View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मीनाक्षी पंच रत्न स्तोत्रम्

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिंबोष्ठीं स्मितदंतपंक्तिरुचिरां पीतांबरालंकृताम् ।
विष्णुब्रह्मसुरेंद्रसेवितपदां तत्त्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 1 ॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णेंदुवक्त्रप्रभां
शिंजन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 2 ॥

श्रीविद्यां शिववामभागनिलयां ह्रींकारमंत्रोज्ज्वलां
श्रीचक्रांकितबिंदुमध्यवसतिं श्रीमत्सभानायकीम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 3 ॥

श्रीमत्सुंदरनायिकां भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदंगवाद्यरसिकां नानाविधामंबिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 4 ॥

नानायोगिमुनींद्रहृत्सुवसतीं नानार्थसिद्धिप्रदां
नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 5 ॥




Browse Related Categories: