3) hyē̍tā ē̠tā hi hyē̍tāḥ ।
4) ē̠tā rēva̍tī̠ rēva̍tīrē̠tā ē̠tā rēva̍tīḥ ।
5) rēva̍tī̠ rama̍ddhva̠(gm̠) rama̍ddhva̠(gm̠) rēva̍tī̠ rēva̍tī̠ rama̍ddhvam ।
6) rama̍ddhva̠ mitīti̠ rama̍ddhva̠(gm̠) rama̍ddhva̠ miti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ pa̠śava̍ḥ pa̠śava̍ āhāha pa̠śava̍ḥ ।
9) pa̠śavō̠ vai vai pa̠śava̍ḥ pa̠śavō̠ vai ।
10) vai rē̠vatī̍ rē̠vatī̠-rvai vai rē̠vatī̎ḥ ।
11) rē̠vatī̎ḥ pa̠śū-npa̠śū-nrē̠vatī̍ rē̠vatī̎ḥ pa̠śūn ।
12) pa̠śū nē̠vaiva pa̠śū-npa̠śū nē̠va ।
13) ē̠vātma nnā̠tma nnē̠vaivātmann ।
14) ā̠tma-nra̍mayatē ramayata ā̠tmannā̠tma-nra̍mayatē ।
15) ra̠ma̠ya̠ta̠ i̠hē ha ra̍mayatē ramayata i̠ha ।
16) i̠haivaivē hē haiva ।
17) ē̠va sta̍ stai̠vaiva sta̍ ।
18) stē̠ ta i̠ta-ssta̍ stē̠ taḥ ।
19) i̠tō mā mēta i̠tō mā ।
20) mā 'pāpa̠ mā mā 'pa̍ ।
21) apa̍ gāta gā̠tāpāpa̍ gāta ।
22) gā̠tē tīti̍ gāta gā̠tē ti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠ha̠ dhru̠vā dhru̠vā ā̍hāha dhru̠vāḥ ।
25) dhru̠vā ē̠vaiva dhru̠vā dhru̠vā ē̠va ।
26) ē̠vainā̍ ēnā ē̠vaivainā̎ḥ ।
27) ē̠nā̠ ana̍pagā̠ ana̍pagā ēnā ēnā̠ ana̍pagāḥ ।
28) ana̍pagāḥ kurutē kuru̠tē 'na̍pagā̠ ana̍pagāḥ kurutē ।
28) ana̍pagā̠ ityana̍pa - gā̠ḥ ।
29) ku̠ru̠ta̠ i̠ṣṭa̠ka̠chi di̍ṣṭaka̠chi-tku̍rutē kuruta iṣṭaka̠chit ।
30) i̠ṣṭa̠ka̠chi-dvai vā i̍ṣṭaka̠chi di̍ṣṭaka̠chi-dvai ।
30) i̠ṣṭa̠ka̠chiditī̎ṣṭaka - chit ।
30) 33) 1.5.8.2 (31)- vai । a̠nyaḥ । (ghś1.5-52)
30) vā a̠nyō̎ 'nyō vai vā a̠nyaḥ ।
32) a̠nyō̎ 'gni ra̠gnira̠nyō̎(1̠) 'nyō̎ 'gniḥ ।
33) a̠gniḥ pa̍śu̠chi-tpa̍śu̠chi da̠gnira̠gniḥ pa̍śu̠chit ।
34) pa̠śu̠chida̠nyō̎ 'nyaḥ pa̍śu̠chi-tpa̍śu̠chida̠nyaḥ ।
34) pa̠śu̠chiditi̍ paśu - chit ।
35) a̠nya-ssa(gm̍)hi̠tā sa(gm̍)hi̠tā 'nyō̎ 'nya-ssa(gm̍)hi̠tā ।
36) sa̠(gm̠)hi̠tā 'sya̍si sagṃhi̠tā sa(gm̍)hi̠tā 'si̍ ।
36) sa̠(gm̠)hi̠tēti̍ saṃ - hi̠tā ।
37) a̠si̠ vi̠śva̠rū̠pī-rvi̍śvarū̠pī ra̍syasi viśvarū̠pīḥ ।
38) vi̠śva̠rū̠pīritīti̍ viśvarū̠pī-rvi̍śvarū̠pīriti̍ ।
38) vi̠śva̠rū̠pīriti̍ viśva - rū̠pīḥ ।
39) iti̍ va̠thsaṃ va̠thsa mitīti̍ va̠thsam ।
40) va̠thsa ma̠bhya̍bhi va̠thsaṃ va̠thsa ma̠bhi ।
41) a̠bhi mṛ̍śati mṛśatya̠bhya̍bhi mṛ̍śati ।
42) mṛ̠śa̠tyupōpa̍ mṛśati mṛśa̠tyupa̍ ।
43) upai̠vaivōpōpai̠va ।
44) ē̠vaina̍ mēna mē̠vaivaina̎m ।
45) ē̠na̠-ndha̠ttē̠ dha̠tta̠ ē̠na̠ mē̠na̠-ndha̠ttē̠ ।
46) dha̠ttē̠ pa̠śu̠chita̍-mpaśu̠chita̍-ndhattē dhattē paśu̠chita̎m ।
47) pa̠śu̠chita̍ mēna mēna-mpaśu̠chita̍-mpaśu̠chita̍ mēnam ।
47) pa̠śu̠chita̠miti̍ paśu - chita̎m ।
48) ē̠na̠-ṅku̠ru̠tē̠ ku̠ru̠ta̠ ē̠na̠ mē̠na̠-ṅku̠ru̠tē̠ ।
49) ku̠ru̠tē̠ pra pra ku̍rutē kurutē̠ pra ।
50) pra vai vai pra pra vai ।
॥ 32 ॥ (50/56)
1) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
2) ē̠ṣō̎-'smā da̠smādē̠ṣa ē̠ṣō̎-'smāt ।
3) a̠smā llō̠kā llō̠kā da̠smā da̠smā llō̠kāt ।
4) lō̠kāch chya̍vatē chyavatē lō̠kā llō̠kāch chya̍vatē ।
5) chya̠va̠tē̠ yō yaśchya̍vatē chyavatē̠ yaḥ ।
6) ya ā̍hava̠nīya̍ māhava̠nīya̠ṃ yō ya ā̍hava̠nīya̎m ।
7) ā̠ha̠va̠nīya̍ mupa̠tiṣṭha̍ta upa̠tiṣṭha̍ta āhava̠nīya̍ māhava̠nīya̍ mupa̠tiṣṭha̍tē ।
7) ā̠ha̠va̠nīya̠mityā̎ - ha̠va̠nīya̎m ।
8) u̠pa̠tiṣṭha̍tē̠ gārha̍patya̠-ṅgārha̍patya mupa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ gārha̍patyam ।
8) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
9) gārha̍patya̠ mupōpa̠ gārha̍patya̠-ṅgārha̍patya̠ mupa̍ ।
9) gārha̍patya̠miti̠ gārha̍ - pa̠tya̠m ।
10) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
11) ti̠ṣṭha̠tē̠ 'sminna̠smi-nti̍ṣṭhatē tiṣṭhatē̠ 'sminn ।
12) a̠smi nnē̠vaivāsmi nna̠sminnē̠va ।
13) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
14) lō̠kē prati̠ prati̍ lō̠kē lō̠kē prati̍ ।
15) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
16) ti̠ṣṭha̠tyathō̠ athō̍ tiṣṭhati tiṣṭha̠tyathō̎ ।
17) athō̠ gārha̍patyāya̠ gārha̍patyā̠yāthō̠ athō̠ gārha̍patyāya ।
17) athō̠ ityathō̎ ।
18) gārha̍patyāyai̠vaiva gārha̍patyāya̠ gārha̍patyāyai̠va ।
18) gārha̍patyā̠yēti̠ gārha̍ - pa̠tyā̠ya̠ ।
19) ē̠va ni nyē̍vaiva ni ।
20) ni hnu̍tē hnutē̠ ni ni hnu̍tē ।
21) hnu̠tē̠ gā̠ya̠trībhi̍-rgāya̠trībhi̍r-hnutē hnutē gāya̠trībhi̍ḥ ।
22) gā̠ya̠trībhi̠rupōpa̍ gāya̠trībhi̍-rgāya̠trībhi̠rupa̍ ।
23) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
24) ti̠ṣṭha̠tē̠ tēja̠ stēja̍ stiṣṭhatē tiṣṭhatē̠ tēja̍ḥ ।
25) tējō̠ vai vai tēja̠stējō̠ vai ।
26) vai gā̍ya̠trī gā̍ya̠trī vai vai gā̍ya̠trī ।
27) gā̠ya̠trī tēja̠stējō̍ gāya̠trī gā̍ya̠trī tēja̍ḥ ।
28) tēja̍ ē̠vaiva tēja̠stēja̍ ē̠va ।
29) ē̠vātma nnā̠tma nnē̠vaivātmann ।
30) ā̠tma-ndha̍ttē dhatta ā̠tmannā̠tma-ndha̍ttē ।
31) dha̠ttē 'thō̠ athō̍ dhattē dha̠ttē 'thō̎ ।
32) athō̠ ya-dyadathō̠ athō̠ yat ।
32) athō̠ ityathō̎ ।
33) yadē̠ta mē̠taṃ ya-dyadē̠tam ।
34) ē̠ta-ntṛ̠cha-ntṛ̠cha mē̠ta mē̠ta-ntṛ̠cham ।
35) tṛ̠cha ma̠nvāhā̠nvāha̍ tṛ̠cha-ntṛ̠cha ma̠nvāha̍ ।
36) a̠nvāha̠ santa̍tyai̠ santa̍tyā a̠nvāhā̠nvāha̠ santa̍tyai ।
36) a̠nvāhētya̍nu - āha̍ ।
37) santa̍tyai̠ gārha̍patya̠-ṅgārha̍patya̠(gm̠) santa̍tyai̠ santa̍tyai̠ gārha̍patyam ।
37) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
38) gārha̍patya̠ṃ vai vai gārha̍patya̠-ṅgārha̍patya̠ṃ vai ।
38) gārha̍patya̠miti̠ gārha̍ - pa̠tya̠m ।
39) vā anvanu̠ vai vā anu̍ ।
40) anu̍ dvi̠pādō̎ dvi̠pādō 'nvanu̍ dvi̠pāda̍ḥ ।
41) dvi̠pādō̍ vī̠rā vī̠rā dvi̠pādō̎ dvi̠pādō̍ vī̠rāḥ ।
41) dvi̠pāda̠ iti̍ dvi - pāda̍ḥ ।
42) vī̠rāḥ pra pra vī̠rā vī̠rāḥ pra ।
43) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
44) jā̠ya̠ntē̠ yō yō jā̍yantē jāyantē̠ yaḥ ।
45) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
46) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
47) vi̠dvā-ndvi̠padā̍bhi-rdvi̠padā̍bhi-rvi̠dvān. vi̠dvā-ndvi̠padā̍bhiḥ ।
48) dvi̠padā̍bhi̠-rgārha̍patya̠-ṅgārha̍patya-ndvi̠padā̍bhi-rdvi̠padā̍bhi̠-rgārha̍patyam ।
48) dvi̠padā̍bhi̠riti̍ dvi - padā̍bhiḥ ।
49) gārha̍patya mupa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ gārha̍patya̠-ṅgārha̍patya mupa̠tiṣṭha̍tē ।
49) gārha̍patya̠miti̠ gārha̍ - pa̠tya̠m ।
50) u̠pa̠tiṣṭha̍ta̠ ōpa̠tiṣṭha̍ta upa̠tiṣṭha̍ta̠ ā ।
50) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
॥ 33 ॥ (50/63)
1) ā 'syā̠syā 'sya̍ ।
2) a̠sya̠ vī̠rō vī̠rō̎ 'syāsya vī̠raḥ ।
3) vī̠rō jā̍yatē jāyatē vī̠rō vī̠rō jā̍yatē ।
4) jā̠ya̠ta̠ ū̠rjōrjā jā̍yatē jāyata ū̠rjā ।
5) ū̠rjā vō̍ va ū̠rjōrjā va̍ḥ ।
6) va̠ḥ pa̠śyā̠mi̠ pa̠śyā̠mi̠ vō̠ va̠ḥ pa̠śyā̠mi̠ ।
7) pa̠śyā̠myū̠rjōrjā pa̍śyāmi paśyāmyū̠rjā ।
8) ū̠rjā mā̍ mō̠rjōrjā mā̎ ।
9) mā̠ pa̠śya̠ta̠ pa̠śya̠ta̠ mā̠ mā̠ pa̠śya̠ta̠ ।
10) pa̠śya̠tē tīti̍ paśyata paśya̠tē ti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠hā̠śiṣa̍ mā̠śiṣa̍ māhāhā̠śiṣa̎m ।
13) ā̠śiṣa̍ mē̠vaivāśiṣa̍ mā̠śiṣa̍ mē̠va ।
13) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
14) ē̠vaitā mē̠tā mē̠vaivaitām ।
15) ē̠tā maitā mē̠tā mā ।
16) ā śā̎stē śāsta̠ ā śā̎stē ।
17) śā̠stē̠ ta-ttachChā̎stē śāstē̠ tat ।
18) ta-thsa̍vi̠tu-ssa̍vi̠tu sta-tta-thsa̍vi̠tuḥ ।
19) sa̠vi̠tu-rvarē̎ṇya̠ṃ varē̎ṇyagṃ savi̠tu-ssa̍vi̠tu-rvarē̎ṇyam ।
20) varē̎ṇya̠ mitīti̠ varē̎ṇya̠ṃ varē̎ṇya̠ miti̍ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ prasū̎tyai̠ prasū̎tyā āhāha̠ prasū̎tyai ।
23) prasū̎tyai sō̠māna(gm̍) sō̠māna̠-mprasū̎tyai̠ prasū̎tyai sō̠māna̎m ।
23) prasū̎tyā̠ iti̠ pra - sū̠tyai̠ ।
24) sō̠māna̠(gg̠) svara̍ṇa̠(gg̠) svara̍ṇagṃ sō̠māna(gm̍) sō̠māna̠(gg̠) svara̍ṇam ।
25) svara̍ṇa̠ mitīti̠ svara̍ṇa̠(gg̠) svara̍ṇa̠ miti̍ ।
26) ityā̍hā̠hē tītyā̍ha ।
27) ā̠ha̠ sō̠ma̠pī̠thagṃ sō̍mapī̠tha mā̍hāha sōmapī̠tham ।
28) sō̠ma̠pī̠tha mē̠vaiva sō̍mapī̠thagṃ sō̍mapī̠tha mē̠va ।
28) sō̠ma̠pī̠thamiti̍ sōma - pī̠tham ।
29) ē̠vāvāvai̠vaivāva̍ ।
30) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
31) ru̠ndhē̠ kṛ̠ṇu̠hi kṛ̍ṇu̠hi ru̍ndhē rundhē kṛṇu̠hi ।
32) kṛ̠ṇu̠hi bra̍hmaṇō brahmaṇaḥ kṛṇu̠hi kṛ̍ṇu̠hi bra̍hmaṇaḥ ।
33) bra̠hma̠ṇa̠ spa̠tē̠ pa̠tē̠ bra̠hma̠ṇō̠ bra̠hma̠ṇa̠ spa̠tē̠ ।
34) pa̠ta̠ itīti̍ patē pata̠ iti̍ ।
35) ityā̍hā̠hē tītyā̍ha ।
36) ā̠ha̠ bra̠hma̠va̠rcha̠sa-mbra̍hmavarcha̠sa mā̍hāha brahmavarcha̠sam ।
37) bra̠hma̠va̠rcha̠sa mē̠vaiva bra̍hmavarcha̠sa-mbra̍hmavarcha̠sa mē̠va ।
37) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
38) ē̠vāvāvai̠vaivāva̍ ।
39) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
40) ru̠ndhē̠ ka̠dā ka̠dā ru̍ndhē rundhē ka̠dā ।
41) ka̠dā cha̠na cha̠na ka̠dā ka̠dā cha̠na ।
42) cha̠na sta̠rī-ssta̠rī ścha̠na cha̠na sta̠rīḥ ।
43) sta̠rī ra̍syasi sta̠rī-ssta̠rī ra̍si ।
44) a̠sītītya̍sya̠sīti̍ ।
45) ityā̍hā̠hē tītyā̍ha ।
46) ā̠ha̠ na nāhā̍ha̠ na ।
47) na sta̠rīg sta̠rīnna na sta̠rīm ।
48) sta̠rīgṃ rātri̠(gm̠) rātri(gg̍) sta̠rīg sta̠rīgṃ rātri̎m ।
49) rātri̍ṃ vasati vasati̠ rātri̠(gm̠) rātri̍ṃ vasati ।
50) va̠sa̠ti̠ yō yō va̍sati vasati̠ yaḥ ।
॥ 34 ॥ (50/54)
1) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
2) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
3) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
4) a̠gni mu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ 'gni ma̠gni mu̍pa̠tiṣṭha̍tē ।
5) u̠pa̠tiṣṭha̍tē̠ pari̠ paryu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ pari̍ ।
5) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
6) pari̍ tvā tvā̠ pari̠ pari̍ tvā ।
7) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
8) a̠gnē̠ pura̠-mpura̍ magnē 'gnē̠ pura̎m ।
9) pura̍ṃ va̠yaṃ va̠ya-mpura̠-mpura̍ṃ va̠yam ।
10) va̠ya mitīti̍ va̠yaṃ va̠ya miti̍ ।
11) ityā̍hā̠hē tītyā̍ha ।
12) ā̠ha̠ pa̠ri̠dhi-mpa̍ri̠dhi mā̍hāha pari̠dhim ।
13) pa̠ri̠dhi mē̠vaiva pa̍ri̠dhi-mpa̍ri̠dhi mē̠va ।
13) pa̠ri̠dhimiti̍ pari - dhim ।
14) ē̠vaita mē̠ta mē̠vaivaitam ।
15) ē̠ta-mpari̠ paryē̠ta mē̠ta-mpari̍ ।
16) pari̍ dadhāti dadhāti̠ pari̠ pari̍ dadhāti ।
17) da̠dhā̠tyaska̍ndā̠yāska̍ndāya dadhāti dadhā̠tyaska̍ndāya ।
18) aska̍ndā̠yāgnē 'gnē 'ska̍ndā̠yāska̍ndā̠yāgnē̎ ।
19) agnē̍ gṛhapatē gṛhapa̠tē 'gnē 'gnē̍ gṛhapatē ।
20) gṛ̠ha̠pa̠ta̠ itīti̍ gṛhapatē gṛhapata̠ iti̍ ।
20) gṛ̠ha̠pa̠ta̠ iti̍ gṛha - pa̠tē̠ ।
21) ityā̍hā̠hē tītyā̍ha ।
22) ā̠ha̠ ya̠thā̠ya̠ju-rya̍thāya̠jurā̍hāha yathāya̠juḥ ।
23) ya̠thā̠ya̠ju rē̠vaiva ya̍thāya̠ju-rya̍thāya̠jurē̠va ।
23) ya̠thā̠ya̠juriti̍ yathā - ya̠juḥ ।
24) ē̠vaitadē̠tadē̠vaivaitat ।
25) ē̠tachCha̠tagṃ śa̠ta mē̠tadē̠tachCha̠tam ।
26) śa̠tagṃ himā̠ himā̎-śśa̠tagṃ śa̠tagṃ himā̎ḥ ।
27) himā̠ itīti̠ himā̠ himā̠ iti̍ ।
28) ityā̍hā̠hē tītyā̍ha ।
29) ā̠ha̠ śa̠tagṃ śa̠ta mā̍hāha śa̠tam ।
30) śa̠ta-ntvā̎ tvā śa̠tagṃ śa̠ta-ntvā̎ ।
31) tvā̠ hē̠ma̠ntān. hē̍ma̠ntā-ntvā̎ tvā hēma̠ntān ।
32) hē̠ma̠ntā ni̍ndhiṣīyē ndhiṣīya hēma̠ntān. hē̍ma̠ntā ni̍ndhiṣīya ।
33) i̠ndhi̠ṣī̠yē tītī̎mdhiṣīyē ndhiṣī̠yē ti̍ ।
34) iti̠ vāva vāvē tīti̠ vāva ।
35) vāvaitadē̠ta-dvāva vāvaitat ।
36) ē̠tadā̍hāhai̠tadē̠tadā̍ha ।
37) ā̠ha̠ pu̠trasya̍ pu̠trasyā̍hāha pu̠trasya̍ ।
38) pu̠trasya̠ nāma̠ nāma̍ pu̠trasya̍ pu̠trasya̠ nāma̍ ।
39) nāma̍ gṛhṇāti gṛhṇāti̠ nāma̠ nāma̍ gṛhṇāti ।
40) gṛ̠hṇā̠tya̠nnā̠da ma̍nnā̠da-ṅgṛ̍hṇāti gṛhṇātyannā̠dam ।
41) a̠nnā̠da mē̠vaivānnā̠da ma̍nnā̠da mē̠va ।
41) a̠nnā̠damitya̍nna - a̠dam ।
42) ē̠vaina̍ mēna mē̠vaivaina̎m ।
43) ē̠na̠-ṅka̠rō̠ti̠ ka̠rō̠tyē̠na̠ mē̠na̠-ṅka̠rō̠ti̠ ।
44) ka̠rō̠ti̠ tā-ntā-ṅka̍rōti karōti̠ tām ।
45) tā mā̠śiṣa̍ mā̠śiṣa̠-ntā-ntā mā̠śiṣa̎m ।
46) ā̠śiṣa̠ mā ''śiṣa̍ mā̠śiṣa̠ mā ।
46) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
47) ā śā̍sē śāsa̠ ā śā̍sē ।
48) śā̠sē̠ tanta̍vē̠ tanta̍vē śāsē śāsē̠ tanta̍vē ।
49) tanta̍vē̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠-ntanta̍vē̠ tanta̍vē̠ jyōti̍ṣmatīm ।
50) jyōti̍ṣmatī̠ mitīti̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠ miti̍ ।
51) iti̍ brūyā-dbrūyā̠ditīti̍ brūyāt ।
52) brū̠yā̠-dyasya̠ yasya̍ brūyā-dbrūyā̠-dyasya̍ ।
53) yasya̍ pu̠traḥ pu̠trō yasya̠ yasya̍ pu̠traḥ ।
54) pu̠trō 'jā̠tō 'jā̍taḥ pu̠traḥ pu̠trō 'jā̍taḥ ।
55) ajā̍ta̠-ssyā-thsyādajā̠tō 'jā̍ta̠-ssyāt ।
56) syā-ttē̍ja̠svī tē̍ja̠svī syā-thsyā-ttē̍ja̠svī ।
57) tē̠ja̠svyē̍vaiva tē̍ja̠svī tē̍ja̠svyē̍va ।
58) ē̠vāsyā̎syai̠vaivāsya̍ ।
59) a̠sya̠ bra̠hma̠va̠rcha̠sī bra̍hmavarcha̠sya̍syāsya brahmavarcha̠sī ।
60) bra̠hma̠va̠rcha̠sī pu̠traḥ pu̠trō bra̍hmavarcha̠sī bra̍hmavarcha̠sī pu̠traḥ ।
60) bra̠hma̠va̠rcha̠sīti̍ brahma - va̠rcha̠sī ।
61) pu̠trō jā̍yatē jāyatē pu̠traḥ pu̠trō jā̍yatē ।
62) jā̠ya̠tē̠ tā-ntā-ñjā̍yatē jāyatē̠ tām ।
63) tā mā̠śiṣa̍ mā̠śiṣa̠-ntā-ntā mā̠śiṣa̎m ।
64) ā̠śiṣa̠ mā ''śiṣa̍ mā̠śiṣa̠ mā ।
64) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
65) ā śā̍sē śāsa̠ ā śā̍sē ।
66) śā̠sē̠ 'muṣmā̍ a̠muṣmai̍ śāsē śāsē̠ 'muṣmai̎ ।
67) a̠muṣmai̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī ma̠muṣmā̍ a̠muṣmai̠ jyōti̍ṣmatīm ।
68) jyōti̍ṣmatī̠ mitīti̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠ miti̍ ।
69) iti̍ brūyā-dbrūyā̠ditīti̍ brūyāt ।
70) brū̠yā̠-dyasya̠ yasya̍ brūyā-dbrūyā̠-dyasya̍ ।
71) yasya̍ pu̠traḥ pu̠trō yasya̠ yasya̍ pu̠traḥ ।
72) pu̠trō jā̠tō jā̠taḥ pu̠traḥ pu̠trō jā̠taḥ ।
73) jā̠ta-ssyā-thsyāj jā̠tō jā̠ta-ssyāt ।
74) syā-ttēja̠stēja̠-ssyā-thsyā-ttēja̍ḥ ।
75) tēja̍ ē̠vaiva tēja̠stēja̍ ē̠va ।
76) ē̠vāsmi̍ nnasmi nnē̠vaivāsminn̍ ।
77) a̠smi̠-nbra̠hma̠va̠rcha̠sa-mbra̍hmavarcha̠sa ma̍sminnasmi-nbrahmavarcha̠sam ।
78) bra̠hma̠va̠rcha̠sa-nda̍dhāti dadhāti brahmavarcha̠sa-mbra̍hmavarcha̠sa-nda̍dhāti ।
78) bra̠hma̠va̠rcha̠samiti̍ brahma - va̠rcha̠sam ।
79) da̠dhā̠tīti̍ dadhāti ।
॥ 35 ॥ (79/88)
॥ a. 8 ॥
1) a̠gni̠hō̠tra-ñju̍hōti juhōtyagnihō̠tra ma̍gnihō̠tra-ñju̍hōti ।
1) a̠gni̠hō̠tramitya̍gni - hō̠tram ।
2) ju̠hō̠ti̠ ya-dyaj ju̍hōti juhōti̠ yat ।
3) yadē̠vaiva ya-dyadē̠va ।
4) ē̠va ki-ṅki mē̠vaiva kim ।
5) ki-ñcha̍ cha̠ ki-ṅki-ñcha̍ ।
6) cha̠ yaja̍mānasya̠ yaja̍mānasya cha cha̠ yaja̍mānasya ।
7) yaja̍mānasya̠ svagg svaṃ yaja̍mānasya̠ yaja̍mānasya̠ svam ।
8) sva-ntasya̠ tasya̠ svagg sva-ntasya̍ ।
9) tasyai̠vaiva tasya̠ tasyai̠va ।
10) ē̠va ta-ttadē̠vaiva tat ।
11) ta-drētō̠ rēta̠sta-tta-drēta̍ḥ ।
12) rēta̍-ssiñchati siñchati̠ rētō̠ rēta̍-ssiñchati ।
13) si̠ñcha̠ti̠ pra̠jana̍nē pra̠jana̍nē siñchati siñchati pra̠jana̍nē ।
14) pra̠jana̍nē pra̠jana̍na-mpra̠jana̍na-mpra̠jana̍nē pra̠jana̍nē pra̠jana̍nam ।
14) pra̠jana̍na̠ iti̍ pra - jana̍nē ।
15) pra̠jana̍na̠(gm̠) hi hi pra̠jana̍na-mpra̠jana̍na̠(gm̠) hi ।
15) pra̠jana̍na̠miti̍ pra - jana̍nam ।
16) hi vai vai hi hi vai ।
17) vā a̠gnira̠gni-rvai vā a̠gniḥ ।
18) a̠gni rathāthā̠gni ra̠gniratha̍ ।
19) athauṣa̍dhī̠ rōṣa̍dhī̠ rathāthauṣa̍dhīḥ ।
20) ōṣa̍dhī̠ ranta̍gatā̠ anta̍gatā̠ ōṣa̍dhī̠ rōṣa̍dhī̠ ranta̍gatāḥ ।
21) anta̍gatā dahati daha̠tyanta̍gatā̠ anta̍gatā dahati ।
21) anta̍gatā̠ ityanta̍ - ga̠tā̠ḥ ।
22) da̠ha̠ti̠ tāstā da̍hati dahati̠ tāḥ ।
23) tā stata̠ stata̠ stāstā stata̍ḥ ।
24) tatō̠ bhūya̍sī̠-rbhūya̍sī̠ stata̠statō̠ bhūya̍sīḥ ।
25) bhūya̍sī̠ḥ pra pra bhūya̍sī̠-rbhūya̍sī̠ḥ pra ।
26) pra jā̍yantē jāyantē̠ pra pra jā̍yantē ।
27) jā̠ya̠ntē̠ ya-dyaj jā̍yantē jāyantē̠ yat ।
28) ya-thsā̠yagṃ sā̠yaṃ ya-dya-thsā̠yam ।
29) sā̠ya-ñju̠hōti̍ ju̠hōti̍ sā̠yagṃ sā̠ya-ñju̠hōti̍ ।
30) ju̠hōti̠ rētō̠ rētō̍ ju̠hōti̍ ju̠hōti̠ rēta̍ḥ ।
31) rēta̍ ē̠vaiva rētō̠ rēta̍ ē̠va ।
32) ē̠va ta-ttadē̠vaiva tat ।
33) ta-thsi̍ñchati siñchati̠ ta-tta-thsi̍ñchati ।
34) si̠ñcha̠ti̠ pra pra si̍ñchati siñchati̠ pra ।
35) praivaiva pra praiva ।
36) ē̠va prā̍ta̠stanē̍na prāta̠stanē̍nai̠vaiva prā̍ta̠stanē̍na ।
37) prā̠ta̠stanē̍na janayati janayati prāta̠stanē̍na prāta̠stanē̍na janayati ।
37) prā̠ta̠stanē̠nēti̍ prātaḥ - tanē̍na ।
38) ja̠na̠ya̠ti̠ ta-ttaj ja̍nayati janayati̠ tat ।
39) ta-drētō̠ rēta̠sta-tta-drēta̍ḥ ।
40) rēta̍-ssi̠ktagṃ si̠ktagṃ rētō̠ rēta̍-ssi̠ktam ।
41) si̠ktanna na si̠ktagṃ si̠ktanna ।
42) na tvaṣṭrā̠ tvaṣṭrā̠ na na tvaṣṭrā̎ ।
43) tvaṣṭrā 'vi̍kṛta̠ mavi̍kṛta̠-ntvaṣṭrā̠ tvaṣṭrā 'vi̍kṛtam ।
44) avi̍kṛta̠-mpra prāvi̍kṛta̠ mavi̍kṛta̠-mpra ।
44) avi̍kṛta̠mityavi̍ - kṛ̠ta̠m ।
45) pra jā̍yatē jāyatē̠ pra pra jā̍yatē ।
46) jā̠ya̠tē̠ yā̠va̠chChō yā̍va̠chChō jā̍yatē jāyatē yāva̠chChaḥ ।
47) yā̠va̠chChō vai vai yā̍va̠chChō yā̍va̠chChō vai ।
47) yā̠va̠chCha iti̍ yāvat - śaḥ ।
48) vai rēta̍sō̠ rēta̍sō̠vai vai rēta̍saḥ ।
49) rēta̍sa-ssi̠ktasya̍ si̠ktasya̠ rēta̍sō̠ rēta̍sa-ssi̠ktasya̍ ।
50) si̠ktasya̠ tvaṣṭā̠ tvaṣṭā̍ si̠ktasya̍ si̠ktasya̠ tvaṣṭā̎ ।
॥ 36 ॥ (50/57)
1) tvaṣṭā̍ rū̠pāṇi̍ rū̠pāṇi̠ tvaṣṭā̠ tvaṣṭā̍ rū̠pāṇi̍ ।
2) rū̠pāṇi̍ vika̠rōti̍ vika̠rōti̍ rū̠pāṇi̍ rū̠pāṇi̍ vika̠rōti̍ ।
3) vi̠ka̠rōti̍ tāva̠chCha stā̍va̠chChō vi̍ka̠rōti̍ vika̠rōti̍ tāva̠chChaḥ ।
3) vi̠ka̠rōtīti̍ vi - ka̠rōti̍ ।
4) tā̠va̠chChō vai vai tā̍va̠chCha stā̍va̠chChō vai ।
4) tā̠va̠chCha iti̍ tāvat - śaḥ ।
5) vai ta-tta-dvai vai tat ।
6) ta-tpra pra ta-tta-tpra ।
7) pra jā̍yatē jāyatē̠ pra pra jā̍yatē ।
8) jā̠ya̠ta̠ ē̠ṣa ē̠ṣa jā̍yatē jāyata ē̠ṣaḥ ।
9) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
10) vai daivyō̠ daivyō̠ vai vai daivya̍ḥ ।
11) daivya̠ stvaṣṭā̠ tvaṣṭā̠ daivyō̠ daivya̠ stvaṣṭā̎ ।
12) tvaṣṭā̠ yō yastvaṣṭā̠ tvaṣṭā̠ yaḥ ।
13) yō yaja̍tē̠ yaja̍tē̠ yō yō yaja̍tē ।
14) yaja̍tē ba̠hvībhi̍-rba̠hvībhi̠-ryaja̍tē̠ yaja̍tē ba̠hvībhi̍ḥ ।
15) ba̠hvībhi̠ rupōpa̍ ba̠hvībhi̍-rba̠hvībhi̠rupa̍ ।
16) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
17) ti̠ṣṭha̠tē̠ rēta̍sō̠ rēta̍sa stiṣṭhatē tiṣṭhatē̠ rēta̍saḥ ।
18) rēta̍sa ē̠vaiva rēta̍sō̠ rēta̍sa ē̠va ।
19) ē̠va si̠ktasya̍ si̠ktasyai̠vaiva si̠ktasya̍ ।
20) si̠ktasya̍ bahu̠śō ba̍hu̠śa-ssi̠ktasya̍ si̠ktasya̍ bahu̠śaḥ ।
21) ba̠hu̠śō rū̠pāṇi̍ rū̠pāṇi̍ bahu̠śō ba̍hu̠śō rū̠pāṇi̍ ।
21) ba̠hu̠śa iti̍ bahu - śaḥ ।
22) rū̠pāṇi̠ vi vi rū̠pāṇi̍ rū̠pāṇi̠ vi ।
23) vi ka̍rōti karōti̠ vi vi ka̍rōti ।
24) ka̠rō̠ti̠ sa sa ka̍rōti karōti̠ saḥ ।
25) sa pra pra sa sa pra ।
26) praivaiva pra praiva ।
27) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
28) jā̠ya̠tē̠ śvasśva̠-śśvasśvō̍ jāyatē jāyatē̠ śvasśva̍ḥ ।
29) śvasśvō̠ bhūyā̠-nbhūyā̠-ñChvasśva̠-śśvasśvō̠ bhūyān̍ ।
29) śvasśva̠ iti̠ śvaḥ - śva̠ḥ ।
30) bhūyā̎-nbhavati bhavati̠ bhūyā̠-nbhūyā̎-nbhavati ।
31) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
32) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
33) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
34) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
35) a̠gni mu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ 'gni ma̠gni mu̍pa̠tiṣṭha̍tē ।
36) u̠pa̠tiṣṭha̠tē 'ha̠ raha̍ rupa̠tiṣṭha̍ta upa̠tiṣṭha̠tē 'ha̍ḥ ।
36) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
37) aha̍-rdē̠vānā̎-ndē̠vānā̠ maha̠ raha̍-rdē̠vānā̎m ।
38) dē̠vānā̠ māsī̠dāsī̎-ddē̠vānā̎-ndē̠vānā̠ māsī̎t ।
39) āsī̠-drātrī̠ rātri̠rāsī̠ dāsī̠-drātri̍ḥ ।
40) rātri̠rasu̍rāṇā̠ masu̍rāṇā̠(gm̠) rātrī̠ rātri̠rasu̍rāṇām ।
41) asu̍rāṇā̠-ntē tē 'su̍rāṇā̠ masu̍rāṇā̠-ntē ।
42) tē 'su̍rā̠ asu̍rā̠stē tē 'su̍rāḥ ।
43) asu̍rā̠ ya-dyadasu̍rā̠ asu̍rā̠ yat ।
44) ya-ddē̠vānā̎-ndē̠vānā̠ṃ ya-dya-ddē̠vānā̎m ।
45) dē̠vānā̎ṃ vi̠ttaṃ vi̠tta-ndē̠vānā̎-ndē̠vānā̎ṃ vi̠ttam ।
46) vi̠ttaṃ vēdya̠ṃ vēdya̍ṃ vi̠ttaṃ vi̠ttaṃ vēdya̎m ।
47) vēdya̠ māsī̠dāsī̠-dvēdya̠ṃ vēdya̠ māsī̎t ।
48) āsī̠-ttēna̠ tēnāsī̠ dāsī̠-ttēna̍ ।
49) tēna̍ sa̠ha sa̠ha tēna̠ tēna̍ sa̠ha ।
50) sa̠ha rātri̠(gm̠) rātri(gm̍) sa̠ha sa̠ha rātri̎m ।
॥ 37 ॥ (50/55)
1) rātri̠-mpra pra rātri̠(gm̠) rātri̠-mpra ।
2) prāvi̍śannaviśa̠-npra prāvi̍śann ।
3) a̠vi̠śa̠-ntē tē̍ 'viśannaviśa̠-ntē ।
4) tē dē̠vā dē̠vāstē tē dē̠vāḥ ।
5) dē̠vā hī̠nā hī̠nā dē̠vā dē̠vā hī̠nāḥ ।
6) hī̠nā a̍manyantāmanyanta hī̠nā hī̠nā a̍manyanta ।
7) a̠ma̠nya̠nta̠ tē tē̍ 'manyantāmanyanta̠ tē ।
8) tē̍ 'paśyannapaśya̠-ntē tē̍ 'paśyann ।
9) a̠pa̠śya̠ nnā̠gnē̠yyā̎gnē̠yya̍paśya nnapaśyannāgnē̠yī ।
10) ā̠gnē̠yī rātrī̠ rātri̍rāgnē̠yyā̎gnē̠yī rātri̍ḥ ।
11) rātri̍rāgnē̠yā ā̎gnē̠yā rātrī̠ rātri̍rāgnē̠yāḥ ।
12) ā̠gnē̠yāḥ pa̠śava̍ḥ pa̠śava̍ āgnē̠yā ā̎gnē̠yāḥ pa̠śava̍ḥ ।
13) pa̠śava̍ i̠ma mi̠ma-mpa̠śava̍ḥ pa̠śava̍ i̠mam ।
14) i̠ma mē̠vaivē ma mi̠ma mē̠va ।
15) ē̠vāgni ma̠gni mē̠vaivāgnim ।
16) a̠gnigg sta̍vāma stavāmā̠gni ma̠gnigg sta̍vāma ।
17) sta̠vā̠ma̠ sa sa sta̍vāma stavāma̠ saḥ ।
18) sa nō̍ na̠-ssa sa na̍ḥ ।
19) na̠-sstu̠ta-sstu̠tō nō̍ na-sstu̠taḥ ।
20) stu̠taḥ pa̠śū-npa̠śū-nthstu̠ta-sstu̠taḥ pa̠śūn ।
21) pa̠śū-npuna̠ḥ puna̍ḥ pa̠śū-npa̠śū-npuna̍ḥ ।
22) puna̍-rdāsyati dāsyati̠ puna̠ḥ puna̍-rdāsyati ।
23) dā̠sya̠tītīti̍ dāsyati dāsya̠tīti̍ ।
24) iti̠ tē ta itīti̠ tē ।
25) tē̎ 'gni ma̠gni-ntē tē̎ 'gnim ।
26) a̠gni ma̍stuva nnastuvanna̠gni ma̠gni ma̍stuvann ।
27) a̠stu̠va̠-nthsa sō̎ 'stuvannastuva̠-nthsaḥ ।
28) sa ē̎bhya ēbhya̠-ssa sa ē̎bhyaḥ ।
29) ē̠bhya̠-sstu̠ta-sstu̠ta ē̎bhya ēbhya-sstu̠taḥ ।
30) stu̠tō rātri̍yā̠ rātri̍yā-sstu̠ta-sstu̠tō rātri̍yāḥ ।
31) rātri̍yā̠ adhyadhi̠ rātri̍yā̠ rātri̍yā̠ adhi̍ ।
32) adhyaha̠ raha̠ radhyadhyaha̍ḥ ।
33) aha̍ ra̠bhya̍bhyaha̠ raha̍ ra̠bhi ।
34) a̠bhi pa̠śū-npa̠śū na̠bhya̍bhi pa̠śūn ।
35) pa̠śū-nni-rṇiṣ pa̠śū-npa̠śū-nniḥ ।
36) nirā̎rjadārja̠-nni-rṇirā̎rjat ।
37) ā̠rja̠-ttē ta ā̎rjadārja̠-ttē ।
38) tē dē̠vā dē̠vāstē tē dē̠vāḥ ।
39) dē̠vāḥ pa̠śū-npa̠śū-ndē̠vā dē̠vāḥ pa̠śūn ।
40) pa̠śūn. vi̠ttvā vi̠ttvā pa̠śū-npa̠śūn. vi̠ttvā ।
41) vi̠ttvā kāmā̠n kāmān̍. vi̠ttvā vi̠ttvā kāmān̍ ।
42) kāmā(gm̍) akurvatākurvata̠ kāmā̠n kāmā(gm̍) akurvata ।
43) a̠ku̠rva̠ta̠ yō yō̍ 'kurvatākurvata̠ yaḥ ।
44) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
45) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
46) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
47) a̠gni mu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ 'gni ma̠gni mu̍pa̠tiṣṭha̍tē ।
48) u̠pa̠tiṣṭha̍tē paśu̠mā-npa̍śu̠mā nu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē paśu̠mān ।
48) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
49) pa̠śu̠mā-nbha̍vati bhavati paśu̠mā-npa̍śu̠mā-nbha̍vati ।
49) pa̠śu̠māniti̍ paśu - mān ।
50) bha̠va̠tyā̠di̠tya ā̍di̠tyō bha̍vati bhavatyādi̠tyaḥ ।
॥ 38 ॥ (50/52)
1) ā̠di̠tyō vai vā ā̍di̠tya ā̍di̠tyō vai ।
2) vā a̠smāda̠smā-dvai vā a̠smāt ।
3) a̠smā llō̠kā llō̠kā da̠smā da̠smā llō̠kāt ।
4) lō̠kāda̠mu ma̠mum ँlō̠kā llō̠kāda̠mum ।
5) a̠mum ँlō̠kam ँlō̠ka ma̠mu ma̠mum ँlō̠kam ।
6) lō̠ka mai̍daillō̠kam ँlō̠ka mai̎t ।
7) ai̠-thsa sa ai̍dai̠-thsaḥ ।
8) sō̍ 'mu ma̠mugṃ sa sō̍ 'mum ।
9) a̠mum ँlō̠kam ँlō̠ka ma̠mu ma̠mum ँlō̠kam ।
10) lō̠ka-ṅga̠tvā ga̠tvā lō̠kam ँlō̠ka-ṅga̠tvā ।
11) ga̠tvā puna̠ḥ puna̍-rga̠tvā ga̠tvā puna̍ḥ ।
12) puna̍ ri̠ma mi̠ma-mpuna̠ḥ puna̍ ri̠mam ।
13) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
14) lō̠ka ma̠bhya̍bhi lō̠kam ँlō̠ka ma̠bhi ।
15) a̠bhya̍ddhyāya daddhyāyada̠bhyā̎(1̠)bhya̍ddhyāyat ।
16) a̠ddhyā̠ya̠-thsa sō̎ 'ddhyāya daddhyāya̠-thsaḥ ।
17) sa i̠ma mi̠magṃ sa sa i̠mam ।
18) i̠mam ँlō̠kam ँlō̠ka mi̠ma mi̠mam ँlō̠kam ।
19) lō̠ka mā̠gatyā̠gatya̍ lō̠kam ँlō̠ka mā̠gatya̍ ।
20) ā̠gatya̍ mṛ̠tyō-rmṛ̠tyōrā̠gatyā̠gatya̍ mṛ̠tyōḥ ।
20) ā̠gatyētyā̎ - gatya̍ ।
21) mṛ̠tyō ra̍bibhēdabibhē-nmṛ̠tyō-rmṛ̠tyōra̍bibhēt ।
22) a̠bi̠bhē̠-nmṛ̠tyusa̍ṃyutō mṛ̠tyusa̍ṃyutō 'bibhēdabibhē-nmṛ̠tyusa̍ṃyutaḥ ।
23) mṛ̠tyusa̍ṃyuta ivē va mṛ̠tyusa̍ṃyutō mṛ̠tyusa̍ṃyuta iva ।
23) mṛ̠tyusa̍ṃyuta̠ iti̍ mṛ̠tyu - sa̠ṃyu̠ta̠ḥ ।
24) i̠va̠ hi hīvē̍ va̠ hi ।
25) hya̍ya ma̠yagṃ hi hya̍yam ।
26) a̠yam ँlō̠kō lō̠kō̍ 'ya ma̠yam ँlō̠kaḥ ।
27) lō̠ka-ssa sa lō̠kō lō̠ka-ssaḥ ।
28) sō̍ 'manyatāmanyata̠ sa sō̍ 'manyata ।
29) a̠ma̠nya̠tē̠ ma mi̠ma ma̍manyatāmanyatē̠ mam ।
30) i̠ma mē̠vaivē ma mi̠ma mē̠va ।
31) ē̠vāgni ma̠gni mē̠vaivāgnim ।
32) a̠gnigg sta̍vāni stavānya̠gni ma̠gnigg sta̍vāni ।
33) sta̠vā̠ni̠ sa sa sta̍vāni stavāni̠ saḥ ।
34) sa mā̍ mā̠ sa sa mā̎ ।
35) mā̠ stu̠ta-sstu̠tō mā̍ mā stu̠taḥ ।
36) stu̠ta-ssu̍va̠rgagṃ su̍va̠rgagg stu̠ta-sstu̠ta-ssu̍va̠rgam ।
37) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
37) su̠va̠rgamiti̍ suvaḥ - gam ।
38) lō̠ka-ṅga̍mayiṣyati gamayiṣyati lō̠kam ँlō̠ka-ṅga̍mayiṣyati ।
39) ga̠ma̠yi̠ṣya̠tītīti̍ gamayiṣyati gamayiṣya̠tīti̍ ।
40) iti̠ sa sa itīti̠ saḥ ।
41) sō̎ 'gni ma̠gnigṃ sa sō̎ 'gnim ।
42) a̠gni ma̍stau dastauda̠gni ma̠gni ma̍staut ।
43) a̠stau̠-thsa sō̎ 'staudastau̠-thsaḥ ।
44) sa ē̍na mēna̠(gm̠) sa sa ē̍nam ।
45) ē̠na̠(gg̠) stu̠ta-sstu̠ta ē̍na mēnagg stu̠taḥ ।
46) stu̠ta-ssu̍va̠rgagṃ su̍va̠rgagg stu̠ta-sstu̠ta-ssu̍va̠rgam ।
47) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
47) su̠va̠rgamiti̍ suvaḥ - gam ।
48) lō̠ka ma̍gamaya dagamaya llō̠kam ँlō̠ka ma̍gamayat ।
49) a̠ga̠ma̠ya̠-dyō yō̍ 'gamayadagamaya̠-dyaḥ ।
50) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
॥ 39 ॥ (50/54)
1) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
2) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
3) a̠gni mu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ 'gni ma̠gni mu̍pa̠tiṣṭha̍tē ।
4) u̠pa̠tiṣṭha̍tē suva̠rgagṃ su̍va̠rga mu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē suva̠rgam ।
4) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
5) su̠va̠rga mē̠vaiva su̍va̠rgagṃ su̍va̠rga mē̠va ।
5) su̠va̠rgamiti̍ suvaḥ - gam ।
6) ē̠va lō̠kam ँlō̠ka mē̠vaiva lō̠kam ।
7) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
8) ē̠ti̠ sarva̠(gm̠) sarva̍ mētyēti̠ sarva̎m ।
9) sarva̠ māyu̠rāyu̠-ssarva̠(gm̠) sarva̠ māyu̍ḥ ।
10) āyu̍rētyē̠tyāyu̠rāyu̍rēti ।
11) ē̠tya̠bhyā̎(1̠)bhyē̎tyētya̠bhi ।
12) a̠bhi vai vā a̠bhya̍bhi vai ।
13) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
14) ē̠ṣō̎-'gnī a̠gnī ē̠ṣa ē̠ṣō̎-'gnī ।
15) a̠gnī ā 'gnī a̠gnī ā ।
15) a̠gnī itya̠gnī ।
16) ā rō̍hati rōha̠tyā rō̍hati ।
17) rō̠ha̠ti̠ yō yō rō̍hati rōhati̠ yaḥ ।
18) ya ē̍nā vēnau̠ yō ya ē̍nau ।
19) ē̠nā̠ vu̠pa̠tiṣṭha̍ta upa̠tiṣṭha̍ta ēnā vēnā vupa̠tiṣṭha̍tē ।
20) u̠pa̠tiṣṭha̍tē̠ yathā̠ yathō̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ yathā̎ ।
20) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
21) yathā̠ khalu̠ khalu̠ yathā̠ yathā̠ khalu̍ ।
22) khalu̠ vai vai khalu̠ khalu̠ vai ।
23) vai śrēyā̠-ñChrēyā̠n̠. vai vai śrēyān̍ ।
24) śrēyā̍ na̠bhyārū̍ḍhō̠ 'bhyārū̍ḍha̠-śśrēyā̠-ñChrēyā̍ na̠bhyārū̍ḍhaḥ ।
25) a̠bhyārū̍ḍhaḥ kā̠maya̍tē kā̠maya̍tē̠ 'bhyārū̍ḍhō̠ 'bhyārū̍ḍhaḥ kā̠maya̍tē ।
25) a̠bhyārū̍ḍha̠ itya̍bhi - ārū̍ḍhaḥ ।
26) kā̠maya̍tē̠ tathā̠ tathā̍ kā̠maya̍tē kā̠maya̍tē̠ tathā̎ ।
27) tathā̍ karōti karōti̠ tathā̠ tathā̍ karōti ।
28) ka̠rō̠ti̠ nakta̠nnakta̍-ṅkarōti karōti̠ nakta̎m ।
29) nakta̠ mupōpa̠ nakta̠nnakta̠ mupa̍ ।
30) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
31) ti̠ṣṭha̠tē̠ na na ti̍ṣṭhatē tiṣṭhatē̠ na ।
32) na prā̠taḥ prā̠ta-rna na prā̠taḥ ।
33) prā̠ta-ssagṃ sa-mprā̠taḥ prā̠ta-ssam ।
34) sagṃ hi hi sagṃ sagṃ hi ।
35) hi nakta̠nnakta̠(gm̠) hi hi nakta̎m ।
36) nakta̍ṃ vra̠tāni̍ vra̠tāni̠ nakta̠nnakta̍ṃ vra̠tāni̍ ।
37) vra̠tāni̍ sṛ̠jyantē̍ sṛ̠jyantē̎ vra̠tāni̍ vra̠tāni̍ sṛ̠jyantē̎ ।
38) sṛ̠jyantē̍ sa̠ha sa̠ha sṛ̠jyantē̍ sṛ̠jyantē̍ sa̠ha ।
39) sa̠ha śrēyā̠-ñChrēyā̎-nthsa̠ha sa̠ha śrēyān̍ ।
40) śrēyā(gg̍)ścha cha̠ śrēyā̠-ñChrēyā(gg̍)ścha ।
41) cha̠ pāpī̍yā̠-npāpī̍yāgścha cha̠ pāpī̍yān ।
42) pāpī̍yāgścha cha̠ pāpī̍yā̠-npāpī̍yāgścha ।
43) chā̠sā̠tē̠ ā̠sā̠tē̠ cha̠ chā̠sā̠tē̠ ।
44) ā̠sā̠tē̠ jyōti̠-rjyōti̍rāsātē āsātē̠ jyōti̍ḥ ।
44) ā̠sā̠tē̠ ityā̍sātē ।
45) jyōti̠-rvai vai jyōti̠-rjyōti̠-rvai ।
46) vā a̠gnira̠gni-rvai vā a̠gniḥ ।
47) a̠gni stama̠ stamō̠ 'gni ra̠gnistama̍ḥ ।
48) tamō̠ rātrī̠ rātri̠ stama̠stamō̠ rātri̍ḥ ।
49) rātri̠-rya-dya-drātrī̠ rātri̠-ryat ।
50) ya-nnakta̠nnakta̠ṃ ya-dya-nnakta̎m ।
॥ 40 ॥ (50/56)
1) nakta̍ mupa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ nakta̠nnakta̍ mupa̠tiṣṭha̍tē ।
2) u̠pa̠tiṣṭha̍tē̠ jyōti̍ṣā̠ jyōti̍ṣōpa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ jyōti̍ṣā ।
2) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
3) jyōti̍ṣai̠vaiva jyōti̍ṣā̠ jyōti̍ṣai̠va ।
4) ē̠va tama̠stama̍ ē̠vaiva tama̍ḥ ।
5) tama̍ starati tarati̠ tama̠ stama̍starati ।
6) ta̠ra̠tyu̠pa̠sthēya̍ upa̠sthēya̍starati taratyupa̠sthēya̍ḥ ।
7) u̠pa̠sthēyō̠ 'gnī(3) ra̠gnī(3) ru̍pa̠sthēya̍ upa̠sthēyō̠ 'gnī(3)ḥ ।
7) u̠pa̠sthēya̠ ityu̍pa - sthēya̍ḥ ।
8) a̠gnī(3)-rna nāgnī(3) ra̠gnī(3)-rna ।
9) nōpa̠sthēyā(3) u̍pa̠sthēyā(3) na nōpa̠sthēyā(3)ḥ ।
10) u̠pa̠sthēyā(3) itītyu̍pa̠sthēyā(3) u̍pa̠sthēyā(3) iti̍ ।
10) u̠pa̠sthēyā(3) ityu̍pa - sthēyā(3)ḥ ।
11) ityā̍hu rāhu̠ ritītyā̍huḥ ।
12) ā̠hu̠-rma̠nu̠ṣyā̍ya manu̠ṣyā̍yāhurāhu-rmanu̠ṣyā̍ya ।
13) ma̠nu̠ṣyā̍yē di-nma̍nu̠ṣyā̍ya manu̠ṣyā̍yē t ।
14) i-nnu nvidi-nnu ।
15) nvai vai nunvai ।
16) vai yō yō vai vai yaḥ ।
17) yō 'ha̍raha̠ raha̍raha̠-ryō yō 'ha̍rahaḥ ।
18) aha̍raha rā̠hṛtyā̠hṛtyāha̍raha̠ raha̍raha rā̠hṛtya̍ ।
18) aha̍raha̠rityaha̍ḥ - a̠ha̠ḥ ।
19) ā̠hṛtyā thāthā̠hṛtyā̠hṛtyātha̍ ।
19) ā̠hṛtyētyā̎ - hṛtya̍ ।
20) athai̍na mēna̠ mathāthai̍nam ।
21) ē̠na̠ṃ yācha̍ti̠ yācha̍tyēna mēna̠ṃ yācha̍ti ।
22) yācha̍ti̠ sa sa yācha̍ti̠ yācha̍ti̠ saḥ ।
23) sa idi-thsa sa it ।
24) i-nnu nvidi-nnu ।
25) nvai vai nu nvai ।
26) vai ta-ntaṃ vai vai tam ।
27) ta mupōpa̠ ta-nta mupa̍ ।
28) upā̎-rchChatyṛchCha̠tyupōpā̎-rchChati ।
29) ṛ̠chCha̠tyathātha̍ rchChatyṛchCha̠tyatha̍ ।
30) atha̠ kaḥ kō 'thātha̠ kaḥ ।
31) kō dē̠vā-ndē̠vān kaḥ kō dē̠vān ।
32) dē̠vā naha̍raha̠ raha̍raha-rdē̠vā-ndē̠vā naha̍rahaḥ ।
33) aha̍raha-ryāchiṣyati yāchiṣya̠tyaha̍raha̠ raha̍raha-ryāchiṣyati ।
33) aha̍raha̠rityaha̍ḥ - a̠ha̠ḥ ।
34) yā̠chi̠ṣya̠tītīti̍ yāchiṣyati yāchiṣya̠tīti̍ ।
35) iti̠ tasmā̠-ttasmā̠ditīti̠ tasmā̎t ।
36) tasmā̠-nna na tasmā̠-ttasmā̠-nna ।
37) nōpa̠sthēya̍ upa̠sthēyō̠ na nōpa̠sthēya̍ḥ ।
38) u̠pa̠sthēyō 'thō̠ athō̍ upa̠sthēya̍ upa̠sthēyō 'thō̎ ।
38) u̠pa̠sthēya̠ ityu̍pa - sthēya̍ḥ ।
39) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
39) athō̠ ityathō̎ ।
40) khalvā̍hurāhu̠ḥ khalu̠ khalvā̍huḥ ।
41) ā̠hu̠rā̠śiṣa̍ ā̠śiṣa̍ āhurāhurā̠śiṣē̎ ।
42) ā̠śiṣē̠ vai vā ā̠śiṣa̍ ā̠śiṣē̠ vai ।
42) ā̠śiṣa̠ ityā̎ - śiṣē̎ ।
43) vai ka-ṅkaṃ vai vai kam ।
44) kaṃ yaja̍mānō̠ yaja̍māna̠ḥ ka-ṅkaṃ yaja̍mānaḥ ।
45) yaja̍mānō yajatē yajatē̠ yaja̍mānō̠ yaja̍mānō yajatē ।
46) ya̠ja̠ta̠ itīti̍ yajatē yajata̠ iti̍ ।
47) ityē̠ṣaiṣētītyē̠ṣā ।
48) ē̠ṣā khalu̠ khalvē̠ṣaiṣā khalu̍ ।
49) khalu̠ vai vai khalu̠ khalu̠ vai ।
50) vā āhi̍tāgnē̠ rāhi̍tāgnē̠-rvai vā āhi̍tāgnēḥ ।
॥ 41 ॥ (50/59)
1) āhi̍tāgnē rā̠śī rā̠śī rāhi̍tāgnē̠ rāhi̍tāgnē rā̠śīḥ ।
1) āhi̍tāgnē̠rityāhi̍ta - a̠gnē̠ḥ ।
2) ā̠śī-rya-dyadā̠śīrā̠śī-ryat ।
2) ā̠śīrityā̎ - śīḥ ।
3) yada̠gni ma̠gniṃ ya-dyada̠gnim ।
4) a̠gni mu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ 'gni ma̠gni mu̍pa̠tiṣṭha̍tē ।
5) u̠pa̠tiṣṭha̍tē̠ tasmā̠-ttasmā̍ dupa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ tasmā̎t ।
5) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
6) tasmā̍ dupa̠sthēya̍ upa̠sthēya̠ stasmā̠-ttasmā̍dupa̠sthēya̍ḥ ।
7) u̠pa̠sthēya̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti rupa̠sthēya̍ upa̠sthēya̍ḥ pra̠jāpa̍tiḥ ।
7) u̠pa̠sthēya̠ ityu̍pa - sthēya̍ḥ ।
8) pra̠jāpa̍tiḥ pa̠śū-npa̠śū-npra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pa̠śūn ।
8) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
9) pa̠śū na̍sṛjatāsṛjata pa̠śū-npa̠śū na̍sṛjata ।
10) a̠sṛ̠ja̠ta̠ tē tē̍ 'sṛjatāsṛjata̠ tē ।
11) tē sṛ̠ṣṭā-ssṛ̠ṣṭāstē tē sṛ̠ṣṭāḥ ।
12) sṛ̠ṣṭā a̍hōrā̠trē a̍hōrā̠trē sṛ̠ṣṭā-ssṛ̠ṣṭā a̍hōrā̠trē ।
13) a̠hō̠rā̠trē pra prāhō̍rā̠trē a̍hōrā̠trē pra ।
13) a̠hō̠rā̠trē itya̍haḥ - rā̠trē ।
14) prāvi̍śannaviśa̠-npra prāvi̍śann ।
15) a̠vi̠śa̠-ntāgstā na̍viśannaviśa̠-ntān ।
16) tān Chandō̍bhi̠ śChandō̍bhi̠ stāg stān Chandō̍bhiḥ ।
17) Chandō̍bhi̠ ranvanu̠ Chandō̍bhi̠ śChandō̍bhi̠ranu̍ ।
17) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
18) anva̍vinda davinda̠ danvanva̍vindat ।
19) a̠vi̠nda̠-dya-dyada̍vindadavinda̠-dyat ।
20) yaCh chandō̍bhi̠ śChandō̍bhi̠-rya-dyaCh chandō̍bhiḥ ।
21) Chandō̍bhi rupa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ Chandō̍bhi̠ śChandō̍bhi rupa̠tiṣṭha̍tē ।
21) Chandō̍bhi̠riti̠ Chanda̍ḥ - bhi̠ḥ ।
22) u̠pa̠tiṣṭha̍tē̠ svagg sva mu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ svam ।
22) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
23) sva mē̠vaiva svagg sva mē̠va ।
24) ē̠va ta-ttadē̠vaiva tat ।
25) tadanvanu̠ ta-ttadanu̍ ।
26) anvi̍chChatīchCha̠ tyanvanvi̍chChati ।
27) i̠chCha̠ti̠ na nē chCha̍tīchChati̠ na ।
28) na tatra̠ tatra̠ na na tatra̍ ।
29) tatra̍ jā̠mi jā̠mi tatra̠ tatra̍ jā̠mi ।
30) jā̠mya̍styasti jā̠mi jā̠mya̍sti ।
31) a̠stītītya̍stya̠stīti̍ ।
32) ityā̍hu rāhu̠ ritītyā̍huḥ ।
33) ā̠hu̠-ryō ya ā̍hurāhu̠-ryaḥ ।
34) yō 'ha̍raha̠ raha̍raha̠-ryō yō 'ha̍rahaḥ ।
35) aha̍raha rupa̠tiṣṭha̍ta upa̠tiṣṭha̠tē 'ha̍raha̠ raha̍raha rupa̠tiṣṭha̍tē ।
35) aha̍raha̠rityaha̍ḥ - a̠ha̠ḥ ।
36) u̠pa̠tiṣṭha̍ta̠ itītyu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍ta̠ iti̍ ।
36) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
37) iti̠ yō ya itīti̠ yaḥ ।
38) yō vai vai yō yō vai ।
39) vā a̠gni ma̠gniṃ vai vā a̠gnim ।
40) a̠gni-mpra̠tya-mpra̠tyaṃ ṃa̠gni ma̠gni-mpra̠tyamm ।
41) pra̠tyaṃ ṃu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē pra̠tya-mpra̠tyaṃ ṃu̍pa̠tiṣṭha̍tē ।
42) u̠pa̠tiṣṭha̍tē̠ prati̠ pratyu̍pa̠tiṣṭha̍ta upa̠tiṣṭha̍tē̠ prati̍ ।
42) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
43) pratyē̍na mēna̠-mprati̠ pratyē̍nam ।
44) ē̠na̠ mō̠ṣa̠tyō̠ṣa̠tyē̠na̠ mē̠na̠ mō̠ṣa̠ti̠ ।
45) ō̠ṣa̠ti̠ yō ya ō̍ṣatyōṣati̠ yaḥ ।
46) yaḥ parā̠-mparā̠ṃ yō yaḥ parāṃ̍ ।
47) parā̠ṃ viṣva̠ṃ̠. viṣva̠-mparā̠-mparā̠ṃ viṣvaṅṅ̍ ।
48) viṣvaṃ̍ pra̠jayā̎ pra̠jayā̠ viṣva̠ṃ̠. viṣva̍-mpra̠jayā̎ ।
49) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
49) pra̠jayēti̍ pra - jayā̎ ।
50) pa̠śubhi̍ rētyēti pa̠śubhi̍ḥ pa̠śubhi̍rēti ।
50) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
51) ē̠ti̠ kavā̍tirya̠-ṅkavā̍tiryaṃ ṃētyēti̠ kavā̍tiryamm ।
52) kavā̍tiryaṃ ṃivēva̠ kavā̍tirya̠-ṅkavā̍tiryaṃiva ।
52) kavā̍tirya̠ṃ ṃiti̠ kavā̎ - ti̠rya̠mm ।
53) i̠vōpōpē̍ vē̠ vōpa̍ ।
54) upa̍ tiṣṭhēta tiṣṭhē̠tōpōpa̍ tiṣṭhēta ।
55) ti̠ṣṭhē̠ta̠ na na ti̍ṣṭhēta tiṣṭhēta̠ na ।
56) naina̍ mēna̠nna naina̎m ।
57) ē̠na̠-mpra̠tyōṣa̍ti pra̠tyōṣa̍tyēna mēna-mpra̠tyōṣa̍ti ।
58) pra̠tyōṣa̍ti̠ na na pra̠tyōṣa̍ti pra̠tyōṣa̍ti̠ na ।
58) pra̠tyōṣa̠tīti̍ prati - ōṣa̍ti ।
59) na viṣva̠ṃ̠. viṣva̠-nna na viṣvaṅṅ̍ ।
60) viṣva̍-mpra̠jayā̎ pra̠jayā̠ viṣva̠ṃ̠. viṣva̍-mpra̠jayā̎ ।
61) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
61) pra̠jayēti̍ pra - jayā̎ ।
62) pa̠śubhi̍rētyēti pa̠śubhi̍ḥ pa̠śubhi̍rēti ।
62) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
63) ē̠tītyē̍ti ।
॥ 42 ॥ (63/81)
॥ a. 9 ॥
1) mama̠ nāma̠ nāma̠ mama̠ mama̠ nāma̍ ।
2) nāma̍ pratha̠ma-mpra̍tha̠mannāma̠ nāma̍ pratha̠mam ।
3) pra̠tha̠ma-ñjā̍tavēdō jātavēdaḥ pratha̠ma-mpra̍tha̠ma-ñjā̍tavēdaḥ ।
4) jā̠ta̠vē̠da̠ḥ pi̠tā pi̠tā jā̍tavēdō jātavēdaḥ pi̠tā ।
4) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
5) pi̠tā mā̠tā mā̠tā pi̠tā pi̠tā mā̠tā ।
6) mā̠tā cha̍ cha mā̠tā mā̠tā cha̍ ।
7) cha̠ da̠dha̠tu̠-rda̠dha̠tu̠ścha̠ cha̠ da̠dha̠tu̠ḥ ।
8) da̠dha̠tu̠-rya-dya-dda̍dhatu-rdadhatu̠-ryat ।
9) yadagrē 'grē̠ ya-dyadagrē̎ ।
10) agra̠ ityagrē̎ ।
11) ta-ttva-ntva-nta-tta-ttvam ।
12) tva-mbi̍bhṛhi bibhṛhi̠ tva-ntva-mbi̍bhṛhi ।
13) bi̠bhṛ̠hi̠ puna̠ḥ puna̍-rbibhṛhi bibhṛhi̠ puna̍ḥ ।
14) puna̠ rā puna̠ḥ puna̠ rā ।
15) ā ma-nmadā mat ।
16) madaitō̠raitō̠-rma-nmadaitō̎ḥ ।
17) aitō̠ stava̠ tavai̍tō̠ raitō̠stava̍ ।
17) aitō̠rityā - ē̠tō̠ḥ ।
18) tavā̠ha ma̠ha-ntava̠ tavā̠ham ।
19) a̠hannāma̠ nāmā̠ha ma̠hannāma̍ ।
20) nāma̍ bibharāṇi bibharāṇi̠ nāma̠ nāma̍ bibharāṇi ।
21) bi̠bha̠rā̠ṇya̠gnē̠ 'gnē̠ bi̠bha̠rā̠ṇi̠ bi̠bha̠rā̠ṇya̠gnē̠ ।
22) a̠gna̠ itya̍gnē ।
23) mama̠ nāma̠ nāma̠ mama̠ mama̠ nāma̍ ।
24) nāma̠ tava̠ tava̠ nāma̠ nāma̠ tava̍ ।
25) tava̍ cha cha̠ tava̠ tava̍ cha ।
26) cha̠ jā̠ta̠vē̠dō̠ jā̠ta̠vē̠da̠ścha̠ cha̠ jā̠ta̠vē̠da̠ḥ ।
27) jā̠ta̠vē̠dō̠ vāsa̍sī̠ vāsa̍sī jātavēdō jātavēdō̠ vāsa̍sī ।
27) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
28) vāsa̍sī ivē va̠ vāsa̍sī̠ vāsa̍sī iva ।
28) vāsa̍sī̠ iti̠ vāsa̍sī ।
29) i̠va̠ vi̠vasā̍nau vi̠vasā̍nā vivē va vi̠vasā̍nau ।
30) vi̠vasā̍nau̠ yē yē vi̠vasā̍nau vi̠vasā̍nau̠ yē ।
30) vi̠vasā̍nā̠viti̍ vi - vasā̍nau ।
31) yē charā̍va̠ ścharā̍vō̠ yē yē charā̍vaḥ ।
31) yē iti̠ yē ।
32) charā̍va̠ iti̠ charā̍vaḥ ।
33) āyu̍ṣē̠ tva-ntva māyu̍ṣa̠ āyu̍ṣē̠ tvam ।
34) tva-ñjī̠vasē̍ jī̠vasē̠ tva-ntva-ñjī̠vasē̎ ।
35) jī̠vasē̍ va̠yaṃ va̠ya-ñjī̠vasē̍ jī̠vasē̍ va̠yam ।
36) va̠yaṃ ya̍thāya̠thaṃ ya̍thāya̠thaṃ va̠yaṃ va̠yaṃ ya̍thāya̠tham ।
37) ya̠thā̠ya̠thaṃ vi vi ya̍thāya̠thaṃ ya̍thāya̠thaṃ vi ।
37) ya̠thā̠ya̠thamiti̍ yathā - ya̠tham ।
38) vi pari̠ pari̠ vi vi pari̍ ।
39) pari̍ dadhāvahai dadhāvahai̠ pari̠ pari̍ dadhāvahai ।
40) da̠dhā̠va̠hai̠ puna̠ḥ puna̍-rdadhāvahai dadhāvahai̠ puna̍ḥ ।
41) puna̠stē tē puna̠ḥ puna̠stē ।
42) tē iti̠ tē ।
43) namō̠ 'gnayē̠ 'gnayē̠ namō̠ namō̠ 'gnayē̎ ।
44) a̠gnayē 'pra̍tividdhā̠yāpra̍tividdhāyā̠gnayē̠ 'gnayē 'pra̍tividdhāya ।
45) apra̍tividdhāya̠ namō̠ namō 'pra̍tividdhā̠yāpra̍tividdhāya̠ nama̍ḥ ।
45) apra̍tividdhā̠yētyapra̍ti - vi̠ddhā̠ya̠ ।
46) namō 'nā̍dhṛṣṭā̠yānā̍dhṛṣṭāya̠ namō̠ namō 'nā̍dhṛṣṭāya ।
47) anā̍dhṛṣṭāya̠ namō̠ namō 'nā̍dhṛṣṭā̠yānā̍dhṛṣṭāya̠ nama̍ḥ ।
47) anā̍dhṛṣṭā̠yētyanā̎ - dhṛ̠ṣṭā̠ya̠ ।
48) nama̍-ssa̠mrājē̍ sa̠mrājē̠ namō̠ nama̍-ssa̠mrājē̎ ।
49) sa̠mrāja̠ iti̍ saṃ - rājē̎ ।
50) aṣā̍ḍhō a̠gni ra̠gniraṣā̍ḍhō̠ aṣā̍ḍhō a̠gniḥ ।
॥ 43 ॥ (50/59)
1) a̠gni-rbṛ̠hadva̍yā bṛ̠hadva̍yā a̠gnira̠gni-rbṛ̠hadva̍yāḥ ।
2) bṛ̠hadva̍yā viśva̠ji-dvi̍śva̠ji-dbṛ̠hadva̍yā bṛ̠hadva̍yā viśva̠jit ।
2) bṛ̠hadva̍yā̠ iti̍ bṛ̠hat - va̠yā̠ḥ ।
3) vi̠śva̠ji-thsaha̍ntya̠-ssaha̍ntyō viśva̠ji-dvi̍śva̠ji-thsaha̍ntyaḥ ।
3) vi̠śva̠jiditi̍ viśva - jit ।
4) saha̍ntya̠-śśrēṣṭha̠-śśrēṣṭha̠-ssaha̍ntya̠-ssaha̍ntya̠-śśrēṣṭha̍ḥ ।
5) śrēṣṭhō̍ gandha̠rvō ga̍ndha̠rva-śśrēṣṭha̠-śśrēṣṭhō̍ gandha̠rvaḥ ।
6) ga̠ndha̠rva iti̍ gandha̠rvaḥ ।
7) tvatpi̍tārō agnē 'gnē̠ tvatpi̍tāra̠ stvatpi̍tārō agnē ।
7) tvatpi̍tāra̠ iti̠ tvat - pi̠tā̠ra̠ḥ ।
8) a̠gnē̠ dē̠vā dē̠vā a̍gnē 'gnē dē̠vāḥ ।
9) dē̠vā stvāmā̍hutaya̠ stvāmā̍hutayō dē̠vā dē̠vā stvāmā̍hutayaḥ ।
10) tvāmā̍hutaya̠ stvadvi̍vāchanā̠ stvadvi̍vāchanā̠ stvāmā̍hutaya̠ stvāmā̍hutaya̠ stvadvi̍vāchanāḥ ।
10) tvāmā̍hutaya̠ iti̠ tvām - ā̠hu̠ta̠ya̠ḥ ।
11) tvadvi̍vāchanā̠ iti̠ tvat - vi̠vā̠cha̠nā̠ḥ ।
12) sa-mmā-mmāgṃ sagṃ sa-mmām ।
13) mā māyu̠ṣā ''yu̍ṣā̠ mā-mmā māyu̍ṣā ।
14) āyu̍ṣā̠ sagṃ sa māyu̠ṣā ''yu̍ṣā̠ sam ।
15) sa-ṅgau̍pa̠tyēna̍ gaupa̠tyēna̠ sagṃ sa-ṅgau̍pa̠tyēna̍ ।
16) gau̠pa̠tyēna̠ suhi̍tē̠ suhi̍tē gaupa̠tyēna̍ gaupa̠tyēna̠ suhi̍tē ।
17) suhi̍tē mā mā̠ suhi̍tē̠ suhi̍tē mā ।
17) suhi̍ta̠ iti̠ su - hi̠tē̠ ।
18) mā̠ dhā̠ dhā̠ mā̠ mā̠ dhā̠ḥ ।
19) dhā̠ iti̍ dhāḥ ।
20) a̠ya ma̠gni ra̠gnira̠ya ma̠ya ma̠gniḥ ।
21) a̠gni-śśrēṣṭha̍tama̠-śśrēṣṭha̍tamō̠ 'gnira̠gni-śśrēṣṭha̍tamaḥ ।
22) śrēṣṭha̍tamō̠ 'ya ma̠yagg śrēṣṭha̍tama̠-śśrēṣṭha̍tamō̠ 'yam ।
22) śrēṣṭha̍tama̠ iti̠ śrēṣṭha̍ - ta̠ma̠ḥ ।
23) a̠ya-mbhaga̍vattamō̠ bhaga̍vattamō̠ 'ya ma̠ya-mbhaga̍vattamaḥ ।
24) bhaga̍vattamō̠ 'ya ma̠ya-mbhaga̍vattamō̠ bhaga̍vattamō̠ 'yam ।
24) bhaga̍vattama̠ iti̠ bhaga̍vat - ta̠ma̠ḥ ।
25) a̠yagṃ sa̍hasra̠sāta̍ma-ssahasra̠sāta̍mō̠ 'ya ma̠yagṃ sa̍hasra̠sāta̍maḥ ।
26) sa̠ha̠sra̠sāta̍ma̠ iti̍ sahasra - sāta̍maḥ ।
27) a̠smā a̍stvastva̠smā a̠smā a̍stu ।
28) a̠stu̠ su̠vīrya(gm̍) su̠vīrya̍ mastvastu su̠vīrya̎m ।
29) su̠vīrya̠miti̍ su - vīrya̎m ।
30) manō̠ jyōti̠-rjyōti̠-rmanō̠ manō̠ jyōti̍ḥ ।
31) jyōti̍-rjuṣatā-ñjuṣatā̠-ñjyōti̠-rjyōti̍-rjuṣatām ।
32) ju̠ṣa̠tā̠ mājya̠ mājya̍-ñjuṣatā-ñjuṣatā̠ mājya̎m ।
33) ājya̠ṃ vichChi̍nna̠ṃ vichChi̍nna̠ mājya̠ mājya̠ṃ vichChi̍nnam ।
34) vichChi̍nnaṃ ya̠jñaṃ ya̠jñaṃ vichChi̍nna̠ṃ vichChi̍nnaṃ ya̠jñam ।
34) vichChi̍nna̠miti̠ vi - Chi̠nna̠m ।
35) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
36) sa mi̠ma mi̠magṃ sagṃ sa mi̠mam ।
37) i̠ma-nda̍dhātu dadhātvi̠ma mi̠ma-nda̍dhātu ।
38) da̠dhā̠tviti̍ dadhātu ।
39) yā i̠ṣṭā i̠ṣṭā yā yā i̠ṣṭāḥ ।
40) i̠ṣṭā u̠ṣasa̍ u̠ṣasa̍ i̠ṣṭā i̠ṣṭā u̠ṣasa̍ḥ ।
41) u̠ṣasō̍ ni̠mruchō̍ ni̠mrucha̍ u̠ṣasa̍ u̠ṣasō̍ ni̠mrucha̍ḥ ।
42) ni̠mrucha̍ścha cha ni̠mruchō̍ ni̠mrucha̍ścha ।
42) ni̠mrucha̠ iti̍ ni - mrucha̍ḥ ।
43) cha̠ tāstāścha̍ cha̠ tāḥ ।
44) tā-ssagṃ sa-ntāstā-ssam ।
45) sa-nda̍dhāmi dadhāmi̠ sagṃ sa-nda̍dhāmi ।
46) da̠dhā̠mi̠ ha̠viṣā̍ ha̠viṣā̍ dadhāmi dadhāmi ha̠viṣā̎ ।
47) ha̠viṣā̍ ghṛ̠tēna̍ ghṛ̠tēna̍ ha̠viṣā̍ ha̠viṣā̍ ghṛ̠tēna̍ ।
48) ghṛ̠tēnēti̍ ghṛ̠tēna̍ ।
49) paya̍svatī̠ rōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ paya̍svatī̠ḥ paya̍svatī̠ rōṣa̍dhayaḥ ।
50) ōṣa̍dhaya̠ḥ paya̍sva̠-tpaya̍sva̠dōṣa̍dhaya̠ ōṣa̍dhaya̠ḥ paya̍svat ।
॥ 44 ॥ (50/59)
1) paya̍sva-dvī̠rudhā̎ṃ vī̠rudhā̠-mpaya̍sva̠-tpaya̍sva-dvī̠rudhā̎m ।
2) vī̠rudhā̠-mpaya̠ḥ payō̍ vī̠rudhā̎ṃ vī̠rudhā̠-mpaya̍ḥ ।
3) paya̠ iti̠ paya̍ḥ ।
4) a̠pā-mpaya̍sa̠ḥ paya̍sō̠ 'pā ma̠pā-mpaya̍saḥ ।
5) paya̍sō̠ ya-dya-tpaya̍sa̠ḥ paya̍sō̠ yat ।
6) ya-tpaya̠ḥ payō̠ ya-dya-tpaya̍ḥ ।
7) paya̠stēna̠ tēna̠ paya̠ḥ paya̠stēna̍ ।
8) tēna̠ mā-mmā-ntēna̠ tēna̠ mām ।
9) mā mi̍ndrē ndra̠ mā-mmā mi̍ndra ।
10) i̠ndra̠ sagṃ sa mi̍ndrē ndra̠ sam ।
11) sagṃ sṛ̍ja sṛja̠ sagṃ sagṃ sṛ̍ja ।
12) sṛ̠jēti̍ sṛja ।
13) agnē̎ vratapatē vratapa̠tē 'gnē 'gnē̎ vratapatē ।
14) vra̠ta̠pa̠tē̠ vra̠taṃ vra̠taṃ vra̍tapatē vratapatē vra̠tam ।
14) vra̠ta̠pa̠ta̠ iti̍ vrata - pa̠tē̠ ।
15) vra̠ta-ñcha̍riṣyāmi chariṣyāmi vra̠taṃ vra̠ta-ñcha̍riṣyāmi ।
16) cha̠ri̠ṣyā̠mi̠ ta-ttach cha̍riṣyāmi chariṣyāmi̠ tat ।
17) tachCha̍kēyagṃ śakēya̠-nta-ttachCha̍kēyam ।
18) śa̠kē̠ya̠-nta-ttachCha̍kēyagṃ śakēya̠-ntat ।
19) ta-nmē̍ mē̠ ta-tta-nmē̎ ।
20) mē̠ rā̠ddhya̠tā̠(gm̠) rā̠ddhya̠tā̠-mmē̠ mē̠ rā̠ddhya̠tā̠m ।
21) rā̠ddhya̠tā̠miti̍ rāddhyatām ।
22) a̠gnigṃ hōtā̍ra̠(gm̠) hōtā̍ra ma̠gni ma̠gnigṃ hōtā̍ram ।
23) hōtā̍ra mi̠hē ha hōtā̍ra̠(gm̠) hōtā̍ra mi̠ha ।
24) i̠ha ta-nta mi̠hē ha tam ।
25) tagṃ hu̍vē huvē̠ ta-ntagṃ hu̍vē ।
26) hu̠vē̠ dē̠vā-ndē̠vān. hu̍vē huvē dē̠vān ।
27) dē̠vān. ya̠jñiyān̍. ya̠jñiyā̎-ndē̠vā-ndē̠vān. ya̠jñiyān̍ ।
28) ya̠jñiyā̍ ni̠hē ha ya̠jñiyān̍. ya̠jñiyā̍ ni̠ha ।
29) i̠ha yān. yā ni̠hē ha yān ।
30) yān. havā̍mahē̠ havā̍mahē̠ yān. yān. havā̍mahē ।
31) havā̍maha̠ iti̠ havā̍mahē ।
32) ā ya̍ntu ya̠ntvā ya̍ntu ।
33) ya̠ntu̠ dē̠vā dē̠vā ya̍ntu yantu dē̠vāḥ ।
34) dē̠vā-ssu̍mana̠syamā̍nā-ssumana̠syamā̍nā dē̠vā dē̠vā-ssu̍mana̠syamā̍nāḥ ।
35) su̠ma̠na̠syamā̍nā vi̠yantu̍ vi̠yantu̍ sumana̠syamā̍nā-ssumana̠syamā̍nā vi̠yantu̍ ।
35) su̠ma̠na̠syamā̍nā̠ iti̍ su - ma̠na̠syamā̍nāḥ ।
36) vi̠yantu̍ dē̠vā dē̠vā vi̠yantu̍ vi̠yantu̍ dē̠vāḥ ।
37) dē̠vā ha̠viṣō̍ ha̠viṣō̍ dē̠vā dē̠vā ha̠viṣa̍ḥ ।
38) ha̠viṣō̍ mē mē ha̠viṣō̍ ha̠viṣō̍ mē ।
39) mē̠ a̠syāsya mē̍ mē a̠sya ।
40) a̠syētya̠sya ।
41) kastvā̎ tvā̠ kaḥ kastvā̎ ।
42) tvā̠ yu̠na̠kti̠ yu̠na̠kti̠ tvā̠ tvā̠ yu̠na̠kti̠ ।
43) yu̠na̠kti̠ sa sa yu̍nakti yunakti̠ saḥ ।
44) sa tvā̎ tvā̠ sa sa tvā̎ ।
45) tvā̠ yu̠na̠ktu̠ yu̠na̠ktu̠ tvā̠ tvā̠ yu̠na̠ktu̠ ।
46) yu̠na̠ktu̠ yāni̠ yāni̍ yunaktu yunaktu̠ yāni̍ ।
47) yāni̍ gha̠rmē gha̠rmē yāni̠ yāni̍ gha̠rmē ।
48) gha̠rmē ka̠pālā̍ni ka̠pālā̍ni gha̠rmē gha̠rmē ka̠pālā̍ni ।
49) ka̠pālā̎ nyupachi̠nva ntyu̍pachi̠nvanti̍ ka̠pālā̍ni ka̠pālā̎ nyupachi̠nvanti̍ ।
50) u̠pa̠chi̠nvanti̍ vē̠dhasō̍vē̠dhasa̍ upachi̠nva ntyu̍pachi̠nvanti̍ vē̠dhasa̍ḥ ।
50) u̠pa̠chi̠nvantītyu̍pa - chi̠nvanti̍ ।
॥ 45 ॥ (50/53)
1) vē̠dhasa̠ iti̍ vē̠dhasa̍ḥ ।
2) pū̠ṣṇastāni̠ tāni̍ pū̠ṣṇaḥ pū̠ṣṇastāni̍ ।
3) tānyapyapi̠ tāni̠ tānyapi̍ ।
4) api̍ vra̠tē vra̠tē 'pyapi̍ vra̠tē ।
5) vra̠ta i̍ndravā̠yū i̍ndravā̠yū vra̠tē vra̠ta i̍ndravā̠yū ।
6) i̠ndra̠vā̠yū vi vīndra̍vā̠yū i̍ndravā̠yū vi ।
6) i̠ndra̠vā̠yū itī̎mdra - vā̠yū ।
7) vi mu̍ñchatā-mmuñchatā̠ṃ vi vi mu̍ñchatām ।
8) mu̠ñcha̠tā̠miti̍ muñchatām ।
9) abhi̍nnō gha̠rmō gha̠rmō 'bhi̠nnō 'bhi̍nnō gha̠rmaḥ ।
10) gha̠rmō jī̠radā̍nu-rjī̠radā̍nu-rgha̠rmō gha̠rmō jī̠radā̍nuḥ ।
11) jī̠radā̍nu̠-ryatō̠ yatō̍ jī̠radā̍nu-rjī̠radā̍nu̠-ryata̍ḥ ।
11) jī̠radā̍nu̠riti̍ jī̠ra - dā̠nu̠ḥ ।
12) yata̠ ātta̠ āttō̠ yatō̠ yata̠ ātta̍ḥ ।
13) ātta̠sta-ttadātta̠ ātta̠stat ।
14) tada̍gannaga̠-nta-ttada̍gann ।
15) a̠ga̠-npuna̠ḥ puna̍ ragannaga̠-npuna̍ḥ ।
16) puna̠riti̠ puna̍ḥ ।
17) i̠ddhmō vēdi̠-rvēdi̍ri̠ddhma i̠ddhmō vēdi̍ḥ ।
18) vēdi̍ḥ pari̠dhaya̍ḥ pari̠dhayō̍ vēdi̠-rvēdi̍ḥ pari̠dhaya̍ḥ ।
19) pa̠ri̠dhaya̍ścha cha pari̠dhaya̍ḥ pari̠dhaya̍ścha ।
19) pa̠ri̠dhaya̠ iti̍ pari - dhaya̍ḥ ।
20) cha̠ sarvē̠ sarvē̍ cha cha̠ sarvē̎ ।
21) sarvē̍ ya̠jñasya̍ ya̠jñasya̠ sarvē̠ sarvē̍ ya̠jñasya̍ ।
22) ya̠jñasyāyu̠rāyu̍-rya̠jñasya̍ ya̠jñasyāyu̍ḥ ।
23) āyu̠ ranvanvāyu̠ rāyu̠ranu̍ ।
24) anu̠ sagṃ sa manvanu̠ sam ।
25) sa-ñcha̍ranti charanti̠ sagṃ sa-ñcha̍ranti ।
26) cha̠ra̠ntīti̍ charanti ।
27) traya̍strigṃśa̠-ttanta̍va̠ stanta̍va̠ straya̍strigṃśa̠-ttraya̍strigṃśa̠-ttanta̍vaḥ ।
27) traya̍strigṃśa̠diti̠ traya̍ḥ - tri̠(gm̠)śa̠t ।
28) tanta̍vō̠ yē yē tanta̍va̠ stanta̍vō̠ yē ।
29) yē vi̍tatni̠rē vi̍tatni̠rē yē yē vi̍tatni̠rē ।
30) vi̠ta̠tni̠rē yē yē vi̍tatni̠rē vi̍tatni̠rē yē ।
30) vi̠ta̠tni̠ra iti̍ vi - ta̠tni̠rē ।
31) ya i̠ma mi̠maṃ yē ya i̠mam ।
32) i̠maṃ ya̠jñaṃ ya̠jña mi̠ma mi̠maṃ ya̠jñam ।
33) ya̠jñagg sva̠dhayā̎ sva̠dhayā̍ ya̠jñaṃ ya̠jñagg sva̠dhayā̎ ।
34) sva̠dhayā̠ dada̍ntē̠ dada̍ntē sva̠dhayā̎ sva̠dhayā̠ dada̍ntē ।
34) sva̠dhayēti̍ sva - dhayā̎ ।
35) dada̍ntē̠ tēṣā̠-ntēṣā̠-ndada̍ntē̠ dada̍ntē̠ tēṣā̎m ।
36) tēṣā̎-ñChi̠nna-ñChi̠nna-ntēṣā̠-ntēṣā̎-ñChi̠nnam ।
37) Chi̠nna-mprati̠ prati̍ch Chi̠nna-ñChi̠nna-mprati̍ ।
38) pratyē̠tadē̠ta-tprati̠ pratyē̠tat ।
39) ē̠ta-dda̍dhāmi dadhāmyē̠tadē̠ta-dda̍dhāmi ।
40) da̠dhā̠mi̠ svāhā̠ svāhā̍ dadhāmi dadhāmi̠ svāhā̎ ।
41) svāhā̍ gha̠rmō gha̠rma-ssvāhā̠ svāhā̍ gha̠rmaḥ ।
42) gha̠rmō dē̠vā-ndē̠vā-ngha̠rmō gha̠rmō dē̠vān ।
43) dē̠vāgṃ apyapi̍ dē̠vā-ndē̠vāgṃ api̍ ।
44) apyē̎tvē̠tvapyapyē̍tu ।
45) ē̠tvityē̍tu ।
॥ 46 ॥ (45/51)
॥ a. 10 ॥
1) vai̠śvā̠na̠rō nō̍ nō vaiśvāna̠rō vai̎śvāna̠rō na̍ḥ ।
2) na̠ ū̠tyōtyā nō̍ na ū̠tyā ।
3) ū̠tyā ''pra prōtyōtyā ''pra ।
4) ā pra prā pra ।
5) pra yā̍tu yātu̠ pra pra yā̍tu ।
6) yā̠tu̠ pa̠rā̠vata̍ḥ parā̠vatō̍ yātu yātu parā̠vata̍ḥ ।
7) pa̠rā̠vata̠ iti̍ parā - vata̍ḥ ।
8) a̠gni ru̠kthēnō̠kthē nā̠gni ra̠gniru̠kthēna̍ ।
9) u̠kthēna̠ vāha̍sā̠ vāha̍sō̠kthēnō̠kthēna̠ vāha̍sā ।
10) vāha̠sēti̠ vāha̍sā ।
11) ṛ̠tāvā̍naṃ vaiśvāna̠raṃ vai̎śvāna̠ra mṛ̠tāvā̍na mṛ̠tāvā̍naṃ vaiśvāna̠ram ।
11) ṛ̠tāvā̍na̠mityṛ̠ta - vā̠na̠m ।
12) vai̠śvā̠na̠ra mṛ̠tasya̠ rtasya̍ vaiśvāna̠raṃ vai̎śvāna̠ra mṛ̠tasya̍ ।
13) ṛ̠tasya̠ jyōti̍ṣō̠ jyōti̍ṣa ṛ̠tasya̠ rtasya̠ jyōti̍ṣaḥ ।
14) jyōti̍ṣa̠ spati̠-mpati̠-ñjyōti̍ṣō̠ jyōti̍ṣa̠ spati̎m ।
15) pati̠miti̠ pati̎m ।
16) aja̍sra-ṅgha̠rma-ṅgha̠rma maja̍sra̠ maja̍sra-ṅgha̠rmam ।
17) gha̠rma mī̍maha īmahē gha̠rma-ṅgha̠rma mī̍mahē ।
18) ī̠ma̠ha̠ itī̍mahē ।
19) vai̠śvā̠na̠rasya̍ da̠(gm̠)sanā̎bhyō da̠(gm̠)sanā̎bhyō vaiśvāna̠rasya̍ vaiśvāna̠rasya̍ da̠(gm̠)sanā̎bhyaḥ ।
20) da̠(gm̠)sanā̎bhyō bṛ̠ha-dbṛ̠ha-dda̠(gm̠)sanā̎bhyō da̠(gm̠)sanā̎bhyō bṛ̠hat ।
21) bṛ̠ha dari̍ṇā̠dari̍ṇā-dbṛ̠ha-dbṛ̠hadari̍ṇāt ।
22) ari̍ṇā̠dēka̠ ēkō̠ ari̍ṇā̠ dari̍ṇā̠dēka̍ḥ ।
23) ēka̍-ssvapa̠sya̍yā svapa̠sya̍yaika̠ ēka̍-ssvapa̠sya̍yā ।
24) sva̠pa̠sya̍yā ka̠viḥ ka̠vi-ssva̍pa̠sya̍yā svapa̠sya̍yā ka̠viḥ ।
24) sva̠pa̠sya̍yēti̍ su - a̠pa̠sya̍yā ।
25) ka̠viriti̍ ka̠viḥ ।
26) u̠bhā pi̠tarā̍ pi̠tarō̠bhōbhā pi̠tarā̎ ।
27) pi̠tarā̍ ma̠haya̍-nma̠haya̍-npi̠tarā̍ pi̠tarā̍ ma̠hayann̍ ।
28) ma̠haya̍ nnajāyatājāyata ma̠haya̍-nma̠haya̍nnajāyata ।
29) a̠jā̠ya̠tā̠gni ra̠gni ra̍jāyatājāyatā̠gniḥ ।
30) a̠gni-rdyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī a̠gnira̠gni-rdyāvā̍pṛthi̠vī ।
31) dyāvā̍pṛthi̠vī bhūri̍rētasā̠ bhūri̍rētasā̠ dyāvā̍pṛthi̠vī dyāvā̍pṛthi̠vī bhūri̍rētasā ।
31) dyāvā̍pṛthi̠vī iti̠ dyāvā̎ - pṛ̠thi̠vī ।
32) bhūri̍rēta̠sēti̠ bhūri̍ - rē̠ta̠sā̠ ।
33) pṛ̠ṣṭō di̠vi di̠vi pṛ̠ṣṭaḥ pṛ̠ṣṭō di̠vi ।
34) di̠vi pṛ̠ṣṭaḥ pṛ̠ṣṭō di̠vi di̠vi pṛ̠ṣṭaḥ ।
35) pṛ̠ṣṭō a̠gnira̠gniḥ pṛ̠ṣṭaḥ pṛ̠ṣṭō a̠gniḥ ।
36) a̠gniḥ pṛ̍thi̠vyā-mpṛ̍thi̠vyā ma̠gnira̠gniḥ pṛ̍thi̠vyām ।
37) pṛ̠thi̠vyā-mpṛ̠ṣṭaḥ pṛ̠ṣṭaḥ pṛ̍thi̠vyā-mpṛ̍thi̠vyā-mpṛ̠ṣṭaḥ ।
38) pṛ̠ṣṭō viśvā̠ viśvā̎ḥ pṛ̠ṣṭaḥ pṛ̠ṣṭō viśvā̎ḥ ।
39) viśvā̠ ōṣa̍dhī̠ rōṣa̍dhī̠-rviśvā̠ viśvā̠ ōṣa̍dhīḥ ।
40) ōṣa̍dhī̠ rauṣa̍dhī̠ rōṣa̍dhī̠rā ।
41) ā vi̍vēśa vivē̠śā vi̍vēśa ।
42) vi̠vē̠śēti̍ vivēśa ।
43) vai̠śvā̠na̠ra-ssaha̍sā̠ saha̍sā vaiśvāna̠rō vai̎śvāna̠ra-ssaha̍sā ।
44) saha̍sā pṛ̠ṣṭaḥ pṛ̠ṣṭa-ssaha̍sā̠ saha̍sā pṛ̠ṣṭaḥ ।
45) pṛ̠ṣṭō a̠gnira̠gniḥ pṛ̠ṣṭaḥ pṛ̠ṣṭō a̠gniḥ ।
46) a̠gni-ssa sō a̠gnira̠gni-ssaḥ ।
47) sa nō̍ na̠-ssa sa na̍ḥ ।
48) nō̠ divā̠ divā̍ nō nō̠ divā̎ ।
49) divā̠ sa sa divā̠ divā̠ saḥ ।
50) sa ri̠ṣō ri̠ṣa-ssa sa ri̠ṣaḥ ।
॥ 47 ॥ (50/53)
1) ri̠ṣaḥ pā̍tu pātu ri̠ṣō ri̠ṣaḥ pā̍tu ।
2) pā̠tu̠ nakta̠nnakta̍-mpātu pātu̠ nakta̎m ।
3) nakta̠miti̠ nakta̎m ।
4) jā̠tō ya-dyaj jā̠tō jā̠tō yat ।
5) yada̍gnē agnē̠ ya-dyada̍gnē ।
6) a̠gnē̠ bhuva̍nā̠ bhuva̍nā 'gnē agnē̠ bhuva̍nā ।
7) bhuva̍nā̠ vyakhyō̠ vyakhyō̠ bhuva̍nā̠ bhuva̍nā̠ vyakhya̍ḥ ।
8) vyakhya̍ḥ pa̠śu-mpa̠śuṃ vyakhyō̠ vyakhya̍ḥ pa̠śum ।
8) vyakhya̠ iti̍ vi - akhya̍ḥ ।
9) pa̠śunna na pa̠śu-mpa̠śunna ।
10) na gō̠pā gō̠pā na na gō̠pāḥ ।
11) gō̠pā irya̠ iryō̍ gō̠pā gō̠pā irya̍ḥ ।
11) gō̠pā iti̍ gō - pāḥ ।
12) irya̠ḥ pari̍jmā̠ pari̠jmērya̠ irya̠ḥ pari̍jmā ।
13) pari̠jmēti̠ pari̍ - jmā̠ ।
14) vaiśvā̍nara̠ brahma̍ṇē̠ brahma̍ṇē̠ vaiśvā̍nara̠ vaiśvā̍nara̠ brahma̍ṇē ।
15) brahma̍ṇē vinda vinda̠ brahma̍ṇē̠ brahma̍ṇē vinda ।
16) vi̠nda̠ gā̠tu-ṅgā̠tuṃ vi̍nda vinda gā̠tum ।
17) gā̠tuṃ yū̠yaṃ yū̠ya-ṅgā̠tu-ṅgā̠tuṃ yū̠yam ।
18) yū̠ya-mpā̍ta pāta yū̠yaṃ yū̠ya-mpā̍ta ।
19) pā̠ta̠ sva̠stibhi̍-ssva̠stibhi̍ḥ pāta pāta sva̠stibhi̍ḥ ।
20) sva̠stibhi̠-ssadā̠ sadā̎ sva̠stibhi̍-ssva̠stibhi̠-ssadā̎ ।
20) sva̠stibhi̠riti̍ sva̠sti - bhi̠ḥ ।
21) sadā̍ nō na̠-ssadā̠ sadā̍ naḥ ।
22) na̠ iti̍ naḥ ।
23) tva ma̍gnē agnē̠ tva-ntva ma̍gnē ।
24) a̠gnē̠ śō̠chiṣā̍ śō̠chiṣā̎ 'gnē agnē śō̠chiṣā̎ ।
25) śō̠chiṣā̠ śōśu̍chāna̠-śśōśu̍chāna-śśō̠chiṣā̍ śō̠chiṣā̠ śōśu̍chānaḥ ।
26) śōśu̍chāna̠ ā śōśu̍chāna̠-śśōśu̍chāna̠ ā ।
27) ā rōda̍sī̠ rōda̍sī̠ ā rōda̍sī ।
28) rōda̍sī apṛṇā apṛṇā̠ rōda̍sī̠ rōda̍sī apṛṇāḥ ।
28) rōda̍sī̠ iti̠ rōda̍sī ।
29) a̠pṛ̠ṇā̠ jāya̍mānō̠ jāya̍mānō 'pṛṇā apṛṇā̠ jāya̍mānaḥ ।
30) jāya̍māna̠ iti̠ jāya̍mānaḥ ।
31) tva-ndē̠vā-ndē̠vā-ntva-ntva-ndē̠vān ।
32) dē̠vāgṃ a̠bhiśa̍stē ra̠bhiśa̍stē-rdē̠vā-ndē̠vāgṃ a̠bhiśa̍stēḥ ।
33) a̠bhiśa̍stē ramuñchō amuñchō a̠bhiśa̍stē ra̠bhiśa̍stē ramuñchaḥ ।
33) a̠bhiśa̍stē̠ritya̠bhi - śa̠stē̠ḥ ।
34) a̠mu̠ñchō̠ vaiśvā̍nara̠ vaiśvā̍narāmuñchō amuñchō̠ vaiśvā̍nara ।
35) vaiśvā̍nara jātavēdō jātavēdō̠ vaiśvā̍nara̠ vaiśvā̍nara jātavēdaḥ ।
36) jā̠ta̠vē̠dō̠ ma̠hi̠tvā ma̍hi̠tvā jā̍tavēdō jātavēdō mahi̠tvā ।
36) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
37) ma̠hi̠tvēti̍ mahi - tvā ।
38) a̠smāka̍ magnē agnē̠ 'smāka̍ ma̠smāka̍ magnē ।
39) a̠gnē̠ ma̠ghava̍thsu ma̠ghava̍thsvagnē agnē ma̠ghava̍thsu ।
40) ma̠ghava̍thsu dhāraya dhāraya ma̠ghava̍thsu ma̠ghava̍thsu dhāraya ।
40) ma̠ghava̠thsviti̍ ma̠ghava̍t - su̠ ।
41) dhā̠ra̠yānā̠myanā̍mi dhāraya dhāra̠yānā̍mi ।
42) anā̍mi kṣa̠tra-ṅkṣa̠tra manā̠myanā̍mi kṣa̠tram ।
43) kṣa̠tra ma̠jara̍ ma̠jara̍-ṅkṣa̠tra-ṅkṣa̠tra ma̠jara̎m ।
44) a̠jara(gm̍) su̠vīrya(gm̍) su̠vīrya̍ ma̠jara̍ ma̠jara(gm̍) su̠vīrya̎m ।
45) su̠vīrya̠miti̍ su - vīrya̎m ।
46) va̠ya-ñja̍yēma jayēma va̠yaṃ va̠ya-ñja̍yēma ।
47) ja̠yē̠ma̠ śa̠tina(gm̍) śa̠tina̍-ñjayēma jayēma śa̠tina̎m ।
48) śa̠tina(gm̍) saha̠sriṇa(gm̍) saha̠sriṇa(gm̍) śa̠tina(gm̍) śa̠tina(gm̍) saha̠sriṇa̎m ।
49) sa̠ha̠sriṇa̠ṃ vaiśvā̍nara̠ vaiśvā̍nara saha̠sriṇa(gm̍) saha̠sriṇa̠ṃ vaiśvā̍nara ।
50) vaiśvā̍nara̠ vāja̠ṃ vāja̠ṃ vaiśvā̍nara̠ vaiśvā̍nara̠ vāja̎m ।
॥ 48 ॥ (50/57)
1) vāja̍ magnē agnē̠ vāja̠ṃ vāja̍ magnē ।
2) a̠gnē̠ tava̠ tavā̎gnē agnē̠ tava̍ ।
3) tavō̠tibhi̍ rū̠tibhi̠ stava̠ tavō̠tibhi̍ḥ ।
4) ū̠tibhi̠rityū̠ti - bhi̠ḥ ।
5) vai̠śvā̠na̠rasya̍ suma̠tau su̍ma̠tau vai̎śvāna̠rasya̍ vaiśvāna̠rasya̍ suma̠tau ।
6) su̠ma̠tau syā̍ma syāma suma̠tau su̍ma̠tau syā̍ma ।
6) su̠ma̠tāviti̍ su - ma̠tau ।
7) syā̠ma̠ rājā̠ rājā̎ syāma syāma̠ rājā̎ ।
8) rājā̠ hika̠(gm̠) hika̠(gm̠) rājā̠ rājā̠ hika̎m ।
9) hika̠-mbhuva̍nānā̠-mbhuva̍nānā̠(gm̠) hika̠(gm̠) hika̠-mbhuva̍nānām ।
10) bhuva̍nānā mabhi̠śrī ra̍bhi̠śrī-rbhuva̍nānā̠-mbhuva̍nānā mabhi̠śrīḥ ।
11) a̠bhi̠śrīritya̍bhi - śrīḥ ।
12) i̠tō jā̠tō jā̠ta i̠ta i̠tō jā̠taḥ ।
13) jā̠tō viśva̠ṃ viśva̍-ñjā̠tō jā̠tō viśva̎m ।
14) viśva̍ mi̠da mi̠daṃ viśva̠ṃ viśva̍ mi̠dam ।
15) i̠daṃ vi vīda mi̠daṃ vi ।
16) vi cha̍ṣṭē chaṣṭē̠ vi vi cha̍ṣṭē ।
17) cha̠ṣṭē̠ vai̠śvā̠na̠rō vai̎śvāna̠raścha̍ṣṭē chaṣṭē vaiśvāna̠raḥ ।
18) vai̠śvā̠na̠rō ya̍tatē yatatē vaiśvāna̠rō vai̎śvāna̠rō ya̍tatē ।
19) ya̠ta̠tē̠ sūryē̍ṇa̠ sūryē̍ṇa yatatē yatatē̠ sūryē̍ṇa ।
20) sūryē̠ṇēti̠ sūryē̍ṇa ।
21) ava̍ tē̠ tē 'vāva̍ tē ।
22) tē̠ hēḍō̠ hēḍa̍stē tē̠ hēḍa̍ḥ ।
23) hēḍō̍ varuṇa varuṇa̠ hēḍō̠ hēḍō̍ varuṇa ।
24) va̠ru̠ṇa̠ namō̍bhi̠-rnamō̍bhi-rvaruṇa varuṇa̠ namō̍bhiḥ ।
25) namō̍bhi̠ravāva̠ namō̍bhi̠-rnamō̍bhi̠rava̍ ।
25) namō̍bhi̠riti̠ nama̍ḥ - bhi̠ḥ ।
26) ava̍ ya̠jñēbhi̍-rya̠jñēbhi̠ravāva̍ ya̠jñēbhi̍ḥ ।
27) ya̠jñēbhi̍rīmaha īmahē ya̠jñēbhi̍-rya̠jñēbhi̍rīmahē ।
28) ī̠ma̠hē̠ ha̠virbhi̍r-ha̠virbhi̍rīmaha īmahē ha̠virbhi̍ḥ ।
29) ha̠virbhi̠riti̍ ha̠viḥ - bhi̠ḥ ।
30) kṣaya̍nna̠smabhya̍ ma̠smabhya̠-ṅkṣaya̠n kṣaya̍nna̠smabhya̎m ।
31) a̠smabhya̍ masurāsurā̠smabhya̍ ma̠smabhya̍ masura ।
31) a̠smabhya̠mitya̠sma - bhya̠m ।
32) a̠su̠ra̠ pra̠chē̠ta̠ḥ pra̠chē̠tō̠ a̠su̠rā̠su̠ra̠ pra̠chē̠ta̠ḥ ।
33) pra̠chē̠tō̠ rāja̠-nrāja̍-nprachētaḥ prachētō̠ rājann̍ ।
33) pra̠chē̠ta̠ iti̍ pra - chē̠ta̠ḥ ।
34) rāja̠nnēnā̠(gg̠) syēnā(gm̍)si̠ rāja̠-nrāja̠nnēnā(gm̍)si ।
35) ēnā(gm̍)si śiśratha-śśiśratha̠ ēnā̠(gg̠) syēnā(gm̍)si śiśrathaḥ ।
36) śi̠śra̠tha̠ḥ kṛ̠tāni̍ kṛ̠tāni̍ śiśratha-śśiśrathaḥ kṛ̠tāni̍ ।
37) kṛ̠tānīti̍ kṛ̠tāni̍ ।
38) udu̍tta̠ma mu̍tta̠ma mududu̍tta̠mam ।
39) u̠tta̠maṃ va̍ruṇa varuṇōtta̠ma mu̍tta̠maṃ va̍ruṇa ।
39) u̠tta̠mamityu̍t - ta̠mam ।
40) va̠ru̠ṇa̠ pāśa̠-mpāśa̍ṃ varuṇa varuṇa̠ pāśa̎m ।
41) pāśa̍ ma̠smada̠sma-tpāśa̠-mpāśa̍ ma̠smat ।
42) a̠sma davāvā̠sma da̠smadava̍ ।
43) avā̍dha̠ma ma̍dha̠ma mavāvā̍dha̠mam ।
44) a̠dha̠maṃ vi vya̍dha̠ma ma̍dha̠maṃ vi ।
45) vi ma̍ddhya̠ma-mma̍ddhya̠maṃ vi vi ma̍ddhya̠mam ।
46) ma̠ddhya̠magg śra̍thāya śrathāya maddhya̠ma-mma̍ddhya̠magg śra̍thāya ।
47) śra̠thā̠yēti̍ śrathāya ।
48) athā̍ va̠yaṃ va̠ya mathāthā̍ va̠yam ।
49) va̠ya mā̍dityāditya va̠yaṃ va̠ya mā̍ditya ।
50) ā̠di̠tya̠ vra̠tē vra̠ta ā̍dityāditya vra̠tē ।
॥ 49 ॥ (50/55)
1) vra̠tē tava̠ tava̍ vra̠tē vra̠tē tava̍ ।
2) tavānā̍ga̠sō 'nā̍gasa̠stava̠ tavānā̍gasaḥ ।
3) anā̍gasō̠ adi̍tayē̠ adi̍ta̠yē 'nā̍ga̠sō 'nā̍gasō̠ adi̍tayē ।
4) adi̍tayē syāma syā̠mādi̍tayē̠ adi̍tayē syāma ।
5) syā̠mēti̍ syāma ।
6) da̠dhi̠krāv.ṇṇō̍ akāriṣa makāriṣa-ndadhi̠krāv.ṇṇō̍ dadhi̠krāv.ṇṇō̍ akāriṣam ।
6) da̠dhi̠krāv.ṇṇa̠ iti̍ dadhi - krāv.ṇṇa̍ḥ ।
7) a̠kā̠ri̠ṣa̠-ñji̠ṣṇō-rji̠ṣṇōra̍kāriṣa makāriṣa-ñji̠ṣṇōḥ ।
8) ji̠ṣṇō raśva̠syāśva̍sya ji̠ṣṇō-rji̠ṣṇō raśva̍sya ।
9) aśva̍sya vā̠jinō̍ vā̠jinō̠ aśva̠syāśva̍sya vā̠jina̍ḥ ।
10) vā̠jina̠ iti̍ vā̠jina̍ḥ ।
11) su̠ra̠bhi nō̍ na-ssura̠bhi su̍ra̠bhi na̍ḥ ।
12) nō̠ mukhā̠ mukhā̍ nō nō̠ mukhā̎ ।
13) mukhā̍ kara-tkara̠-nmukhā̠ mukhā̍ karat ।
14) ka̠ra̠-tpra pra ka̍ra-tkara̠-tpra ।
15) pra ṇō̍ na̠ḥ pra pra ṇa̍ḥ ।
16) na̠ āyū̠(gg̠) ṣyāyū(gm̍)ṣi nō na̠ āyū(gm̍)ṣi ।
17) āyū(gm̍)ṣi tāriṣa-ttāriṣa̠dāyū̠(gg̠) ṣyāyū(gm̍)ṣi tāriṣat ।
18) tā̠ri̠ṣa̠diti̍ tāriṣat ।
19) ā da̍dhi̠krā da̍dhi̠krā ā da̍dhi̠krāḥ ।
20) da̠dhi̠krā-śśava̍sā̠ śava̍sā dadhi̠krā da̍dhi̠krā-śśava̍sā ।
20) da̠dhi̠krā iti̍ dadhi - krāḥ ।
21) śava̍sā̠ pañcha̠ pañcha̠ śava̍sā̠ śava̍sā̠ pañcha̍ ।
22) pañcha̍ kṛ̠ṣṭīḥ kṛ̠ṣṭīḥ pañcha̠ pañcha̍ kṛ̠ṣṭīḥ ।
23) kṛ̠ṣṭī-ssūrya̠-ssūrya̍ḥ kṛ̠ṣṭīḥ kṛ̠ṣṭī-ssūrya̍ḥ ।
24) sūrya̍ ivē va̠ sūrya̠-ssūrya̍ iva ।
25) i̠va̠ jyōti̍ṣā̠ jyōti̍ṣēvē va̠ jyōti̍ṣā ।
26) jyōti̍ṣā̠ 'pō a̠pō jyōti̍ṣā̠ jyōti̍ṣā̠ 'paḥ ।
27) a̠pasta̍tāna tatānā̠pō a̠pasta̍tāna ।
28) ta̠tā̠nēti̍ tatāna ।
29) sa̠ha̠sra̠sā-śśa̍ta̠sā-śśa̍ta̠sā-ssa̍hasra̠sā-ssa̍hasra̠sā-śśa̍ta̠sāḥ ।
29) sa̠ha̠sra̠sā iti̍ sahasra - sāḥ ।
30) śa̠ta̠sā vā̠jī vā̠jī śa̍ta̠sā-śśa̍ta̠sā vā̠jī ।
30) śa̠ta̠sā iti̍ śata - sāḥ ।
31) vā̠jyarvā 'rvā̍ vā̠jī vā̠jyarvā̎ ।
32) arvā̍ pṛ̠ṇaktu̍ pṛ̠ṇaktvarvā 'rvā̍ pṛ̠ṇaktu̍ ।
33) pṛ̠ṇaktu̠ maddhvā̠ maddhvā̍ pṛ̠ṇaktu̍ pṛ̠ṇaktu̠ maddhvā̎ ।
34) maddhvā̠ sagṃ sa-mmaddhvā̠ maddhvā̠ sam ।
35) sa mi̠mēmā sagṃ sa mi̠mā ।
36) i̠mā vachā(gm̍)si̠ vachā(gm̍)sī̠mēmā vachā(gm̍)si ।
37) vachā̠(gm̠)sīti̠ vachā(gm̍)si ।
38) a̠gni-rmū̠rdhā mū̠rdhā 'gnira̠gni-rmū̠rdhā ।
39) mū̠rdhā bhuvō̠ bhuvō̍ mū̠rdhā mū̠rdhā bhuva̍ḥ ।
40) bhuva̠ iti̠ bhuva̍ḥ ।
41) maru̍tō̠ ya-dya-nmaru̍tō̠ maru̍tō̠ yat ।
42) yaddha̍ ha̠ ya-dyaddha̍ ।
43) ha̠ vō̠ vō̠ ha̠ ha̠ va̠ḥ ।
44) vō̠ di̠vō di̠vō vō̍ vō di̠vaḥ ।
45) di̠va-ssu̍mnā̠yanta̍-ssumnā̠yantō̍ di̠vō di̠va-ssu̍mnā̠yanta̍ḥ ।
46) su̠mnā̠yantō̠ havā̍mahē̠ havā̍mahē sumnā̠yanta̍-ssumnā̠yantō̠ havā̍mahē ।
46) su̠mnā̠yanta̠ iti̍ sumna - yanta̍ḥ ।
47) havā̍maha̠ iti̠ havā̍mahē ।
48) ā tu tvā tu ।
49) tū nō̍ na̠stu tū na̍ḥ ।
50) na̠ upōpa̍ nō na̠ upa̍ ।
॥ 50 ॥ (50/55)
1) upa̍ gantana ganta̠nōpōpa̍ gantana ।
2) ga̠nta̠nēti̍ gantana ।
3) yā vō̍ vō̠ yā yā va̍ḥ ।
4) va̠-śśarma̠ śarma̍ vō va̠-śśarma̍ ।
5) śarma̍ śaśamā̠nāya̍ śaśamā̠nāya̠ śarma̠ śarma̍ śaśamā̠nāya̍ ।
6) śa̠śa̠mā̠nāya̠ santi̠ santi̍ śaśamā̠nāya̍ śaśamā̠nāya̠ santi̍ ।
7) santi̍ tri̠dhātū̍ni tri̠dhātū̍ni̠ santi̠ santi̍ tri̠dhātū̍ni ।
8) tri̠dhātū̍ni dā̠śuṣē̍ dā̠śuṣē̎ tri̠dhātū̍ni tri̠dhātū̍ni dā̠śuṣē̎ ।
8) tri̠dhātū̠nīti̍ tri - dhātū̍ni ।
9) dā̠śuṣē̍ yachChata yachChata dā̠śuṣē̍ dā̠śuṣē̍ yachChata ।
10) ya̠chCha̠tādhyadhi̍ yachChata yachCha̠tādhi̍ ।
11) adhītyadhi̍ ।
12) a̠smabhya̠-ntāni̠ tānya̠smabhya̍ ma̠smabhya̠-ntāni̍ ।
12) a̠smabhya̠mitya̠sma - bhya̠m ।
13) tāni̍ marutō maruta̠stāni̠ tāni̍ marutaḥ ।
14) ma̠ru̠tō̠ vi vi ma̍rutō marutō̠ vi ।
15) vi ya̍nta yanta̠ vi vi ya̍nta ।
16) ya̠nta̠ ra̠yigṃ ra̠yiṃ ya̍nta yanta ra̠yim ।
17) ra̠yinnō̍ nō ra̠yigṃ ra̠yinna̍ḥ ।
18) nō̠ dha̠tta̠ dha̠tta̠ nō̠ nō̠ dha̠tta̠ ।
19) dha̠tta̠ vṛ̠ṣa̠ṇō̠ vṛ̠ṣa̠ṇō̠ dha̠tta̠ dha̠tta̠ vṛ̠ṣa̠ṇa̠ḥ ।
20) vṛ̠ṣa̠ṇa̠-ssu̠vīra(gm̍) su̠vīra̍ṃ vṛṣaṇō vṛṣaṇa-ssu̠vīra̎m ।
21) su̠vīra̠miti̍ su - vīra̎m ।
22) adi̍ti-rnō nō̠ adi̍ti̠radi̍ti-rnaḥ ।
23) na̠ u̠ru̠ṣya̠tū̠ru̠ṣya̠tu̠ nō̠ na̠ u̠ru̠ṣya̠tu̠ ।
24) u̠ru̠ṣya̠ tvadi̍ti̠ radi̍ti ruruṣyatūruṣya̠tvadi̍tiḥ ।
25) adi̍ti̠-śśarma̠ śarmādi̍ti̠radi̍ti̠-śśarma̍ ।
26) śarma̍ yachChatu yachChatu̠ śarma̠ śarma̍ yachChatu ।
27) ya̠chCha̠tviti̍ yachChatu ।
28) adi̍tiḥ pātu pā̠tvadi̍ti̠radi̍tiḥ pātu ।
29) pā̠tvagṃha̍sō̠ agṃha̍sa spātu pā̠tvagṃha̍saḥ ।
30) agṃha̍sa̠ ityagṃha̍saḥ ।
31) ma̠hī mu̍ vu ma̠hī-mma̠hī mu̍ ।
32) ū̠ ṣu sū̍ ṣu ।
33) su mā̠tara̍-mmā̠tara̠(gm̠) su su mā̠tara̎m ।
34) mā̠tara(gm̍) suvra̠tānā(gm̍) suvra̠tānā̎-mmā̠tara̍-mmā̠tara(gm̍) suvra̠tānā̎m ।
35) su̠vra̠tānā̍ mṛ̠tasya̠ rtasya̍ suvra̠tānā(gm̍) suvra̠tānā̍ mṛ̠tasya̍ ।
35) su̠vra̠tānā̠miti̍ su - vra̠tānā̎m ।
36) ṛ̠tasya̠ patnī̠-mpatnī̍ mṛ̠tasya̠ rtasya̠ patnī̎m ।
37) patnī̠ mava̠sē 'va̍sē̠ patnī̠-mpatnī̠ mava̍sē ।
38) ava̍sē huvēma huvē̠māva̠sē 'va̍sē huvēma ।
39) hu̠vē̠mēti̍ huvēma ।
40) tu̠vi̠kṣa̠trā ma̠jara̍ntī ma̠jara̍ntī-ntuvikṣa̠trā-ntu̍vikṣa̠trā ma̠jara̍ntīm ।
40) tu̠vi̠kṣa̠trāmiti̍ tuvi - kṣa̠trām ।
41) a̠jara̍ntī murū̠chī mu̍rū̠chī ma̠jara̍ntī ma̠jara̍ntī murū̠chīm ।
42) u̠rū̠chīgṃ su̠śarmā̍ṇagṃ su̠śarmā̍ṇa murū̠chī mu̍rū̠chīgṃ su̠śarmā̍ṇam ।
43) su̠śarmā̍ṇa̠ madi̍ti̠ madi̍tigṃ su̠śarmā̍ṇagṃ su̠śarmā̍ṇa̠ madi̍tim ।
43) su̠śarmā̍ṇa̠miti̍ su - śarmā̍ṇam ।
44) adi̍tigṃ su̠praṇī̍tigṃ su̠praṇī̍ti̠ madi̍ti̠ madi̍tigṃ su̠praṇī̍tim ।
45) su̠praṇī̍ti̠miti̍ su - praṇī̍tim ।
46) su̠trāmā̍ṇa-mpṛthi̠vī-mpṛ̍thi̠vīgṃ su̠trāmā̍ṇagṃ su̠trāmā̍ṇa-mpṛthi̠vīm ।
46) su̠trāmā̍ṇa̠miti̍ su - trāmā̍ṇam ।
47) pṛ̠thi̠vī-ndyā-ndyā-mpṛ̍thi̠vī-mpṛ̍thi̠vī-ndyām ।
48) dyā ma̍nē̠hasa̍ manē̠hasa̠-ndyā-ndyā ma̍nē̠hasa̎m ।
49) a̠nē̠hasa(gm̍) su̠śarmā̍ṇagṃ su̠śarmā̍ṇa manē̠hasa̍ manē̠hasa(gm̍) su̠śarmā̍ṇam ।
50) su̠śarmā̍ṇa̠ madi̍ti̠ madi̍tigṃ su̠śarmā̍ṇagṃ su̠śarmā̍ṇa̠ madi̍tim ।
50) su̠śarmā̍ṇa̠miti̍ su - śarmā̍ṇam ।
51) adi̍tigṃ su̠praṇī̍tigṃ su̠praṇī̍ti̠ madi̍ti̠ madi̍tigṃ su̠praṇī̍tim ।
52) su̠praṇī̍ti̠miti̍ su - praṇī̍tim ।
53) daivī̠nnāva̠nnāva̠-ndaivī̠-ndaivī̠nnāva̎m ।
54) nāva(gg̍) svari̠trāg sva̍ri̠trānnāva̠nnāva(gg̍) svari̠trām ।
55) sva̠ri̠trā manā̍gasa̠ manā̍gasagg svari̠trāg sva̍ri̠trā manā̍gasam ।
55) sva̠ri̠trāmiti̍ su - a̠ri̠trām ।
56) anā̍gasa̠ masra̍vantī̠ masra̍vantī̠ manā̍gasa̠ manā̍gasa̠ masra̍vantīm ।
57) asra̍vantī̠ mā 'sra̍vantī̠ masra̍vantī̠ mā ।
58) ā ru̍hēma ruhē̠mā ru̍hēma ।
59) ru̠hē̠mā̠ sva̠stayē̎ sva̠stayē̍ ruhēma ruhēmā sva̠stayē̎ ।
60) sva̠staya̠ iti̍ sva̠stayē̎ ।
61) i̠māgṃ su svi̍mā mi̠māgṃ su ।
62) su nāva̠nnāva̠(gm̠) su su nāva̎m ।
63) nāva̠ mā nāva̠nnāva̠ mā ।
64) ā 'ru̍ha maruha̠ mā 'ru̍ham ।
65) a̠ru̠ha̠(gm̠) śa̠tāri̍trāgṃ śa̠tāri̍trā maruha maruhagṃ śa̠tāri̍trām ।
66) śa̠tāri̍trāgṃ śa̠tasphyā(gm̍) śa̠tasphyā(gm̍) śa̠tāri̍trāgṃ śa̠tāri̍trāgṃ śa̠tasphyā̎m ।
66) śa̠tāri̍trā̠miti̍ śa̠ta - a̠ri̠trā̠m ।
67) śa̠tasphyā̠miti̍ śa̠ta - sphyā̠m ।
68) achChi̍drā-mpārayi̠ṣṇu-mpā̍rayi̠ṣṇu machChi̍drā̠ machChi̍drā-mpārayi̠ṣṇum ।
69) pā̠ra̠yi̠ṣṇumiti̍ pārayi̠ṣṇum ।
॥ 51 ॥ (69, 78)
॥ a. 11 ॥