View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

अंबा पंचरत्नं

अंबाशंबरवैरितातभगिनी श्रीचंद्रबिंबानना
बिंबोष्ठी स्मितभाषिणी शुभकरी कादंबवाट्याश्रिता ।
ह्रींकाराक्षरमंत्रमध्यसुभगा श्रोणीनितंबांकिता
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 1 ॥

कल्याणी कमनीयसुंदरवपुः कात्यायनी कालिका
काला श्यामलमेचकद्युतिमती कादित्रिपंचाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 2 ॥

कांचीकंकणहारकुंडलवती कोटीकिरीटान्विता
कंदर्पद्युतिकोटिकोटिसदना पीयूषकुंभस्तना ।
कौसुंभारुणकांचनांबरवृता कैलासवासप्रिया
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 3 ॥

या सा शुंभनिशुंभदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्याऽऽसनी ।
या देवी मधुकैटभासुररिपुर्या माहिषध्वंसिनी
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 4 ॥

श्रीविद्या परदेवताऽऽदिजननी दुर्गा जया चंडिका
बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृंगारचूडामणिः
मामंबापुरवासिनी भगवती हेरंबमातावतु ॥ 5 ॥

अंबापंचकमद्भुतं पठति चेद्यो वा प्रभातेऽनिशं
दिव्यैश्वर्यशतायुरुत्तममतिं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुंदरीं भामिनीं
अंते स्वर्गफलं लभेत्स विबुधैः संस्तूयमानो नरः ॥ 6 ॥

इति श्री अंबा पंचरत्न स्तोत्रम् ।




Browse Related Categories: