View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

राहु ग्रह पंचरत्न स्तोत्रम्

अर्धकायं महावीर्यं चंद्रादित्य विमर्धनम् ।
सिंहिकागर्भ संभूतं तं राहुं प्रणमाम्यहम् ॥ 1 ॥

प्रणमामि सदा राहुं सर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं भक्तानामभय प्रदम् ॥ 2 ॥

शूर्पाकारासन स्थश्च गोमेधाभरणप्रियः ।
माषप्रियः काश्यपर्षि नंदनोभुजगेश्वरः ॥ 3 ॥

आरोग्यमायु रखिलांश्च मनोरथार्दान् ।
तमोरूप नमस्तुभ्यं प्रसादं कुरुसर्वदा ॥ 4 ॥

करालवदनं खड्ग चर्मशूल वरान्वितम् ।
नीलसिंहासनं ध्यायेत् राहुं तं च प्रशांतये ॥ 5 ॥




Browse Related Categories: