अंबाशंबरवैरितातभगिनी श्रीचंद्रबिंबानना
बिंबोष्ठी स्मितभाषिणी शुभकरी कादंबवाट्याश्रिता ।
ह्रींकाराक्षरमंत्रमध्यसुभगा श्रोणीनितंबांकिता
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 1 ॥
कल्याणी कमनीयसुंदरवपुः कात्यायनी कालिका
काला श्यामलमेचकद्युतिमती कादित्रिपंचाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 2 ॥
कांचीकंकणहारकुंडलवती कोटीकिरीटान्विता
कंदर्पद्युतिकोटिकोटिसदना पीयूषकुंभस्तना ।
कौसुंभारुणकांचनांबरवृता कैलासवासप्रिया
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 3 ॥
या सा शुंभनिशुंभदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्याऽऽसनी ।
या देवी मधुकैटभासुररिपुर्या माहिषध्वंसिनी
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 4 ॥
श्रीविद्या परदेवताऽऽदिजननी दुर्गा जया चंडिका
बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृंगारचूडामणिः
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 5 ॥
अंबापंचकमद्भुतं पठति चेद्यो वा प्रभातेऽनिशं
दिव्यैश्वर्यशतायुरुत्तममतिं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुंदरीं भामिनीं
अंते स्वर्गफलं लभेत्स विबुधैः संस्तूयमानो नरः ॥ 6 ॥
इति श्री अंबा पंचरत्न स्तोत्रम् ।