View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 1.6 Santva Sinchami Yajusha - Krishna Yajurveda Taittiriya Samhita

1) sa-ntvā̎ tvā̠ sagṃ sa-ntvā̎ ।
2) tvā̠ si̠ñchā̠mi̠ si̠ñchā̠mi̠ tvā̠ tvā̠ si̠ñchā̠mi̠ ।
3) si̠ñchā̠mi̠ yaju̍ṣā̠ yaju̍ṣā siñchāmi siñchāmi̠ yaju̍ṣā ।
4) yaju̍ṣā pra̠jā-mpra̠jāṃ yaju̍ṣā̠ yaju̍ṣā pra̠jām ।
5) pra̠jā māyu̠rāyu̍ḥ pra̠jā-mpra̠jā māyu̍ḥ ।
5) pra̠jāmiti̍ pra - jām ।
6) āyu̠-rdhana̠-ndhana̠ māyu̠rāyu̠-rdhana̎m ।
7) dhana̍-ñcha cha̠ dhana̠-ndhana̍-ñcha ।
8) chēti̍ cha ।
9) bṛha̠spati̍prasūtō̠ yaja̍mānō̠ yaja̍mānō̠ bṛha̠spati̍prasūtō̠ bṛha̠spati̍prasūtō̠ yaja̍mānaḥ ।
9) bṛha̠spati̍prasūta̠ iti̠ bṛha̠spati̍ - pra̠sū̠ta̠ḥ ।
10) yaja̍māna i̠hē ha yaja̍mānō̠ yaja̍māna i̠ha ।
11) i̠ha mā mēhē ha mā ।
12) mā ri̍ṣa-driṣa̠-nmā mā ri̍ṣat ।
13) ri̠ṣa̠diti̍ riṣat ।
14) ājya̍ masya̠ syājya̠ mājya̍ masi ।
15) a̠si̠ sa̠tyagṃ sa̠tya ma̍syasi sa̠tyam ।
16) sa̠tya ma̍syasi sa̠tyagṃ sa̠tya ma̍si ।
17) a̠si̠ sa̠tyasya̍ sa̠tyasyā̎ syasi sa̠tyasya̍ ।
18) sa̠tyasyā ddhya̍kṣa̠ maddhya̍kṣagṃ sa̠tyasya̍ sa̠tyasyā ddhya̍kṣam ।
19) addhya̍kṣa masya̠sya-ddhya̍kṣa̠ maddhya̍kṣa masi ।
19) addhya̍kṣa̠mityadhi̍ - a̠kṣa̠m ।
20) a̠si̠ ha̠vir-ha̠vira̍syasi ha̠viḥ ।
21) ha̠vi ra̍syasi ha̠vir-ha̠vira̍si ।
22) a̠si̠ vai̠śvā̠na̠raṃ vai̎śvāna̠ra ma̍syasi vaiśvāna̠ram ।
23) vai̠śvā̠na̠raṃ vai̎śvadē̠vaṃ vai̎śvadē̠vaṃ vai̎śvāna̠raṃ vai̎śvāna̠raṃ vai̎śvadē̠vam ।
24) vai̠śva̠dē̠va mutpū̍taśuṣma̠ mutpū̍taśuṣmaṃ vaiśvadē̠vaṃ vai̎śvadē̠va mutpū̍taśuṣmam ।
24) vai̠śva̠dē̠vamiti̍ vaiśva - dē̠vam ।
25) utpū̍taśuṣmagṃ sa̠tyaujā̎-ssa̠tyaujā̠ utpū̍taśuṣma̠ mutpū̍taśuṣmagṃ sa̠tyaujā̎ḥ ।
25) utpū̍taśuṣma̠mityutpū̍ta - śu̠ṣma̠m ।
26) sa̠tyaujā̠-ssaha̠-ssaha̍-ssa̠tyaujā̎-ssa̠tyaujā̠-ssaha̍ḥ ।
26) sa̠tyaujā̠ iti̍ sa̠tya - ō̠jā̠ḥ ।
27) sahō̎ 'syasi̠ saha̠-ssahō̍ 'si ।
28) a̠si̠ saha̍māna̠(gm̠) saha̍māna masyasi̠ saha̍mānam ।
29) saha̍māna masyasi̠ saha̍māna̠(gm̠) saha̍māna masi ।
30) a̠si̠ saha̍sva̠ saha̍svā syasi̠ saha̍sva ।
31) saha̠svā rā̍tī̠rarā̍tī̠-ssaha̍sva̠ saha̠svārā̍tīḥ ।
32) arā̍tī̠-ssaha̍sva̠ saha̠svā rā̍tī̠rarā̍tī̠-ssaha̍sva ।
33) saha̍svā rātīya̠tō̍ 'rātīya̠ta-ssaha̍sva̠ saha̍svā rātīya̠taḥ ।
34) a̠rā̠tī̠ya̠ta-ssaha̍sva̠ saha̍svā rātīya̠tō̍ 'rātīya̠ta-ssaha̍sva ।
35) saha̍sva̠ pṛta̍nā̠ḥ pṛta̍nā̠-ssaha̍sva̠ saha̍sva̠ pṛta̍nāḥ ।
36) pṛta̍nā̠-ssaha̍sva̠ saha̍sva̠ pṛta̍nā̠ḥ pṛta̍nā̠-ssaha̍sva ।
37) saha̍sva pṛtanya̠taḥ pṛ̍tanya̠ta-ssaha̍sva̠ saha̍sva pṛtanya̠taḥ ।
38) pṛ̠ta̠nya̠ta iti̍ pṛtanya̠taḥ ।
39) sa̠hasra̍vīrya masyasi sa̠hasra̍vīryagṃ sa̠hasra̍vīrya masi ।
39) sa̠hasra̍vīrya̠miti̍ sa̠hasra̍ - vī̠rya̠m ।
40) a̠si̠ ta-ttada̍syasi̠ tat ।
41) ta-nmā̍ mā̠ ta-tta-nmā̎ ।
42) mā̠ ji̠nva̠ ji̠nva̠ mā̠ mā̠ ji̠nva̠ ।
43) ji̠nvājya̠ syājya̍sya jinva ji̠nvājya̍sya ।
44) ājya̠syājya̠ mājya̠ mājya̠ syājya̠ syājya̎m ।
45) ājya̍ masya̠ syājya̠ mājya̍ masi ।
46) a̠si̠ sa̠tyasya̍ sa̠tyasyā̎ syasi sa̠tyasya̍ ।
47) sa̠tyasya̍ sa̠tyagṃ sa̠tyagṃ sa̠tyasya̍ sa̠tyasya̍ sa̠tyam ।
48) sa̠tya ma̍syasi sa̠tyagṃ sa̠tya ma̍si ।
49) a̠si̠ sa̠tyāyu̍-ssa̠tyāyu̍ rasyasi sa̠tyāyu̍ḥ ।
50) sa̠tyāyu̍ rasyasi sa̠tyāyu̍-ssa̠tyāyu̍rasi ।
50) sa̠tyāyu̠riti̍ sa̠tya - ā̠yu̠ḥ ।
॥ 1 ॥ (50/58)

1) a̠si̠ sa̠tyaśu̍ṣmagṃ sa̠tyaśu̍ṣma masyasi sa̠tyaśu̍ṣmam ।
2) sa̠tyaśu̍ṣma masyasi sa̠tyaśu̍ṣmagṃ sa̠tyaśu̍ṣma masi ।
2) sa̠tyaśu̍ṣma̠miti̍ sa̠tya - śu̠ṣma̠m ।
3) a̠si̠ sa̠tyēna̍ sa̠tyēnā̎syasi sa̠tyēna̍ ।
4) sa̠tyēna̍ tvā tvā sa̠tyēna̍ sa̠tyēna̍ tvā ।
5) tvā̠ 'bhya̍bhi tvā̎ tvā̠ 'bhi ।
6) a̠bhi ghā̍rayāmi ghārayā mya̠bhya̍bhi ghā̍rayāmi ।
7) ghā̠ra̠yā̠mi̠ tasya̠ tasya̍ ghārayāmi ghārayāmi̠ tasya̍ ।
8) tasya̍ tē tē̠ tasya̠ tasya̍ tē ।
9) tē̠ bha̠kṣī̠ya̠ bha̠kṣī̠ya̠ tē̠ tē̠ bha̠kṣī̠ya̠ ।
10) bha̠kṣī̠ya̠ pa̠ñchā̠nā-mpa̍ñchā̠nā-mbha̍kṣīya bhakṣīya pañchā̠nām ।
11) pa̠ñchā̠nā-ntvā̎ tvā pañchā̠nā-mpa̍ñchā̠nā-ntvā̎ ।
12) tvā̠ vātā̍nā̠ṃ vātā̍nā-ntvā tvā̠ vātā̍nām ।
13) vātā̍nāṃ ya̠ntrāya̍ ya̠ntrāya̠ vātā̍nā̠ṃ vātā̍nāṃ ya̠ntrāya̍ ।
14) ya̠ntrāya̍ dha̠rtrāya̍ dha̠rtrāya̍ ya̠ntrāya̍ ya̠ntrāya̍ dha̠rtrāya̍ ।
15) dha̠rtrāya̍ gṛhṇāmi gṛhṇāmi dha̠rtrāya̍ dha̠rtrāya̍ gṛhṇāmi ।
16) gṛ̠hṇā̠mi̠ pa̠ñchā̠nā-mpa̍ñchā̠nā-ṅgṛ̍hṇāmi gṛhṇāmi pañchā̠nām ।
17) pa̠ñchā̠nā-ntvā̎ tvā pañchā̠nā-mpa̍ñchā̠nā-ntvā̎ ।
18) tva̠rtū̠nā mṛ̍tū̠nā-ntvā̎ tvartū̠nām ।
19) ṛ̠tū̠nāṃ ya̠ntrāya̍ ya̠ntrāya̍ rtū̠nā mṛ̍tū̠nāṃ ya̠ntrāya̍ ।
20) ya̠ntrāya̍ dha̠rtrāya̍ dha̠rtrāya̍ ya̠ntrāya̍ ya̠ntrāya̍ dha̠rtrāya̍ ।
21) dha̠rtrāya̍ gṛhṇāmi gṛhṇāmi dha̠rtrāya̍ dha̠rtrāya̍ gṛhṇāmi ।
22) gṛ̠hṇā̠mi̠ pa̠ñchā̠nā-mpa̍ñchā̠nā-ṅgṛ̍hṇāmi gṛhṇāmi pañchā̠nām ।
23) pa̠ñchā̠nā-ntvā̎ tvā pañchā̠nā-mpa̍ñchā̠nā-ntvā̎ ।
24) tvā̠ di̠śā-ndi̠śā-ntvā̎ tvā di̠śām ।
25) di̠śāṃ ya̠ntrāya̍ ya̠ntrāya̍ di̠śā-ndi̠śāṃ ya̠ntrāya̍ ।
26) ya̠ntrāya̍ dha̠rtrāya̍ dha̠rtrāya̍ ya̠ntrāya̍ ya̠ntrāya̍ dha̠rtrāya̍ ।
27) dha̠rtrāya̍ gṛhṇāmi gṛhṇāmi dha̠rtrāya̍ dha̠rtrāya̍ gṛhṇāmi ।
28) gṛ̠hṇā̠mi̠ pa̠ñchā̠nā-mpa̍ñchā̠nā-ṅgṛ̍hṇāmi gṛhṇāmi pañchā̠nām ।
29) pa̠ñchā̠nā-ntvā̎ tvā pañchā̠nā-mpa̍ñchā̠nā-ntvā̎ ।
30) tvā̠ pa̠ñcha̠ja̠nānā̎-mpañchaja̠nānā̎-ntvā tvā pañchaja̠nānā̎m ।
31) pa̠ñcha̠ja̠nānā̎ṃ ya̠ntrāya̍ ya̠ntrāya̍ pañchaja̠nānā̎-mpañchaja̠nānā̎ṃ ya̠ntrāya̍ ।
31) pa̠ñcha̠ja̠nānā̠miti̍ pañcha - ja̠nānā̎m ।
32) ya̠ntrāya̍ dha̠rtrāya̍ dha̠rtrāya̍ ya̠ntrāya̍ ya̠ntrāya̍ dha̠rtrāya̍ ।
33) dha̠rtrāya̍ gṛhṇāmi gṛhṇāmi dha̠rtrāya̍ dha̠rtrāya̍ gṛhṇāmi ।
34) gṛ̠hṇā̠mi̠ cha̠rō ścha̠rō-rgṛ̍hṇāmi gṛhṇāmi cha̠rōḥ ।
35) cha̠rō stvā̎ tvā cha̠rō ścha̠rō stvā̎ ।
36) tvā̠ pañcha̍bilasya̠ pañcha̍bilasya tvā tvā̠ pañcha̍bilasya ।
37) pañcha̍bilasya ya̠ntrāya̍ ya̠ntrāya̠ pañcha̍bilasya̠ pañcha̍bilasya ya̠ntrāya̍ ।
37) pañcha̍bila̠syēti̠ pañcha̍ - bi̠la̠sya̠ ।
38) ya̠ntrāya̍ dha̠rtrāya̍ dha̠rtrāya̍ ya̠ntrāya̍ ya̠ntrāya̍ dha̠rtrāya̍ ।
39) dha̠rtrāya̍ gṛhṇāmi gṛhṇāmi dha̠rtrāya̍ dha̠rtrāya̍ gṛhṇāmi ।
40) gṛ̠hṇā̠mi̠ brahma̍ṇō̠ brahma̍ṇō gṛhṇāmi gṛhṇāmi̠ brahma̍ṇaḥ ।
41) brahma̍ṇa stvā tvā̠ brahma̍ṇō̠ brahma̍ṇa stvā ।
42) tvā̠ tēja̍sē̠ tēja̍sē tvā tvā̠ tēja̍sē ।
43) tēja̍sē ya̠ntrāya̍ ya̠ntrāya̠ tēja̍sē̠ tēja̍sē ya̠ntrāya̍ ।
44) ya̠ntrāya̍ dha̠rtrāya̍ dha̠rtrāya̍ ya̠ntrāya̍ ya̠ntrāya̍ dha̠rtrāya̍ ।
45) dha̠rtrāya̍ gṛhṇāmi gṛhṇāmi dha̠rtrāya̍ dha̠rtrāya̍ gṛhṇāmi ।
46) gṛ̠hṇā̠mi̠ kṣa̠trasya̍ kṣa̠trasya̍ gṛhṇāmi gṛhṇāmi kṣa̠trasya̍ ।
47) kṣa̠trasya̍ tvā tvā kṣa̠trasya̍ kṣa̠trasya̍ tvā ।
48) tvauja̍sa̠ ōja̍sē tvā̠ tvauja̍sē ।
49) ōja̍sē ya̠ntrāya̍ ya̠ntrā yauja̍sa̠ ōja̍sē ya̠ntrāya̍ ।
50) ya̠ntrāya̍ dha̠rtrāya̍ dha̠rtrāya̍ ya̠ntrāya̍ ya̠ntrāya̍ dha̠rtrāya̍ ।
॥ 2 ॥ (50/53)

1) dha̠rtrāya̍ gṛhṇāmi gṛhṇāmi dha̠rtrāya̍ dha̠rtrāya̍ gṛhṇāmi ।
2) gṛ̠hṇā̠mi̠ vi̠śē vi̠śē gṛ̍hṇāmi gṛhṇāmi vi̠śē ।
3) vi̠śē tvā̎ tvā vi̠śē vi̠śē tvā̎ ।
4) tvā̠ ya̠ntrāya̍ ya̠ntrāya̍ tvā tvā ya̠ntrāya̍ ।
5) ya̠ntrāya̍ dha̠rtrāya̍ dha̠rtrāya̍ ya̠ntrāya̍ ya̠ntrāya̍ dha̠rtrāya̍ ।
6) dha̠rtrāya̍ gṛhṇāmi gṛhṇāmi dha̠rtrāya̍ dha̠rtrāya̍ gṛhṇāmi ।
7) gṛ̠hṇā̠mi̠ su̠vīryā̍ya su̠vīryā̍ya gṛhṇāmi gṛhṇāmi su̠vīryā̍ya ।
8) su̠vīryā̍ya tvā tvā su̠vīryā̍ya su̠vīryā̍ya tvā ।
8) su̠vīryā̠yēti̍ su - vīryā̍ya ।
9) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
10) gṛ̠hṇā̠mi̠ su̠pra̠jā̠stvāya̍ suprajā̠stvāya̍ gṛhṇāmi gṛhṇāmi suprajā̠stvāya̍ ।
11) su̠pra̠jā̠stvāya̍ tvā tvā suprajā̠stvāya̍ suprajā̠stvāya̍ tvā ।
11) su̠pra̠jā̠stvāyēti̍ suprajāḥ - tvāya̍ ।
12) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
13) gṛ̠hṇā̠mi̠ rā̠yō rā̠yō gṛ̍hṇāmi gṛhṇāmi rā̠yaḥ ।
14) rā̠ya spōṣā̍ya̠ pōṣā̍ya rā̠yō rā̠ya spōṣā̍ya ।
15) pōṣā̍ya tvā tvā̠ pōṣā̍ya̠ pōṣā̍ya tvā ।
16) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
17) gṛ̠hṇā̠mi̠ bra̠hma̠va̠rcha̠sāya̍ brahmavarcha̠sāya̍ gṛhṇāmi gṛhṇāmi brahmavarcha̠sāya̍ ।
18) bra̠hma̠va̠rcha̠sāya̍ tvā tvā brahmavarcha̠sāya̍ brahmavarcha̠sāya̍ tvā ।
18) bra̠hma̠va̠rcha̠sāyēti̍ brahma - va̠rcha̠sāya̍ ।
19) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
20) gṛ̠hṇā̠mi̠ bhū-rbhū-rgṛ̍hṇāmi gṛhṇāmi̠ bhūḥ ।
21) bhū ra̠smāka̍ ma̠smāka̠-mbhū-rbhū ra̠smāka̎m ।
22) a̠smāka(gm̍) ha̠vir-ha̠vi ra̠smāka̍ ma̠smāka(gm̍) ha̠viḥ ।
23) ha̠vi-rdē̠vānā̎-ndē̠vānā(gm̍) ha̠vir-ha̠vi-rdē̠vānā̎m ।
24) dē̠vānā̍ mā̠śiṣa̍ ā̠śiṣō̍ dē̠vānā̎-ndē̠vānā̍ mā̠śiṣa̍ḥ ।
25) ā̠śiṣō̠ yaja̍mānasya̠ yaja̍mā nasyā̠śiṣa̍ ā̠śiṣō̠ yaja̍mānasya ।
25) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
26) yaja̍mānasya dē̠vānā̎-ndē̠vānā̠ṃ yaja̍mānasya̠ yaja̍mānasya dē̠vānā̎m ।
27) dē̠vānā̎-ntvā tvā dē̠vānā̎-ndē̠vānā̎-ntvā ।
28) tvā̠ dē̠vatā̎bhyō dē̠vatā̎bhya stvā tvā dē̠vatā̎bhyaḥ ।
29) dē̠vatā̎bhyō gṛhṇāmi gṛhṇāmi dē̠vatā̎bhyō dē̠vatā̎bhyō gṛhṇāmi ।
30) gṛ̠hṇā̠mi̠ kāmā̍ya̠ kāmā̍ya gṛhṇāmi gṛhṇāmi̠ kāmā̍ya ।
31) kāmā̍ya tvā tvā̠ kāmā̍ya̠ kāmā̍ya tvā ।
32) tvā̠ gṛ̠hṇā̠mi̠ gṛ̠hṇā̠mi̠ tvā̠ tvā̠ gṛ̠hṇā̠mi̠ ।
33) gṛ̠hṇā̠mīti̍ gṛhṇāmi ।
॥ 3 ॥ (33/37)
॥ a. 1 ॥

1) dhru̠vō̎ 'syasi dhru̠vō dhru̠vō̍ 'si ।
2) a̠si̠ dhru̠vō dhru̠vō̎ 'syasi dhru̠vaḥ ।
3) dhru̠vō̍ 'ha ma̠ha-ndhru̠vō dhru̠vō̍ 'ham ।
4) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tēṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
5) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
5) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
6) bhū̠yā̠sa̠-ndhīrō̠ dhīrō̍ bhūyāsa-mbhūyāsa̠-ndhīra̍ḥ ।
7) dhīra̠ śchēttā̠ chēttā̠ dhīrō̠ dhīra̠ śchēttā̎ ।
8) chēttā̍ vasu̠vi-dva̍su̠vich chēttā̠ chēttā̍ vasu̠vit ।
9) va̠su̠vidu̠gra u̠grō va̍su̠vi-dva̍su̠vidu̠graḥ ।
9) va̠su̠viditi̍ vasu - vit ।
10) u̠grō̎ 'syasyu̠gra u̠grō̍ 'si ।
11) a̠syu̠gra u̠grō̎ 'syasyu̠graḥ ।
12) u̠grō̍ 'ha ma̠ha mu̠gra u̠grō̍ 'ham ।
13) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tē ṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
14) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
14) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
15) bhū̠yā̠sa̠ mu̠gra u̠grō bhū̍yāsa-mbhūyāsa mu̠graḥ ।
16) u̠gra śchēttā̠ chēttō̠gra u̠gra śchēttā̎ ।
17) chēttā̍ vasu̠vi-dva̍su̠vich chēttā̠ chēttā̍ vasu̠vit ।
18) va̠su̠vi da̍bhi̠bhū ra̍bhi̠bhū-rva̍su̠vi-dva̍su̠vi da̍bhi̠bhūḥ ।
18) va̠su̠viditi̍ vasu - vit ।
19) a̠bhi̠bhū ra̍sya syabhi̠bhū ra̍bhi̠bhūra̍si ।
19) a̠bhi̠bhūritya̍bhi - bhūḥ ।
20) a̠sya̠bhi̠bhū ra̍bhi̠bhū ra̍sya syabhi̠bhūḥ ।
21) a̠bhi̠bhū ra̠ha ma̠ha ma̍bhi̠bhū ra̍bhi̠bhūra̠ham ।
21) a̠bhi̠bhūritya̍bhi - bhūḥ ।
22) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tēṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
23) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
23) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
24) bhū̠yā̠sa̠ ma̠bhi̠bhū ra̍bhi̠bhū-rbhū̍yāsa-mbhūyāsa mabhi̠bhūḥ ।
25) a̠bhi̠bhū śchēttā̠ chēttā̍ 'bhi̠bhū ra̍bhi̠bhū śchēttā̎ ।
25) a̠bhi̠bhūritya̍bhi - bhūḥ ।
26) chēttā̍ vasu̠vi-dva̍su̠vich chēttā̠ chēttā̍ vasu̠vit ।
27) va̠su̠vi-dyu̠najmi̍ yu̠najmi̍ vasu̠vi-dva̍su̠vi-dyu̠najmi̍ ।
27) va̠su̠viditi̍ vasu - vit ।
28) yu̠najmi̍ tvā tvā yu̠najmi̍ yu̠najmi̍ tvā ।
29) tvā̠ brahma̍ṇā̠ brahma̍ṇā tvā tvā̠ brahma̍ṇā ।
30) brahma̍ṇā̠ daivyē̍na̠ daivyē̍na̠ brahma̍ṇā̠ brahma̍ṇā̠ daivyē̍na ।
31) daivyē̍na ha̠vyāya̍ ha̠vyāya̠ daivyē̍na̠ daivyē̍na ha̠vyāya̍ ।
32) ha̠vyāyā̠smā a̠smai ha̠vyāya̍ ha̠vyāyā̠smai ।
33) a̠smai vōḍha̠vē vōḍha̠vē̎ 'smā a̠smai vōḍha̠vē ।
34) vōḍha̠vē jā̍tavēdō jātavē̠dō vōḍha̠vē vōḍha̠vē jā̍tavēdaḥ ।
35) jā̠ta̠vē̠da̠ iti̍ jāta - vē̠da̠ḥ ।
36) indhā̍nā stvā̠ tvēndhā̍nā̠ indhā̍nā stvā ।
37) tvā̠ su̠pra̠jasa̍-ssupra̠jasa̍ stvā tvā supra̠jasa̍ḥ ।
38) su̠pra̠jasa̍-ssu̠vīrā̎-ssu̠vīrā̎-ssupra̠jasa̍-ssupra̠jasa̍-ssu̠vīrā̎ḥ ।
38) su̠pra̠jasa̠ iti̍ su - pra̠jasa̍ḥ ।
39) su̠vīrā̠ jyōg jyō-khsu̠vīrā̎-ssu̠vīrā̠ jyōk ।
39) su̠vīrā̠ iti̍ su - vīrā̎ḥ ।
40) jyōg jī̍vēma jīvēma̠ jyōg jyōg jī̍vēma ।
41) jī̠vē̠ma̠ ba̠li̠hṛtō̍ bali̠hṛtō̍ jīvēma jīvēma bali̠hṛta̍ḥ ।
42) ba̠li̠hṛtō̍ va̠yaṃ va̠ya-mba̍li̠hṛtō̍ bali̠hṛtō̍ va̠yam ।
42) ba̠li̠hṛta̠ iti̍ bali - hṛta̍ḥ ।
43) va̠ya-ntē̍ tē va̠yaṃ va̠ya-ntē̎ ।
44) ta̠ iti̍ tē ।
45) ya-nmē̍ mē̠ ya-dya-nmē̎ ।
46) mē̠ a̠gnē̠ 'gnē̠ mē̠ mē̠ a̠gnē̠ ।
47) a̠gnē̠ a̠syāsyāgnē̎ 'gnē a̠sya ।
48) a̠sya ya̠jñasya̍ ya̠jña syā̠syāsya ya̠jñasya̍ ।
49) ya̠jñasya̠ riṣyā̠-driṣyā̎-dya̠jñasya̍ ya̠jñasya̠ riṣyā̎t ।
50) riṣyā̠-dya-dya-driṣyā̠-driṣyā̠-dyat ।
॥ 4 ॥ (50/62)

1) ya-dvā̍ vā̠ ya-dya-dvā̎ ।
2) vā̠ skandā̠-thskandā̎-dvā vā̠ skandā̎t ।
3) skandā̠ dājya̠ syājya̍sya̠ skandā̠-thskandā̠ dājya̍sya ।
4) ājya̍ syō̠tō tājya̠ syājya̍syō̠ta ।
5) u̠ta vi̍ṣṇō viṣṇō u̠tōta vi̍ṣṇō ।
6) vi̠ṣṇō̠ iti̍ viṣṇō ।
7) tēna̍ hanmi hanmi̠ tēna̠ tēna̍ hanmi ।
8) ha̠nmi̠ sa̠patna(gm̍) sa̠patna(gm̍) hanmi hanmi sa̠patna̎m ।
9) sa̠patna̍-ndurmarā̠yu-ndu̍rmarā̠yugṃ sa̠patna(gm̍) sa̠patna̍-ndurmarā̠yum ।
10) du̠rma̠rā̠yu mā du̍rmarā̠yu-ndu̍rmarā̠yu mā ।
10) du̠rma̠rā̠yumiti̍ duḥ - ma̠rā̠yum ।
11) aina̍ mēna̠ maina̎m ।
12) ē̠na̠-nda̠dhā̠mi̠ da̠dhā̠myē̠na̠ mē̠na̠-nda̠dhā̠mi̠ ।
13) da̠dhā̠mi̠ nir-ṛ̍tyā̠ nir-ṛ̍tyā dadhāmi dadhāmi̠ nir-ṛ̍tyāḥ ।
14) nir-ṛ̍tyā u̠pastha̍ u̠pasthē̠ nir-ṛ̍tyā̠ nir-ṛ̍tyā u̠pasthē̎ ।
14) nir-ṛ̍tyā̠ iti̠ niḥ - ṛ̠tyā̠ḥ ।
15) u̠pastha̠ ityu̠pa - sthē̠ ।
16) bhū-rbhuvō̠ bhuvō̠ bhū-rbhū-rbhuva̍ḥ ।
17) bhuva̠-ssuva̠-ssuva̠-rbhuvō̠ bhuva̠-ssuva̍ḥ ।
18) suva̠ ruchChu̍ṣma̠ uchChu̍ṣma̠-ssuva̠-ssuva̠ ruchChu̍ṣmaḥ ।
19) uchChu̍ṣmō agnē 'gna̠ uchChu̍ṣma̠ uchChu̍ṣmō agnē ।
19) uchChu̍ṣma̠ ityut - śu̠ṣma̠ḥ ।
20) a̠gnē̠ yaja̍mānāya̠ yaja̍mānāyāgnē 'gnē̠ yaja̍mānāya ।
21) yaja̍mānā yaidhyēdhi̠ yaja̍mānāya̠ yaja̍mānā yaidhi ।
22) ē̠dhi̠ niśu̍ṣmō̠ niśu̍ṣma ēdhyēdhi̠ niśu̍ṣmaḥ ।
23) niśu̍ṣmō abhi̠dāsa̍tē 'bhi̠dāsa̍tē̠ niśu̍ṣmō̠ niśu̍ṣmō abhi̠dāsa̍tē ।
23) niśu̍ṣma̠ iti̠ ni - śu̠ṣma̠ḥ ।
24) a̠bhi̠dāsa̍ta̠ itya̍bhi - dāsa̍tē ।
25) agnē̠ dēvē̎ddha̠ dēvē̠ddhāgnē 'gnē̠ dēvē̎ddha ।
26) dēvē̎ddha̠ manvi̍ddha̠ manvi̍ddha̠ dēvē̎ddha̠ dēvē̎ddha̠ manvi̍ddha ।
26) dēvē̠ddhēti̠ dēva̍ - i̠ddha̠ ।
27) manvi̍ddha̠ mandra̍jihva̠ mandra̍jihva̠ manvi̍ddha̠ manvi̍ddha̠ mandra̍jihva ।
27) manvi̠ddhēti̠ manu̍ - i̠ddha̠ ।
28) mandra̍ji̠hvā ma̍rtya̠syāma̍rtyasya̠ mandra̍jihva̠ mandra̍ji̠hvā ma̍rtyasya ।
28) mandra̍ji̠hvēti̠ mandra̍ - ji̠hva̠ ।
29) ama̍rtyasya tē̠ tē 'ma̍rtya̠syā ma̍rtyasya tē ।
30) tē̠ hō̠ta̠r̠ hō̠ta̠stē̠ tē̠ hō̠ta̠ḥ ।
31) hō̠ta̠-rmū̠rdha-nmū̠rdhan. hō̍tar-hōta-rmū̠rdhann ।
32) mū̠rdha-nnā mū̠rdha-nmū̠rdha-nnā ।
33) ā ji̍gharmi jigha̠rmyā ji̍gharmi ।
34) ji̠gha̠rmi̠ rā̠yō rā̠yō ji̍gharmi jigharmi rā̠yaḥ ।
35) rā̠ya spōṣā̍ya̠ pōṣā̍ya rā̠yō rā̠ya spōṣā̍ya ।
36) pōṣā̍ya suprajā̠stvāya̍ suprajā̠stvāya̠ pōṣā̍ya̠ pōṣā̍ya suprajā̠stvāya̍ ।
37) su̠pra̠jā̠stvāya̍ su̠vīryā̍ya su̠vīryā̍ya suprajā̠stvāya̍ suprajā̠stvāya̍ su̠vīryā̍ya ।
37) su̠pra̠jā̠stvāyēti̍ suprajāḥ - tvāya̍ ।
38) su̠vīryā̍ya̠ manō̠ mana̍-ssu̠vīryā̍ya su̠vīryā̍ya̠ mana̍ḥ ।
38) su̠vīryā̠yēti̍ su - vīryā̍ya ।
39) manō̎ 'syasi̠ manō̠ manō̍ 'si ।
40) a̠si̠ prā̠jā̠pa̠tya-mprā̍jāpa̠tya ma̍syasi prājāpa̠tyam ।
41) prā̠jā̠pa̠tya-mmana̍sā̠ mana̍sā prājāpa̠tya-mprā̍jāpa̠tya-mmana̍sā ।
41) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
42) mana̍sā mā mā̠ mana̍sā̠ mana̍sā mā ।
43) mā̠ bhū̠tēna̍ bhū̠tēna̍ mā mā bhū̠tēna̍ ।
44) bhū̠tēnā bhū̠tēna̍ bhū̠tēnā ।
45) ā vi̍śa vi̠śā vi̍śa ।
46) vi̠śa̠ vāg vāg vi̍śa viśa̠ vāk ।
47) vāga̍syasi̠ vāg vāga̍si ।
48) a̠syai̠ndryai̎(1̠)ndrya̍sya syai̠ndrī ।
49) ai̠ndrī sa̍patna̠kṣaya̍ṇī sapatna̠kṣaya̍ṇyai̠ndryai̎mdrī sa̍patna̠kṣaya̍ṇī ।
50) sa̠pa̠tna̠kṣaya̍ṇī vā̠chā vā̠chā sa̍patna̠kṣaya̍ṇī sapatna̠kṣaya̍ṇī vā̠chā ।
50) sa̠pa̠tna̠kṣaya̠ṇīti̍ sapatna - kṣaya̍ṇī ।
॥ 5 ॥ (50/61)

1) vā̠chā mā̍ mā vā̠chā vā̠chā mā̎ ।
2) mē̠ndri̠yēṇē̎ ndri̠yēṇa̍ mā mēndri̠yēṇa̍ ।
3) i̠ndri̠yēṇēndri̠yēṇē̎ ndri̠yēṇā ।
4) ā vi̍śa vi̠śā vi̍śa ।
5) vi̠śa̠ va̠sa̠ntaṃ va̍sa̠ntaṃ vi̍śa viśa vasa̠ntam ।
6) va̠sa̠nta mṛ̍tū̠nā mṛ̍tū̠nāṃ va̍sa̠ntaṃ va̍sa̠nta mṛ̍tū̠nām ।
7) ṛ̠tū̠nā-mprī̍ṇāmi prīṇāmyṛtū̠nā mṛ̍tū̠nā-mprī̍ṇāmi ।
8) prī̠ṇā̠mi̠ sa sa prī̍ṇāmi prīṇāmi̠ saḥ ।
9) sa mā̍ mā̠ sa sa mā̎ ।
10) mā̠ prī̠taḥ prī̠tō mā̍ mā prī̠taḥ ।
11) prī̠taḥ prī̍ṇātu prīṇātu prī̠taḥ prī̠taḥ prī̍ṇātu ।
12) prī̠ṇā̠tu̠ grī̠ṣma-ṅgrī̠ṣma-mprī̍ṇātu prīṇātu grī̠ṣmam ।
13) grī̠ṣma mṛ̍tū̠nā mṛ̍tū̠nā-ṅgrī̠ṣma-ṅgrī̠ṣma mṛ̍tū̠nām ।
14) ṛ̠tū̠nā-mprī̍ṇāmi prīṇā myṛtū̠nā mṛ̍tū̠nā-mprī̍ṇāmi ।
15) prī̠ṇā̠mi̠ sa sa prī̍ṇāmi prīṇāmi̠ saḥ ।
16) sa mā̍ mā̠ sa sa mā̎ ।
17) mā̠ prī̠taḥ prī̠tō mā̍ mā prī̠taḥ ।
18) prī̠taḥ prī̍ṇātu prīṇātu prī̠taḥ prī̠taḥ prī̍ṇātu ।
19) prī̠ṇā̠tu̠ va̠r̠ṣā va̠r̠ṣāḥ prī̍ṇātu prīṇātu va̠r̠ṣāḥ ।
20) va̠r̠ṣā ṛ̍tū̠nā mṛ̍tū̠nāṃ va̠r̠ṣā va̠r̠ṣā ṛ̍tū̠nām ।
21) ṛ̠tū̠nā-mprī̍ṇāmi prīṇā myṛtū̠nā mṛ̍tū̠nā-mprī̍ṇāmi ।
22) prī̠ṇā̠mi̠ tāstāḥ prī̍ṇāmi prīṇāmi̠ tāḥ ।
23) tā mā̍ mā̠ tāstā mā̎ ।
24) mā̠ prī̠tāḥ prī̠tā mā̍ mā prī̠tāḥ ।
25) prī̠tāḥ prī̍ṇantu prīṇantu prī̠tāḥ prī̠tāḥ prī̍ṇantu ।
26) prī̠ṇa̠ntu̠ śa̠rada(gm̍) śa̠rada̍-mprīṇantu prīṇantu śa̠rada̎m ।
27) śa̠rada̍ mṛtū̠nā mṛ̍tū̠nāgṃ śa̠rada(gm̍) śa̠rada̍ mṛtū̠nām ।
28) ṛ̠tū̠nā-mprī̍ṇāmi prīṇā myṛtū̠nā mṛ̍tū̠nā-mprī̍ṇāmi ।
29) prī̠ṇā̠mi̠ sā sā prī̍ṇāmi prīṇāmi̠ sā ।
30) sā mā̍ mā̠ sā sā mā̎ ।
31) mā̠ prī̠tā prī̠tā mā̍ mā prī̠tā ।
32) prī̠tā prī̍ṇātu prīṇātu prī̠tā prī̠tā prī̍ṇātu ।
33) prī̠ṇā̠tu̠ hē̠ma̠nta̠śi̠śi̠rau hē̍mantaśiśi̠rau prī̍ṇātu prīṇātu hēmantaśiśi̠rau ।
34) hē̠ma̠nta̠śi̠śi̠rā vṛ̍tū̠nā mṛ̍tū̠nāgṃ hē̍mantaśiśi̠rau hē̍mantaśiśi̠rā vṛ̍tū̠nām ।
34) hē̠ma̠nta̠śi̠śi̠rāviti̍ hēmanta - śi̠śi̠rau ।
35) ṛ̠tū̠nā-mprī̍ṇāmi prīṇā myṛtū̠nā mṛ̍tū̠nā-mprī̍ṇāmi ।
36) prī̠ṇā̠mi̠ tau tau prī̍ṇāmi prīṇāmi̠ tau ।
37) tau mā̍ mā̠ tau tau mā̎ ।
38) mā̠ prī̠tau prī̠tau mā̍ mā prī̠tau ।
39) prī̠tau prī̍ṇītā-mprīṇītā-mprī̠tau prī̠tau prī̍ṇītām ।
40) prī̠ṇī̠tā̠ ma̠gnīṣōma̍yō ra̠gnīṣōma̍yōḥ prīṇītā-mprīṇītā ma̠gnīṣōma̍yōḥ ।
41) a̠gnīṣōma̍yō ra̠ha ma̠ha ma̠gnīṣōma̍yō ra̠gnīṣōma̍yō ra̠ham ।
41) a̠gnīṣōma̍yō̠ritya̠gnī - sōma̍yōḥ ।
42) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
43) dē̠va̠ya̠jyayā̠ chakṣu̍ṣmā̠(gg̠) śchakṣu̍ṣmā-ndēvaya̠jyayā̍ dēvaya̠jyayā̠ chakṣu̍ṣmān ।
43) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
44) chakṣu̍ṣmā-nbhūyāsa-mbhūyāsa̠-ñchakṣu̍ṣmā̠(gg̠) śchakṣu̍ṣmā-nbhūyāsam ।
45) bhū̠yā̠sa̠ ma̠gnē ra̠gnē-rbhū̍yāsa-mbhūyāsa ma̠gnēḥ ।
46) a̠gnē ra̠ha ma̠ha ma̠gnē ra̠gnē ra̠ham ।
47) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
48) dē̠va̠ya̠jyayā̎ 'nnā̠dō̎ 'nnā̠dō dē̍vaya̠jyayā̍ dēvaya̠jyayā̎ 'nnā̠daḥ ।
48) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
49) a̠nnā̠dō bhū̍yāsa-mbhūyāsa mannā̠dō̎ 'nnā̠dō bhū̍yāsam ।
49) a̠nnā̠da itya̍nna - a̠daḥ ।
50) bhū̠yā̠sa̠-ndabdhi̠-rdabdhi̍-rbhūyāsa-mbhūyāsa̠-ndabdhi̍ḥ ।
॥ 6 ॥ (50/55)

1) dabdhi̍ rasyasi̠ dabdhi̠-rdabdhi̍rasi ।
2) a̠syada̠bdhō 'da̍bdhō 'sya̠syada̍bdhaḥ ।
3) ada̍bdhō bhūyāsa-mbhūyāsa̠ mada̠bdhō 'da̍bdhō bhūyāsam ।
4) bhū̠yā̠sa̠ ma̠mu ma̠mu-mbhū̍yāsa-mbhūyāsa ma̠mum ।
5) a̠mu-nda̍bhēya-ndabhēya ma̠mu ma̠mu-nda̍bhēyam ।
6) da̠bhē̠ya̠ ma̠gnīṣōma̍yō ra̠gnīṣōma̍yō-rdabhēya-ndabhēya ma̠gnīṣōma̍yōḥ ।
7) a̠gnīṣōma̍yōra̠ha ma̠ha ma̠gnīṣōma̍yō ra̠gnīṣōma̍yōra̠ham ।
7) a̠gnīṣōma̍yō̠ritya̠gnī - sōma̍yōḥ ।
8) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
9) dē̠va̠ya̠jyayā̍ vṛtra̠hā vṛ̍tra̠hā dē̍vaya̠jyayā̍ dēvaya̠jyayā̍ vṛtra̠hā ।
9) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
10) vṛ̠tra̠hā bhū̍yāsa-mbhūyāsaṃ vṛtra̠hā vṛ̍tra̠hā bhū̍yāsam ।
10) vṛ̠tra̠hēti̍ vṛtra - hā ।
11) bhū̠yā̠sa̠ mi̠ndrā̠gni̠yō ri̍ndrāgni̠yō-rbhū̍yāsa-mbhūyāsa mindrāgni̠yōḥ ।
12) i̠ndrā̠gni̠yōra̠ha ma̠ha mi̍ndrāgni̠yō ri̍ndrāgni̠yōra̠ham ।
12) i̠ndrā̠gni̠yōritī̎mdra - a̠gni̠yōḥ ।
13) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
14) dē̠va̠ya̠jya yē̎mdriyā̠vīndri̍yā̠vī dē̍vaya̠jyayā̍ dēvaya̠jya yē̎mdriyā̠vī ।
14) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
15) i̠ndri̠yā̠ vya̍nnā̠dō̎ 'nnā̠da i̍ndriyā̠ vīndri̍yā̠ vya̍nnā̠daḥ ।
16) a̠nnā̠dō bhū̍yāsa-mbhūyāsa mannā̠dō̎ 'nnā̠dō bhū̍yāsam ।
16) a̠nnā̠da itya̍nna - a̠daḥ ।
17) bhū̠yā̠sa̠ mindra̠syē ndra̍sya bhūyāsa-mbhūyāsa̠ mindra̍sya ।
18) indra̍syā̠ha ma̠ha mindra̠syē ndra̍syā̠ham ।
19) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
20) dē̠va̠ya̠jya yē̎mdriyā̠ vīndri̍yā̠vī dē̍vaya̠jyayā̍ dēvaya̠jya yē̎mdriyā̠vī ।
20) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
21) i̠ndri̠yā̠vī bhū̍yāsa-mbhūyāsa mindriyā̠ vīndri̍yā̠vī bhū̍yāsam ।
22) bhū̠yā̠sa̠-mma̠hē̠ndrasya̍ mahē̠ndrasya̍ bhūyāsa-mbhūyāsa-mmahē̠ndrasya̍ ।
23) ma̠hē̠ndrasyā̠ha ma̠ha-mma̍hē̠ndrasya̍ mahē̠ndrasyā̠ham ।
23) ma̠hē̠ndrasyēti̍ mahā - i̠ndrasya̍ ।
24) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
25) dē̠va̠ya̠jyayā̍ jē̠māna̍-ñjē̠māna̍-ndēvaya̠jyayā̍ dēvaya̠jyayā̍ jē̠māna̎m ।
25) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
26) jē̠māna̍-mmahi̠māna̍-mmahi̠māna̍-ñjē̠māna̍-ñjē̠māna̍-mmahi̠māna̎m ।
27) ma̠hi̠māna̍-ṅgamēya-ṅgamēya-mmahi̠māna̍-mmahi̠māna̍-ṅgamēyam ।
28) ga̠mē̠ya̠ ma̠gnē ra̠gnē-rga̍mēya-ṅgamēya ma̠gnēḥ ।
29) a̠gnē-ssvi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛtō̠ 'gnēra̠gnē-ssvi̍ṣṭa̠kṛta̍ḥ ।
30) svi̠ṣṭa̠kṛtō̠ 'ha ma̠hagg​ svi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛtō̠ 'ham ।
30) svi̠ṣṭa̠kṛta̠ iti̍ sviṣṭa - kṛta̍ḥ ।
31) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
32) dē̠va̠ya̠jyayā ''yu̍ṣmā̠ nāyu̍ṣmā-ndēvaya̠jyayā̍ dēvaya̠jyayā ''yu̍ṣmān ।
32) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
33) āyu̍ṣmān. ya̠jñēna̍ ya̠jñēnāyu̍ṣmā̠ nāyu̍ṣmān. ya̠jñēna̍ ।
34) ya̠jñēna̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ ya̠jñēna̍ ya̠jñēna̍ prati̠ṣṭhām ।
35) pra̠ti̠ṣṭhā-ṅga̍mēya-ṅgamēya-mprati̠ṣṭhā-mpra̍ti̠ṣṭhā-ṅga̍mēyam ।
35) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
36) ga̠mē̠ya̠miti̍ gamēyam ।
॥ 7 ॥ (36/48)
॥ a. 2 ॥

1) a̠gni-rmā̍ mā̠ 'gni ra̠gni-rmā̎ ।
2) mā̠ duri̍ṣṭā̠-dduri̍ṣṭā-nmā mā̠ duri̍ṣṭāt ।
3) duri̍ṣṭā-tpātu pātu̠ duri̍ṣṭā̠-dduri̍ṣṭā-tpātu ।
3) duri̍ṣṭā̠diti̠ duḥ - i̠ṣṭā̠t ।
4) pā̠tu̠ sa̠vi̠tā sa̍vi̠tā pā̍tu pātu savi̠tā ।
5) sa̠vi̠tā 'ghaśa(gm̍)sā da̠ghaśa(gm̍)sā-thsavi̠tā sa̍vi̠tā 'ghaśa(gm̍)sāt ।
6) a̠ghaśa(gm̍)sā̠-dyō yō̍ 'ghaśa(gm̍)sā da̠ghaśa(gm̍)sā̠-dyaḥ ।
6) a̠ghaśa(gm̍)sā̠ditya̠gha - śa̠(gm̠)sā̠t ।
7) yō mē̍ mē̠ yō yō mē̎ ।
8) mē 'ntyanti̍ mē̠ mē 'nti̍ ।
9) anti̍ dū̠rē dū̠rē 'ntyanti̍ dū̠rē ।
10) dū̠rē̍ 'rātī̠yatya̍ rātī̠yati̍ dū̠rē dū̠rē̍ 'rātī̠yati̍ ।
11) a̠rā̠tī̠yati̠ ta-nta ma̍rātī̠ya tya̍rātī̠yati̠ tam ।
12) ta mē̠tē nai̠tēna̠ ta-nta mē̠tēna̍ ।
13) ē̠tēna̍ jēṣa-ñjēṣa mē̠tē nai̠tēna̍ jēṣam ।
14) jē̠ṣa̠(gm̠) surū̍pavar​ṣavarṇē̠ surū̍pavar​ṣavarṇē jēṣa-ñjēṣa̠(gm̠) surū̍pavar​ṣavarṇē ।
15) surū̍pavar​ṣavarṇa̠ ā surū̍pavar​ṣavarṇē̠ surū̍pavar​ṣavarṇa̠ ā ।
15) surū̍pavar​ṣavarṇa̠ iti̠ surū̍pa - va̠r̠ṣa̠va̠rṇē̠ ।
16) ēhī̠hyēhi̍ ।
17) i̠hī̠mā ni̠mā ni̍hīhī̠mān ।
18) i̠mā-nbha̠drā-nbha̠drā ni̠mā ni̠mā-nbha̠drān ।
19) bha̠drā-nduryā̠-nduryā̎-nbha̠drā-nbha̠drā-nduryān̍ ।
20) duryā(gm̍) a̠bhya̍bhi duryā̠-nduryā(gm̍) a̠bhi ।
21) a̠bhyā 'bhya̍bhyā ।
22) ēhī̠hyēhi̍ ।
23) i̠hi̠ mā-mmā mi̍hīhi̠ mām ।
24) mā manu̍vra̠tā 'nu̍vratā̠ mā-mmā manu̍vratā ।
25) anu̍vratā̠ ni nyanu̍vra̠tā 'nu̍vratā̠ ni ।
25) anu̍vra̠tētyanu̍ - vra̠tā̠ ।
26) nyu̍ vu̠ ni nyu̍ ।
27) u̠ śī̠r̠ṣāṇi̍ śī̠r̠ṣāṇyu̍ vu śī̠r̠ṣāṇi̍ ।
28) śī̠r̠ṣāṇi̍ mṛḍhva-mmṛḍhvagṃ śī̠r̠ṣāṇi̍ śī̠r̠ṣāṇi̍ mṛḍhvam ।
29) mṛ̠ḍhva̠ miḍa̠ iḍē̍ mṛḍhva-mmṛḍhva̠ miḍē̎ ।
30) iḍa̠ ēḍa̠ iḍa̠ ā ।
31) ēhī̠hyēhi̍ ।
32) i̠hyadi̠tē 'di̍ta ihī̠hyadi̍tē ।
33) adi̍ta̠ ā 'di̠tē 'di̍ta̠ ā ।
34) ēhī̠hyēhi̍ ।
35) i̠hi̠ sara̍svati̠ sara̍svatīhīhi̠ sara̍svati ।
36) sara̍sva̠tyā sara̍svati̠ sara̍sva̠tyā ।
37) ēhī̠hyēhi̍ ।
38) i̠hi̠ rantī̠ ranti̍ rihīhi̠ ranti̍ḥ ।
39) ranti̍ rasyasi̠ rantī̠ ranti̍rasi ।
40) a̠si̠ rama̍tī̠ rama̍ti rasyasi̠ rama̍tiḥ ।
41) rama̍ti rasyasi̠ rama̍tī̠ rama̍tirasi ।
42) a̠si̠ sū̠narī̍ sū̠narya̍syasi sū̠narī̎ ।
43) sū̠narya̍syasi sū̠narī̍ sū̠narya̍si ।
44) a̠si̠ juṣṭē̠ juṣṭē̎ 'syasi̠ juṣṭē̎ ।
45) juṣṭē̠ juṣṭi̠-ñjuṣṭi̠-ñjuṣṭē̠ juṣṭē̠ juṣṭi̎m ।
46) juṣṭi̍-ntē tē̠ juṣṭi̠-ñjuṣṭi̍-ntē ।
47) tē̠ 'śī̠yā̠śī̠ya̠ tē̠ tē̠ 'śī̠ya̠ ।
48) a̠śī̠yōpa̍hūta̠ upa̍hūtē 'śīyā śī̠yōpa̍hūtē ।
49) upa̍hūta upaha̠va mu̍paha̠va mupa̍hūta̠ upa̍hūta upaha̠vam ।
49) upa̍hūta̠ ityupa̍ - hū̠tē̠ ।
50) u̠pa̠ha̠va-ntē̍ ta upaha̠va mu̍paha̠va-ntē̎ ।
50) u̠pa̠ha̠vamityu̍pa - ha̠vam ।
॥ 8 ॥ (50/56)

1) tē̠ 'śī̠yā̠śī̠ya̠ tē̠ tē̠ 'śī̠ya̠ ।
2) a̠śī̠ya̠ sā sā 'śī̍yāśīya̠ sā ।
3) sā mē̍ mē̠ sā sā mē̎ ।
4) mē̠ sa̠tyā sa̠tyā mē̍ mē sa̠tyā ।
5) sa̠tyā ''śīrā̠śī-ssa̠tyā sa̠tyā ''śīḥ ।
6) ā̠śī ra̠syāsyā śīrā̠śī ra̠sya ।
6) ā̠śīrityā̎ - śīḥ ।
7) a̠sya ya̠jñasya̍ ya̠jña syā̠syāsya ya̠jñasya̍ ।
8) ya̠jñasya̍ bhūyā-dbhūyā-dya̠jñasya̍ ya̠jñasya̍ bhūyāt ।
9) bhū̠yā̠da rē̍ḍa̠tā 'rē̍ḍatā bhūyā-dbhūyā̠da rē̍ḍatā ।
10) arē̍ḍatā̠ mana̍sā̠ mana̠sā 'rē̍ḍa̠tā 'rē̍ḍatā̠ mana̍sā ।
11) mana̍sā̠ ta-tta-nmana̍sā̠ mana̍sā̠ tat ।
12) tachCha̍kēyagṃ śakēya̠-nta-ttachCha̍kēyam ।
13) śa̠kē̠ya̠ṃ ya̠jñō ya̠jña-śśa̍kēyagṃ śakēyaṃ ya̠jñaḥ ।
14) ya̠jñō diva̠-ndiva̍ṃ ya̠jñō ya̠jñō diva̎m ।
15) diva(gm̍) rōhatu rōhatu̠ diva̠-ndiva(gm̍) rōhatu ।
16) rō̠ha̠tu̠ ya̠jñō ya̠jñō rō̍hatu rōhatu ya̠jñaḥ ।
17) ya̠jñō diva̠-ndiva̍ṃ ya̠jñō ya̠jñō diva̎m ।
18) diva̍-ṅgachChatu gachChatu̠ diva̠-ndiva̍-ṅgachChatu ।
19) ga̠chCha̠tu̠ yō yō ga̍chChatu gachChatu̠ yaḥ ।
20) yō dē̍va̠yānō̍ dēva̠yānō̠ yō yō dē̍va̠yāna̍ḥ ।
21) dē̠va̠yāna̠ḥ panthā̠ḥ panthā̍ dēva̠yānō̍ dēva̠yāna̠ḥ panthā̎ḥ ।
21) dē̠va̠yāna̠ iti̍ dēva - yāna̍ḥ ।
22) panthā̠ stēna̠ tēna̠ panthā̠ḥ panthā̠ stēna̍ ।
23) tēna̍ ya̠jñō ya̠jña stēna̠ tēna̍ ya̠jñaḥ ।
24) ya̠jñō dē̠vā-ndē̠vān. ya̠jñō ya̠jñō dē̠vān ।
25) dē̠vāgṃ apyapi̍ dē̠vā-ndē̠vāgṃ api̍ ।
26) apyē̎ tvē̠tva pyapyē̍tu ।
27) ē̠tva̠ smāsva̠smā svē̎tvē tva̠smāsu̍ ।
28) a̠smā svindra̠ indrō̠ 'smāsva̠smā svindra̍ḥ ।
29) indra̍ indri̠ya mi̍ndri̠ya mindra̠ indra̍ indri̠yam ।
30) i̠ndri̠ya-nda̍dhātu dadhātvindri̠ya mi̍ndri̠ya-nda̍dhātu ।
31) da̠dhā̠tva̠smā na̠smā-nda̍dhātu dadhātva̠smān ।
32) a̠smā-nrāyō̠ rāyō̠ 'smā na̠smā-nrāya̍ḥ ।
33) rāya̍ u̠tōta rāyō̠ rāya̍ u̠ta ।
34) u̠ta ya̠jñā ya̠jñā u̠tōta ya̠jñāḥ ।
35) ya̠jñā-ssa̍chantāgṃ sachantāṃ ya̠jñā ya̠jñā-ssa̍chantām ।
36) sa̠cha̠ntā̠ ma̠smā sva̠smāsu̍ sachantāgṃ sachantā ma̠smāsu̍ ।
37) a̠smāsu̍ santu santva̠ smāsva̠smāsu̍ santu ।
38) sa̠ntvā̠śiṣa̍ ā̠śiṣa̍-ssantu santvā̠śiṣa̍ḥ ।
39) ā̠śiṣa̠-ssā sā ''śiṣa̍ ā̠śiṣa̠-ssā ।
39) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
40) sā nō̍ na̠-ssā sā na̍ḥ ।
41) na̠ḥ pri̠yā pri̠yā nō̍ naḥ pri̠yā ।
42) pri̠yā su̠pratū̎rti-ssu̠pratū̎rtiḥ pri̠yā pri̠yā su̠pratū̎rtiḥ ।
43) su̠pratū̎rti-rma̠ghōnī̍ ma̠ghōnī̍ su̠pratū̎rti-ssu̠pratū̎rti-rma̠ghōnī̎ ।
43) su̠pratū̎rti̠riti̍ su - pratū̎rtiḥ ।
44) ma̠ghōnī̠ juṣṭi̠-rjuṣṭi̍-rma̠ghōnī̍ ma̠ghōnī̠ juṣṭi̍ḥ ।
45) juṣṭi̍rasyasi̠ juṣṭi̠-rjuṣṭi̍rasi ।
46) a̠si̠ ju̠ṣasva̍ ju̠ṣasvā̎syasi ju̠ṣasva̍ ।
47) ju̠ṣasva̍ nō nō ju̠ṣasva̍ ju̠ṣasva̍ naḥ ।
48) nō̠ juṣṭā̠ juṣṭā̍ nō nō̠ juṣṭā̎ ।
49) juṣṭā̍ nō nō̠ juṣṭā̠ juṣṭā̍ naḥ ।
50) nō̠ 'sya̠si̠ nō̠ nō̠ 'si̠ ।
॥ 9 ॥ (50/54)

1) a̠si̠ juṣṭi̠-ñjuṣṭi̍ masyasi̠ juṣṭi̎m ।
2) juṣṭi̍-ntē tē̠ juṣṭi̠-ñjuṣṭi̍-ntē ।
3) tē̠ ga̠mē̠ya̠-ṅga̠mē̠ya̠-ntē̠ tē̠ ga̠mē̠ya̠m ।
4) ga̠mē̠ya̠-mmanō̠ manō̍ gamēya-ṅgamēya̠-mmana̍ḥ ।
5) manō̠ jyōti̠-rjyōti̠-rmanō̠ manō̠ jyōti̍ḥ ।
6) jyōti̍-rjuṣatā-ñjuṣatā̠-ñjyōti̠-rjyōti̍-rjuṣatām ।
7) ju̠ṣa̠tā̠ mājya̠ mājya̍-ñjuṣatā-ñjuṣatā̠ mājya̎m ।
8) ājya̠ṃ vichChi̍nna̠ṃ vichChi̍nna̠ mājya̠ mājya̠ṃ vichChi̍nnam ।
9) vichChi̍nnaṃ ya̠jñaṃ ya̠jñaṃ vichChi̍nna̠ṃ vichChi̍nnaṃ ya̠jñam ।
9) vichChi̍nna̠miti̠ vi - Chi̠nna̠m ।
10) ya̠jñagṃ sagṃ saṃ ya̠jñaṃ ya̠jñagṃ sam ।
11) sa mi̠ma mi̠magṃ sagṃ sa mi̠mam ।
12) i̠ma-nda̍dhātu dadhātvi̠ma mi̠ma-nda̍dhātu ।
13) da̠dhā̠tviti̍ dadhātu ।
14) bṛha̠spati̍ stanutā-ntanutā̠-mbṛha̠spati̠-rbṛha̠spati̍ stanutām ।
15) ta̠nu̠tā̠ mi̠ma mi̠ma-nta̍nutā-ntanutā mi̠mam ।
16) i̠ma-nnō̍ na i̠ma mi̠ma-nna̍ḥ ।
17) nō̠ viśvē̠ viśvē̍ nō nō̠ viśvē̎ ।
18) viśvē̍ dē̠vā dē̠vā viśvē̠ viśvē̍ dē̠vāḥ ।
19) dē̠vā i̠hē ha dē̠vā dē̠vā i̠ha ।
20) i̠ha mā̍dayantā-mmādayantā mi̠hē ha mā̍dayantām ।
21) mā̠da̠ya̠ntā̠miti̍ mādayantām ।
22) braddhna̠ pinva̍sva̠ pinva̍sva̠ braddhna̠ braddhna̠ pinva̍sva ।
23) pinva̍sva̠ dada̍tō̠ dada̍ta̠ḥ pinva̍sva̠ pinva̍sva̠ dada̍taḥ ।
24) dada̍tō mē mē̠ dada̍tō̠ dada̍tō mē ।
25) mē̠ mā mā mē̍ mē̠ mā ।
26) mā kṣā̍yi kṣāyi̠ mā mā kṣā̍yi ।
27) kṣā̠yi̠ ku̠rva̠taḥ ku̍rva̠taḥ, kṣā̍yi kṣāyi kurva̠taḥ ।
28) ku̠rva̠tō mē̍ mē kurva̠taḥ ku̍rva̠tō mē̎ ।
29) mē̠ mā mā mē̍ mē̠ mā ।
30) mōpōpa̠ mā mōpa̍ ।
31) upa̍ dasa-ddasa̠ dupōpa̍ dasat ।
32) da̠sa̠-tpra̠jāpa̍tēḥ pra̠jāpa̍tē-rdasa-ddasa-tpra̠jāpa̍tēḥ ।
33) pra̠jāpa̍tē-rbhā̠gō bhā̠gaḥ pra̠jāpa̍tēḥ pra̠jāpa̍tē-rbhā̠gaḥ ।
33) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
34) bhā̠gō̎ 'syasi bhā̠gō bhā̠gō̍ 'si ।
35) a̠syūrja̍svā̠ nūrja̍svā nasya̠ syūrja̍svān ।
36) ūrja̍svā̠-npaya̍svā̠-npaya̍svā̠ nūrja̍svā̠ nūrja̍svā̠-npaya̍svān ।
37) paya̍svā-nprāṇāpā̠nau prā̍ṇāpā̠nau paya̍svā̠-npaya̍svā-nprāṇāpā̠nau ।
38) prā̠ṇā̠pā̠nau mē̍ mē prāṇāpā̠nau prā̍ṇāpā̠nau mē̎ ।
38) prā̠ṇā̠pā̠nāviti̍ prāṇa - a̠pā̠nau ।
39) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
40) pā̠hi̠ sa̠mā̠na̠vyā̠nau sa̍mānavyā̠nau pā̍hi pāhi samānavyā̠nau ।
41) sa̠mā̠na̠vyā̠nau mē̍ mē samānavyā̠nau sa̍mānavyā̠nau mē̎ ।
41) sa̠mā̠na̠vyā̠nāviti̍ samāna - vyā̠nau ।
42) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
43) pā̠ hyu̠dā̠na̠vyā̠nā vu̍dānavyā̠nau pā̍hi pā hyudānavyā̠nau ।
44) u̠dā̠na̠vyā̠nau mē̍ ma udānavyā̠nā vu̍dānavyā̠nau mē̎ ।
44) u̠dā̠na̠vyā̠nāvityu̍dāna - vyā̠nau ।
45) mē̠ pā̠hi̠ pā̠hi̠ mē̠ mē̠ pā̠hi̠ ।
46) pā̠hyakṣi̠tō 'kṣi̍taḥ pāhi pā̠hyakṣi̍taḥ ।
47) akṣi̍tō 'sya̠syakṣi̠tō 'kṣi̍tō 'si ।
48) a̠syakṣi̍tyā̠ akṣi̍tyā asya̠syakṣi̍tyai ।
49) akṣi̍tyai tvā̠ tvā 'kṣi̍tyā̠ akṣi̍tyai tvā ।
50) tvā̠ mā mā tvā̎ tvā̠ mā ।
51) mā mē̍ mē̠ mā mā mē̎ ।
52) mē̠ kṣē̠ṣṭhā̠ḥ, kṣē̠ṣṭhā̠ mē̠ mē̠ kṣē̠ṣṭhā̠ḥ ।
53) kṣē̠ṣṭhā̠ a̠mutrā̠mutra̍ kṣēṣṭhāḥ, kṣēṣṭhā a̠mutra̍ ।
54) a̠mutrā̠muṣmi̍-nna̠muṣmi̍-nna̠mutrā̠ mutrā̠muṣminn̍ ।
55) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
56) lō̠ka iti̍ lō̠kē ।
॥ 10 ॥ (56/61)
॥ a. 3 ॥

1) ba̠r̠hiṣō̠ 'ha ma̠ha-mba̠r̠hiṣō̍ ba̠r̠hiṣō̠ 'ham ।
2) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
3) dē̠va̠ya̠jyayā̎ pra̠jāvā̎-npra̠jāvā̎-ndēvaya̠jyayā̍ dēvaya̠jyayā̎ pra̠jāvān̍ ।
3) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
4) pra̠jāvā̎-nbhūyāsa-mbhūyāsa-mpra̠jāvā̎-npra̠jāvā̎-nbhūyāsam ।
4) pra̠jāvā̠niti̍ pra̠jā - vā̠n ।
5) bhū̠yā̠sa̠-nnarā̠śagṃsa̍sya̠ narā̠śagṃsa̍sya bhūyāsa-mbhūyāsa̠-nnarā̠śagṃsa̍sya ।
6) narā̠śagṃsa̍syā̠ha ma̠ha-nnarā̠śagṃsa̍sya̠ narā̠śagṃsa̍syā̠ham ।
7) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
8) dē̠va̠ya̠jyayā̍ paśu̠mā-npa̍śu̠mā-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̍ paśu̠mān ।
8) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
9) pa̠śu̠mā-nbhū̍yāsa-mbhūyāsa-mpaśu̠mā-npa̍śu̠mā-nbhū̍yāsam ।
9) pa̠śu̠māniti̍ paśu - mān ।
10) bhū̠yā̠sa̠ ma̠gnē ra̠gnē-rbhū̍yāsa-mbhūyāsa ma̠gnēḥ ।
11) a̠gnē-ssvi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛtō̠ 'gnē ra̠gnē-ssvi̍ṣṭa̠kṛta̍ḥ ।
12) svi̠ṣṭa̠kṛtō̠ 'ha ma̠hagg​ svi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛtō̠ 'ham ।
12) svi̠ṣṭa̠kṛta̠ iti̍ sviṣṭa - kṛta̍ḥ ।
13) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
14) dē̠va̠ya̠jyayā ''yu̍ṣmā̠ nāyu̍ṣmā-ndēvaya̠jyayā̍ dēvaya̠jyayā ''yu̍ṣmān ।
14) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
15) āyu̍ṣmān. ya̠jñēna̍ ya̠jñēnāyu̍ṣmā̠ nāyu̍ṣmān. ya̠jñēna̍ ।
16) ya̠jñēna̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ ya̠jñēna̍ ya̠jñēna̍ prati̠ṣṭhām ।
17) pra̠ti̠ṣṭhā-ṅga̍mēya-ṅgamēya-mprati̠ṣṭhā-mpra̍ti̠ṣṭhā-ṅga̍mēyam ।
17) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
18) ga̠mē̠ya̠ ma̠gnē ra̠gnē-rga̍mēya-ṅgamēya ma̠gnēḥ ।
19) a̠gnē ra̠ha ma̠ha ma̠gnē ra̠gnēra̠ham ।
20) a̠ha mujji̍ti̠ mujji̍ti ma̠ha ma̠ha mujji̍tim ।
21) ujji̍ti̠ manvanūjji̍ti̠ mujji̍ti̠ manu̍ ।
21) ujji̍ti̠mityut - ji̠ti̠m ।
22) anū dudanvanūt ।
23) uj jē̍ṣa-ñjēṣa̠ muduj jē̍ṣam ।
24) jē̠ṣa̠(gm̠) sōma̍sya̠ sōma̍sya jēṣa-ñjēṣa̠(gm̠) sōma̍sya ।
25) sōma̍syā̠ha ma̠hagṃ sōma̍sya̠ sōma̍syā̠ham ।
26) a̠ha mujji̍ti̠ mujji̍ti ma̠ha ma̠ha mujji̍tim ।
27) ujji̍ti̠ manvanūjji̍ti̠ mujji̍ti̠ manu̍ ।
27) ujji̍ti̠mityut - ji̠ti̠m ।
28) anū dudanvanūt ।
29) uj jē̍ṣa-ñjēṣa̠ muduj jē̍ṣam ।
30) jē̠ṣa̠ ma̠gnē ra̠gnē-rjē̍ṣa-ñjēṣa ma̠gnēḥ ।
31) a̠gnē ra̠ha ma̠ha ma̠gnē ra̠gnēra̠ham ।
32) a̠ha mujji̍ti̠ mujji̍ti ma̠ha ma̠ha mujji̍tim ।
33) ujji̍ti̠ manvanūjji̍ti̠ mujji̍ti̠ manu̍ ।
33) ujji̍ti̠mityut - ji̠ti̠m ।
34) anū dudanvanūt ।
35) uj jē̍ṣa-ñjēṣa̠ muduj jē̍ṣam ।
36) jē̠ṣa̠ ma̠gnīṣōma̍yō ra̠gnīṣōma̍yō-rjēṣa-ñjēṣa ma̠gnīṣōma̍yōḥ ।
37) a̠gnīṣōma̍yō ra̠ha ma̠ha ma̠gnīṣōma̍yō ra̠gnīṣōma̍yō ra̠ham ।
37) a̠gnīṣōma̍yō̠ritya̠gnī - sōma̍yōḥ ।
38) a̠ha mujji̍ti̠ mujji̍ti ma̠ha ma̠ha mujji̍tim ।
39) ujji̍ti̠ manvanūjji̍ti̠ mujji̍ti̠ manu̍ ।
39) ujji̍ti̠mityut - ji̠ti̠m ।
40) anū dudanvanūt ।
41) uj jē̍ṣa-ñjēṣa̠ muduj jē̍ṣam ।
42) jē̠ṣa̠ mi̠ndrā̠gni̠yō ri̍ndrāgni̠yō-rjē̍ṣa-ñjēṣa mindrāgni̠yōḥ ।
43) i̠ndrā̠gni̠yō ra̠ha ma̠ha mi̍ndrāgni̠yō ri̍ndrāgni̠yō ra̠ham ।
43) i̠ndrā̠gni̠yōritī̎mdra - a̠gni̠yōḥ ।
44) a̠ha mujji̍ti̠ mujji̍ti ma̠ha ma̠ha mujji̍tim ।
45) ujji̍ti̠ manvanūjji̍ti̠ mujji̍ti̠ manu̍ ।
45) ujji̍ti̠mityut - ji̠ti̠m ।
46) anū dudanvanūt ।
47) uj jē̍ṣa-ñjēṣa̠ muduj jē̍ṣam ।
48) jē̠ṣa̠ mindra̠syē ndra̍sya jēṣa-ñjēṣa̠ mindra̍sya ।
49) indra̍syā̠ha ma̠ha mindra̠syē ndra̍syā̠ham ।
50) a̠ha mujji̍ti̠ mujji̍ti ma̠ha ma̠ha mujji̍tim ।
॥ 11 ॥ (50/64)

1) ujji̍ti̠ manvanūjji̍ti̠ mujji̍ti̠ manu̍ ।
1) ujji̍ti̠mityut - ji̠ti̠m ।
2) anū dudanvanūt ।
3) uj jē̍ṣa-ñjēṣa̠ muduj jē̍ṣam ।
4) jē̠ṣa̠-mma̠hē̠ndrasya̍ mahē̠ndrasya̍ jēṣa-ñjēṣa-mmahē̠ndrasya̍ ।
5) ma̠hē̠ndrasyā̠ha ma̠ha-mma̍hē̠ndrasya̍ mahē̠ndrasyā̠ham ।
5) ma̠hē̠ndrasyēti̍ mahā - i̠ndrasya̍ ।
6) a̠ha mujji̍ti̠ mujji̍ti ma̠ha ma̠ha mujji̍tim ।
7) ujji̍ti̠ manvanūjji̍ti̠ mujji̍ti̠ manu̍ ।
7) ujji̍ti̠mityut - ji̠ti̠m ।
8) anū dudanvanūt ।
9) uj jē̍ṣa-ñjēṣa̠ muduj jē̍ṣam ।
10) jē̠ṣa̠ ma̠gnē ra̠gnē-rjē̍ṣa-ñjēṣa ma̠gnēḥ ।
11) a̠gnē-ssvi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛtō̠ 'gnēra̠gnē-ssvi̍ṣṭa̠kṛta̍ḥ ।
12) svi̠ṣṭa̠kṛtō̠ 'ha ma̠hagg​ svi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛtō̠ 'ham ।
12) svi̠ṣṭa̠kṛta̠ iti̍ sviṣṭa - kṛta̍ḥ ।
13) a̠ha mujji̍ti̠ mujji̍ti ma̠ha ma̠ha mujji̍tim ।
14) ujji̍ti̠ manvanūjji̍ti̠ mujji̍ti̠ manu̍ ।
14) ujji̍ti̠mityut - ji̠ti̠m ।
15) anū dudanvanūt ।
16) uj jē̍ṣa-ñjēṣa̠ muduj jē̍ṣam ।
17) jē̠ṣa̠ṃ vāja̍sya̠ vāja̍sya jēṣa-ñjēṣa̠ṃ vāja̍sya ।
18) vāja̍sya mā mā̠ vāja̍sya̠ vāja̍sya mā ।
19) mā̠ pra̠sa̠vēna̍ prasa̠vēna̍ mā mā prasa̠vēna̍ ।
20) pra̠sa̠vē nō̎dgrā̠bhē ṇō̎dgrā̠bhēṇa̍ prasa̠vēna̍ prasa̠vē nō̎dgrā̠bhēṇa̍ ।
20) pra̠sa̠vēnēti̍ pra - sa̠vēna̍ ।
21) u̠dgrā̠bhē ṇōdudu̍dgrā̠bhē ṇō̎dgrā̠bhēṇōt ।
21) u̠dgrā̠bhēṇētyu̍t - grā̠bhēṇa̍ ।
22) uda̍grabhī dagrabhī̠ dudu da̍grabhīt ।
23) a̠gra̠bhī̠ditya̍grabhīt ।
24) athā̍ sa̠patnā̎-nthsa̠patnā̠(gm̠) athāthā̍ sa̠patnān̍ ।
25) sa̠patnā̠(gm̠) indra̠ indra̍-ssa̠patnā̎-nthsa̠patnā̠(gm̠) indra̍ḥ ।
26) indrō̍ mē ma̠ indra̠ indrō̍ mē ।
27) mē̠ ni̠grā̠bhēṇa̍ nigrā̠bhēṇa̍ mē mē nigrā̠bhēṇa̍ ।
28) ni̠grā̠bhēṇādha̍rā̠(gm̠) adha̍rā-nnigrā̠bhēṇa̍ nigrā̠bhēṇādha̍rān ।
28) ni̠grā̠bhēṇēti̍ ni - grā̠bhēṇa̍ ।
29) adha̍rāgṃ aka raka̠ radha̍ rā̠(gm̠) adha̍rāgṃ akaḥ ।
30) a̠ka̠ritya̍kaḥ ।
31) u̠dgrā̠bha-ñcha̍ chōdgrā̠bha mu̍dgrā̠bha-ñcha̍ ।
31) u̠dgrā̠bhamityu̍t - grā̠bham ।
32) cha̠ ni̠grā̠bha-nni̍grā̠bha-ñcha̍ cha nigrā̠bham ।
33) ni̠grā̠bha-ñcha̍ cha nigrā̠bha-nni̍grā̠bha-ñcha̍ ।
33) ni̠grā̠bhamiti̍ ni - grā̠bham ।
34) cha̠ brahma̠ brahma̍ cha cha̠ brahma̍ ।
35) brahma̍ dē̠vā dē̠vā brahma̠ brahma̍ dē̠vāḥ ।
36) dē̠vā a̍vīvṛdha-nnavīvṛdha-ndē̠vā dē̠vā a̍vīvṛdhann ।
37) a̠vī̠vṛ̠dha̠nnitya̍vīvṛdhann ।
38) athā̍ sa̠patnā̎-nthsa̠patnā̠ nathāthā̍ sa̠patnān̍ ।
39) sa̠patnā̍ nindrā̠gnī i̍ndrā̠gnī sa̠patnā̎-nthsa̠patnā̍ nindrā̠gnī ।
40) i̠ndrā̠gnī mē̍ ma indrā̠gnī i̍ndrā̠gnī mē̎ ।
40) i̠ndrā̠gnī itī̎mdra - a̠gnī ।
41) mē̠ vi̠ṣū̠chīnān̍. viṣū̠chīnā̎-nmē mē viṣū̠chīnān̍ ।
42) vi̠ṣū̠chīnā̠n̠. vi vi vi̍ṣū̠chīnān̍. viṣū̠chīnā̠n̠. vi ।
43) vya̍syatā masyatā̠ṃ vi vya̍syatām ।
44) a̠sya̠tā̠mitya̍syatām ।
45) ēmā i̠mā ēmāḥ ।
46) i̠mā a̍gma-nnagma-nni̠mā i̠mā a̍gmann ।
47) a̠gma̠-nnā̠śiṣa̍ ā̠śiṣō̎ 'gma-nnagma-nnā̠śiṣa̍ḥ ।
48) ā̠śiṣō̠ dōha̍kāmā̠ dōha̍kāmā ā̠śiṣa̍ ā̠śiṣō̠ dōha̍kāmāḥ ।
48) ā̠śiṣa̠ ityā̎ - śiṣa̍ḥ ।
49) dōha̍kāmā̠ indra̍vanta̠ indra̍vantō̠ dōha̍kāmā̠ dōha̍kāmā̠ indra̍vantaḥ ।
49) dōha̍kāmā̠ iti̠ dōha̍ - kā̠mā̠ḥ ।
50) indra̍vantō vanāmahē vanāmaha̠ indra̍vanta̠ indra̍vantō vanāmahē ।
50) indra̍vanta̠ itīndra̍ - va̠nta̠ḥ ।
॥ 12 ॥ (50/64)

1) va̠nā̠ma̠hē̠ dhu̠kṣī̠mahi̍ dhukṣī̠mahi̍ vanāmahē vanāmahē dhukṣī̠mahi̍ ।
2) dhu̠kṣī̠mahi̍ pra̠jā-mpra̠jā-ndhu̍kṣī̠mahi̍ dhukṣī̠mahi̍ pra̠jām ।
3) pra̠jā miṣa̠ miṣa̍-mpra̠jā-mpra̠jā miṣa̎m ।
3) pra̠jāmiti̍ pra - jām ।
4) iṣa̠mitīṣa̎m ।
5) rōhi̍tēna tvā tvā̠ rōhi̍tēna̠ rōhi̍tēna tvā ।
6) tvā̠ 'gni ra̠gni stvā̎ tvā̠ 'gniḥ ।
7) a̠gni-rdē̠vatā̎-ndē̠vatā̍ ma̠gni ra̠gni-rdē̠vatā̎m ।
8) dē̠vatā̎-ṅgamayatu gamayatu dē̠vatā̎-ndē̠vatā̎-ṅgamayatu ।
9) ga̠ma̠ya̠tu̠ hari̍bhyā̠(gm̠) hari̍bhyā-ṅgamayatu gamayatu̠ hari̍bhyām ।
10) hari̍bhyā-ntvā tvā̠ hari̍bhyā̠(gm̠) hari̍bhyā-ntvā ।
10) hari̍bhyā̠miti̠ hari̍ - bhyā̠m ।
11) tvēndra̠ indra̍ stvā̠ tvēndra̍ḥ ।
12) indrō̍ dē̠vatā̎-ndē̠vatā̠ mindra̠ indrō̍ dē̠vatā̎m ।
13) dē̠vatā̎-ṅgamayatu gamayatu dē̠vatā̎-ndē̠vatā̎-ṅgamayatu ।
14) ga̠ma̠ya̠ tvēta̍śē̠ naita̍śēna gamayatu gamaya̠ tvēta̍śēna ।
15) ēta̍śēna tvā̠ tvaita̍śē̠ naita̍śēna tvā ।
16) tvā̠ sūrya̠-ssūrya̍ stvā tvā̠ sūrya̍ḥ ।
17) sūryō̍ dē̠vatā̎-ndē̠vatā̠(gm̠) sūrya̠-ssūryō̍ dē̠vatā̎m ।
18) dē̠vatā̎-ṅgamayatu gamayatu dē̠vatā̎-ndē̠vatā̎-ṅgamayatu ।
19) ga̠ma̠ya̠tu̠ vi vi ga̍mayatu gamayatu̠ vi ।
20) vi tē̍ tē̠ vi vi tē̎ ।
21) tē̠ mu̠ñchā̠mi̠ mu̠ñchā̠mi̠ tē̠ tē̠ mu̠ñchā̠mi̠ ।
22) mu̠ñchā̠mi̠ ra̠śa̠nā ra̍śa̠nā mu̍ñchāmi muñchāmi raśa̠nāḥ ।
23) ra̠śa̠nā vi vi ra̍śa̠nā ra̍śa̠nā vi ।
24) vi ra̠śmī-nra̠śmīn. vi vi ra̠śmīn ।
25) ra̠śmīn. vi vi ra̠śmī-nra̠śmīn. vi ।
26) vi yōktrā̠ yōktrā̠ vi vi yōktrā̎ ।
27) yōktrā̠ yāni̠ yāni̠ yōktrā̠ yōktrā̠ yāni̍ ।
28) yāni̍ pari̠charta̍nāni pari̠charta̍nāni̠ yāni̠ yāni̍ pari̠charta̍nāni ।
29) pa̠ri̠charta̍nāni dha̠ttā-ddha̠ttā-tpa̍ri̠charta̍nāni pari̠charta̍nāni dha̠ttāt ।
29) pa̠ri̠charta̍nā̠nīti̍ pari - charta̍nāni ।
30) dha̠ttā da̠smā sva̠smāsu̍ dha̠ttā-ddha̠ttā da̠smāsu̍ ।
31) a̠smāsu̠ dravi̍ṇa̠-ndravi̍ṇa ma̠smā sva̠smāsu̠ dravi̍ṇam ।
32) dravi̍ṇa̠ṃ ya-dya-ddravi̍ṇa̠-ndravi̍ṇa̠ṃ yat ।
33) yach cha̍ cha̠ ya-dyach cha̍ ।
34) cha̠ bha̠dra-mbha̠dra-ñcha̍ cha bha̠dram ।
35) bha̠dra-mpra pra bha̠dra-mbha̠dra-mpra ।
36) pra ṇō̍ na̠ḥ pra pra ṇa̍ḥ ।
37) nō̠ brū̠tā̠-dbrū̠tā̠-nnō̠ nō̠ brū̠tā̠t ।
38) brū̠tā̠-dbhā̠ga̠dhā-nbhā̍ga̠dhā-nbrū̍tā-dbrūtā-dbhāga̠dhān ।
39) bhā̠ga̠dhā-ndē̠vatā̍su dē̠vatā̍su bhāga̠dhā-nbhā̍ga̠dhā-ndē̠vatā̍su ।
39) bhā̠ga̠dhāniti̍ bhāga - dhān ।
40) dē̠vatā̠sviti̍ dē̠vatā̍su ।
41) viṣṇō̎-śśa̠ṃyō-śśa̠ṃyō-rviṣṇō̠-rviṣṇō̎-śśa̠ṃyōḥ ।
42) śa̠ṃyō ra̠ha ma̠hagṃ śa̠ṃyō-śśa̠ṃyō ra̠ham ।
42) śa̠ṃyōriti̍ śaṃ - yōḥ ।
43) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
44) dē̠va̠ya̠jyayā̍ ya̠jñēna̍ ya̠jñēna̍ dēvaya̠jyayā̍ dēvaya̠jyayā̍ ya̠jñēna̍ ।
44) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
45) ya̠jñēna̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ ya̠jñēna̍ ya̠jñēna̍ prati̠ṣṭhām ।
46) pra̠ti̠ṣṭhā-ṅga̍mēya-ṅgamēya-mprati̠ṣṭhā-mpra̍ti̠ṣṭhā-ṅga̍mēyam ।
46) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
47) ga̠mē̠ya̠(gm̠) sōma̍sya̠ sōma̍sya gamēya-ṅgamēya̠(gm̠) sōma̍sya ।
48) sōma̍syā̠ha ma̠hagṃ sōma̍sya̠ sōma̍syā̠ham ।
49) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
50) dē̠va̠ya̠jyayā̍ su̠rētā̎-ssu̠rētā̍ dēvaya̠jyayā̍ dēvaya̠jyayā̍ su̠rētā̎ḥ ।
50) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
॥ 13 ॥ (50/58)

1) su̠rētā̠ rētō̠ rēta̍-ssu̠rētā̎-ssu̠rētā̠ rēta̍ḥ ।
1) su̠rētā̠ iti̍ su - rētā̎ḥ ।
2) rētō̍ dhiṣīya dhiṣīya̠ rētō̠ rētō̍ dhiṣīya ।
3) dhi̠ṣī̠ya̠ tvaṣṭu̠ stvaṣṭu̍-rdhiṣīya dhiṣīya̠ tvaṣṭu̍ḥ ।
4) tvaṣṭu̍ra̠ha ma̠ha-ntvaṣṭu̠ stvaṣṭu̍ ra̠ham ।
5) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
6) dē̠va̠ya̠jyayā̍ paśū̠nā-mpa̍śū̠nā-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̍ paśū̠nām ।
6) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
7) pa̠śū̠nāgṃ rū̠pagṃ rū̠pa-mpa̍śū̠nā-mpa̍śū̠nāgṃ rū̠pam ।
8) rū̠pa-mpu̍ṣēya-mpuṣēyagṃ rū̠pagṃ rū̠pa-mpu̍ṣēyam ।
9) pu̠ṣē̠ya̠-ndē̠vānā̎-ndē̠vānā̎-mpuṣēya-mpuṣēya-ndē̠vānā̎m ।
10) dē̠vānā̠-mpatnī̠ḥ patnī̎-rdē̠vānā̎-ndē̠vānā̠-mpatnī̎ḥ ।
11) patnī̍ ra̠gnira̠gniḥ patnī̠ḥ patnī̍ra̠gniḥ ।
12) a̠gni-rgṛ̠hapa̍ti-rgṛ̠hapa̍ti ra̠gni ra̠gni-rgṛ̠hapa̍tiḥ ।
13) gṛ̠hapa̍ti-rya̠jñasya̍ ya̠jñasya̍ gṛ̠hapa̍ti-rgṛ̠hapa̍ti-rya̠jñasya̍ ।
13) gṛ̠hapa̍ti̠riti̍ gṛ̠ha - pa̠ti̠ḥ ।
14) ya̠jñasya̍ mithu̠na-mmi̍thu̠naṃ ya̠jñasya̍ ya̠jñasya̍ mithu̠nam ।
15) mi̠thu̠na-ntayō̠stayō̎-rmithu̠na-mmi̍thu̠na-ntayō̎ḥ ।
16) tayō̍ra̠ha ma̠ha-ntayō̠ stayō̍ ra̠ham ।
17) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
18) dē̠va̠ya̠jyayā̍ mithu̠nēna̍ mithu̠nēna̍ dēvaya̠jyayā̍ dēvaya̠jyayā̍ mithu̠nēna̍ ।
18) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
19) mi̠thu̠nēna̠ pra pra mi̍thu̠nēna̍ mithu̠nēna̠ pra ।
20) pra bhū̍yāsa-mbhūyāsa̠-mpra pra bhū̍yāsam ।
21) bhū̠yā̠sa̠ṃ vē̠dō vē̠dō bhū̍yāsa-mbhūyāsaṃ vē̠daḥ ।
22) vē̠dō̎ 'syasi vē̠dō vē̠dō̍ 'si ।
23) a̠si̠ vitti̠-rvitti̍ rasyasi̠ vitti̍ḥ ।
24) vitti̍ rasyasi̠ vitti̠-rvitti̍ rasi ।
25) a̠si̠ vi̠dēya̍ vi̠dēyā̎ syasi vi̠dēya̍ ।
26) vi̠dēya̠ karma̠ karma̍ vi̠dēya̍ vi̠dēya̠ karma̍ ।
27) karmā̎syasi̠ karma̠ karmā̍si ।
28) a̠si̠ ka̠ruṇa̍-ṅka̠ruṇa̍ masyasi ka̠ruṇa̎m ।
29) ka̠ruṇa̍ masyasi ka̠ruṇa̍-ṅka̠ruṇa̍ masi ।
30) a̠si̠ kri̠yāsa̍-ṅkri̠yāsa̍ masyasi kri̠yāsa̎m ।
31) kri̠yāsa(gm̍) sa̠ni-ssa̠niḥ kri̠yāsa̍-ṅkri̠yāsa(gm̍) sa̠niḥ ।
32) sa̠ni ra̍syasi sa̠ni-ssa̠ni ra̍si ।
33) a̠si̠ sa̠ni̠tā sa̍ni̠tā 'sya̍si sani̠tā ।
34) sa̠ni̠tā 'sya̍si sani̠tā sa̍ni̠tā 'si̍ ।
35) a̠si̠ sa̠nēya(gm̍) sa̠nēya̍ masyasi sa̠nēya̎m ।
36) sa̠nēya̍-ṅghṛ̠tava̍nta-ṅghṛ̠tava̍ntagṃ sa̠nēya(gm̍) sa̠nēya̍-ṅghṛ̠tava̍ntam ।
37) ghṛ̠tava̍nta-ṅkulā̠yina̍-ṅkulā̠yina̍-ṅghṛ̠tava̍nta-ṅghṛ̠tava̍nta-ṅkulā̠yina̎m ।
37) ghṛ̠tava̍nta̠miti̍ ghṛ̠ta - va̠nta̠m ।
38) ku̠lā̠yina(gm̍) rā̠yō rā̠yaḥ ku̍lā̠yina̍-ṅkulā̠yina(gm̍) rā̠yaḥ ।
39) rā̠ya spōṣa̠-mpōṣa(gm̍) rā̠yō rā̠ya spōṣa̎m ।
40) pōṣa(gm̍) saha̠sriṇa(gm̍) saha̠sriṇa̠-mpōṣa̠-mpōṣa(gm̍) saha̠sriṇa̎m ।
41) sa̠ha̠sriṇa̍ṃ vē̠dō vē̠da-ssa̍ha̠sriṇa(gm̍) saha̠sriṇa̍ṃ vē̠daḥ ।
42) vē̠dō da̍dātu dadātu vē̠dō vē̠dō da̍dātu ।
43) da̠dā̠tu̠ vā̠jina̍ṃ vā̠jina̍-ndadātu dadātu vā̠jina̎m ।
44) vā̠jina̠miti̍ vā̠jina̎m ।
॥ 14 ॥ (44/49)
॥ a. 4 ॥

1) ā pyā̍yatā-mpyāyatā̠ mā pyā̍yatām ।
2) pyā̠ya̠tā̠-ndhru̠vā dhru̠vā pyā̍yatā-mpyāyatā-ndhru̠vā ।
3) dhru̠vā ghṛ̠tēna̍ ghṛ̠tēna̍ dhru̠vā dhru̠vā ghṛ̠tēna̍ ।
4) ghṛ̠tēna̍ ya̠jñaṃya̍jñaṃ ya̠jñaṃya̍jña-ṅghṛ̠tēna̍ ghṛ̠tēna̍ ya̠jñaṃya̍jñam ।
5) ya̠jñaṃya̍jña̠-mprati̠ prati̍ ya̠jñaṃya̍jñaṃ ya̠jñaṃya̍jña̠-mprati̍ ।
5) ya̠jñaṃya̍jña̠miti̍ ya̠jñam - ya̠jña̠m ।
6) prati̍ dēva̠yadbhyō̍ dēva̠yadbhya̠ḥ prati̠ prati̍ dēva̠yadbhya̍ḥ ।
7) dē̠va̠yadbhya̠ iti̍ dēva̠yat - bhya̠ḥ ।
8) sū̠ryāyā̠ ūdha̠ ūdha̍-ssū̠ryāyā̎-ssū̠ryāyā̠ ūdha̍ḥ ।
9) ūdhō 'di̍tyā̠ adi̍tyā̠ ūdha̠ ūdhō 'di̍tyāḥ ।
10) adi̍tyā u̠pastha̍ u̠pasthē 'di̍tyā̠ adi̍tyā u̠pasthē̎ ।
11) u̠pastha̍ u̠rudhā̍rō̠ rudhā̍rō̠ pastha̍ u̠pastha̍ u̠rudhā̍rā ।
11) u̠pastha̠ ityu̠pa - sthē̠ ।
12) u̠rudhā̍rā pṛthi̠vī pṛ̍thi̠ vyu̍rudhā̍rō̠ rudhā̍rā pṛthi̠vī ।
12) u̠rudhā̠rētyu̠ru - dhā̠rā̠ ।
13) pṛ̠thi̠vī ya̠jñē ya̠jñē pṛ̍thi̠vī pṛ̍thi̠vī ya̠jñē ।
14) ya̠jñē a̠smi-nna̠smin. ya̠jñē ya̠jñē a̠sminn ।
15) a̠sminnitya̠sminn ।
16) pra̠jāpa̍tē-rvi̠bhān. vi̠bhā-npra̠jāpa̍tēḥ pra̠jāpa̍tē-rvi̠bhān ।
16) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
17) vi̠bhā-nnāma̠ nāma̍ vi̠bhān. vi̠bhā-nnāma̍ ।
17) vi̠bhāniti̍ vi - bhān ।
18) nāma̍ lō̠kō lō̠kō nāma̠ nāma̍ lō̠kaḥ ।
19) lō̠ka stasmi̠(gg̠) stasmi̍nn ँlō̠kō lō̠ka stasminn̍ ।
20) tasmi(gg̍) stvā tvā̠ tasmi̠(gg̠) stasmi(gg̍) stvā ।
21) tvā̠ da̠dhā̠mi̠ da̠dhā̠mi̠ tvā̠ tvā̠ da̠dhā̠mi̠ ।
22) da̠dhā̠mi̠ sa̠ha sa̠ha da̍dhāmi dadhāmi sa̠ha ।
23) sa̠ha yaja̍mānēna̠ yaja̍mānēna sa̠ha sa̠ha yaja̍mānēna ।
24) yaja̍mānēna̠ sa-thsa-dyaja̍mānēna̠ yaja̍mānēna̠ sat ।
25) sada̍syasi̠ sa-thsada̍si ।
26) a̠si̠ sa-thsada̍syasi̠ sat ।
27) sa-nmē̍ mē̠ sa-thsa-nmē̎ ।
28) mē̠ bhū̠yā̠ bhū̠yā̠ mē̠ mē̠ bhū̠yā̠ḥ ।
29) bhū̠yā̠-ssarva̠(gm̠) sarva̍-mbhūyā bhūyā̠-ssarva̎m ।
30) sarva̍ masyasi̠ sarva̠(gm̠) sarva̍ masi ।
31) a̠si̠ sarva̠(gm̠) sarva̍ masyasi̠ sarva̎m ।
32) sarva̍-mmē mē̠ sarva̠(gm̠) sarva̍-mmē ।
33) mē̠ bhū̠yā̠ bhū̠yā̠ mē̠ mē̠ bhū̠yā̠ḥ ।
34) bhū̠yā̠ḥ pū̠rṇa-mpū̠rṇa-mbhū̍yā bhūyāḥ pū̠rṇam ।
35) pū̠rṇa ma̍syasi pū̠rṇa-mpū̠rṇa ma̍si ।
36) a̠si̠ pū̠rṇa-mpū̠rṇa ma̍syasi pū̠rṇam ।
37) pū̠rṇa-mmē̍ mē pū̠rṇa-mpū̠rṇa-mmē̎ ।
38) mē̠ bhū̠yā̠ bhū̠yā̠ mē̠ mē̠ bhū̠yā̠ḥ ।
39) bhū̠yā̠ akṣi̍ta̠ makṣi̍ta-mbhūyā bhūyā̠ akṣi̍tam ।
40) akṣi̍ta masya̠ syakṣi̍ta̠ makṣi̍ta masi ।
41) a̠si̠ mā mā 'sya̍si̠ mā ।
42) mā mē̍ mē̠ mā mā mē̎ ।
43) mē̠ kṣē̠ṣṭhā̠ḥ, kṣē̠ṣṭhā̠ mē̠ mē̠ kṣē̠ṣṭhā̠ḥ ।
44) kṣē̠ṣṭhā̠ḥ prāchyā̠-mprāchyā̎-ṅkṣēṣṭhāḥ, kṣēṣṭhā̠ḥ prāchyā̎m ।
45) prāchyā̎-ndi̠śi di̠śi prāchyā̠-mprāchyā̎-ndi̠śi ।
46) di̠śi dē̠vā dē̠vā di̠śi di̠śi dē̠vāḥ ।
47) dē̠vā ṛ̠tvija̍ ṛ̠tvijō̍ dē̠vā dē̠vā ṛ̠tvija̍ḥ ।
48) ṛ̠tvijō̍ mārjayantā-mmārjayantā mṛ̠tvija̍ ṛ̠tvijō̍ mārjayantām ।
49) mā̠rja̠ya̠ntā̠-ndakṣi̍ṇāyā̠-ndakṣi̍ṇāyā-mmārjayantā-mmārjayantā̠-ndakṣi̍ṇāyām ।
50) dakṣi̍ṇāyā-ndi̠śi di̠śi dakṣi̍ṇāyā̠-ndakṣi̍ṇāyā-ndi̠śi ।
॥ 15 ॥ (50/55)

1) di̠śi māsā̠ māsā̍ di̠śi di̠śi māsā̎ḥ ।
2) māsā̎ḥ pi̠tara̍ḥ pi̠tarō̠ māsā̠ māsā̎ḥ pi̠tara̍ḥ ।
3) pi̠tarō̍ mārjayantā-mmārjayantā-mpi̠tara̍ḥ pi̠tarō̍ mārjayantām ।
4) mā̠rja̠ya̠ntā̠-mpra̠tīchyā̎-mpra̠tīchyā̎-mmārjayantā-mmārjayantā-mpra̠tīchyā̎m ।
5) pra̠tīchyā̎-ndi̠śi di̠śi pra̠tīchyā̎-mpra̠tīchyā̎-ndi̠śi ।
6) di̠śi gṛ̠hā gṛ̠hā di̠śi di̠śi gṛ̠hāḥ ।
7) gṛ̠hāḥ pa̠śava̍ḥ pa̠śavō̍ gṛ̠hā gṛ̠hāḥ pa̠śava̍ḥ ।
8) pa̠śavō̍ mārjayantā-mmārjayantā-mpa̠śava̍ḥ pa̠śavō̍ mārjayantām ।
9) mā̠rja̠ya̠ntā̠ mudī̎chyā̠ mudī̎chyā-mmārjayantā-mmārjayantā̠ mudī̎chyām ।
10) udī̎chyā-ndi̠śi di̠śyudī̎chyā̠ mudī̎chyā-ndi̠śi ।
11) di̠śyāpa̠ āpō̍ di̠śi di̠śyāpa̍ḥ ।
12) āpa̠ ōṣa̍dhaya̠ ōṣa̍dhaya̠ āpa̠ āpa̠ ōṣa̍dhayaḥ ।
13) ōṣa̍dhayō̠ vana̠spata̍yō̠ vana̠spata̍ya̠ ōṣa̍dhaya̠ ōṣa̍dhayō̠ vana̠spata̍yaḥ ।
14) vana̠spata̍yō mārjayantā-mmārjayantā̠ṃ vana̠spata̍yō̠ vana̠spata̍yō mārjayantām ।
15) mā̠rja̠ya̠ntā̠ mū̠rdhvāyā̍ mū̠rdhvāyā̎-mmārjayantā-mmārjayantā mū̠rdhvāyā̎m ।
16) ū̠rdhvāyā̎-ndi̠śi di̠śyū̎rdhvāyā̍ mū̠rdhvāyā̎-ndi̠śi ।
17) di̠śi ya̠jñō ya̠jñō di̠śi di̠śi ya̠jñaḥ ।
18) ya̠jña-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō ya̠jñō ya̠jña-ssaṃva̍thsaraḥ ।
19) sa̠ṃva̠thsa̠rō ya̠jñapa̍ti-rya̠jñapa̍ti̠-ssa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō ya̠jñapa̍tiḥ ।
19) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
20) ya̠jñapa̍ti-rmārjayantā-mmārjayantāṃ ya̠jñapa̍ti-rya̠jñapa̍ti-rmārjayantām ।
20) ya̠jñapa̍ti̠riti̍ ya̠jña - pa̠ti̠ḥ ।
21) mā̠rja̠ya̠ntā̠ṃ viṣṇō̠-rviṣṇō̎-rmārjayantā-mmārjayantā̠ṃ viṣṇō̎ḥ ।
22) viṣṇō̠ḥ krama̠ḥ kramō̠ viṣṇō̠-rviṣṇō̠ḥ krama̍ḥ ।
23) kramō̎ 'syasi̠ krama̠ḥ kramō̍ 'si ।
24) a̠sya̠bhi̠mā̠ti̠hā 'bhi̍māti̠hā 'sya̍ syabhimāti̠hā ।
25) a̠bhi̠mā̠ti̠hā gā̍ya̠trēṇa̍ gāya̠trē ṇā̍bhimāti̠hā 'bhi̍māti̠hā gā̍ya̠trēṇa̍ ।
25) a̠bhi̠mā̠ti̠hētya̍bhimāti - hā ।
26) gā̠ya̠trēṇa̠ Chanda̍sā̠ Chanda̍sā gāya̠trēṇa̍ gāya̠trēṇa̠ Chanda̍sā ।
27) Chanda̍sā pṛthi̠vī-mpṛ̍thi̠vī-ñChanda̍sā̠ Chanda̍sā pṛthi̠vīm ।
28) pṛ̠thi̠vī manvanu̍ pṛthi̠vī-mpṛ̍thi̠vī manu̍ ।
29) anu̠ vi vyanvanu̠ vi ।
30) vi kra̍mē kramē̠ vi vi kra̍mē ।
31) kra̠mē̠ nirbha̍ktō̠ nirbha̍ktaḥ kramē kramē̠ nirbha̍ktaḥ ।
32) nirbha̍kta̠-ssa sa nirbha̍ktō̠ nirbha̍kta̠-ssaḥ ।
32) nirbha̍kta̠ iti̠ niḥ - bha̠kta̠ḥ ।
33) sa yaṃ yagṃ sa sa yam ।
34) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
35) dvi̠ṣmō viṣṇō̠-rviṣṇō̎-rdvi̠ṣmō dvi̠ṣmō viṣṇō̎ḥ ।
36) viṣṇō̠ḥ krama̠ḥ kramō̠ viṣṇō̠-rviṣṇō̠ḥ krama̍ḥ ।
37) kramō̎ 'syasi̠ krama̠ḥ kramō̍ 'si ।
38) a̠sya̠bhi̠śa̠sti̠hā 'bhi̍śasti̠hā 'sya̍ syabhiśasti̠hā ।
39) a̠bhi̠śa̠sti̠hā traiṣṭu̍bhēna̠ traiṣṭu̍bhē nābhiśasti̠hā 'bhi̍śasti̠hā traiṣṭu̍bhēna ।
39) a̠bhi̠śa̠sti̠hētya̍bhiśasti - hā ।
40) traiṣṭu̍bhēna̠ Chanda̍sā̠ Chanda̍sā̠ traiṣṭu̍bhēna̠ traiṣṭu̍bhēna̠ Chanda̍sā ।
41) Chanda̍sā̠ 'ntari̍kṣa ma̠ntari̍kṣa̠-ñChanda̍sā̠ Chanda̍sā̠ 'ntari̍kṣam ।
42) a̠ntari̍kṣa̠ manva nva̠ntari̍kṣa ma̠ntari̍kṣa̠ manu̍ ।
43) anu̠ vi vyanvanu̠ vi ।
44) vi kra̍mē kramē̠ vi vi kra̍mē ।
45) kra̠mē̠ nirbha̍ktō̠ nirbha̍ktaḥ kramē kramē̠ nirbha̍ktaḥ ।
46) nirbha̍kta̠-ssa sa nirbha̍ktō̠ nirbha̍kta̠-ssaḥ ।
46) nirbha̍kta̠ iti̠ niḥ - bha̠kta̠ḥ ।
47) sa yaṃ yagṃ sa sa yam ।
48) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
49) dvi̠ṣmō viṣṇō̠-rviṣṇō̎-rdvi̠ṣmō dvi̠ṣmō viṣṇō̎ḥ ।
50) viṣṇō̠ḥ krama̠ḥ kramō̠ viṣṇō̠-rviṣṇō̠ḥ krama̍ḥ ।
51) kramō̎ 'syasi̠ krama̠ḥ kramō̍ 'si ।
52) a̠sya̠rā̠tī̠ya̠tō̍ 'rātīya̠tō̎ 'sya syarātīya̠taḥ ।
53) a̠rā̠tī̠ya̠tō ha̠ntā ha̠ntā 'rā̍tīya̠tō̍ 'rātīya̠tō ha̠ntā ।
54) ha̠ntā jāga̍tēna̠ jāga̍tēna ha̠ntā ha̠ntā jāga̍tēna ।
55) jāga̍tēna̠ Chanda̍sā̠ Chanda̍sā̠ jāga̍tēna̠ jāga̍tēna̠ Chanda̍sā ।
56) Chanda̍sā̠ diva̠-ndiva̠-ñChanda̍sā̠ Chanda̍sā̠ diva̎m ।
57) diva̠ manvanu̠ diva̠-ndiva̠ manu̍ ।
58) anu̠ vi vyanvanu̠ vi ।
59) vi kra̍mē kramē̠ vi vi kra̍mē ।
60) kra̠mē̠ nirbha̍ktō̠ nirbha̍ktaḥ kramē kramē̠ nirbha̍ktaḥ ।
61) nirbha̍kta̠-ssa sa nirbha̍ktō̠ nirbha̍kta̠-ssaḥ ।
61) nirbha̍kta̠ iti̠ niḥ - bha̠kta̠ḥ ।
62) sa yaṃ yagṃ sa sa yam ।
63) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
64) dvi̠ṣmō viṣṇō̠-rviṣṇō̎-rdvi̠ṣmō dvi̠ṣmō viṣṇō̎ḥ ।
65) viṣṇō̠ḥ krama̠ḥ kramō̠ viṣṇō̠-rviṣṇō̠ḥ krama̍ḥ ।
66) kramō̎ 'syasi̠ krama̠ḥ kramō̍ 'si ।
67) a̠si̠ śa̠trū̠ya̠ta-śśa̍trūya̠tō̎ 'syasi śatrūya̠taḥ ।
68) śa̠trū̠ya̠tō ha̠ntā ha̠ntā śa̍trūya̠ta-śśa̍trūya̠tō ha̠ntā ।
68) śa̠trū̠ya̠ta iti̍ śatru - ya̠taḥ ।
69) ha̠ntā ''nu̍ṣṭubhē̠ nānu̍ṣṭubhēna ha̠ntā ha̠ntā ''nu̍ṣṭubhēna ।
70) ānu̍ṣṭubhēna̠ Chanda̍sā̠ Chanda̠sā ''nu̍ṣṭubhē̠ nānu̍ṣṭubhēna̠ Chanda̍sā ।
70) ānu̍ṣṭubhē̠nētyānu̍ - stu̠bhē̠na̠ ।
71) Chanda̍sā̠ diśō̠ diśa̠ śChanda̍sā̠ Chanda̍sā̠ diśa̍ḥ ।
72) diśō 'nvanu̠ diśō̠ diśō 'nu̍ ।
73) anu̠ vi vyanvanu̠ vi ।
74) vi kra̍mē kramē̠ vi vi kra̍mē ।
75) kra̠mē̠ nirbha̍ktō̠ nirbha̍ktaḥ kramē kramē̠ nirbha̍ktaḥ ।
76) nirbha̍kta̠-ssa sa nirbha̍ktō̠ nirbha̍kta̠-ssaḥ ।
76) nirbha̍kta̠ iti̠ niḥ - bha̠kta̠ḥ ।
77) sa yaṃ yagṃ sa sa yam ।
78) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
79) dvi̠ṣma iti̍ dvi̠ṣmaḥ ।
॥ 16 ॥ (79/89)
॥ a. 5 ॥

1) aga̍nma̠ suva̠-ssuva̠ raga̠nmā ga̍nma̠ suva̍ḥ ।
2) suva̠-ssuva̍ḥ ।
3) suva̍ raganmā ganma̠ suva̠-ssuva̍ raganma ।
4) a̠ga̠nma̠ sa̠ndṛśa̍-ssa̠ndṛśō̍ 'ganmā ganma sa̠ndṛśa̍ḥ ।
5) sa̠ndṛśa̍ stē tē sa̠ndṛśa̍-ssa̠ndṛśa̍ stē ।
5) sa̠ndṛśa̠ iti̍ saṃ - dṛśa̍ḥ ।
6) tē̠ mā mā tē̍ tē̠ mā ।
7) mā Chi̍thsi Chithsi̠ mā mā Chi̍thsi ।
8) Chi̠thsi̠ ya-dyaCh chi̍thsi Chithsi̠ yat ।
9) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
10) tē̠ tapa̠ stapa̍ stē tē̠ tapa̍ḥ ।
11) tapa̠ stasmai̠ tasmai̠ tapa̠ stapa̠ stasmai̎ ।
12) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
13) tē̠ mā mā tē̍ tē̠ mā ।
14) mā ''vṛ̍kṣi vṛ̠kṣyā mā mā ''vṛ̍kṣi ।
15) ā vṛ̍kṣi vṛ̠kṣyā vṛ̍kṣi ।
16) vṛ̠kṣi̠ su̠bhū-ssu̠bhū-rvṛ̍kṣi vṛkṣi su̠bhūḥ ।
17) su̠bhū ra̍syasi su̠bhū-ssu̠bhū ra̍si ।
17) su̠bhūriti̍ su - bhūḥ ।
18) a̠si̠ śrēṣṭha̠-śśrēṣṭhō̎ 'syasi̠ śrēṣṭha̍ḥ ।
19) śrēṣṭhō̍ raśmī̠nāgṃ ra̍śmī̠nāg​ śrēṣṭha̠-śśrēṣṭhō̍ raśmī̠nām ।
20) ra̠śmī̠nā mā̍yu̠rdhā ā̍yu̠rdhā ra̍śmī̠nāgṃ ra̍śmī̠nā mā̍yu̠rdhāḥ ।
21) ā̠yu̠rdhā a̍syasyāyu̠rdhā ā̍yu̠rdhā a̍si ।
21) ā̠yu̠rdhā ityā̍yuḥ - dhāḥ ।
22) a̠syāyu̠ rāyu̍ rasya̠ syāyu̍ḥ ।
23) āyu̍-rmē ma̠ āyu̠ rāyu̍-rmē ।
24) mē̠ dhē̠hi̠ dhē̠hi̠ mē̠ mē̠ dhē̠hi̠ ।
25) dhē̠hi̠ va̠rchō̠dhā va̍rchō̠dhā dhē̍hi dhēhi varchō̠dhāḥ ।
26) va̠rchō̠dhā a̍syasi varchō̠dhā va̍rchō̠dhā a̍si ।
26) va̠rchō̠dhā iti̍ varchaḥ - dhāḥ ।
27) a̠si̠ varchō̠ varchō̎ 'syasi̠ varcha̍ḥ ।
28) varchō̠ mayi̠ mayi̠ varchō̠ varchō̠ mayi̍ ।
29) mayi̍ dhēhi dhēhi̠ mayi̠ mayi̍ dhēhi ।
30) dhē̠hī̠da mi̠da-ndhē̍hi dhēhī̠dam ।
31) i̠da ma̠ha ma̠ha mi̠da mi̠da ma̠ham ।
32) a̠ha ma̠mu ma̠mu ma̠ha ma̠ha ma̠mum ।
33) a̠mu-mbhrātṛ̍vya̠-mbhrātṛ̍vya ma̠mu ma̠mu-mbhrātṛ̍vyam ।
34) bhrātṛ̍vya mā̠bhya ā̠bhyō bhrātṛ̍vya̠-mbhrātṛ̍vya mā̠bhyaḥ ।
35) ā̠bhyō di̠gbhyō di̠gbhya ā̠bhya ā̠bhyō di̠gbhyaḥ ।
36) di̠gbhyō̎ 'syā a̠syai di̠gbhyō di̠gbhyō̎ 'syai ।
36) di̠gbhya iti̍ dik - bhyaḥ ।
37) a̠syai di̠vō di̠vō̎ 'syā a̠syai di̠vaḥ ।
38) di̠vō̎ 'smā da̠smā-ddi̠vō di̠vō̎ 'smāt ।
39) a̠smā da̠ntari̍kṣā da̠ntari̍kṣā da̠smā da̠smā da̠ntari̍kṣāt ।
40) a̠ntari̍kṣā da̠syā a̠syā a̠ntari̍kṣā da̠ntari̍kṣā da̠syai ।
41) a̠syai pṛ̍thi̠vyāḥ pṛ̍thi̠vyā a̠syā a̠syai pṛ̍thi̠vyāḥ ।
42) pṛ̠thi̠vyā a̠smā da̠smā-tpṛ̍thi̠vyāḥ pṛ̍thi̠vyā a̠smāt ।
43) a̠smā da̠nnādyā̍ da̠nnādyā̍ da̠smā da̠smā da̠nnādyā̎t ।
44) a̠nnādyā̠-nni-rṇira̠ nnādyā̍ da̠nnādyā̠-nniḥ ।
44) a̠nnādyā̠ditya̍nna - adyā̎t ।
45) ni-rbha̍jāmi bhajāmi̠ ni-rṇi-rbha̍jāmi ।
46) bha̠jā̠mi̠ nirbha̍ktō̠ nirbha̍ktō bhajāmi bhajāmi̠ nirbha̍ktaḥ ।
47) nirbha̍kta̠-ssa sa nirbha̍ktō̠ nirbha̍kta̠-ssaḥ ।
47) nirbha̍kta̠ iti̠ niḥ - bha̠kta̠ḥ ।
48) sa yaṃ yagṃ sa sa yam ।
49) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
50) dvi̠ṣma iti̍ dvi̠ṣmaḥ ।
॥ 17 ॥ (50/57)

1) sa-ñjyōti̍ṣā̠ jyōti̍ṣā̠ sagṃ sa-ñjyōti̍ṣā ।
2) jyōti̍ṣā 'bhūva mabhūva̠-ñjyōti̍ṣā̠ jyōti̍ṣā 'bhūvam ।
3) a̠bhū̠va̠ mai̠ndrī mai̠ndrī ma̍bhūva mabhūva mai̠ndrīm ।
4) ai̠ndrī mā̠vṛta̍ mā̠vṛta̍ mai̠ndrī mai̠ndrī mā̠vṛta̎m ।
5) ā̠vṛta̍ ma̠nvāva̍rtē̠ 'nvāva̍rta ā̠vṛta̍ mā̠vṛta̍ ma̠nvāva̍rtē ।
5) ā̠vṛta̠mityā̎ - vṛta̎m ।
6) a̠nvāva̍rtē̠ sagṃ sa ma̠nvāva̍rtē̠ 'nvāva̍rtē̠ sam ।
6) a̠nvāva̍rta̠ itya̍nu - āva̍rtē ।
7) sa ma̠ha ma̠hagṃ sagṃ sa ma̠ham ।
8) a̠ha-mpra̠jayā̎ pra̠jayā̠ 'ha ma̠ha-mpra̠jayā̎ ।
9) pra̠jayā̠ sagṃ sa-mpra̠jayā̎ pra̠jayā̠ sam ।
9) pra̠jayēti̍ pra - jayā̎ ।
10) sa-mmayā̠ mayā̠ sagṃ sa-mmayā̎ ।
11) mayā̎ pra̠jā pra̠jā mayā̠ mayā̎ pra̠jā ।
12) pra̠jā sagṃ sa-mpra̠jā pra̠jā sam ।
12) pra̠jēti̍ pra - jā ।
13) sa ma̠ha ma̠hagṃ sagṃ sa ma̠ham ।
14) a̠hagṃ rā̠yō rā̠yō̍ 'ha ma̠hagṃ rā̠yaḥ ।
15) rā̠ya spōṣē̍ṇa̠ pōṣē̍ṇa rā̠yō rā̠ya spōṣē̍ṇa ।
16) pōṣē̍ṇa̠ sagṃ sa-mpōṣē̍ṇa̠ pōṣē̍ṇa̠ sam ।
17) sa-mmayā̠ mayā̠ sagṃ sa-mmayā̎ ।
18) mayā̍ rā̠yō rā̠yō mayā̠ mayā̍ rā̠yaḥ ।
19) rā̠ya spōṣa̠ḥ pōṣō̍ rā̠yō rā̠ya spōṣa̍ḥ ।
20) pōṣa̠-ssami̍ddha̠-ssami̍ddha̠ḥ pōṣa̠ḥ pōṣa̠-ssami̍ddhaḥ ।
21) sami̍ddhō agnē 'gnē̠ sami̍ddha̠-ssami̍ddhō agnē ।
21) sami̍ddha̠ iti̠ sam - i̠ddha̠ḥ ।
22) a̠gnē̠ mē̠ mē̠ a̠gnē̠ 'gnē̠ mē̠ ।
23) mē̠ dī̠di̠hi̠ dī̠di̠hi̠ mē̠ mē̠ dī̠di̠hi̠ ।
24) dī̠di̠hi̠ sa̠mē̠ddhā sa̍mē̠ddhā dī̍dihi dīdihi samē̠ddhā ।
25) sa̠mē̠ddhā tē̍ tē samē̠ddhā sa̍mē̠ddhā tē̎ ।
25) sa̠mē̠ddhēti̍ sam - ē̠ddhā ।
26) tē̠ a̠gnē̠ 'gnē̠ tē̠ tē̠ a̠gnē̠ ।
27) a̠gnē̠ dī̠dyā̠sa̠-ndī̠dyā̠sa̠ ma̠gnē̠ 'gnē̠ dī̠dyā̠sa̠m ।
28) dī̠dyā̠sa̠ṃ vasu̍mā̠n̠. vasu̍mā-ndīdyāsa-ndīdyāsa̠ṃ vasu̍mān ।
29) vasu̍mān. ya̠jñō ya̠jñō vasu̍mā̠n̠. vasu̍mān. ya̠jñaḥ ।
29) vasu̍mā̠niti̠ vasu̍ - mā̠n ।
30) ya̠jñō vasī̍yā̠n̠. vasī̍yān. ya̠jñō ya̠jñō vasī̍yān ।
31) vasī̍yā-nbhūyāsa-mbhūyāsa̠ṃ vasī̍yā̠n̠. vasī̍yā-nbhūyāsam ।
32) bhū̠yā̠sa̠ magnē 'gnē̍ bhūyāsa-mbhūyāsa̠ magnē̎ ।
33) agna̠ āyū̠(gg̠) ṣyāyū̠(gg̠) ṣyagnē 'gna̠ āyū(gm̍)ṣi ।
34) āyū(gm̍)ṣi pavasē pavasa̠ āyū̠(gg̠) ṣyāyū(gm̍)ṣi pavasē ।
35) pa̠va̠sa̠ ā pa̍vasē pavasa̠ ā ।
36) ā su̍va su̠vā su̍va ।
37) su̠vōrja̠ mūrja(gm̍) suva su̠vōrja̎m ।
38) ūrja̠ miṣa̠ miṣa̠ mūrja̠ mūrja̠ miṣa̎m ।
39) iṣa̍-ñcha̠ chē ṣa̠ miṣa̍-ñcha ।
40) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
41) na̠ iti̍ na̠ḥ ।
42) ā̠rē bā̍dhasva bādhasvā̠ra ā̠rē bā̍dhasva ।
43) bā̠dha̠sva̠ du̠chChunā̎-ndu̠chChunā̎-mbādhasva bādhasva du̠chChunā̎m ।
44) du̠chChunā̠miti̍ du̠chChunā̎m ।
45) agnē̠ pava̍sva̠ pava̠svāgnē 'gnē̠ pava̍sva ।
46) pava̍sva̠ svapā̠-ssvapā̠ḥ pava̍sva̠ pava̍sva̠ svapā̎ḥ ।
47) svapā̍ a̠smē a̠smē svapā̠-ssvapā̍ a̠smē ।
47) svapā̠ iti̍ su - apā̎ḥ ।
48) a̠smē varchō̠ varchō̍ a̠smē a̠smē varcha̍ḥ ।
48) a̠smē itya̠smē ।
49) varcha̍-ssu̠vīrya(gm̍) su̠vīrya̠ṃ varchō̠ varcha̍-ssu̠vīrya̎m ।
50) su̠vīrya̠miti̍ su - vīrya̎m ।
॥ 18 ॥ (50/59)

1) dadha̠-tpōṣa̠-mpōṣa̠-ndadha̠-ddadha̠-tpōṣa̎m ।
2) pōṣa(gm̍) ra̠yigṃ ra̠yi-mpōṣa̠-mpōṣa(gm̍) ra̠yim ।
3) ra̠yi-mmayi̠ mayi̍ ra̠yigṃ ra̠yi-mmayi̍ ।
4) mayīti̠ mayi̍ ।
5) agnē̍ gṛhapatē gṛhapa̠tē 'gnē 'gnē̍ gṛhapatē ।
6) gṛ̠ha̠pa̠tē̠ su̠gṛ̠ha̠pa̠ti-ssu̍gṛhapa̠ti-rgṛ̍hapatē gṛhapatē sugṛhapa̠tiḥ ।
6) gṛ̠ha̠pa̠ta̠ iti̍ gṛha - pa̠tē̠ ।
7) su̠gṛ̠ha̠pa̠ti ra̠ha ma̠hagṃ su̍gṛhapa̠ti-ssu̍gṛhapa̠ti ra̠ham ।
7) su̠gṛ̠ha̠pa̠tiriti̍ su - gṛ̠ha̠pa̠tiḥ ।
8) a̠ha-ntvayā̠ tvayā̠ 'ha ma̠ha-ntvayā̎ ।
9) tvayā̍ gṛ̠hapa̍tinā gṛ̠hapa̍tinā̠ tvayā̠ tvayā̍ gṛ̠hapa̍tinā ।
10) gṛ̠hapa̍tinā bhūyāsa-mbhūyāsa-ṅgṛ̠hapa̍tinā gṛ̠hapa̍tinā bhūyāsam ।
10) gṛ̠hapa̍ti̠nēti̍ gṛ̠ha - pa̠ti̠nā̠ ।
11) bhū̠yā̠sa̠(gm̠) su̠gṛ̠ha̠pa̠ti-ssu̍gṛhapa̠ti-rbhū̍yāsa-mbhūyāsagṃ sugṛhapa̠tiḥ ।
12) su̠gṛ̠ha̠pa̠ti-rmayā̠ mayā̍ sugṛhapa̠ti-ssu̍gṛhapa̠ti-rmayā̎ ।
12) su̠gṛ̠ha̠pa̠tiriti̍ su - gṛ̠ha̠pa̠tiḥ ।
13) mayā̠ tva-ntva-mmayā̠ mayā̠ tvam ।
14) tva-ṅgṛ̠hapa̍tinā gṛ̠hapa̍tinā̠ tva-ntva-ṅgṛ̠hapa̍tinā ।
15) gṛ̠hapa̍tinā bhūyā bhūyā gṛ̠hapa̍tinā gṛ̠hapa̍tinā bhūyāḥ ।
15) gṛ̠hapa̍ti̠nēti̍ gṛ̠ha - pa̠ti̠nā̠ ।
16) bhū̠yā̠-śśa̠tagṃ śa̠ta-mbhū̍yā bhūyā-śśa̠tam ।
17) śa̠tagṃ himā̠ himā̎-śśa̠tagṃ śa̠tagṃ himā̎ḥ ।
18) himā̠ stā-ntāgṃ himā̠ himā̠ stām ।
19) tā mā̠śiṣa̍ mā̠śiṣa̠-ntā-ntā mā̠śiṣa̎m ।
20) ā̠śiṣa̠ mā ''śiṣa̍ mā̠śiṣa̠ mā ।
20) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
21) ā śā̍sē śāsa̠ ā śā̍sē ।
22) śā̠sē̠ tanta̍vē̠ tanta̍vē śāsē śāsē̠ tanta̍vē ।
23) tanta̍vē̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠-ntanta̍vē̠ tanta̍vē̠ jyōti̍ṣmatīm ।
24) jyōti̍ṣmatī̠-ntā-ntā-ñjyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠-ntām ।
25) tā mā̠śiṣa̍ mā̠śiṣa̠-ntā-ntā mā̠śiṣa̎m ।
26) ā̠śiṣa̠ mā ''śiṣa̍ mā̠śiṣa̠ mā ।
26) ā̠śiṣa̠mityā̎ - śiṣa̎m ।
27) ā śā̍sē śāsa̠ ā śā̍sē ।
28) śā̠sē̠ 'muṣmā̍ a̠muṣmai̍ śāsē śāsē̠ 'muṣmai̎ ।
29) a̠muṣmai̠ jyōti̍ṣmatī̠-ñjyōti̍ṣmatī ma̠muṣmā̍ a̠muṣmai̠ jyōti̍ṣmatīm ।
30) jyōti̍ṣmatī̠-ṅkaḥ kō jyōti̍ṣmatī̠-ñjyōti̍ṣmatī̠-ṅkaḥ ।
31) ka stvā̎ tvā̠ kaḥ ka stvā̎ ।
32) tvā̠ yu̠na̠kti̠ yu̠na̠kti̠ tvā̠ tvā̠ yu̠na̠kti̠ ।
33) yu̠na̠kti̠ sa sa yu̍nakti yunakti̠ saḥ ।
34) sa tvā̎ tvā̠ sa sa tvā̎ ।
35) tvā̠ vi vi tvā̎ tvā̠ vi ।
36) vi mu̍ñchatu muñchatu̠ vi vi mu̍ñchatu ।
37) mu̠ñcha̠ tvagnē 'gnē̍ muñchatu muñcha̠ tvagnē̎ ।
38) agnē̎ vratapatē vratapa̠tē 'gnē 'gnē̎ vratapatē ।
39) vra̠ta̠pa̠tē̠ vra̠taṃ vra̠taṃ vra̍tapatē vratapatē vra̠tam ।
39) vra̠ta̠pa̠ta̠ iti̍ vrata - pa̠tē̠ ।
40) vra̠ta ma̍chāriṣa machāriṣaṃ vra̠taṃ vra̠ta ma̍chāriṣam ।
41) a̠chā̠ri̠ṣa̠-nta-ttada̍chāriṣa machāriṣa̠-ntat ।
42) tada̍śaka maśaka̠-nta-ttada̍śakam ।
43) a̠śa̠ka̠-nta-ttada̍śaka maśaka̠-ntat ।
44) ta-nmē̍ mē̠ ta-tta-nmē̎ ।
45) mē̠ 'rā̠dhya̠ rā̠dhi̠ mē̠ mē̠ 'rā̠dhi̠ ।
46) a̠rā̠dhi̠ ya̠jñō ya̠jñō̍ 'rādhya rādhi ya̠jñaḥ ।
47) ya̠jñō ba̍bhūva babhūva ya̠jñō ya̠jñō ba̍bhūva ।
48) ba̠bhū̠va̠ sa sa ba̍bhūva babhūva̠ saḥ ।
49) sa ā sa sa ā ।
50) ā ba̍bhūva babhū̠vā ba̍bhūva ।
॥ 19 ॥ (50/58)

1) ba̠bhū̠va̠ sa sa ba̍bhūva babhūva̠ saḥ ।
2) sa pra pra sa sa pra ।
3) pra ja̍jñē jajñē̠ pra pra ja̍jñē ।
4) ja̠jñē̠ sa sa ja̍jñē jajñē̠ saḥ ।
5) sa vā̍vṛdhē vāvṛdhē̠ sa sa vā̍vṛdhē ।
6) vā̠vṛ̠dha̠ iti̍ vāvṛdhē ।
7) sa dē̠vānā̎-ndē̠vānā̠(gm̠) sa sa dē̠vānā̎m ।
8) dē̠vānā̠ madhi̍pati̠ radhi̍pati-rdē̠vānā̎-ndē̠vānā̠ madhi̍patiḥ ।
9) adhi̍pati-rbabhūva babhū̠vādhi̍pati̠ radhi̍pati-rbabhūva ।
9) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
10) ba̠bhū̠va̠ sa sa ba̍bhūva babhūva̠ saḥ ।
11) sō a̠smāgṃ a̠smā-nthsa sō a̠smān ।
12) a̠smāgṃ adhi̍patī̠ nadhi̍patī na̠smāgṃ a̠smāgṃ adhi̍patīn ।
13) adhi̍patīn karōtu karō̠ tvadhi̍patī̠ nadhi̍patīn karōtu ।
13) adhi̍patī̠nityadhi̍ - pa̠tī̠n ।
14) ka̠rō̠tu̠ va̠yaṃ va̠ya-ṅka̍rōtu karōtu va̠yam ।
15) va̠yagg​ syā̍ma syāma va̠yaṃ va̠yagg​ syā̍ma ।
16) syā̠ma̠ pata̍ya̠ḥ pata̍ya-ssyāma syāma̠ pata̍yaḥ ।
17) pata̍yō rayī̠ṇāgṃ ra̍yī̠ṇā-mpata̍ya̠ḥ pata̍yō rayī̠ṇām ।
18) ra̠yī̠ṇāmiti̍ rayī̠ṇām ।
19) gōmā(gm̍) agnē 'gnē̠ gōmā̠-ngōmā(gm̍) agnē ।
19) gōmā̠niti̠ gō - mā̠n ।
20) a̠gnē 'vi̍mā̠(gm̠) avi̍māgṃ agnē̠ 'gnē 'vi̍mān ।
21) avi̍māgṃ a̠śvya̍ śvyavi̍mā̠(gm̠) avi̍māgṃ a̠śvī ।
21) avi̍mā̠nityavi̍ - mā̠n ।
22) a̠śvī ya̠jñō ya̠jñō̎(1̠) 'śvya̍śvī ya̠jñaḥ ।
23) ya̠jñō nṛ̠vathsa̍khā nṛ̠vathsa̍khā ya̠jñō ya̠jñō nṛ̠vathsa̍khā ।
24) nṛ̠vathsa̍khā̠ sada̠(gm̠) sada̍-nnṛ̠vathsa̍khā nṛ̠vathsa̍khā̠ sada̎m ।
24) nṛ̠vathsa̠khēti̍ nṛ̠vat - sa̠khā̠ ।
25) sada̠ midi-thsada̠(gm̠) sada̠ mit ।
26) ida̍pramṛ̠ṣyō̎ 'pramṛ̠ṣya idi da̍pramṛ̠ṣyaḥ ।
27) a̠pra̠mṛ̠ṣya itya̍pra - mṛ̠ṣyaḥ ।
28) iḍā̍vāgṃ ē̠ṣa ē̠ṣa iḍā̍vā̠(gm̠) iḍā̍vāgṃ ē̠ṣaḥ ।
28) iḍā̍vā̠nitīḍā̎ - vā̠n ।
29) ē̠ṣō asu̍rā surai̠ṣa ē̠ṣō asu̍ra ।
30) a̠su̠ra̠ pra̠jāvā̎-npra̠jāvā̍ nasurāsura pra̠jāvān̍ ।
31) pra̠jāvā̎-ndī̠rghō dī̠rghaḥ pra̠jāvā̎-npra̠jāvā̎-ndī̠rghaḥ ।
31) pra̠jāvā̠niti̍ pra̠jā - vā̠n ।
32) dī̠rghō ra̠yī ra̠yi-rdī̠rghō dī̠rghō ra̠yiḥ ।
33) ra̠yiḥ pṛ̍thubu̠ddhnaḥ pṛ̍thubu̠ddhnō ra̠yī ra̠yiḥ pṛ̍thubu̠ddhnaḥ ।
34) pṛ̠thu̠bu̠ddhna-ssa̠bhāvā̎-nthsa̠bhāvā̎-npṛthubu̠ddhnaḥ pṛ̍thubu̠ddhna-ssa̠bhāvān̍ ।
34) pṛ̠thu̠bu̠ddhna iti̍ pṛthu - bu̠ddhnaḥ ।
35) sa̠bhāvā̠niti̍ sa̠bhā - vā̠n ।
॥ 20 ॥ (35/43)
॥ a. 6 ॥

1) yathā̠ vai vai yathā̠ yathā̠ vai ।
2) vai sa̍mṛtasō̠mā-ssa̍mṛtasō̠mā vai vai sa̍mṛtasō̠māḥ ।
3) sa̠mṛ̠ta̠sō̠mā ē̠va mē̠vagṃ sa̍mṛtasō̠mā-ssa̍mṛtasō̠mā ē̠vam ।
3) sa̠mṛ̠ta̠sō̠mā iti̍ samṛta - sō̠māḥ ।
4) ē̠vaṃ vai vā ē̠va mē̠vaṃ vai ।
5) vā ē̠ta ē̠tē vai vā ē̠tē ।
6) ē̠tē sa̍mṛtaya̠jñā-ssa̍mṛtaya̠jñā ē̠ta ē̠tē sa̍mṛtaya̠jñāḥ ।
7) sa̠mṛ̠ta̠ya̠jñā ya-dya-thsa̍mṛtaya̠jñā-ssa̍mṛtaya̠jñā yat ।
7) sa̠mṛ̠ta̠ya̠jñā iti̍ samṛta - ya̠jñāḥ ।
8) ya-dda̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau ya-dya-dda̍r​śapūrṇamā̠sau ।
9) da̠r̠śa̠pū̠rṇa̠mā̠sau kasya̠ kasya̍ dar​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau kasya̍ ।
9) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
10) kasya̍ vā vā̠ kasya̠ kasya̍ vā ।
11) vā 'hāha̍ vā̠ vā 'ha̍ ।
12) aha̍ dē̠vā dē̠vā ahāha̍ dē̠vāḥ ।
13) dē̠vā ya̠jñaṃ ya̠jña-ndē̠vā dē̠vā ya̠jñam ।
14) ya̠jña mā̠gachCha̍-ntyā̠gachCha̍nti ya̠jñaṃ ya̠jña mā̠gachCha̍nti ।
15) ā̠gachCha̍nti̠ kasya̠ kasyā̠gachCha̍-ntyā̠gachCha̍nti̠ kasya̍ ।
15) ā̠gachCha̠ntītyā̎ - gachCha̍nti ।
16) kasya̍ vā vā̠ kasya̠ kasya̍ vā ।
17) vā̠ na na vā̍ vā̠ na ।
18) na ba̍hū̠nā-mba̍hū̠nā-nna na ba̍hū̠nām ।
19) ba̠hū̠nāṃ yaja̍mānānā̠ṃ yaja̍mānānā-mbahū̠nā-mba̍hū̠nāṃ yaja̍mānānām ।
20) yaja̍mānānā̠ṃ yō yō yaja̍mānānā̠ṃ yaja̍mānānā̠ṃ yaḥ ।
21) yō vai vai yō yō vai ।
22) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
23) dē̠vatā̠ḥ pūrva̠ḥ pūrvō̍ dē̠vatā̍ dē̠vatā̠ḥ pūrva̍ḥ ।
24) pūrva̍ḥ parigṛ̠hṇāti̍ parigṛ̠hṇāti̠ pūrva̠ḥ pūrva̍ḥ parigṛ̠hṇāti̍ ।
25) pa̠ri̠gṛ̠hṇāti̠ sa sa pa̍rigṛ̠hṇāti̍ parigṛ̠hṇāti̠ saḥ ।
25) pa̠ri̠gṛ̠hṇātīti̍ pari - gṛ̠hṇāti̍ ।
26) sa ē̍nā ēnā̠-ssa sa ē̍nāḥ ।
27) ē̠nā̠-śśva-śśva ē̍nā ēnā̠-śśvaḥ ।
28) śvō bhū̠tē bhū̠tē śva-śśvō bhū̠tē ।
29) bhū̠tē ya̍jatē yajatē bhū̠tē bhū̠tē ya̍jatē ।
30) ya̠ja̠ta̠ ē̠ta dē̠ta-dya̍jatē yajata ē̠tat ।
31) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
32) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
33) dē̠vānā̍ mā̠yata̍na mā̠yata̍na-ndē̠vānā̎-ndē̠vānā̍ mā̠yata̍nam ।
34) ā̠yata̍na̠ṃ ya-dyadā̠yata̍na mā̠yata̍na̠ṃ yat ।
34) ā̠yata̍na̠mityā̎ - yata̍nam ।
35) yadā̍hava̠nīya̍ āhava̠nīyō̠ ya-dyadā̍hava̠nīya̍ḥ ।
36) ā̠ha̠va̠nīyō̎ 'nta̠rā 'nta̠rā ''ha̍va̠nīya̍ āhava̠nīyō̎ 'nta̠rā ।
36) ā̠ha̠va̠nīya̠ ityā̎ - ha̠va̠nīya̍ḥ ।
37) a̠nta̠rā 'gnī a̠gnī a̍nta̠rā 'nta̠rā 'gnī ।
38) a̠gnī pa̍śū̠nā-mpa̍śū̠nā ma̠gnī a̠gnī pa̍śū̠nām ।
38) a̠gnī itya̠gnī ।
39) pa̠śū̠nā-ṅgār​ha̍patyō̠ gār​ha̍patyaḥ paśū̠nā-mpa̍śū̠nā-ṅgār​ha̍patyaḥ ।
40) gār​ha̍patyō manu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā̠-ṅgār​ha̍patyō̠ gār​ha̍patyō manu̠ṣyā̍ṇām ।
40) gār​ha̍patya̠ iti̠ gār​ha̍ - pa̠tya̠ḥ ।
41) ma̠nu̠ṣyā̍ṇā manvāhārya̠pacha̍nō 'nvāhārya̠pacha̍nō manu̠ṣyā̍ṇā-mmanu̠ṣyā̍ṇā manvāhārya̠pacha̍naḥ ।
42) a̠nvā̠hā̠rya̠pacha̍naḥ pitṛ̠ṇā-mpi̍tṛ̠ṇā ma̍nvāhārya̠pacha̍nō 'nvāhārya̠pacha̍naḥ pitṛ̠ṇām ।
42) a̠nvā̠hā̠rya̠pacha̍na̠ itya̍nvāhārya - pacha̍naḥ ।
43) pi̠tṛ̠ṇā ma̠gni ma̠gni-mpi̍tṛ̠ṇā-mpi̍tṛ̠ṇā ma̠gnim ।
44) a̠gni-ṅgṛ̍hṇāti gṛhṇā tya̠gni ma̠gni-ṅgṛ̍hṇāti ।
45) gṛ̠hṇā̠ti̠ svē svē gṛ̍hṇāti gṛhṇāti̠ svē ।
46) sva ē̠vaiva svē sva ē̠va ।
47) ē̠vāyata̍na ā̠yata̍na ē̠vaivāyata̍nē ।
48) ā̠yata̍nē dē̠vatā̍ dē̠vatā̍ ā̠yata̍na ā̠yata̍nē dē̠vatā̎ḥ ।
48) ā̠yata̍na̠ ityā̎ - yata̍nē ।
49) dē̠vatā̠ḥ pari̠ pari̍ dē̠vatā̍ dē̠vatā̠ḥ pari̍ ।
50) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
॥ 21 ॥ (50/61)

1) gṛ̠hṇā̠ti̠ tāstā gṛ̍hṇāti gṛhṇāti̠ tāḥ ।
2) tā-śśva-śśva stā stā-śśvaḥ ।
3) śvō bhū̠tē bhū̠tē śva-śśvō bhū̠tē ।
4) bhū̠tē ya̍jatē yajatē bhū̠tē bhū̠tē ya̍jatē ।
5) ya̠ja̠tē̠ vra̠tēna̍ vra̠tēna̍ yajatē yajatē vra̠tēna̍ ।
6) vra̠tēna̠ vai vai vra̠tēna̍ vra̠tēna̠ vai ।
7) vai mēddhyō̠ mēddhyō̠ vai vai mēddhya̍ḥ ।
8) mēddhyō̠ 'gni ra̠gni-rmēddhyō̠ mēddhyō̠ 'gniḥ ।
9) a̠gni-rvra̠tapa̍ti-rvra̠tapa̍ti ra̠gni ra̠gni-rvra̠tapa̍tiḥ ।
10) vra̠tapa̍ti-rbrāhma̠ṇō brā̎hma̠ṇō vra̠tapa̍ti-rvra̠tapa̍ti-rbrāhma̠ṇaḥ ।
10) vra̠tapa̍ti̠riti̍ vra̠ta - pa̠ti̠ḥ ।
11) brā̠hma̠ṇō vra̍ta̠bhṛ-dvra̍ta̠bhṛ-dbrā̎hma̠ṇō brā̎hma̠ṇō vra̍ta̠bhṛt ।
12) vra̠ta̠bhṛ-dvra̠taṃ vra̠taṃ vra̍ta̠bhṛ-dvra̍ta̠bhṛ-dvra̠tam ।
12) vra̠ta̠bhṛditi̍ vrata - bhṛt ।
13) vra̠ta mu̍pai̠ṣya-nnu̍pai̠ṣyan vra̠taṃ vra̠ta mu̍pai̠ṣyann ।
14) u̠pai̠ṣya-nbrū̍yā-dbrūyā dupai̠ṣya-nnu̍pai̠ṣya-nbrū̍yāt ।
14) u̠pai̠ṣyannityu̍pa - ē̠ṣyann ।
15) brū̠yā̠dagnē 'gnē̎ brūyā-dbrūyā̠dagnē̎ ।
16) agnē̎ vratapatē vratapa̠tē 'gnē 'gnē̎ vratapatē ।
17) vra̠ta̠pa̠tē̠ vra̠taṃ vra̠taṃ vra̍tapatē vratapatē vra̠tam ।
17) vra̠ta̠pa̠ta̠ iti̍ vrata - pa̠tē̠ ।
18) vra̠ta-ñcha̍riṣyāmi chariṣyāmi vra̠taṃ vra̠ta-ñcha̍riṣyāmi ।
19) cha̠ri̠ṣyā̠ mītīti̍ chariṣyāmi chariṣyā̠ mīti̍ ।
20) itya̠gni ra̠gni ritī tya̠gniḥ ।
21) a̠gni-rvai vā a̠gni ra̠gni-rvai ।
22) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
23) dē̠vānā̎ṃ vra̠tapa̍ti-rvra̠tapa̍ti-rdē̠vānā̎-ndē̠vānā̎ṃ vra̠tapa̍tiḥ ।
24) vra̠tapa̍ti̠ stasmai̠ tasmai̎ vra̠tapa̍ti-rvra̠tapa̍ti̠ stasmai̎ ।
24) vra̠tapa̍ti̠riti̍ vra̠ta - pa̠ti̠ḥ ।
25) tasmā̍ ē̠vaiva tasmai̠ tasmā̍ ē̠va ।
26) ē̠va pra̍ti̠prōchya̍ prati̠prō chyai̠vaiva pra̍ti̠prōchya̍ ।
27) pra̠ti̠prōchya̍ vra̠taṃ vra̠ta-mpra̍ti̠prōchya̍ prati̠prōchya̍ vra̠tam ।
27) pra̠ti̠prōchyēti̍ prati - prōchya̍ ।
28) vra̠ta mā vra̠taṃ vra̠ta mā ।
29) ā la̍bhatē labhata̠ ā la̍bhatē ।
30) la̠bha̠tē̠ ba̠r̠hiṣā̍ ba̠r̠hiṣā̍ labhatē labhatē ba̠r̠hiṣā̎ ।
31) ba̠r̠hiṣā̍ pū̠rṇamā̍sē pū̠rṇamā̍sē ba̠r̠hiṣā̍ ba̠r̠hiṣā̍ pū̠rṇamā̍sē ।
32) pū̠rṇamā̍sē vra̠taṃ vra̠ta-mpū̠rṇamā̍sē pū̠rṇamā̍sē vra̠tam ।
32) pū̠rṇamā̍sa̠ iti̍ pū̠rṇa - mā̠sē̠ ।
33) vra̠ta mupōpa̍ vra̠taṃ vra̠ta mupa̍ ।
34) upai̎tyē̠tyupōpai̍ti ।
35) ē̠ti̠ va̠thsai-rva̠thsai rē̎tyēti va̠thsaiḥ ।
36) va̠thsai ra̍māvā̠syā̍yā mamāvā̠syā̍yāṃ va̠thsai-rva̠thsai ra̍māvā̠syā̍yām ।
37) a̠mā̠vā̠syā̍yā mē̠ta dē̠ta da̍māvā̠syā̍yā mamāvā̠syā̍yā mē̠tat ।
37) a̠mā̠vā̠syā̍yā̠mitya̍mā - vā̠syā̍yām ।
38) ē̠taddhi hyē̍ta dē̠taddhi ।
39) hyē̍tayō̍ rē̠tayō̠r̠ hi hyē̍tayō̎ḥ ।
40) ē̠tayō̍ rā̠yata̍na mā̠yata̍na mē̠tayō̍ rē̠tayō̍ rā̠yata̍nam ।
41) ā̠yata̍na mupa̠stīrya̍ upa̠stīrya̍ ā̠yata̍na mā̠yata̍na mupa̠stīrya̍ḥ ।
41) ā̠yata̍na̠mityā̎ - yata̍nam ।
42) u̠pa̠stīrya̠ḥ pūrva̠ḥ pūrva̍ upa̠stīrya̍ upa̠stīrya̠ḥ pūrva̍ḥ ।
42) u̠pa̠stīrya̠ ityu̍pa - stīrya̍ḥ ।
43) pūrva̍ ścha cha̠ pūrva̠ḥ pūrva̍ ścha ।
44) chā̠gni ra̠gniścha̍ chā̠gniḥ ।
45) a̠gni rapa̠rō 'pa̍rō̠ 'gni ra̠gni rapa̍raḥ ।
46) apa̍raścha̠ chāpa̠rō 'pa̍raścha ।
47) chē tīti̍ cha̠ chē ti̍ ।
48) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
49) ā̠hu̠-rma̠nu̠ṣyā̍ manu̠ṣyā̍ āhu rāhu-rmanu̠ṣyā̎ḥ ।
50) ma̠nu̠ṣyā̍ idi-nma̍nu̠ṣyā̍ manu̠ṣyā̍ it ।
॥ 22 ॥ (50/60)

1) i-nnu nvidi-nnu ।
2) nvai vai nu nvai ।
3) vā upa̍stīrṇa̠ mupa̍stīrṇa̠ṃ vai vā upa̍stīrṇam ।
4) upa̍stīrṇa mi̠chChantī̠ chChantyupa̍stīrṇa̠ mupa̍stīrṇa mi̠chChanti̍ ।
4) upa̍stīrṇa̠miyupa̍ - stī̠rṇa̠m ।
5) i̠chChanti̠ ki-ṅki mi̠chChantī̠ chChanti̠ kim ।
6) ki mu̍ vu̠ ki-ṅki mu̍ ।
7) u̠ dē̠vā dē̠vā u̍ vu dē̠vāḥ ।
8) dē̠vā yēṣā̠ṃ yēṣā̎-ndē̠vā dē̠vā yēṣā̎m ।
9) yēṣā̠-nnavā̍vasāna̠-nnavā̍vasāna̠ṃ yēṣā̠ṃ yēṣā̠-nnavā̍vasānam ।
10) navā̍vasāna̠ mupōpa̠ navā̍vasāna̠-nnavā̍vasāna̠ mupa̍ ।
10) navā̍vasāna̠miti̠ nava̍ - a̠va̠sā̠na̠m ।
11) upā̎smi-nnasmi̠-nnupōpā̎sminn ।
12) a̠smi̠-ñChva-śśvō̎ 'smi-nnasmi̠-ñChvaḥ ।
13) śvō ya̠kṣyamā̍ṇē ya̠kṣyamā̍ṇē̠ śva-śśvō ya̠kṣyamā̍ṇē ।
14) ya̠kṣyamā̍ṇē dē̠vatā̍ dē̠vatā̍ ya̠kṣyamā̍ṇē ya̠kṣyamā̍ṇē dē̠vatā̎ḥ ।
15) dē̠vatā̍ vasanti vasanti dē̠vatā̍ dē̠vatā̍ vasanti ।
16) va̠sa̠nti̠ yō yō va̍santi vasanti̠ yaḥ ।
17) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
18) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
19) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
20) a̠gni mu̍pastṛ̠ṇā tyu̍pastṛ̠ṇā tya̠gni ma̠gni mu̍pastṛ̠ṇāti̍ ।
21) u̠pa̠stṛ̠ṇāti̠ yaja̍mānēna̠ yaja̍mānē nōpastṛ̠ṇā tyu̍pastṛ̠ṇāti̠ yaja̍mānēna ।
21) u̠pa̠stṛ̠ṇātītyu̍pa - stṛ̠ṇāti̍ ।
22) yaja̍mānēna grā̠myā grā̠myā yaja̍mānēna̠ yaja̍mānēna grā̠myāḥ ।
23) grā̠myāścha̍ cha grā̠myā grā̠myāścha̍ ।
24) cha̠ pa̠śava̍ḥ pa̠śava̍ścha cha pa̠śava̍ḥ ।
25) pa̠śavō̍ 'va̠ruddhyā̍ ava̠ruddhyā̎ḥ pa̠śava̍ḥ pa̠śavō̍ 'va̠ruddhyā̎ḥ ।
26) a̠va̠ruddhyā̍ āra̠ṇyā ā̍ra̠ṇyā a̍va̠ruddhyā̍ ava̠ruddhyā̍ āra̠ṇyāḥ ।
26) a̠va̠ruddhyā̠ itya̍va - ruddhyā̎ḥ ।
27) ā̠ra̠ṇyāścha̍ chāra̠ṇyā ā̍ra̠ṇyāścha̍ ।
28) chē tīti̍ cha̠ chē ti̍ ।
29) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
30) ā̠hu̠-rya-dyadā̍hu rāhu̠-ryat ।
31) ya-dgrā̠myā-ngrā̠myān. ya-dya-dgrā̠myān ।
32) grā̠myā nu̍pa̠vasa̍ tyupa̠vasa̍ti grā̠myā-ngrā̠myā nu̍pa̠vasa̍ti ।
33) u̠pa̠vasa̍ti̠ tēna̠ tēnō̍pa̠vasa̍ tyupa̠vasa̍ti̠ tēna̍ ।
33) u̠pa̠vasa̠tītyu̍pa - vasa̍ti ।
34) tēna̍ grā̠myā-ngrā̠myā-ntēna̠ tēna̍ grā̠myān ।
35) grā̠myā navāva̍ grā̠myā-ngrā̠myā nava̍ ।
36) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
37) ru̠ndhē̠ ya-dya-dru̍ndhē rundhē̠ yat ।
38) yadā̍ra̠ṇyasyā̍ ra̠ṇyasya̠ ya-dyadā̍ra̠ṇyasya̍ ।
39) ā̠ra̠ṇyasyā̠ śñātya̠śñā tyā̍ra̠ṇyasyā̍ ra̠ṇyasyā̠ śñāti̍ ।
40) a̠śñāti̠ tēna̠ tēnā̠śñā tya̠śñāti̠ tēna̍ ।
41) tēnā̍ra̠ṇyā nā̍ra̠ṇyā-ntēna̠ tēnā̍ra̠ṇyān ।
42) ā̠ra̠ṇyān. ya-dyadā̍ra̠ṇyā nā̍ra̠ṇyān. yat ।
43) yadanā̎śvā̠ nanā̎śvā̠n̠. ya-dyadanā̎śvān ।
44) anā̎śvā nupa̠vasē̍ dupa̠vasē̠ danā̎śvā̠ nanā̎śvā nupa̠vasē̎t ।
45) u̠pa̠vasē̎-tpitṛdēva̠tya̍ḥ pitṛdēva̠tya̍ upa̠vasē̍ dupa̠vasē̎-tpitṛdēva̠tya̍ḥ ।
45) u̠pa̠vasē̠dityu̍pa - vasē̎t ।
46) pi̠tṛ̠dē̠va̠tya̍-ssyā-thsyā-tpitṛdēva̠tya̍ḥ pitṛdēva̠tya̍-ssyāt ।
46) pi̠tṛ̠dē̠va̠tya̍ iti̍ pitṛ - dē̠va̠tya̍ḥ ।
47) syā̠dā̠ra̠ṇya syā̍ra̠ṇyasya̍ syā-thsyādāra̠ṇyasya̍ ।
48) ā̠ra̠ṇyasyā̎ śñā tyaśñā tyāra̠ṇyasyā̍ ra̠ṇyasyā̎ śñāti ।
49) a̠śñā̠tī̠ ndri̠ya mi̍ndri̠ya ma̍śñā tyaśñātī ndri̠yam ।
50) i̠ndri̠yaṃ vai vā i̍ndri̠ya mi̍ndri̠yaṃ vai ।
॥ 23 ॥ (50/57)

1) vā ā̍ra̠ṇya mā̍ra̠ṇyaṃ vai vā ā̍ra̠ṇyam ।
2) ā̠ra̠ṇya mi̍ndri̠ya mi̍ndri̠ya mā̍ra̠ṇya mā̍ra̠ṇya mi̍ndri̠yam ।
3) i̠ndri̠ya mē̠vaivē ndri̠ya mi̍ndri̠ya mē̠va ।
4) ē̠vātma-nnā̠tma-nnē̠vaivātmann ।
5) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
6) dha̠ttē̠ ya-dya-ddha̍ttē dhattē̠ yat ।
7) yadanā̎śvā̠ nanā̎śvā̠n̠. ya-dyadanā̎śvān ।
8) anā̎śvā nupa̠vasē̍ dupa̠vasē̠ danā̎śvā̠ nanā̎śvā nupa̠vasē̎t ।
9) u̠pa̠vasē̠-tkṣōdhu̍ka̠ḥ, kṣōdhu̍ka upa̠vasē̍ dupa̠vasē̠-tkṣōdhu̍kaḥ ।
9) u̠pa̠vasē̠dityu̍pa - vasē̎t ।
10) kṣōdhu̍ka-ssyā-thsyā̠-tkṣōdhu̍ka̠ḥ, kṣōdhu̍ka-ssyāt ।
11) syā̠-dya-dya-thsyā̎-thsyā̠-dyat ।
12) yada̍śñī̠yā da̍śñī̠yā-dya-dyada̍śñī̠yāt ।
13) a̠śñī̠yā-dru̠drō ru̠drō̎ 'śñī̠yā da̍śñī̠yā-dru̠draḥ ।
14) ru̠drō̎ 'syāsya ru̠drō ru̠drō̎ 'sya ।
15) a̠sya̠ pa̠śū-npa̠śū na̍syāsya pa̠śūn ।
16) pa̠śū na̠bhya̍bhi pa̠śū-npa̠śū na̠bhi ।
17) a̠bhi ma̍nyēta manyētā̠bhya̍bhi ma̍nyēta ।
18) ma̠nyē̠tā̠pō̍ 'pō ma̍nyēta manyētā̠paḥ ।
19) a̠pō̎ 'śñā tyaśñātya̠pō̎(1̠) 'pō̎ 'śñāti ।
20) a̠śñā̠ti̠ ta-ttada̍śñā tyaśñāti̠ tat ।
21) ta-nna na ta-tta-nna ।
22) nē vē̍ va̠ na nē va̍ ।
23) i̠vā̠śi̠ta ma̍śi̠ta mi̍vē vāśi̠tam ।
24) a̠śi̠ta-nna nāśi̠ta ma̍śi̠ta-nna ।
25) nē vē̍ va̠ na nē va̍ ।
26) i̠vāna̍śita̠ mana̍śita mivē̠ vāna̍śitam ।
27) ana̍śita̠-nna nāna̍śita̠ mana̍śita̠-nna ।
28) na kṣōdhu̍ka̠ḥ, kṣōdhu̍kō̠ na na kṣōdhu̍kaḥ ।
29) kṣōdhu̍kō̠ bhava̍ti̠ bhava̍ti̠ kṣōdhu̍ka̠ḥ, kṣōdhu̍kō̠ bhava̍ti ।
30) bhava̍ti̠ na na bhava̍ti̠ bhava̍ti̠ na ।
31) nāsyā̎sya̠ na nāsya̍ ।
32) a̠sya̠ ru̠drō ru̠drō̎ 'syāsya ru̠draḥ ।
33) ru̠draḥ pa̠śū-npa̠śū-nru̠drō ru̠draḥ pa̠śūn ।
34) pa̠śū na̠bhya̍bhi pa̠śū-npa̠śū na̠bhi ।
35) a̠bhi ma̍nyatē manyatē̠ 'bhya̍bhi ma̍nyatē ।
36) ma̠nya̠tē̠ vajrō̠ vajrō̍ manyatē manyatē̠ vajra̍ḥ ।
37) vajrō̠ vai vai vajrō̠ vajrō̠ vai ।
38) vai ya̠jñō ya̠jñō vai vai ya̠jñaḥ ।
39) ya̠jñaḥ, kṣu-tkṣu-dya̠jñō ya̠jñaḥ, kṣut ।
40) kṣu-tkhalu̠ khalu̠ kṣu-tkṣu-tkhalu̍ ।
41) khalu̠ vai vai khalu̠ khalu̠ vai ।
42) vai ma̍nu̠ṣya̍sya manu̠ṣya̍sya̠ vai vai ma̍nu̠ṣya̍sya ।
43) ma̠nu̠ṣya̍sya̠ bhrātṛ̍vyō̠ bhrātṛ̍vyō manu̠ṣya̍sya manu̠ṣya̍sya̠ bhrātṛ̍vyaḥ ।
44) bhrātṛ̍vyō̠ ya-dya-dbhrātṛ̍vyō̠ bhrātṛ̍vyō̠ yat ।
45) yadanā̎śvā̠ nanā̎śvā̠n̠. ya-dyadanā̎śvān ।
46) anā̎śvā nupa̠vasa̍ tyupa̠vasa̠ tyanā̎śvā̠ nanā̎śvā nupa̠vasa̍ti ।
47) u̠pa̠vasa̍ti̠ vajrē̍ṇa̠ vajrē̍ṇō pa̠vasa̍ tyupa̠vasa̍ti̠ vajrē̍ṇa ।
47) u̠pa̠vasa̠tītyu̍pa - vasa̍ti ।
48) vajrē̍ṇai̠ vaiva vajrē̍ṇa̠ vajrē̍ ṇai̠va ।
49) ē̠va sā̠kṣā-thsā̠kṣā dē̠vaiva sā̠kṣāt ।
50) sā̠kṣā-tkṣudha̠-ṅkṣudha(gm̍) sā̠kṣā-thsā̠kṣā-tkṣudha̎m ।
50) sā̠kṣāditi̍ sa - a̠kṣāt ।
51) kṣudha̠-mbhrātṛ̍vya̠-mbhrātṛ̍vya̠-ṅkṣudha̠-ṅkṣudha̠-mbhrātṛ̍vyam ।
52) bhrātṛ̍vyagṃ hanti hanti̠ bhrātṛ̍vya̠-mbhrātṛ̍vyagṃ hanti ।
53) ha̠ntīti̍ hanti ।
॥ 24 ॥ (53/56)
॥ a. 7 ॥

1) yō vai vai yō yō vai ।
2) vai śra̠ddhāg​ śra̠ddhāṃ vai vai śra̠ddhām ।
3) śra̠ddhā manā̍ra̠bhyā nā̍rabhya śra̠ddhāg​ śra̠ddhā manā̍rabhya ।
3) śra̠ddhāmiti̍ śrat - dhām ।
4) anā̍rabhya ya̠jñēna̍ ya̠jñēnā nā̍ra̠bhyā nā̍rabhya ya̠jñēna̍ ।
4) anā̍ra̠bhyētyanā̎ - ra̠bhya̠ ।
5) ya̠jñēna̠ yaja̍tē̠ yaja̍tē ya̠jñēna̍ ya̠jñēna̠ yaja̍tē ।
6) yaja̍tē̠ na na yaja̍tē̠ yaja̍tē̠ na ।
7) nāsyā̎sya̠ na nāsya̍ ।
8) a̠syē̠ ṣṭāyē̠ ṣṭāyā̎syāsyē̠ ṣṭāya̍ ।
9) i̠ṣṭāya̠ śrachChradi̠ṣṭāyē̠ ṣṭāya̠ śrat ।
10) śra-dda̍dhatē dadhatē̠ śrachChra-dda̍dhatē ।
11) da̠dha̠tē̠ 'pō̍ 'pō da̍dhatē dadhatē̠ 'paḥ ।
12) a̠paḥ pra prāpō̍ 'paḥ pra ।
13) pra ṇa̍yati nayati̠ pra pra ṇa̍yati ।
14) na̠ya̠ti̠ śra̠ddhā śra̠ddhā na̍yati nayati śra̠ddhā ।
15) śra̠ddhā vai vai śra̠ddhā śra̠ddhā vai ।
15) śra̠ddhēti̍ śrat - dhā ।
16) vā āpa̠ āpō̠ vai vā āpa̍ḥ ।
17) āpa̍-śśra̠ddhāg​ śra̠ddhā māpa̠ āpa̍-śśra̠ddhām ।
18) śra̠ddhā mē̠vaiva śra̠ddhāg​ śra̠ddhā mē̠va ।
18) śra̠ddhāmiti̍ śrat - dhām ।
19) ē̠vā rabhyā̠ rabhyai̠ vaivārabhya̍ ।
20) ā̠rabhya̍ ya̠jñēna̍ ya̠jñēnā̠ rabhyā̠rabhya̍ ya̠jñēna̍ ।
20) ā̠rabhyētyā̎ - rabhya̍ ।
21) ya̠jñēna̍ yajatē yajatē ya̠jñēna̍ ya̠jñēna̍ yajatē ।
22) ya̠ja̠ta̠ u̠bhaya̍ u̠bhayē̍ yajatē yajata u̠bhayē̎ ।
23) u̠bhayē̎ 'syāsyō̠bhaya̍ u̠bhayē̎ 'sya ।
24) a̠sya̠ dē̠va̠ma̠nu̠ṣyā dē̍vamanu̠ṣyā a̍syāsya dēvamanu̠ṣyāḥ ।
25) dē̠va̠ma̠nu̠ṣyā i̠ṣṭāyē̠ ṣṭāya̍ dēvamanu̠ṣyā dē̍vamanu̠ṣyā i̠ṣṭāya̍ ।
25) dē̠va̠ma̠nu̠ṣyā iti̍ dēva - ma̠nu̠ṣyāḥ ।
26) i̠ṣṭāya̠ śrachChradi̠ṣṭāyē̠ ṣṭāya̠ śrat ।
27) śra-dda̍dhatē dadhatē̠ śrachChra-dda̍dhatē ।
28) da̠dha̠tē̠ ta-tta-dda̍dhatē dadhatē̠ tat ।
29) tadā̍hu rāhu̠ sta-ttadā̍huḥ ।
30) ā̠hu̠ ratyatyā̍hu rāhu̠rati̍ ।
31) ati̠ vai vā atyati̠ vai ।
32) vā ē̠tā ē̠tā vai vā ē̠tāḥ ।
33) ē̠tā vartra̠ṃ vartra̍ mē̠tā ē̠tā vartra̎m ।
34) vartra̍-nnēdanti nēdanti̠ vartra̠ṃ vartra̍-nnēdanti ।
35) nē̠da̠ ntyatyati̍ nēdanti nēda̠ntyati̍ ।
36) ati̠ vācha̠ṃ vācha̠ matyati̠ vācha̎m ।
37) vācha̠-mmanō̠ manō̠ vācha̠ṃ vācha̠-mmana̍ḥ ।
38) manō̠ vāva vāva manō̠ manō̠ vāva ।
39) vāvaitā ē̠tā vāva vāvaitāḥ ।
40) ē̠tā na naitā ē̠tā na ।
41) nātyati̠ na nāti̍ ।
42) ati̍ nēdanti nēda̠ ntyatyati̍ nēdanti ।
43) nē̠da̠ ntītīti̍ nēdanti nēda̠ntīti̍ ।
44) iti̠ mana̍sā̠ mana̠sētīti̠ mana̍sā ।
45) mana̍sā̠ pra pra mana̍sā̠ mana̍sā̠ pra ।
46) pra ṇa̍yati nayati̠ pra pra ṇa̍yati ।
47) na̠ya̠tī̠ya mi̠ya-nna̍yati nayatī̠yam ।
48) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
49) vai manō̠ manō̠ vai vai mana̍ḥ ।
50) manō̠ 'nayā̠ 'nayā̠ manō̠ manō̠ 'nayā̎ ।
॥ 25 ॥ (50/56)

1) a̠nayai̠ vaivānayā̠ 'nayai̠va ।
2) ē̠vainā̍ ēnā ē̠vaivainā̎ḥ ।
3) ē̠nā̠ḥ pra prainā̍ ēnā̠ḥ pra ।
4) pra ṇa̍yati nayati̠ pra pra ṇa̍yati ।
5) na̠ya̠ tyaska̍nnahavi̠ raska̍nnahavi-rnayati naya̠ tyaska̍nnahaviḥ ।
6) aska̍nnahavi-rbhavati bhava̠ tyaska̍nnahavi̠ raska̍nnahavi-rbhavati ।
6) aska̍nnahavi̠rityaska̍nna - ha̠vi̠ḥ ।
7) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
8) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
9) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
10) vēda̍ yajñāyu̠dhāni̍ yajñāyu̠dhāni̠ vēda̠ vēda̍ yajñāyu̠dhāni̍ ।
11) ya̠jñā̠yu̠dhāni̠ sagṃ saṃ ya̍jñāyu̠dhāni̍ yajñāyu̠dhāni̠ sam ।
11) ya̠jñā̠yu̠dhānīti̍ yajña - ā̠yu̠dhāni̍ ।
12) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
13) bha̠ra̠ti̠ ya̠jñō ya̠jñō bha̍rati bharati ya̠jñaḥ ।
14) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
15) vai ya̍jñāyu̠dhāni̍ yajñāyu̠dhāni̠ vai vai ya̍jñāyu̠dhāni̍ ।
16) ya̠jñā̠yu̠dhāni̍ ya̠jñaṃ ya̠jñaṃ ya̍jñāyu̠dhāni̍ yajñāyu̠dhāni̍ ya̠jñam ।
16) ya̠jñā̠yu̠dhānīti̍ yajña - ā̠yu̠dhāni̍ ।
17) ya̠jña mē̠vaiva ya̠jñaṃ ya̠jña mē̠va ।
18) ē̠va ta-ttadē̠vaiva tat ।
19) ta-thsagṃ sa-nta-tta-thsam ।
20) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
21) bha̠ra̠ti̠ ya-dya-dbha̍rati bharati̠ yat ।
22) yadēka̍ mēka̠ mēka̍mēka̠ṃ ya-dyadēka̍ mēkam ।
23) ēka̍mēkagṃ sa̠mbharē̎-thsa̠mbharē̠ dēka̍mēka̠ mēka̍mēkagṃ sa̠mbharē̎t ।
23) ēka̍mēka̠mityēka̎m - ē̠ka̠m ।
24) sa̠mbharē̎-tpitṛdēva̠tyā̍ni pitṛdēva̠tyā̍ni sa̠mbharē̎-thsa̠mbharē̎-tpitṛdēva̠tyā̍ni ।
24) sa̠mbharē̠diti̍ saṃ - bharē̎t ।
25) pi̠tṛ̠dē̠va̠tyā̍ni syu-ssyuḥ pitṛdēva̠tyā̍ni pitṛdēva̠tyā̍ni syuḥ ।
25) pi̠tṛ̠dē̠va̠tyā̍nīti̍ pitṛ - dē̠va̠tyā̍ni ।
26) syu̠-rya-dya-thsyu̍-ssyu̠-ryat ।
27) ya-thsa̠ha sa̠ha ya-dya-thsa̠ha ।
28) sa̠ha sarvā̍ṇi̠ sarvā̍ṇi sa̠ha sa̠ha sarvā̍ṇi ।
29) sarvā̍ṇi mānu̠ṣāṇi̍ mānu̠ṣāṇi̠ sarvā̍ṇi̠ sarvā̍ṇi mānu̠ṣāṇi̍ ।
30) mā̠nu̠ṣāṇi̠ dvēdvē̠ dvēdvē̍ mānu̠ṣāṇi̍ mānu̠ṣāṇi̠ dvēdvē̎ ।
31) dvēdvē̠ sagṃ sa-ndvēdvē̠ dvēdvē̠ sam ।
31) dvēdvē̠ iti̠ dvē - dvē̠ ।
32) sa-mbha̍rati bharati̠ sagṃ sa-mbha̍rati ।
33) bha̠ra̠ti̠ yā̠jyā̠nu̠vā̠kya̍yō-ryājyānuvā̠kya̍yō-rbharati bharati yājyānuvā̠kya̍yōḥ ।
34) yā̠jyā̠nu̠vā̠kya̍yō rē̠vaiva yā̎jyānuvā̠kya̍yō-ryājyānuvā̠kya̍yō rē̠va ।
34) yā̠jyā̠nu̠vā̠kya̍yō̠riti̍ yājyā - a̠nu̠vā̠kya̍yōḥ ।
35) ē̠va rū̠pagṃ rū̠pa mē̠vaiva rū̠pam ।
36) rū̠pa-ṅka̍rōti karōti rū̠pagṃ rū̠pa-ṅka̍rōti ।
37) ka̠rō̠tyathō̠ athō̍ karōti karō̠tyathō̎ ।
38) athō̍ mithu̠na-mmi̍thu̠na mathō̠ athō̍ mithu̠nam ।
38) athō̠ ityathō̎ ।
39) mi̠thu̠na mē̠vaiva mi̍thu̠na-mmi̍thu̠na mē̠va ।
40) ē̠va yō ya ē̠vaiva yaḥ ।
41) yō vai vai yō yō vai ।
42) vai daśa̠ daśa̠ vai vai daśa̍ ।
43) daśa̍ yajñāyu̠dhāni̍ yajñāyu̠dhāni̠ daśa̠ daśa̍ yajñāyu̠dhāni̍ ।
44) ya̠jñā̠yu̠dhāni̠ vēda̠ vēda̍ yajñāyu̠dhāni̍ yajñāyu̠dhāni̠ vēda̍ ।
44) ya̠jñā̠yu̠dhānīti̍ yajña - ā̠yu̠dhāni̍ ।
45) vēda̍ mukha̠tō mu̍kha̠tō vēda̠ vēda̍ mukha̠taḥ ।
46) mu̠kha̠tō̎ 'syāsya mukha̠tō mu̍kha̠tō̎ 'sya ।
47) a̠sya̠ ya̠jñō ya̠jñō̎ 'syāsya ya̠jñaḥ ।
48) ya̠jñaḥ ka̍lpatē kalpatē ya̠jñō ya̠jñaḥ ka̍lpatē ।
49) ka̠lpa̠tē̠ sphya-ssphyaḥ ka̍lpatē kalpatē̠ sphyaḥ ।
50) sphyaścha̍ cha̠ sphya-ssphyaścha̍ ।
॥ 26 ॥ (50/60)

1) cha̠ ka̠pālā̍ni ka̠pālā̍ni cha cha ka̠pālā̍ni ।
2) ka̠pālā̍ni cha cha ka̠pālā̍ni ka̠pālā̍ni cha ।
3) chā̠gni̠hō̠tra̠hava̍ ṇyagnihōtra̠hava̍ṇī cha chāgnihōtra̠hava̍ṇī ।
4) a̠gni̠hō̠tra̠hava̍ṇī cha chāgnihōtra̠hava̍ ṇyagnihōtra̠hava̍ṇī cha ।
4) a̠gni̠hō̠tra̠hava̠ṇītya̍gnihōtra - hava̍nī ।
5) cha̠ śūrpa̠(gm̠) śūrpa̍-ñcha cha̠ śūrpa̎m ।
6) śūrpa̍-ñcha cha̠ śūrpa̠(gm̠) śūrpa̍-ñcha ।
7) cha̠ kṛ̠ṣṇā̠ji̠na-ṅkṛ̍ṣṇāji̠na-ñcha̍ cha kṛṣṇāji̠nam ।
8) kṛ̠ṣṇā̠ji̠na-ñcha̍ cha kṛṣṇāji̠na-ṅkṛ̍ṣṇāji̠na-ñcha̍ ।
8) kṛ̠ṣṇā̠ji̠namiti̍ kṛṣṇa - a̠ji̠nam ।
9) cha̠ śamyā̠ śamyā̍ cha cha̠ śamyā̎ ।
10) śamyā̍ cha cha̠ śamyā̠ śamyā̍ cha ।
11) chō̠lūkha̍la mu̠lūkha̍la-ñcha chō̠lūkha̍lam ।
12) u̠lūkha̍la-ñcha chō̠lūkha̍la mu̠lūkha̍la-ñcha ।
13) cha̠ musa̍la̠-mmusa̍la-ñcha cha̠ musa̍lam ।
14) musa̍la-ñcha cha̠ musa̍la̠-mmusa̍la-ñcha ।
15) cha̠ dṛ̠ṣa-ddṛ̠ṣach cha̍ cha dṛ̠ṣat ।
16) dṛ̠ṣach cha̍ cha dṛ̠ṣa-ddṛ̠ṣach cha̍ ।
17) chōpa̠lōpa̍lā cha̠ chōpa̍lā ।
18) upa̍lā cha̠ chōpa̠lōpa̍lā cha ।
19) chai̠tānyē̠tāni̍ cha chai̠tāni̍ ।
20) ē̠tāni̠ vai vā ē̠tānyē̠tāni̠ vai ।
21) vai daśa̠ daśa̠ vai vai daśa̍ ।
22) daśa̍ yajñāyu̠dhāni̍ yajñāyu̠dhāni̠ daśa̠ daśa̍ yajñāyu̠dhāni̍ ।
23) ya̠jñā̠yu̠dhāni̠ yō yō ya̍jñāyu̠dhāni̍ yajñāyu̠dhāni̠ yaḥ ।
23) ya̠jñā̠yu̠dhānīti̍ yajña - ā̠yu̠dhāni̍ ।
24) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
25) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
26) vēda̍ mukha̠tō mu̍kha̠tō vēda̠ vēda̍ mukha̠taḥ ।
27) mu̠kha̠tō̎ 'syāsya mukha̠tō mu̍kha̠tō̎ 'sya ।
28) a̠sya̠ ya̠jñō ya̠jñō̎ 'syāsya ya̠jñaḥ ।
29) ya̠jñaḥ ka̍lpatē kalpatē ya̠jñō ya̠jñaḥ ka̍lpatē ।
30) ka̠lpa̠tē̠ yō yaḥ ka̍lpatē kalpatē̠ yaḥ ।
31) yō vai vai yō yō vai ।
32) vai dē̠vēbhyō̍ dē̠vēbhyō̠ vai vai dē̠vēbhya̍ḥ ।
33) dē̠vēbhya̍ḥ prati̠prōchya̍ prati̠prōchya̍ dē̠vēbhyō̍ dē̠vēbhya̍ḥ prati̠prōchya̍ ।
34) pra̠ti̠prōchya̍ ya̠jñēna̍ ya̠jñēna̍ prati̠prōchya̍ prati̠prōchya̍ ya̠jñēna̍ ।
34) pra̠ti̠prōchyēti̍ prati - prōchya̍ ।
35) ya̠jñēna̠ yaja̍tē̠ yaja̍tē ya̠jñēna̍ ya̠jñēna̠ yaja̍tē ।
36) yaja̍tē ju̠ṣantē̍ ju̠ṣantē̠ yaja̍tē̠ yaja̍tē ju̠ṣantē̎ ।
37) ju̠ṣantē̎ 'syāsya ju̠ṣantē̍ ju̠ṣantē̎ 'sya ।
38) a̠sya̠ dē̠vā dē̠vā a̍syāsya dē̠vāḥ ।
39) dē̠vā ha̠vyagṃ ha̠vya-ndē̠vā dē̠vā ha̠vyam ।
40) ha̠vyagṃ ha̠vir-ha̠vir-ha̠vyagṃ ha̠vyagṃ ha̠viḥ ।
41) ha̠vi-rni̍ru̠pyamā̍ṇa-nniru̠pyamā̍ṇagṃ ha̠vir-ha̠vi-rni̍ru̠pyamā̍ṇam ।
42) ni̠ru̠pyamā̍ṇa ma̠bhya̍bhi ni̍ru̠pyamā̍ṇa-nniru̠pyamā̍ṇa ma̠bhi ।
42) ni̠ru̠pyamā̍ṇa̠miti̍ niḥ - u̠pyamā̍nam ।
43) a̠bhi ma̍ntrayēta mantrayētā̠bhya̍bhi ma̍ntrayēta ।
44) ma̠ntra̠yē̠tā̠gni ma̠gni-mma̍ntrayēta mantrayētā̠gnim ।
45) a̠gnigṃ hōtā̍ra̠(gm̠) hōtā̍ra ma̠gni ma̠gnigṃ hōtā̍ram ।
46) hōtā̍ra mi̠hē ha hōtā̍ra̠(gm̠) hōtā̍ra mi̠ha ।
47) i̠ha ta-nta mi̠hē ha tam ।
48) tagṃ hu̍vē huvē̠ ta-ntagṃ hu̍vē ।
49) hu̠va̠ itīti̍ huvē huva̠ iti̍ ।
50) iti̍ dē̠vēbhyō̍ dē̠vēbhya̠ itīti̍ dē̠vēbhya̍ḥ ।
॥ 27 ॥ (50/55)

1) dē̠vēbhya̍ ē̠vaiva dē̠vēbhyō̍ dē̠vēbhya̍ ē̠va ।
2) ē̠va pra̍ti̠prōchya̍ prati̠prō chyai̠vaiva pra̍ti̠prōchya̍ ।
3) pra̠ti̠prōchya̍ ya̠jñēna̍ ya̠jñēna̍ prati̠prōchya̍ prati̠prōchya̍ ya̠jñēna̍ ।
3) pra̠ti̠prōchyēti̍ prati - prōchya̍ ।
4) ya̠jñēna̍ yajatē yajatē ya̠jñēna̍ ya̠jñēna̍ yajatē ।
5) ya̠ja̠tē̠ ju̠ṣantē̍ ju̠ṣantē̍ yajatē yajatē ju̠ṣantē̎ ।
6) ju̠ṣantē̎ 'syāsya ju̠ṣantē̍ ju̠ṣantē̎ 'sya ।
7) a̠sya̠ dē̠vā dē̠vā a̍syāsya dē̠vāḥ ।
8) dē̠vā ha̠vyagṃ ha̠vya-ndē̠vā dē̠vā ha̠vyam ।
9) ha̠vya mē̠ṣa ē̠ṣa ha̠vyagṃ ha̠vya mē̠ṣaḥ ।
10) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
11) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
12) ya̠jñasya̠ grahō̠ grahō̍ ya̠jñasya̍ ya̠jñasya̠ graha̍ḥ ।
13) grahō̍ gṛhī̠tvā gṛ̍hī̠tvā grahō̠ grahō̍ gṛhī̠tvā ।
14) gṛ̠hī̠tvaivaiva gṛ̍hī̠tvā gṛ̍hī̠tvaiva ।
15) ē̠va ya̠jñēna̍ ya̠jñēnai̠vaiva ya̠jñēna̍ ।
16) ya̠jñēna̍ yajatē yajatē ya̠jñēna̍ ya̠jñēna̍ yajatē ।
17) ya̠ja̠tē̠ ta-tta-dya̍jatē yajatē̠ tat ।
18) tadu̍di̠ tvōdi̠tvā ta-ttadu̍di̠tvā ।
19) u̠di̠tvā vācha̠ṃ vācha̍ mudi̠ tvōdi̠tvā vācha̎m ।
20) vācha̍ṃ yachChati yachChati̠ vācha̠ṃ vācha̍ṃ yachChati ।
21) ya̠chCha̠ti̠ ya̠jñasya̍ ya̠jñasya̍ yachChati yachChati ya̠jñasya̍ ।
22) ya̠jñasya̠ dhṛtyai̠ dhṛtyai̍ ya̠jñasya̍ ya̠jñasya̠ dhṛtyai̎ ।
23) dhṛtyā̠ athō̠ athō̠ dhṛtyai̠ dhṛtyā̠ athō̎ ।
24) athō̠ mana̍sā̠ mana̠sā 'thō̠ athō̠ mana̍sā ।
24) athō̠ itya̠thō̎ ।
25) mana̍sā̠ vai vai mana̍sā̠ mana̍sā̠ vai ।
26) vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ ।
27) pra̠jāpa̍ti-rya̠jñaṃ ya̠jña-mpra̠jāpa̍tiḥ pra̠jāpa̍ti-rya̠jñam ।
27) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
28) ya̠jña ma̍tanu tātanuta ya̠jñaṃ ya̠jña ma̍tanuta ।
29) a̠ta̠nu̠ta̠ mana̍sā̠ mana̍sā 'tanutātanuta̠ mana̍sā ।
30) mana̍sai̠vaiva mana̍sā̠ mana̍sai̠va ।
31) ē̠va ta-ttadē̠vaiva tat ।
32) ta-dya̠jñaṃ ya̠jña-nta-tta-dya̠jñam ।
33) ya̠jña-nta̍nutē tanutē ya̠jñaṃ ya̠jña-nta̍nutē ।
34) ta̠nu̠tē̠ rakṣa̍sā̠(gm̠) rakṣa̍sā-ntanutē tanutē̠ rakṣa̍sām ।
35) rakṣa̍sā̠ mana̍nvavachārā̠ yāna̍nvavachārāya̠ rakṣa̍sā̠(gm̠) rakṣa̍sā̠ mana̍nvavachārāya ।
36) ana̍nvavachārāya̠ yō yō 'na̍nvavachārā̠ yāna̍nvavachārāya̠ yaḥ ।
36) ana̍nvavachārā̠yētyana̍nu - a̠va̠chā̠rā̠ya̠ ।
37) yō vai vai yō yō vai ।
38) vai ya̠jñaṃ ya̠jñaṃ vai vai ya̠jñam ।
39) ya̠jñaṃ yōgē̠ yōgē̍ ya̠jñaṃ ya̠jñaṃ yōgē̎ ।
40) yōga̠ āga̍ta̠ āga̍tē̠ yōgē̠ yōga̠ āga̍tē ।
41) āga̍tē yu̠nakti̍ yu̠naktyāga̍ta̠ āga̍tē yu̠nakti̍ ।
41) āga̍ta̠ ityā - ga̠tē̠ ।
42) yu̠nakti̍ yu̠ṅktē yu̠ṅktē yu̠nakti̍ yu̠nakti̍ yu̠ṅktē ।
43) yu̠ṅktē yu̍ñjā̠nēṣu̍ yuñjā̠nēṣu̍ yu̠ṅktē yu̠ṅktē yu̍ñjā̠nēṣu̍ ।
44) yu̠ñjā̠nēṣu̠ kaḥ kō yu̍ñjā̠nēṣu̍ yuñjā̠nēṣu̠ kaḥ ।
45) kastvā̎ tvā̠ kaḥ kastvā̎ ।
46) tvā̠ yu̠na̠kti̠ yu̠na̠kti̠ tvā̠ tvā̠ yu̠na̠kti̠ ।
47) yu̠na̠kti̠ sa sa yu̍nakti yunakti̠ saḥ ।
48) sa tvā̎ tvā̠ sa sa tvā̎ ।
49) tvā̠ yu̠na̠ktu̠ yu̠na̠ktu̠ tvā̠ tvā̠ yu̠na̠ktu̠ ।
50) yu̠na̠ktvitīti̍ yunaktu yuna̠ktviti̍ ।
51) ityā̍hā̠hē tītyā̍ha ।
52) ā̠ha̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti rāhāha pra̠jāpa̍tiḥ ।
53) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
53) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
54) vai kaḥ kō vai vai kaḥ ।
55) kaḥ pra̠jāpa̍tinā pra̠jāpa̍tinā̠ kaḥ kaḥ pra̠jāpa̍tinā ।
56) pra̠jāpa̍ti nai̠vaiva pra̠jāpa̍tinā pra̠jāpa̍ti nai̠va ।
56) pra̠jāpa̍ti̠nēti̍ pra̠jā - pa̠ti̠nā̠ ।
57) ē̠vaina̍ mēna mē̠ vaivaina̎m ।
58) ē̠na̠ṃ yu̠na̠kti̠ yu̠na̠ktyē̠na̠ mē̠na̠ṃ yu̠na̠kti̠ ।
59) yu̠na̠kti̠ yu̠ṅktē yu̠ṅktē yu̍nakti yunakti yu̠ṅktē ।
60) yu̠ṅktē yu̍ñjā̠nēṣu̍ yuñjā̠nēṣu̍ yu̠ṅktē yu̠ṅktē yu̍ñjā̠nēṣu̍ ।
61) yu̠ñjā̠nēṣviti̍ yuñjā̠nēṣu̍ ।
॥ 28 ॥ (61/68)
॥ a. 8 ॥

1) pra̠jāpa̍ti-rya̠jñān. ya̠jñā-npra̠jāpa̍tiḥ pra̠jāpa̍ti-rya̠jñān ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) ya̠jñā na̍sṛja tāsṛjata ya̠jñān. ya̠jñā na̍sṛjata ।
3) a̠sṛ̠ja̠ tā̠gni̠hō̠tra ma̍gnihō̠tra ma̍sṛja tāsṛjatā gnihō̠tram ।
4) a̠gni̠hō̠tra-ñcha̍ chāgnihō̠tra ma̍gnihō̠tra-ñcha̍ ।
4) a̠gni̠hō̠tramitya̍gni - hō̠tram ।
5) chā̠gni̠ṣṭō̠ma ma̍gniṣṭō̠ma-ñcha̍ chāgniṣṭō̠mam ।
6) a̠gni̠ṣṭō̠ma-ñcha̍ chāgniṣṭō̠ma ma̍gniṣṭō̠ma-ñcha̍ ।
6) a̠gni̠ṣṭō̠mamitya̍gni - stō̠mam ।
7) cha̠ pau̠rṇa̠mā̠sī-mpau̎rṇamā̠sī-ñcha̍ cha paurṇamā̠sīm ।
8) pau̠rṇa̠mā̠sī-ñcha̍ cha paurṇamā̠sī-mpau̎rṇamā̠sī-ñcha̍ ।
8) pau̠rṇa̠mā̠sīmiti̍ paurṇa - mā̠sīm ।
9) chō̠kthya̍ mu̠kthya̍-ñcha chō̠kthya̎m ।
10) u̠kthya̍-ñcha chō̠kthya̍ mu̠kthya̍-ñcha ।
11) chā̠mā̠vā̠syā̍ mamāvā̠syā̎-ñcha chāmāvā̠syā̎m ।
12) a̠mā̠vā̠syā̎-ñcha chāmāvā̠syā̍ mamāvā̠syā̎-ñcha ।
12) a̠mā̠vā̠syā̍mitya̍mā - vā̠syā̎m ।
13) chā̠ti̠rā̠tra ma̍tirā̠tra-ñcha̍ chātirā̠tram ।
14) a̠ti̠rā̠tra-ñcha̍ chātirā̠tra ma̍tirā̠tra-ñcha̍ ।
14) a̠ti̠rā̠tramitya̍ti - rā̠tram ।
15) cha̠ tāg​ stāg​ścha̍ cha̠ tān ।
16) tā nudu-ttāg​stā nut ।
17) uda̍mimī tāmimī̠ tōduda̍ mimīta ।
18) a̠mi̠mī̠ta̠ yāva̠-dyāva̍ damimī tāmimīta̠ yāva̍t ।
19) yāva̍dagnihō̠tra ma̍gnihō̠traṃ yāva̠-dyāva̍dagnihō̠tram ।
20) a̠gni̠hō̠tra māsī̠dāsī̍ dagnihō̠tra ma̍gnihō̠tra māsī̎t ।
20) a̠gni̠hō̠tramitya̍gni - hō̠tram ।
21) āsī̠-ttāvā̠-ntāvā̠ nāsī̠ dāsī̠-ttāvān̍ ।
22) tāvā̍ nagniṣṭō̠mō̎ 'gniṣṭō̠ma stāvā̠-ntāvā̍ nagniṣṭō̠maḥ ।
23) a̠gni̠ṣṭō̠mō yāva̍tī̠ yāva̍ tyagniṣṭō̠mō̎ 'gniṣṭō̠mō yāva̍tī ।
23) a̠gni̠ṣṭō̠ma itya̍gni - stō̠maḥ ।
24) yāva̍tī paurṇamā̠sī pau̎rṇamā̠sī yāva̍tī̠ yāva̍tī paurṇamā̠sī ।
25) pau̠rṇa̠mā̠sī tāvā̠-ntāvā̎-npaurṇamā̠sī pau̎rṇamā̠sī tāvān̍ ।
25) pau̠rṇa̠mā̠sīti̍ paurṇa - mā̠sī ।
26) tāvā̍ nu̠kthya̍ u̠kthya̍ stāvā̠-ntāvā̍ nu̠kthya̍ḥ ।
27) u̠kthyō̍ yāva̍tī̠ yāva̍tyu̠kthya̍ u̠kthyō̍ yāva̍tī ।
28) yāva̍tyamāvā̠syā̍ 'māvā̠syā̍ yāva̍tī̠ yāva̍tyamāvā̠syā̎ ।
29) a̠mā̠vā̠syā̍ tāvā̠-ntāvā̍ namāvā̠syā̍ 'māvā̠syā̍ tāvān̍ ।
29) a̠mā̠vā̠syētya̍mā - vā̠syā̎ ।
30) tāvā̍ natirā̠trō̍ 'tirā̠tra stāvā̠-ntāvā̍ natirā̠traḥ ।
31) a̠ti̠rā̠trō yō yō̍ 'tirā̠trō̍ 'tirā̠trō yaḥ ।
31) a̠ti̠rā̠tra itya̍ti - rā̠traḥ ।
32) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
33) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
34) vi̠dvā na̍gnihō̠tra ma̍gnihō̠traṃ vi̠dvān. vi̠dvā na̍gnihō̠tram ।
35) a̠gni̠hō̠tra-ñju̠hōti̍ ju̠hō tya̍gnihō̠tra ma̍gnihō̠tra-ñju̠hōti̍ ।
35) a̠gni̠hō̠tramitya̍gni - hō̠tram ।
36) ju̠hōti̠ yāva̠-dyāva̍j ju̠hōti̍ ju̠hōti̠ yāva̍t ।
37) yāva̍ dagniṣṭō̠mē nā̎gniṣṭō̠mēna̠ yāva̠-dyāva̍ dagniṣṭō̠mēna̍ ।
38) a̠gni̠ṣṭō̠mē nō̍pā̠pnō tyu̍pā̠pnō tya̍gniṣṭō̠mē nā̎gniṣṭō̠mē nō̍pā̠pnōti̍ ।
38) a̠gni̠ṣṭō̠mēnētya̍gni - stō̠mēna̍ ।
39) u̠pā̠pnōti̠ tāva̠-ttāva̍dupā̠pnō tyu̍pā̠pnōti̠ tāva̍t ।
39) u̠pā̠pnōtītyu̍pa - ā̠pnōti̍ ।
40) tāva̠ dupōpa̠ tāva̠-ttāva̠ dupa̍ ।
41) upā̎pnō tyāpnō̠ tyu pōpā̎pnōti ।
42) ā̠pnō̠ti̠ yō ya ā̎pnō tyāpnōti̠ yaḥ ।
43) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
44) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
45) vi̠dvā-npau̎rṇamā̠sī-mpau̎rṇamā̠sīṃ vi̠dvān. vi̠dvā-npau̎rṇamā̠sīm ।
46) pau̠rṇa̠mā̠sīṃ yaja̍tē̠ yaja̍tē paurṇamā̠sī-mpau̎rṇamā̠sīṃ yaja̍tē ।
46) pau̠rṇa̠mā̠sīmiti̍ paurṇa - mā̠sīm ।
47) yaja̍tē̠ yāva̠-dyāva̠-dyaja̍tē̠ yaja̍tē̠ yāva̍t ।
48) yāva̍ du̠kthyē̍ nō̠kthyē̍na̠ yāva̠-dyāva̍ du̠kthyē̍na ।
49) u̠kthyē̍ nōpā̠pnō tyu̍pā̠pnō tyu̠kthyē̍ nō̠kthyē̍nōpā̠pnōti̍ ।
50) u̠pā̠pnōti̠ tāva̠-ttāva̍dupā̠pnō tyu̍pā̠pnōti̠ tāva̍t ।
50) u̠pā̠pnōtītyu̍pa - ā̠pnōti̍ ।
॥ 29 ॥ (50/66)

1) tāva̠ dupōpa̠ tāva̠-ttāva̠ dupa̍ ।
2) upā̎pnō tyāpnō̠ tyupōpā̎pnōti ।
3) ā̠pnō̠ti̠ yō ya ā̎pnō tyāpnōti̠ yaḥ ।
4) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
5) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
6) vi̠dvā na̍māvā̠syā̍ mamāvā̠syā̎ṃ vi̠dvān. vi̠dvā na̍māvā̠syā̎m ।
7) a̠mā̠vā̠syā̎ṃ yaja̍tē̠ yaja̍tē 'māvā̠syā̍ mamāvā̠syā̎ṃ yaja̍tē ।
7) a̠mā̠vā̠syā̍mitya̍mā - vā̠syā̎m ।
8) yaja̍tē̠ yāva̠-dyāva̠-dyaja̍tē̠ yaja̍tē̠ yāva̍t ।
9) yāva̍ datirā̠trē ṇā̍tirā̠trēṇa̠ yāva̠-dyāva̍ datirā̠trēṇa̍ ।
10) a̠ti̠rā̠trē ṇō̍pā̠pnō tyu̍pā̠pnō tya̍tirā̠trē ṇā̍tirā̠trē ṇō̍pā̠pnōti̍ ।
10) a̠ti̠rā̠trēṇētya̍ti - rā̠trēṇa̍ ।
11) u̠pā̠pnōti̠ tāva̠-ttāva̍dupā̠pnō tyu̍pā̠pnōti̠ tāva̍t ।
11) u̠pā̠pnōtītyu̍pa - ā̠pnōti̍ ।
12) tāva̠ dupōpa̠ tāva̠-ttāva̠ dupa̍ ।
13) upā̎pnō tyāpnō̠ tyupōpā̎pnōti ।
14) ā̠pnō̠ti̠ pa̠ra̠mē̠ṣṭhina̍ḥ paramē̠ṣṭhina̍ āpnō tyāpnōti paramē̠ṣṭhina̍ḥ ।
15) pa̠ra̠mē̠ṣṭhinō̠ vai vai pa̍ramē̠ṣṭhina̍ḥ paramē̠ṣṭhinō̠ vai ।
16) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
17) ē̠ṣa ya̠jñō ya̠jña ē̠ṣa ē̠ṣa ya̠jñaḥ ।
18) ya̠jñō 'grē 'grē̍ ya̠jñō ya̠jñō 'grē̎ ।
19) agra̍ āsī dāsī̠ dagrē 'gra̍ āsīt ।
20) ā̠sī̠-ttēna̠ tēnā̍sī dāsī̠-ttēna̍ ।
21) tēna̠ sa sa tēna̠ tēna̠ saḥ ।
22) sa pa̍ra̠mā-mpa̍ra̠māgṃ sa sa pa̍ra̠mām ।
23) pa̠ra̠mā-ṅkāṣṭhā̠-ṅkāṣṭhā̎-mpara̠mā-mpa̍ra̠mā-ṅkāṣṭhā̎m ।
24) kāṣṭhā̍ magachCha dagachCha̠-tkāṣṭhā̠-ṅkāṣṭhā̍ magachChat ।
25) a̠ga̠chCha̠-ttēna̠ tēnā̍gachCha dagachCha̠-ttēna̍ ।
26) tēna̍ pra̠jāpa̍ti-mpra̠jāpa̍ti̠-ntēna̠ tēna̍ pra̠jāpa̍tim ।
27) pra̠jāpa̍ti-nni̠ravā̍sāyaya-nni̠ravā̍sāyaya-tpra̠jāpa̍ti-mpra̠jāpa̍ti-nni̠ravā̍sāyayat ।
27) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
28) ni̠ravā̍sāyaya̠-ttēna̠ tēna̍ ni̠ravā̍sāyaya-nni̠ravā̍sāyaya̠-ttēna̍ ।
28) ni̠ravā̍sāyaya̠diti̍ niḥ - avā̍sāyayat ।
29) tēna̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ stēna̠ tēna̍ pra̠jāpa̍tiḥ ।
30) pra̠jāpa̍tiḥ para̠mā-mpa̍ra̠mā-mpra̠jāpa̍tiḥ pra̠jāpa̍tiḥ para̠mām ।
30) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
31) pa̠ra̠mā-ṅkāṣṭhā̠-ṅkāṣṭhā̎-mpara̠mā-mpa̍ra̠mā-ṅkāṣṭhā̎m ।
32) kāṣṭhā̍ magachCha dagachCha̠-tkāṣṭhā̠-ṅkāṣṭhā̍ magachChat ।
33) a̠ga̠chCha̠-ttēna̠ tēnā̍gachCha dagachCha̠-ttēna̍ ।
34) tēnē ndra̠ mindra̠-ntēna̠ tēnē ndra̎m ।
35) indra̍-nni̠ravā̍sāyaya-nni̠ravā̍sāyaya̠ dindra̠ mindra̍-nni̠ravā̍sāyayat ।
36) ni̠ravā̍sāyaya̠-ttēna̠ tēna̍ ni̠ravā̍sāyaya-nni̠ravā̍sāyaya̠-ttēna̍ ।
36) ni̠ravā̍sāyaya̠diti̍ niḥ - avā̍sāyayat ।
37) tēnē ndra̠ indra̠ stēna̠ tēnē ndra̍ḥ ।
38) indra̍ḥ para̠mā-mpa̍ra̠mā mindra̠ indra̍ḥ para̠mām ।
39) pa̠ra̠mā-ṅkāṣṭhā̠-ṅkāṣṭhā̎-mpara̠mā-mpa̍ra̠mā-ṅkāṣṭhā̎m ।
40) kāṣṭhā̍ magachCha dagachCha̠-tkāṣṭhā̠-ṅkāṣṭhā̍ magachChat ।
41) a̠ga̠chCha̠-ttēna̠ tēnā̍gachCha dagachCha̠-ttēna̍ ।
42) tēnā̠gnīṣōmā̍ va̠gnīṣōmau̠ tēna̠ tēnā̠gnīṣōmau̎ ।
43) a̠gnīṣōmau̍ ni̠ravā̍sāyaya-nni̠ravā̍sāyaya da̠gnīṣōmā̍ va̠gnīṣōmau̍ ni̠ravā̍sāyayat ।
43) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
44) ni̠ravā̍sāyaya̠-ttēna̠ tēna̍ ni̠ravā̍sāyaya-nni̠ravā̍sāyaya̠-ttēna̍ ।
44) ni̠ravā̍sāyaya̠diti̍ niḥ - avā̍sāyayat ।
45) tēnā̠gnīṣōmā̍ va̠gnīṣōmau̠ tēna̠ tēnā̠gnīṣōmau̎ ।
46) a̠gnīṣōmau̍ para̠mā-mpa̍ra̠mā ma̠gnīṣōmā̍ va̠gnīṣōmau̍ para̠mām ।
46) a̠gnīṣōmā̠vitya̠gnī - sōmau̎ ।
47) pa̠ra̠mā-ṅkāṣṭhā̠-ṅkāṣṭhā̎-mpara̠mā-mpa̍ra̠mā-ṅkāṣṭhā̎m ।
48) kāṣṭhā̍ magachChatā magachChatā̠-ṅkāṣṭhā̠-ṅkāṣṭhā̍ magachChatām ।
49) a̠ga̠chCha̠tā̠ṃ yō yō̍ 'gachChatā magachChatā̠ṃ yaḥ ।
50) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
॥ 30 ॥ (50/60)

1) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
2) vi̠dvā-nda̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau vi̠dvān. vi̠dvā-nda̍r​śapūrṇamā̠sau ।
3) da̠r̠śa̠pū̠rṇa̠mā̠sau yaja̍tē̠ yaja̍tē dar​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau yaja̍tē ।
3) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
4) yaja̍tē para̠mā-mpa̍ra̠māṃ yaja̍tē̠ yaja̍tē para̠mām ।
5) pa̠ra̠mā mē̠vaiva pa̍ra̠mā-mpa̍ra̠mā mē̠va ।
6) ē̠va kāṣṭhā̠-ṅkāṣṭhā̍ mē̠vaiva kāṣṭhā̎m ।
7) kāṣṭhā̎-ṅgachChati gachChati̠ kāṣṭhā̠-ṅkāṣṭhā̎-ṅgachChati ।
8) ga̠chCha̠ti̠ yō yō ga̍chChati gachChati̠ yaḥ ।
9) yō vai vai yō yō vai ।
10) vai prajā̍tēna̠ prajā̍tēna̠ vai vai prajā̍tēna ।
11) prajā̍tēna ya̠jñēna̍ ya̠jñēna̠ prajā̍tēna̠ prajā̍tēna ya̠jñēna̍ ।
11) prajā̍tē̠nēti̠ pra - jā̠tē̠na̠ ।
12) ya̠jñēna̠ yaja̍tē̠ yaja̍tē ya̠jñēna̍ ya̠jñēna̠ yaja̍tē ।
13) yaja̍tē̠ pra pra yaja̍tē̠ yaja̍tē̠ pra ।
14) pra pra̠jayā̎ pra̠jayā̠ pra pra pra̠jayā̎ ।
15) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
15) pra̠jayēti̍ pra - jayā̎ ।
16) pa̠śubhi̍-rmithu̠nai-rmi̍thu̠naiḥ pa̠śubhi̍ḥ pa̠śubhi̍-rmithu̠naiḥ ।
16) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
17) mi̠thu̠nai-rjā̍yatē jāyatē mithu̠nai-rmi̍thu̠nai-rjā̍yatē ।
18) jā̠ya̠tē̠ dvāda̍śa̠ dvāda̍śa jāyatē jāyatē̠ dvāda̍śa ।
19) dvāda̍śa̠ māsā̠ māsā̠ dvāda̍śa̠ dvāda̍śa̠ māsā̎ḥ ।
20) māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rō māsā̠ māsā̎-ssaṃvathsa̠raḥ ।
21) sa̠ṃva̠thsa̠rō dvāda̍śa̠ dvāda̍śa saṃvathsa̠ra-ssa̍ṃvathsa̠rō dvāda̍śa ।
21) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
22) dvāda̍śa dva̠ndvāni̍ dva̠ndvāni̠ dvāda̍śa̠ dvāda̍śa dva̠ndvāni̍ ।
23) dva̠ndvāni̍ dar​śapūrṇamā̠sayō̎-rdar​śapūrṇamā̠sayō̎-rdva̠ndvāni̍ dva̠ndvāni̍ dar​śapūrṇamā̠sayō̎ḥ ।
23) dva̠ndvānīti̍ dvaṃ - dvāni̍ ।
24) da̠r̠śa̠pū̠rṇa̠mā̠sayō̠ stāni̠ tāni̍ dar​śapūrṇamā̠sayō̎-rdar​śapūrṇamā̠sayō̠ stāni̍ ।
24) da̠r̠śa̠pū̠rṇa̠mā̠sayō̠riti̍ dar​śa - pū̠rṇa̠mā̠sayō̎ḥ ।
25) tāni̍ sa̠mpādyā̍ni sa̠mpādyā̍ni̠ tāni̠ tāni̍ sa̠mpādyā̍ni ।
26) sa̠mpādyā̠nī tīti̍ sa̠mpādyā̍ni sa̠mpādyā̠nī ti̍ ।
26) sa̠mpādyā̠nīti̍ saṃ - pādyā̍ni ।
27) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
28) ā̠hu̠-rva̠thsaṃ va̠thsa mā̍hu rāhu-rva̠thsam ।
29) va̠thsa-ñcha̍ cha va̠thsaṃ va̠thsa-ñcha̍ ।
30) chō̠pā̠va̠sṛ̠ja tyu̍pāvasṛ̠jati̍ cha chōpāvasṛ̠jati̍ ।
31) u̠pā̠va̠sṛ̠ja tyu̠khā mu̠khā mu̍pāvasṛ̠ja tyu̍pāvasṛ̠ja tyu̠khām ।
31) u̠pā̠va̠sṛ̠jatītyu̍pa - a̠va̠sṛ̠jati̍ ।
32) u̠khā-ñcha̍ chō̠khā mu̠khā-ñcha̍ ।
33) chādhyadhi̍ cha̠ chādhi̍ ।
34) adhi̍ śrayati śraya̠ tyadhyadhi̍ śrayati ।
35) śra̠ya̠tyavāva̍ śrayati śraya̠tyava̍ ।
36) ava̍ cha̠ chāvāva̍ cha ।
37) cha̠ hanti̠ hanti̍ cha cha̠ hanti̍ ।
38) hanti̍ dṛ̠ṣadau̍ dṛ̠ṣadau̠ hanti̠ hanti̍ dṛ̠ṣadau̎ ।
39) dṛ̠ṣadau̍ cha cha dṛ̠ṣadau̍ dṛ̠ṣadau̍ cha ।
40) cha̠ sa̠māha̍nti sa̠māha̍nti cha cha sa̠māha̍nti ।
41) sa̠māha̠ ntyadhyadhi̍ sa̠māha̍nti sa̠māha̠ ntyadhi̍ ।
41) sa̠māha̠ntīti̍ saṃ - āha̍nti ।
42) adhi̍ cha̠ chādhyadhi̍ cha ।
43) cha̠ vapa̍tē̠ vapa̍tē cha cha̠ vapa̍tē ।
44) vapa̍tē ka̠pālā̍ni ka̠pālā̍ni̠ vapa̍tē̠ vapa̍tē ka̠pālā̍ni ।
45) ka̠pālā̍ni cha cha ka̠pālā̍ni ka̠pālā̍ni cha ।
46) chōpōpa̍ cha̠ chōpa̍ ।
47) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
48) da̠dhā̠ti̠ pu̠rō̠ḍāśa̍-mpurō̠ḍāśa̍-ndadhāti dadhāti purō̠ḍāśa̎m ।
49) pu̠rō̠ḍāśa̍-ñcha cha purō̠ḍāśa̍-mpurō̠ḍāśa̍-ñcha ।
50) chā̠dhi̠śraya̍ tyadhi̠śraya̍ti cha chādhi̠śraya̍ti ।
॥ 31 ॥ (50/60)

1) a̠dhi̠śraya̠ tyājya̠ mājya̍ madhi̠śraya̍ tyadhi̠śraya̠ tyājya̎m ।
1) a̠dhi̠śraya̠tītya̍dhi - śraya̍ti ।
2) ājya̍-ñcha̠ chājya̠ mājya̍-ñcha ।
3) cha̠ sta̠mba̠ya̠ju-ssta̍mbaya̠juścha̍ cha stambaya̠juḥ ।
4) sta̠mba̠ya̠juścha̍ cha stambaya̠ju-ssta̍mbaya̠juścha̍ ।
4) sta̠mba̠ya̠juriti̍ stamba - ya̠juḥ ।
5) cha̠ hara̍ti̠ hara̍ti cha cha̠ hara̍ti ।
6) hara̍tya̠ bhya̍bhi hara̍ti̠ hara̍ tya̠bhi ।
7) a̠bhi cha̍ chā̠bhya̍bhi cha̍ ।
8) cha̠ gṛ̠hṇā̠ti̠ gṛ̠hṇā̠ti̠ cha̠ cha̠ gṛ̠hṇā̠ti̠ ।
9) gṛ̠hṇā̠ti̠ vēdi̠ṃ vēdi̍-ṅgṛhṇāti gṛhṇāti̠ vēdi̎m ।
10) vēdi̍-ñcha cha̠ vēdi̠ṃ vēdi̍-ñcha ।
11) cha̠ pa̠ri̠gṛ̠hṇāti̍ parigṛ̠hṇāti̍ cha cha parigṛ̠hṇāti̍ ।
12) pa̠ri̠gṛ̠hṇāti̠ patnī̠-mpatnī̎-mparigṛ̠hṇāti̍ parigṛ̠hṇāti̠ patnī̎m ।
12) pa̠ri̠gṛ̠hṇātīti̍ pari - gṛ̠hṇāti̍ ।
13) patnī̎-ñcha cha̠ patnī̠-mpatnī̎-ñcha ।
14) cha̠ sagṃ sa-ñcha̍ cha̠ sam ।
15) sa-nna̍hyati nahyati̠ sagṃ sa-nna̍hyati ।
16) na̠hya̠ti̠ prōkṣa̍ṇī̠ḥ prōkṣa̍ṇī-rnahyati nahyati̠ prōkṣa̍ṇīḥ ।
17) prōkṣa̍ṇīścha cha̠ prōkṣa̍ṇī̠ḥ prōkṣa̍ṇīścha ।
17) prōkṣa̍ṇī̠riti̍ pra - ukṣa̍ṇīḥ ।
18) chā̠sā̠daya̍ tyāsā̠daya̍ti cha chāsā̠daya̍ti ।
19) ā̠sā̠daya̠ tyājya̠ mājya̍ māsā̠daya̍ tyāsā̠daya̠ tyājya̎m ।
19) ā̠sā̠daya̠tītyā̎ - sā̠daya̍ti ।
20) ājya̍-ñcha̠ chājya̠ mājya̍-ñcha ।
21) chai̠tā nyē̠tāni̍ cha chai̠tāni̍ ।
22) ē̠tāni̠ vai vā ē̠tā nyē̠tāni̠ vai ।
23) vai dvāda̍śa̠ dvāda̍śa̠ vai vai dvāda̍śa ।
24) dvāda̍śa dva̠ndvāni̍ dva̠ndvāni̠ dvāda̍śa̠ dvāda̍śa dva̠ndvāni̍ ।
25) dva̠ndvāni̍ dar​śapūrṇamā̠sayō̎-rdar​śapūrṇamā̠sayō̎-rdva̠ndvāni̍ dva̠ndvāni̍ dar​śapūrṇamā̠sayō̎ḥ ।
25) dva̠ndvānīti̍ dvaṃ - dvāni̍ ।
26) da̠r̠śa̠pū̠rṇa̠mā̠sayō̠ stāni̠ tāni̍ dar​śapūrṇamā̠sayō̎-rdar​śapūrṇamā̠sayō̠ stāni̍ ।
26) da̠r̠śa̠pū̠rṇa̠mā̠sayō̠riti̍ dar​śa - pū̠rṇa̠mā̠sayō̎ḥ ।
27) tāni̠ yō ya stāni̠ tāni̠ yaḥ ।
28) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
29) ē̠vagṃ sa̠mpādya̍ sa̠mpādyai̠va mē̠vagṃ sa̠mpādya̍ ।
30) sa̠mpādya̠ yaja̍tē̠ yaja̍tē sa̠mpādya̍ sa̠mpādya̠ yaja̍tē ।
30) sa̠mpādyēti̍ saṃ - pādya̍ ।
31) yaja̍tē̠ prajā̍tēna̠ prajā̍tēna̠ yaja̍tē̠ yaja̍tē̠ prajā̍tēna ।
32) prajā̍tē nai̠vaiva prajā̍tēna̠ prajā̍tē nai̠va ।
32) prajā̍tē̠nēti̠ pra - jā̠tē̠na̠ ।
33) ē̠va ya̠jñēna̍ ya̠jñē nai̠vaiva ya̠jñēna̍ ।
34) ya̠jñēna̍ yajatē yajatē ya̠jñēna̍ ya̠jñēna̍ yajatē ।
35) ya̠ja̠tē̠ pra pra ya̍jatē yajatē̠ pra ।
36) pra pra̠jayā̎ pra̠jayā̠ pra pra pra̠jayā̎ ।
37) pra̠jayā̍ pa̠śubhi̍ḥ pa̠śubhi̍ḥ pra̠jayā̎ pra̠jayā̍ pa̠śubhi̍ḥ ।
37) pra̠jayēti̍ pra - jayā̎ ।
38) pa̠śubhi̍-rmithu̠nai-rmi̍thu̠naiḥ pa̠śubhi̍ḥ pa̠śubhi̍-rmithu̠naiḥ ।
38) pa̠śubhi̠riti̍ pa̠śu - bhi̠ḥ ।
39) mi̠thu̠nai-rjā̍yatē jāyatē mithu̠nai-rmi̍thu̠nai-rjā̍yatē ।
40) jā̠ya̠ta̠ iti̍ jāyatē ।
॥ 32 ॥ (40/51)
॥ a. 9 ॥

1) dhru̠vō̎ 'syasi dhru̠vō dhru̠vō̍ 'si ।
2) a̠si̠ dhru̠vō dhru̠vō̎ 'syasi dhru̠vaḥ ।
3) dhru̠vō̍ 'ha ma̠ha-ndhru̠vō dhru̠vō̍ 'ham ।
4) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tē ṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
5) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
5) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
6) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
7) ityā̍hā̠hē tītyā̍ha ।
8) ā̠ha̠ dhru̠vā-ndhru̠vā nā̍hāha dhru̠vān ।
9) dhru̠vā nē̠vaiva dhru̠vā-ndhru̠vā nē̠va ।
10) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
11) ē̠nā̠n ku̠ru̠tē̠ ku̠ru̠ta̠ ē̠nā̠ nē̠nā̠n ku̠ru̠tē̠ ।
12) ku̠ru̠ta̠ u̠gra u̠graḥ ku̍rutē kuruta u̠graḥ ।
13) u̠grō̎ 'syasyu̠gra u̠grō̍ 'si ।
14) a̠syu̠gra u̠grō̎ 'syasyu̠graḥ ।
15) u̠grō̍ 'ha ma̠ha mu̠gra u̠grō̍ 'ham ।
16) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tēṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
17) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
17) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
18) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
19) ityā̍hā̠hē tītyā̍ha ।
20) ā̠hā pra̍tivādi̠nō 'pra̍tivādina āhā̠hā pra̍tivādinaḥ ।
21) apra̍tivādina ē̠vai vāpra̍tivādi̠nō 'pra̍tivādina ē̠va ।
21) apra̍tivādina̠ ityapra̍ti - vā̠di̠na̠ḥ ।
22) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
23) ē̠nā̠n ku̠ru̠tē̠ ku̠ru̠ta̠ ē̠nā̠ nē̠nā̠n ku̠ru̠tē̠ ।
24) ku̠ru̠tē̠ 'bhi̠bhū ra̍bhi̠bhūḥ ku̍rutē kurutē 'bhi̠bhūḥ ।
25) a̠bhi̠bhū ra̍syasyabhi̠bhū ra̍bhi̠bhū ra̍si ।
25) a̠bhi̠bhūritya̍bhi - bhūḥ ।
26) a̠sya̠bhi̠bhū ra̍bhi̠bhū ra̍syasyabhi̠bhūḥ ।
27) a̠bhi̠bhū ra̠ha ma̠ha ma̍bhi̠bhū ra̍bhi̠bhū ra̠ham ।
27) a̠bhi̠bhūritya̍bhi - bhūḥ ।
28) a̠hagṃ sa̍jā̠tēṣu̍ sajā̠tēṣva̠ha ma̠hagṃ sa̍jā̠tēṣu̍ ।
29) sa̠jā̠tēṣu̍ bhūyāsa-mbhūyāsagṃ sajā̠tēṣu̍ sajā̠tēṣu̍ bhūyāsam ।
29) sa̠jā̠tēṣviti̍ sa - jā̠tēṣu̍ ।
30) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
31) ityā̍hā̠hē tītyā̍ha ।
32) ā̠ha̠ yō ya ā̍hāha̠ yaḥ ।
33) ya ē̠vaiva yō ya ē̠va ।
34) ē̠vaina̍ mēna mē̠vaivaina̎m ।
35) ē̠na̠-mpra̠tyu̠tpipī̍tē pratyu̠tpipī̍ta ēna mēna-mpratyu̠tpipī̍tē ।
36) pra̠tyu̠tpipī̍tē̠ ta-nta-mpra̍tyu̠tpipī̍tē pratyu̠tpipī̍tē̠ tam ।
36) pra̠tyu̠tpipī̍ta̠ iti̍ prati - u̠tpipī̍tē ।
37) ta mupōpa̠ ta-nta mupa̍ ।
38) upā̎syatē 'syata̠ upōpā̎syatē ।
39) a̠sya̠tē̠ yu̠najmi̍ yu̠na jmya̍syatē 'syatē yu̠najmi̍ ।
40) yu̠najmi̍ tvā tvā yu̠najmi̍ yu̠najmi̍ tvā ।
41) tvā̠ brahma̍ṇā̠ brahma̍ṇā tvā tvā̠ brahma̍ṇā ।
42) brahma̍ṇā̠ daivyē̍na̠ daivyē̍na̠ brahma̍ṇā̠ brahma̍ṇā̠ daivyē̍na ।
43) daivyē̠nē tīti̠ daivyē̍na̠ daivyē̠nē ti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
46) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
47) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
48) a̠gnē-ryōgō̠ yōgō̠ 'gnē ra̠gnē-ryōga̍ḥ ।
49) yōga̠ stēna̠ tēna̠ yōgō̠ yōga̠ stēna̍ ।
50) tēnai̠ vaiva tēna̠ tēnai̠va ।
॥ 33 ॥ (50/57)

1) ē̠vaina̍ mēna mē̠vai vaina̎m ।
2) ē̠na̠ṃ yu̠na̠kti̠ yu̠na̠-ktyē̠na̠ mē̠na̠ṃ yu̠na̠kti̠ ।
3) yu̠na̠kti̠ ya̠jñasya̍ ya̠jñasya̍ yunakti yunakti ya̠jñasya̍ ।
4) ya̠jñasya̠ vai vai ya̠jñasya̍ ya̠jñasya̠ vai ।
5) vai samṛ̍ddhēna̠ samṛ̍ddhēna̠ vai vai samṛ̍ddhēna ।
6) samṛ̍ddhēna dē̠vā dē̠vā-ssamṛ̍ddhēna̠ samṛ̍ddhēna dē̠vāḥ ।
6) samṛ̍ddhē̠nēti̠ saṃ - ṛ̠ddhē̠na̠ ।
7) dē̠vā-ssu̍va̠rgagṃ su̍va̠rga-ndē̠vā dē̠vā-ssu̍va̠rgam ।
8) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
8) su̠va̠rgamiti̍ suvaḥ - gam ।
9) lō̠ka mā̍ya-nnāyann ँlō̠kam ँlō̠ka mā̍yann ।
10) ā̠ya̠n̠. ya̠jñasya̍ ya̠jñasyā̍ya-nnāyan. ya̠jñasya̍ ।
11) ya̠jñasya̠ vyṛ̍ddhēna̠ vyṛ̍ddhēna ya̠jñasya̍ ya̠jñasya̠ vyṛ̍ddhēna ।
12) vyṛ̍ddhē̠nāsu̍rā̠ nasu̍rā̠n vyṛ̍ddhēna̠ vyṛ̍ddhē̠nāsu̍rān ।
12) vyṛ̍ddhē̠nēti̠ vi - ṛ̠ddhē̠na̠ ।
13) asu̍rā̠-nparā̠ parā 'su̍rā̠ nasu̍rā̠-nparā̎ ।
14) parā̍ 'bhāvaya-nnabhāvaya̠-nparā̠ parā̍ 'bhāvayann ।
15) a̠bhā̠va̠ya̠n̠. ya-dyada̍bhāvaya-nnabhāvaya̠n̠. yat ।
16) ya-nmē̍ mē̠ ya-dya-nmē̎ ।
17) mē̠ a̠gnē̠ 'gnē̠ mē̠ mē̠ a̠gnē̠ ।
18) a̠gnē̠ a̠syāsyāgnē̎ 'gnē a̠sya ।
19) a̠sya ya̠jñasya̍ ya̠jña syā̠syāsya ya̠jñasya̍ ।
20) ya̠jñasya̠ riṣyā̠-driṣyā̎-dya̠jñasya̍ ya̠jñasya̠ riṣyā̎t ।
21) riṣyā̠ ditīti̠ riṣyā̠-driṣyā̠ diti̍ ।
22) ityā̍hā̠hē tītyā̍ha ।
23) ā̠ha̠ ya̠jñasya̍ ya̠jña syā̍hāha ya̠jñasya̍ ।
24) ya̠jñasyai̠ vaiva ya̠jñasya̍ ya̠jñasyai̠va ।
25) ē̠va ta-ttadē̠ vaiva tat ।
26) ta-thsamṛ̍ddhēna̠ samṛ̍ddhēna̠ ta-tta-thsamṛ̍ddhēna ।
27) samṛ̍ddhēna̠ yaja̍mānō̠ yaja̍māna̠-ssamṛ̍ddhēna̠ samṛ̍ddhēna̠ yaja̍mānaḥ ।
27) samṛ̍ddhē̠nēti̠ saṃ - ṛ̠ddhē̠na̠ ।
28) yaja̍māna-ssuva̠rgagṃ su̍va̠rgaṃ yaja̍mānō̠ yaja̍māna-ssuva̠rgam ।
29) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
29) su̠va̠rgamiti̍ suvaḥ - gam ।
30) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
31) ē̠ti̠ ya̠jñasya̍ ya̠jña syai̎tyēti ya̠jñasya̍ ।
32) ya̠jñasya̠ vyṛ̍ddhēna̠ vyṛ̍ddhēna ya̠jñasya̍ ya̠jñasya̠ vyṛ̍ddhēna ।
33) vyṛ̍ddhēna̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠n vyṛ̍ddhēna̠ vyṛ̍ddhēna̠ bhrātṛ̍vyān ।
33) vyṛ̍ddhē̠nēti̠ vi - ṛ̠ddhē̠na̠ ।
34) bhrātṛ̍vyā̠-nparā̠ parā̠ bhrātṛ̍vyā̠-nbhrātṛ̍vyā̠-nparā̎ ।
35) parā̍ bhāvayati bhāvayati̠ parā̠ parā̍ bhāvayati ।
36) bhā̠va̠ya̠ tya̠gni̠hō̠tra ma̍gnihō̠tra-mbhā̍vayati bhāvaya tyagnihō̠tram ।
37) a̠gni̠hō̠tra mē̠tābhi̍ rē̠tābhi̍ ragnihō̠tra ma̍gnihō̠tra mē̠tābhi̍ḥ ।
37) a̠gni̠hō̠tramitya̍gni - hō̠tram ।
38) ē̠tābhi̠-rvyāhṛ̍tībhi̠-rvyāhṛ̍tībhi rē̠tābhi̍ rē̠tābhi̠-rvyāhṛ̍tībhiḥ ।
39) vyāhṛ̍tībhi̠ rupōpa̠ vyāhṛ̍tībhi̠-rvyāhṛ̍tībhi̠ rupa̍ ।
39) vyāhṛ̍tībhi̠riti̠ vyāhṛ̍ti - bhi̠ḥ ।
40) upa̍ sādayē-thsādayē̠ dupōpa̍ sādayēt ।
41) sā̠da̠yē̠-dya̠jña̠mu̠khaṃ ya̍jñamu̠khagṃ sā̍dayē-thsādayē-dyajñamu̠kham ।
42) ya̠jña̠mu̠khaṃ vai vai ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vai ।
42) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
43) vā a̍gnihō̠tra ma̍gnihō̠traṃ vai vā a̍gnihō̠tram ।
44) a̠gni̠hō̠tra-mbrahma̠ brahmā̎gnihō̠tra ma̍gnihō̠tra-mbrahma̍ ।
44) a̠gni̠hō̠tramitya̍gni - hō̠tram ।
45) brahmai̠tā ē̠tā brahma̠ brahmai̠tāḥ ।
46) ē̠tā vyāhṛ̍tayō̠ vyāhṛ̍taya ē̠tā ē̠tā vyāhṛ̍tayaḥ ।
47) vyāhṛ̍tayō yajñamu̠khē ya̍jñamu̠khē vyāhṛ̍tayō̠ vyāhṛ̍tayō yajñamu̠khē ।
47) vyāhṛ̍taya̠ iti̍ vi - āhṛ̍tayaḥ ।
48) ya̠jña̠mu̠kha ē̠vaiva ya̍jñamu̠khē ya̍jñamu̠kha ē̠va ।
48) ya̠jña̠mu̠kha iti̍ yajña - mu̠khē ।
49) ē̠va brahma̠ brahmai̠vaiva brahma̍ ।
50) brahma̍ kurutē kurutē̠ brahma̠ brahma̍ kurutē ।
॥ 34 ॥ (50/62)

1) ku̠ru̠tē̠ sa̠ṃva̠thsa̠rē sa̍ṃvathsa̠rē ku̍rutē kurutē saṃvathsa̠rē ।
2) sa̠ṃva̠thsa̠rē pa̠ryāga̍tē pa̠ryāga̍tē saṃvathsa̠rē sa̍ṃvathsa̠rē pa̠ryāga̍tē ।
2) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
3) pa̠ryāga̍ta ē̠tābhi̍ rē̠tābhi̍ḥ pa̠ryāga̍tē pa̠ryāga̍ta ē̠tābhi̍ḥ ।
3) pa̠ryāga̍ta̠ iti̍ pari - āga̍tē ।
4) ē̠tābhi̍ rē̠ vaivaitābhi̍ rē̠tābhi̍ rē̠va ।
5) ē̠vō pōpai̠vai vōpa̍ ।
6) upa̍ sādayē-thsādayē̠ dupōpa̍ sādayēt ।
7) sā̠da̠yē̠-dbrahma̍ṇā̠ brahma̍ṇā sādayē-thsādayē̠-dbrahma̍ṇā ।
8) brahma̍ṇai̠vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
9) ē̠vōbha̠yata̍ ubha̠yata̍ ē̠vai vōbha̠yata̍ḥ ।
10) u̠bha̠yata̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra mu̍bha̠yata̍ ubha̠yata̍-ssaṃvathsa̠ram ।
11) sa̠ṃva̠thsa̠ra-mpari̠ pari̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra-mpari̍ ।
11) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
12) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
13) gṛ̠hṇā̠ti̠ da̠r̠śa̠pū̠rṇa̠mā̠sau da̍r​śapūrṇamā̠sau gṛ̍hṇāti gṛhṇāti dar​śapūrṇamā̠sau ।
14) da̠r̠śa̠pū̠rṇa̠mā̠sau chā̍turmā̠syāni̍ chāturmā̠syāni̍ dar​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau chā̍turmā̠syāni̍ ।
14) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
15) chā̠tu̠rmā̠syā nyā̠labha̍māna ā̠labha̍māna śchāturmā̠syāni̍ chāturmā̠syā nyā̠labha̍mānaḥ ।
15) chā̠tu̠rmā̠syānīti̍ chātuḥ - mā̠syāni̍ ।
16) ā̠labha̍māna ē̠tābhi̍ rē̠tābhi̍ rā̠labha̍māna ā̠labha̍māna ē̠tābhi̍ḥ ।
16) ā̠labha̍māna̠ ityā̎ - labha̍mānaḥ ।
17) ē̠tābhi̠-rvyāhṛ̍tībhi̠-rvyāhṛ̍tībhi rē̠tābhi̍ rē̠tābhi̠-rvyāhṛ̍tībhiḥ ।
18) vyāhṛ̍tībhir-ha̠vīgṃṣi̍ ha̠vīgṃṣi̠ vyāhṛ̍tībhi̠-rvyāhṛ̍tībhir-ha̠vīgṃṣi̍ ।
18) vyāhṛ̍tībhi̠riti̠ vyāhṛ̍ti - bhi̠ḥ ।
19) ha̠vīg​ṣyā ha̠vīgṃṣi̍ ha̠vīg​ṣyā ।
20) ā sā̍dayē-thsādayē̠dā sā̍dayēt ।
21) sā̠da̠yē̠-dya̠jña̠mu̠khaṃ ya̍jñamu̠khagṃ sā̍dayē-thsādayē-dyajñamu̠kham ।
22) ya̠jña̠mu̠khaṃ vai vai ya̍jñamu̠khaṃ ya̍jñamu̠khaṃ vai ।
22) ya̠jña̠mu̠khamiti̍ yajña - mu̠kham ।
23) vai da̍r​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau vai vai da̍r​śapūrṇamā̠sau ।
24) da̠r̠śa̠pū̠rṇa̠mā̠sau chā̍turmā̠syāni̍ chāturmā̠syāni̍ dar​śapūrṇamā̠sau da̍r​śapūrṇamā̠sau chā̍turmā̠syāni̍ ।
24) da̠r̠śa̠pū̠rṇa̠mā̠sāviti̍ dar​śa - pū̠rṇa̠mā̠sau ।
25) chā̠tu̠rmā̠syāni̠ brahma̠ brahma̍ chāturmā̠syāni̍ chāturmā̠syāni̠ brahma̍ ।
25) chā̠tu̠rmā̠syānīti̍ chātuḥ - mā̠syāni̍ ।
26) brahmai̠tā ē̠tā brahma̠ brahmai̠tāḥ ।
27) ē̠tā vyāhṛ̍tayō̠ vyāhṛ̍taya ē̠tā ē̠tā vyāhṛ̍tayaḥ ।
28) vyāhṛ̍tayō yajñamu̠khē ya̍jñamu̠khē vyāhṛ̍tayō̠ vyāhṛ̍tayō yajñamu̠khē ।
28) vyāhṛ̍taya̠ iti̍ vi - āhṛ̍tayaḥ ।
29) ya̠jña̠mu̠kha ē̠vaiva ya̍jñamu̠khē ya̍jñamu̠kha ē̠va ।
29) ya̠jña̠mu̠kha iti̍ yajña - mu̠khē ।
30) ē̠va brahma̠ brahmai̠vaiva brahma̍ ।
31) brahma̍ kurutē kurutē̠ brahma̠ brahma̍ kurutē ।
32) ku̠ru̠tē̠ sa̠ṃva̠thsa̠rē sa̍ṃvathsa̠rē ku̍rutē kurutē saṃvathsa̠rē ।
33) sa̠ṃva̠thsa̠rē pa̠ryāga̍tē pa̠ryāga̍tē saṃvathsa̠rē sa̍ṃvathsa̠rē pa̠ryāga̍tē ।
33) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠rē ।
34) pa̠ryāga̍ta ē̠tābhi̍ rē̠tābhi̍ḥ pa̠ryāga̍tē pa̠ryāga̍ta ē̠tābhi̍ḥ ।
34) pa̠ryāga̍ta̠ iti̍ pari - āga̍tē ।
35) ē̠tābhi̍ rē̠ vaivaitābhi̍ rē̠tābhi̍ rē̠va ।
36) ē̠vai vaivā ।
37) ā sā̍dayē-thsādayē̠dā sā̍dayēt ।
38) sā̠da̠yē̠-dbrahma̍ṇā̠ brahma̍ṇā sādayē-thsādayē̠-dbrahma̍ṇā ।
39) brahma̍ṇai̠ vaiva brahma̍ṇā̠ brahma̍ṇai̠va ।
40) ē̠vōbha̠yata̍ ubha̠yata̍ ē̠vai vōbha̠yata̍ḥ ।
41) u̠bha̠yata̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra mu̍bha̠yata̍ ubha̠yata̍-ssaṃvathsa̠ram ।
42) sa̠ṃva̠thsa̠ra-mpari̠ pari̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra-mpari̍ ।
42) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
43) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
44) gṛ̠hṇā̠ti̠ ya-dya-dgṛ̍hṇāti gṛhṇāti̠ yat ।
45) ya-dvai vai ya-dya-dvai ।
46) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
47) ya̠jñasya̠ sāmnā̠ sāmnā̍ ya̠jñasya̍ ya̠jñasya̠ sāmnā̎ ।
48) sāmnā̎ kri̠yatē̎ kri̠yatē̠ sāmnā̠ sāmnā̎ kri̠yatē̎ ।
49) kri̠yatē̍ rā̠ṣṭragṃ rā̠ṣṭra-ṅkri̠yatē̎ kri̠yatē̍ rā̠ṣṭram ।
50) rā̠ṣṭraṃ ya̠jñasya̍ ya̠jñasya̍ rā̠ṣṭragṃ rā̠ṣṭraṃ ya̠jñasya̍ ।
॥ 35 ॥ (50/65)

1) ya̠jñasyā̠śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
2) ā̠śī-rga̍chChati gachCha tyā̠śī rā̠śī-rga̍chChati ।
2) ā̠śīrityā̎ - śīḥ ।
3) ga̠chCha̠ti̠ ya-dya-dga̍chChati gachChati̠ yat ।
4) yadṛ̠charchā ya-dyadṛ̠chā ।
5) ṛ̠chā viśa̠ṃ viśa̍ mṛ̠charchā viśa̎m ।
6) viśa̍ṃ ya̠jñasya̍ ya̠jñasya̠ viśa̠ṃ viśa̍ṃ ya̠jñasya̍ ।
7) ya̠jñasyā̠śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
8) ā̠śī-rga̍chChati gachCha tyā̠śī rā̠śī-rga̍chChati ।
8) ā̠śīrityā̎ - śīḥ ।
9) ga̠chCha̠ tyathātha̍ gachChati gachCha̠ tyatha̍ ।
10) atha̍ brāhma̠ṇō brā̎hma̠ṇō 'thātha̍ brāhma̠ṇaḥ ।
11) brā̠hma̠ṇō̍ 'nā̠śīrkē̍ṇā nā̠śīrkē̍ṇa brāhma̠ṇō brā̎hma̠ṇō̍ 'nā̠śīrkē̍ṇa ।
12) a̠nā̠śīrkē̍ṇa ya̠jñēna̍ ya̠jñēnā̍ nā̠śīrkē̍ṇā nā̠śīrkē̍ṇa ya̠jñēna̍ ।
13) ya̠jñēna̍ yajatē yajatē ya̠jñēna̍ ya̠jñēna̍ yajatē ।
14) ya̠ja̠tē̠ sā̠mi̠dhē̠nī-ssā̍midhē̠nī-rya̍jatē yajatē sāmidhē̠nīḥ ।
15) sā̠mi̠dhē̠nī ra̍nuva̠kṣya-nna̍nuva̠kṣya-nthsā̍midhē̠nī-ssā̍midhē̠nī ra̍nuva̠kṣyann ।
15) sā̠mi̠dhē̠nīriti̍ sām - i̠dhē̠nīḥ ।
16) a̠nu̠va̠kṣya-nnē̠tā ē̠tā a̍nuva̠kṣya-nna̍nuva̠kṣya-nnē̠tāḥ ।
16) a̠nu̠va̠kṣyannitya̍nu - va̠kṣyann ।
17) ē̠tā vyāhṛ̍tī̠-rvyāhṛ̍tīrē̠tā ē̠tā vyāhṛ̍tīḥ ।
18) vyāhṛ̍tīḥ pu̠rastā̎-tpu̠rastā̠-dvyāhṛ̍tī̠-rvyāhṛ̍tīḥ pu̠rastā̎t ।
18) vyāhṛ̍tī̠riti̍ vi - āhṛ̍tīḥ ।
19) pu̠rastā̎-ddaddhyā-ddaddhyā-tpu̠rastā̎-tpu̠rastā̎-ddaddhyāt ।
20) da̠ddhyā̠-dbrahma̠ brahma̍ daddhyā-ddaddhyā̠-dbrahma̍ ।
21) brahmai̠ vaiva brahma̠ brahmai̠va ।
22) ē̠va pra̍ti̠pada̍-mprati̠pada̍ mē̠vaiva pra̍ti̠pada̎m ।
23) pra̠ti̠pada̍-ṅkurutē kurutē prati̠pada̍-mprati̠pada̍-ṅkurutē ।
23) pra̠ti̠pada̠miti̍ prati - pada̎m ।
24) ku̠ru̠tē̠ tathā̠ tathā̍ kurutē kurutē̠ tathā̎ ।
25) tathā̎ brāhma̠ṇō brā̎hma̠ṇa stathā̠ tathā̎ brāhma̠ṇaḥ ।
26) brā̠hma̠ṇa-ssāśī̎rkēṇa̠ sāśī̎rkēṇa brāhma̠ṇō brā̎hma̠ṇa-ssāśī̎rkēṇa ।
27) sāśī̎rkēṇa ya̠jñēna̍ ya̠jñēna̠ sāśī̎rkēṇa̠ sāśī̎rkēṇa ya̠jñēna̍ ।
27) sāśī̎rkē̠ṇēti̠ sa - ā̠śī̠rkē̠ṇa̠ ।
28) ya̠jñēna̍ yajatē yajatē ya̠jñēna̍ ya̠jñēna̍ yajatē ।
29) ya̠ja̠tē̠ yaṃ yaṃ ya̍jatē yajatē̠ yam ।
30) ya-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaṃ ya-ṅkā̠mayē̍ta ।
31) kā̠mayē̍ta̠ yaja̍māna̠ṃ yaja̍māna-ṅkā̠mayē̍ta kā̠mayē̍ta̠ yaja̍mānam ।
32) yaja̍māna̠-mbhrātṛ̍vya̠-mbhrātṛ̍vya̠ṃ yaja̍māna̠ṃ yaja̍māna̠-mbhrātṛ̍vyam ।
33) bhrātṛ̍vya masyāsya̠ bhrātṛ̍vya̠-mbhrātṛ̍vya masya ।
34) a̠sya̠ ya̠jñasya̍ ya̠jña syā̎syāsya ya̠jñasya̍ ।
35) ya̠jñasyā̠śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
36) ā̠śī-rga̍chChē-dgachChē dā̠śī rā̠śī-rga̍chChēt ।
36) ā̠śīrityā̎ - śīḥ ।
37) ga̠chChē̠ ditīti̍ gachChē-dgachChē̠ diti̍ ।
38) iti̠ tasya̠ tasyē tīti̠ tasya̍ ।
39) tasyai̠tā ē̠tā stasya̠ tasyai̠tāḥ ।
40) ē̠tā vyāhṛ̍tī̠-rvyāhṛ̍tīrē̠tā ē̠tā vyāhṛ̍tīḥ ।
41) vyāhṛ̍tīḥ purōnuvā̠kyā̍yā-mpurōnuvā̠kyā̍yā̠ṃ vyāhṛ̍tī̠-rvyāhṛ̍tīḥ purōnuvā̠kyā̍yām ।
41) vyāhṛ̍tī̠riti̍ vi - āhṛ̍tīḥ ।
42) pu̠rō̠nu̠vā̠kyā̍yā-ndaddhyā-ddaddhyā-tpurōnuvā̠kyā̍yā-mpurōnuvā̠kyā̍yā-ndaddhyāt ।
42) pu̠rō̠nu̠vā̠kyā̍yā̠miti̍ puraḥ - a̠nu̠vā̠kyā̍yām ।
43) da̠ddhyā̠-dbhrā̠tṛ̠vya̠dē̠va̠tyā̎ bhrātṛvyadēva̠tyā̍ daddhyā-ddaddhyā-dbhrātṛvyadēva̠tyā̎ ।
44) bhrā̠tṛ̠vya̠dē̠va̠tyā̍ vai vai bhrā̍tṛvyadēva̠tyā̎ bhrātṛvyadēva̠tyā̍ vai ।
44) bhrā̠tṛ̠vya̠dē̠va̠tyēti̍ bhrātṛvya - dē̠va̠tyā̎ ।
45) vai pu̍rōnuvā̠kyā̍ purōnuvā̠kyā̍ vai vai pu̍rōnuvā̠kyā̎ ।
46) pu̠rō̠nu̠vā̠kyā̎ bhrātṛ̍vya̠-mbhrātṛ̍vya-mpurōnuvā̠kyā̍ purōnuvā̠kyā̎ bhrātṛ̍vyam ।
46) pu̠rō̠nu̠vā̠kyēti̍ puraḥ - a̠nu̠vā̠kyā̎ ।
47) bhrātṛ̍vya mē̠vaiva bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠va ।
48) ē̠vāsyā̎ syai̠ vaivāsya̍ ।
49) a̠sya̠ ya̠jñasya̍ ya̠jña syā̎syāsya ya̠jñasya̍ ।
50) ya̠jñasyā̠śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
॥ 36 ॥ (50/62)

1) ā̠śī-rga̍chChati gachCha tyā̠śī rā̠śī-rga̍chChati ।
1) ā̠śīrityā̎ - śīḥ ।
2) ga̠chCha̠ti̠ yān. yā-nga̍chChati gachChati̠ yān ।
3) yān kā̠mayē̍ta kā̠mayē̍ta̠ yān. yān kā̠mayē̍ta ।
4) kā̠mayē̍ta̠ yaja̍mānā̠n̠. yaja̍mānān kā̠mayē̍ta kā̠mayē̍ta̠ yaja̍mānān ।
5) yaja̍mānā-nthsa̠māva̍tī sa̠māva̍tī̠ yaja̍mānā̠n̠. yaja̍mānā-nthsa̠māva̍tī ।
6) sa̠māva̍ tyēnā nēnā-nthsa̠māva̍tī sa̠māva̍ tyēnān ।
7) ē̠nā̠n̠. ya̠jñasya̍ ya̠jña syai̍nā nēnān. ya̠jñasya̍ ।
8) ya̠jñasyā̠śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
9) ā̠śī-rga̍chChē-dgachChē dā̠śī rā̠śī-rga̍chChēt ।
9) ā̠śīrityā̎ - śīḥ ।
10) ga̠chChē̠ ditīti̍ gachChē-dgachChē̠ diti̍ ।
11) iti̠ tēṣā̠-ntēṣā̠ mitīti̠ tēṣā̎m ।
12) tēṣā̍ mē̠tā ē̠tā stēṣā̠-ntēṣā̍ mē̠tāḥ ।
13) ē̠tā vyāhṛ̍tī̠-rvyāhṛ̍tīrē̠tā ē̠tā vyāhṛ̍tīḥ ।
14) vyāhṛ̍tīḥ purōnuvā̠kyā̍yāḥ purōnuvā̠kyā̍yā̠ vyāhṛ̍tī̠-rvyāhṛ̍tīḥ purōnuvā̠kyā̍yāḥ ।
14) vyāhṛ̍tī̠riti̍ vi - āhṛ̍tīḥ ।
15) pu̠rō̠nu̠vā̠kyā̍yā ardha̠rchē̎ 'rdha̠rchē pu̍rōnuvā̠kyā̍yāḥ purōnuvā̠kyā̍yā ardha̠rchē ।
15) pu̠rō̠nu̠vā̠kyā̍yā̠ iti̍ puraḥ - a̠nu̠vā̠kyā̍yāḥ ।
16) a̠rdha̠rcha ēkā̠ mēkā̍ mardha̠rchē̎ 'rdha̠rcha ēkā̎m ।
16) a̠rdha̠rcha itya̍rdha - ṛ̠chē ।
17) ēkā̎-ndaddhyā-ddaddhyā̠ dēkā̠ mēkā̎-ndaddhyāt ।
18) da̠ddhyā̠-dyā̠jyā̍yai yā̠jyā̍yai daddhyā-ddaddhyā-dyā̠jyā̍yai ।
19) yā̠jyā̍yai pu̠rastā̎-tpu̠rastā̎-dyā̠jyā̍yai yā̠jyā̍yai pu̠rastā̎t ।
20) pu̠rastā̠ dēkā̠ mēkā̎-mpu̠rastā̎-tpu̠rastā̠ dēkā̎m ।
21) ēkā̎ṃ yā̠jyā̍yā yā̠jyā̍yā̠ ēkā̠ mēkā̎ṃ yā̠jyā̍yāḥ ।
22) yā̠jyā̍yā ardha̠rchē̎ 'rdha̠rchē yā̠jyā̍yā yā̠jyā̍yā ardha̠rchē ।
23) a̠rdha̠rcha ēkā̠ mēkā̍ mardha̠rchē̎ 'rdha̠rcha ēkā̎m ।
23) a̠rdha̠rcha itya̍rdha - ṛ̠chē ।
24) ēkā̠-ntathā̠ tathaikā̠ mēkā̠-ntathā̎ ।
25) tathai̍nā nēnā̠-ntathā̠ tathai̍nān ।
26) ē̠nā̠-nthsa̠māva̍tī sa̠māva̍ tyēnā nēnā-nthsa̠māva̍tī ।
27) sa̠māva̍tī ya̠jñasya̍ ya̠jñasya̍ sa̠māva̍tī sa̠māva̍tī ya̠jñasya̍ ।
28) ya̠jñasyā̠śī rā̠śī-rya̠jñasya̍ ya̠jñasyā̠śīḥ ।
29) ā̠śī-rga̍chChati gachCha tyā̠śī rā̠śī-rga̍chChati ।
29) ā̠śīrityā̎ - śīḥ ।
30) ga̠chCha̠ti̠ yathā̠ yathā̍ gachChati gachChati̠ yathā̎ ।
31) yathā̠ vai vai yathā̠ yathā̠ vai ।
32) vai pa̠rjanya̍ḥ pa̠rjanyō̠ vai vai pa̠rjanya̍ḥ ।
33) pa̠rjanya̠-ssuvṛ̍ṣṭa̠(gm̠) suvṛ̍ṣṭa-mpa̠rjanya̍ḥ pa̠rjanya̠-ssuvṛ̍ṣṭam ।
34) suvṛ̍ṣṭa̠ṃ var​ṣa̍ti̠ var​ṣa̍ti̠ suvṛ̍ṣṭa̠(gm̠) suvṛ̍ṣṭa̠ṃ var​ṣa̍ti ।
34) suvṛ̍ṣṭa̠miti̠ su - vṛ̠ṣṭa̠m ।
35) var​ṣa̍ tyē̠va mē̠vaṃ var​ṣa̍ti̠ var​ṣa̍ tyē̠vam ।
36) ē̠vaṃ ya̠jñō ya̠jña ē̠va mē̠vaṃ ya̠jñaḥ ।
37) ya̠jñō yaja̍mānāya̠ yaja̍mānāya ya̠jñō ya̠jñō yaja̍mānāya ।
38) yaja̍mānāya var​ṣati var​ṣati̠ yaja̍mānāya̠ yaja̍mānāya var​ṣati ।
39) va̠r̠ṣa̠ti̠ sthala̍yā̠ sthala̍yā var​ṣati var​ṣati̠ sthala̍yā ।
40) sthala̍yō da̠ka mu̍da̠kagg​ sthala̍yā̠ sthala̍yō da̠kam ।
41) u̠da̠ka-mpa̍rigṛ̠hṇanti̍ parigṛ̠hṇa ntyu̍da̠ka mu̍da̠ka-mpa̍rigṛ̠hṇanti̍ ।
42) pa̠ri̠gṛ̠hṇa ntyā̠śiṣā̠ ''śiṣā̍ parigṛ̠hṇanti̍ parigṛ̠hṇa ntyā̠śiṣā̎ ।
42) pa̠ri̠gṛ̠hṇantīti̍ pari - gṛ̠hṇanti̍ ।
43) ā̠śiṣā̍ ya̠jñaṃ ya̠jña mā̠śiṣā̠ ''śiṣā̍ ya̠jñam ।
43) ā̠śiṣētyā̎ - śiṣā̎ ।
44) ya̠jñaṃ yaja̍mānō̠ yaja̍mānō ya̠jñaṃ ya̠jñaṃ yaja̍mānaḥ ।
45) yaja̍māna̠ḥ pari̠ pari̠ yaja̍mānō̠ yaja̍māna̠ḥ pari̍ ।
46) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
47) gṛ̠hṇā̠ti̠ manō̠ manō̍ gṛhṇāti gṛhṇāti̠ mana̍ḥ ।
48) manō̎ 'syasi̠ manō̠ manō̍ 'si ।
49) a̠si̠ prā̠jā̠pa̠tya-mprā̍jāpa̠tya ma̍syasi prājāpa̠tyam ।
50) prā̠jā̠pa̠tya-mmana̍sā̠ mana̍sā prājāpa̠tya-mprā̍jāpa̠tya-mmana̍sā ।
50) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
॥ 37 ॥ (50/61)

1) mana̍sā mā mā̠ mana̍sā̠ mana̍sā mā ।
2) mā̠ bhū̠tēna̍ bhū̠tēna̍ mā mā bhū̠tēna̍ ।
3) bhū̠tēnā bhū̠tēna̍ bhū̠tēnā ।
4) ā vi̍śa vi̠śā vi̍śa ।
5) vi̠śē tīti̍ viśa vi̠śē ti̍ ।
6) ityā̍ hā̠hē tītyā̍ha ।
7) ā̠ha̠ manō̠ mana̍ āhāha̠ mana̍ḥ ।
8) manō̠ vai vai manō̠ manō̠ vai ।
9) vai prā̍jāpa̠tya-mprā̍jāpa̠tyaṃ vai vai prā̍jāpa̠tyam ।
10) prā̠jā̠pa̠tya-mprā̍jāpa̠tyaḥ prā̍jāpa̠tyaḥ prā̍jāpa̠tya-mprā̍jāpa̠tya-mprā̍jāpa̠tyaḥ ।
10) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
11) prā̠jā̠pa̠tyō ya̠jñō ya̠jñaḥ prā̍jāpa̠tyaḥ prā̍jāpa̠tyō ya̠jñaḥ ।
11) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
12) ya̠jñō manō̠ manō̍ ya̠jñō ya̠jñō mana̍ḥ ।
13) mana̍ ē̠vaiva manō̠ mana̍ ē̠va ।
14) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
15) ya̠jña mā̠tma-nnā̠tman. ya̠jñaṃ ya̠jña mā̠tmann ।
16) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
17) dha̠ttē̠ vāg vāg dha̍ttē dhattē̠ vāk ।
18) vāga̍syasi̠ vāg vāga̍si ।
19) a̠syai̠ ndryai̎(1̠)ndrya̍sya syai̠ndrī ।
20) ai̠ndrī sa̍patna̠kṣaya̍ṇī sapatna̠kṣaya̍ṇ yai̠ndryai̎mdrī sa̍patna̠kṣaya̍ṇī ।
21) sa̠pa̠tna̠kṣaya̍ṇī vā̠chā vā̠chā sa̍patna̠kṣaya̍ṇī sapatna̠kṣaya̍ṇī vā̠chā ।
21) sa̠pa̠tna̠kṣaya̠ṇīti̍ sapatna - kṣaya̍ṇī ।
22) vā̠chā mā̍ mā vā̠chā vā̠chā mā̎ ।
23) mē̠ndri̠yēṇē̎ ndri̠yēṇa̍ mā mēndri̠yēṇa̍ ।
24) i̠ndri̠yē ṇēndri̠yēṇē̎ ndri̠yēṇā ।
25) ā vi̍śa vi̠śā vi̍śa ।
26) vi̠śē tīti̍ viśa vi̠śē ti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hai̠ndryai̎(1̠)ndryā̍hā hai̠ndrī ।
29) ai̠ndrī vai vā ai̠ndryai̎mdrī vai ।
30) vai vāg vāg vai vai vāk ।
31) vāg vācha̠ṃ vācha̠ṃ vāg vāg vācha̎m ।
32) vācha̍ mē̠vaiva vācha̠ṃ vācha̍ mē̠va ।
33) ē̠vaindrī mai̠ndrī mē̠vai vaindrīm ।
34) ai̠ndrī mā̠tma-nnā̠tma-nnai̠ndrī mai̠ndrī mā̠tmann ।
35) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
36) dha̠tta̠ iti̍ dhattē ।
॥ 38 ॥ (36/39)
॥ a. 10 ॥

1) yō vai vai yō yō vai ।
2) vai sa̍ptada̠śagṃ sa̍ptada̠śaṃ vai vai sa̍ptada̠śam ।
3) sa̠pta̠da̠śa-mpra̠jāpa̍ti-mpra̠jāpa̍tigṃ saptada̠śagṃ sa̍ptada̠śa-mpra̠jāpa̍tim ।
3) sa̠pta̠da̠śamiti̍ sapta - da̠śam ।
4) pra̠jāpa̍tiṃ ya̠jñaṃ ya̠jña-mpra̠jāpa̍ti-mpra̠jāpa̍tiṃ ya̠jñam ।
4) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
5) ya̠jña ma̠nvāya̍tta ma̠nvāya̍ttaṃ ya̠jñaṃ ya̠jña ma̠nvāya̍ttam ।
6) a̠nvāya̍tta̠ṃ vēda̠ vēdā̠nvāya̍tta ma̠nvāya̍tta̠ṃ vēda̍ ।
6) a̠nvāya̍tta̠mitya̍nu - āya̍ttam ।
7) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
8) prati̍ ya̠jñēna̍ ya̠jñēna̠ prati̠ prati̍ ya̠jñēna̍ ।
9) ya̠jñēna̍ tiṣṭhati tiṣṭhati ya̠jñēna̍ ya̠jñēna̍ tiṣṭhati ।
10) ti̠ṣṭha̠ti̠ na na ti̍ṣṭhati tiṣṭhati̠ na ।
11) na ya̠jñā-dya̠jñā-nna na ya̠jñāt ।
12) ya̠jñā-dbhra(gm̍)śatē bhragṃśatē ya̠jñā-dya̠jñā-dbhra(gm̍)śatē ।
13) bhra̠(gm̠)śa̠ta̠ ā bhra(gm̍)śatē bhragṃśata̠ ā ।
14) ā śrā̍vaya śrāva̠yā śrā̍vaya ।
15) śrā̠va̠yē tīti̍ śrāvaya śrāva̠yē ti̍ ।
16) iti̠ chatu̍rakṣara̠-ñchatu̍rakṣara̠ mitīti̠ chatu̍rakṣaram ।
17) chatu̍rakṣara̠ mastvastu̠ chatu̍rakṣara̠-ñchatu̍rakṣara̠ mastu̍ ।
17) chatu̍rakṣara̠miti̠ chatu̍ḥ - a̠kṣa̠ra̠m ।
18) astu̠ śrauṣa̠ṭ Chrauṣa̠ ḍastvastu̠ śrauṣa̍ṭ ।
19) śrauṣa̠ ḍitīti̠ śrauṣa̠ṭ Chrauṣa̠ ḍiti̍ ।
20) iti̠ chatu̍rakṣara̠-ñchatu̍rakṣara̠ mitīti̠ chatu̍rakṣaram ।
21) chatu̍rakṣara̠ṃ yaja̠ yaja̠ chatu̍rakṣara̠-ñchatu̍rakṣara̠ṃ yaja̍ ।
21) chatu̍rakṣara̠miti̠ chatu̍ḥ - a̠kṣa̠ra̠m ।
22) yajē tīti̠ yaja̠ yajē ti̍ ।
23) iti̠ dvya̍kṣara̠-ndvya̍kṣara̠ mitīti̠ dvya̍kṣaram ।
24) dvya̍kṣara̠ṃ yē yē dvya̍kṣara̠-ndvya̍kṣara̠ṃ yē ।
24) dvya̍kṣara̠miti̠ dvi - a̠kṣa̠ra̠m ।
25) yē yajā̍mahē̠ yajā̍mahē̠ yē yē yajā̍mahē ।
26) yajā̍maha̠ itīti̠ yajā̍mahē̠ yajā̍maha̠ iti̍ ।
27) iti̠ pañchā̎kṣara̠-mpañchā̎kṣara̠ mitīti̠ pañchā̎kṣaram ।
28) pañchā̎kṣara-ndvyakṣa̠rō dvya̍kṣa̠raḥ pañchā̎kṣara̠-mpañchā̎kṣara-ndvyakṣa̠raḥ ।
28) pañchā̎kṣara̠miti̠ pañcha̍ - a̠kṣa̠ra̠m ।
29) dvya̠kṣa̠rō va̍ṣaṭkā̠rō va̍ṣaṭkā̠rō dvya̍kṣa̠rō dvya̍kṣa̠rō va̍ṣaṭkā̠raḥ ।
29) dvya̠kṣa̠ra iti̍ dvi - a̠kṣa̠raḥ ।
30) va̠ṣa̠ṭkā̠ra ē̠ṣa ē̠ṣa va̍ṣaṭkā̠rō va̍ṣaṭkā̠ra ē̠ṣaḥ ।
30) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
31) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
32) vai sa̍ptada̠śa-ssa̍ptada̠śō vai vai sa̍ptada̠śaḥ ।
33) sa̠pta̠da̠śaḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti-ssaptada̠śa-ssa̍ptada̠śaḥ pra̠jāpa̍tiḥ ।
33) sa̠pta̠da̠śa iti̍ sapta - da̠śaḥ ।
34) pra̠jāpa̍ti-rya̠jñaṃ ya̠jña-mpra̠jāpa̍tiḥ pra̠jāpa̍ti-rya̠jñam ।
34) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
35) ya̠jña ma̠nvāya̍ttō̠ 'nvāya̍ttō ya̠jñaṃ ya̠jña ma̠nvāya̍ttaḥ ।
36) a̠nvāya̍ttō̠ yō yō̎ 'nvāya̍ttō̠ 'nvāya̍ttō̠ yaḥ ।
36) a̠nvāya̍tta̠ itya̍nu - āya̍ttaḥ ।
37) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
38) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
39) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
40) prati̍ ya̠jñēna̍ ya̠jñēna̠ prati̠ prati̍ ya̠jñēna̍ ।
41) ya̠jñēna̍ tiṣṭhati tiṣṭhati ya̠jñēna̍ ya̠jñēna̍ tiṣṭhati ।
42) ti̠ṣṭha̠ti̠ na na ti̍ṣṭhati tiṣṭhati̠ na ।
43) na ya̠jñā-dya̠jñā-nna na ya̠jñāt ।
44) ya̠jñā-dbhra(gm̍)śatē bhragṃśatē ya̠jñā-dya̠jñā-dbhra(gm̍)śatē ।
45) bhra̠(gm̠)śa̠tē̠ yō yō bhra(gm̍)śatē bhragṃśatē̠ yaḥ ।
46) yō vai vai yō yō vai ।
47) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
48) ya̠jñasya̠ prāya̍ṇa̠-mprāya̍ṇaṃ ya̠jñasya̍ ya̠jñasya̠ prāya̍ṇam ।
49) prāya̍ṇa̠-mprati̠ṣṭhā-mpra̍ti̠ṣṭhā-mprāya̍ṇa̠-mprāya̍ṇa̠-mprati̠ṣṭhām ।
49) prāya̍ṇa̠miti̍ pra - aya̍nam ।
50) pra̠ti̠ṣṭhā mu̠daya̍na mu̠daya̍na-mprati̠ṣṭhā-mpra̍ti̠ṣṭhā mu̠daya̍nam ।
50) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
॥ 39 ॥ (50/64)

1) u̠daya̍na̠ṃ vēda̠ vēdō̠daya̍na mu̠daya̍na̠ṃ vēda̍ ।
1) u̠daya̍na̠mityu̍t - aya̍nam ।
2) vēda̠ prati̍ṣṭhitēna̠ prati̍ṣṭhitēna̠ vēda̠ vēda̠ prati̍ṣṭhitēna ।
3) prati̍ṣṭhitē̠ nāri̍ṣṭē̠ nāri̍ṣṭēna̠ prati̍ṣṭhitēna̠ prati̍ṣṭhitē̠ nāri̍ṣṭēna ।
3) prati̍ṣṭhitē̠nēti̠ prati̍ - sthi̠tē̠na̠ ।
4) ari̍ṣṭēna ya̠jñēna̍ ya̠jñē nāri̍ṣṭē̠ nāri̍ṣṭēna ya̠jñēna̍ ।
5) ya̠jñēna̍ sa̠(gg̠)sthāgṃ sa̠(gg̠)sthāṃ ya̠jñēna̍ ya̠jñēna̍ sa̠(gg̠)sthām ।
6) sa̠(gg̠)sthā-ṅga̍chChati gachChati sa̠(gg̠)sthāgṃ sa̠(gg̠)sthā-ṅga̍chChati ।
6) sa̠(gg̠)sthāmiti̍ saṃ - sthām ।
7) ga̠chCha̠tyā ga̍chChati gachCha̠tyā ।
8) ā śrā̍vaya śrāva̠yā śrā̍vaya ।
9) śrā̠va̠yā stvastu̍ śrāvaya śrāva̠yāstu̍ ।
10) astu̠ śrauṣa̠ṭ Chrauṣa̠ ḍastvastu̠ śrauṣa̍ṭ ।
11) śrauṣa̠ḍ yaja̠ yaja̠ śrauṣa̠ṭ Chrauṣa̠ḍ yaja̍ ।
12) yaja̠ yē yē yaja̠ yaja̠ yē ।
13) yē yajā̍mahē̠ yajā̍mahē̠ yē yē yajā̍mahē ।
14) yajā̍mahē vaṣaṭkā̠rō va̍ṣaṭkā̠rō yajā̍mahē̠ yajā̍mahē vaṣaṭkā̠raḥ ।
15) va̠ṣa̠ṭkā̠ra ē̠tadē̠ta-dva̍ṣaṭkā̠rō va̍ṣaṭkā̠ra ē̠tat ।
15) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
16) ē̠ta-dvai vā ē̠tadē̠ta-dvai ।
17) vai ya̠jñasya̍ ya̠jñasya̠ vai vai ya̠jñasya̍ ।
18) ya̠jñasya̠ prāya̍ṇa̠-mprāya̍ṇaṃ ya̠jñasya̍ ya̠jñasya̠ prāya̍ṇam ।
19) prāya̍ṇa mē̠ṣaiṣā prāya̍ṇa̠-mprāya̍ṇa mē̠ṣā ।
19) prāya̍ṇa̠miti̍ pra - aya̍nam ।
20) ē̠ṣā pra̍ti̠ṣṭhā pra̍ti̠ṣṭhaiṣaiṣā pra̍ti̠ṣṭhā ।
21) pra̠ti̠ṣṭhai tadē̠ta-tpra̍ti̠ṣṭhā pra̍ti̠ṣṭhaitat ।
21) pra̠ti̠ṣṭhēti̍ prati - sthā ।
22) ē̠ta du̠daya̍na mu̠daya̍na mē̠ta dē̠ta du̠daya̍nam ।
23) u̠daya̍na̠ṃ yō ya u̠daya̍na mu̠daya̍na̠ṃ yaḥ ।
23) u̠daya̍na̠mityu̍t - aya̍nam ।
24) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
25) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
26) vēda̠ prati̍ṣṭhitēna̠ prati̍ṣṭhitēna̠ vēda̠ vēda̠ prati̍ṣṭhitēna ।
27) prati̍ṣṭhitē̠ nāri̍ṣṭē̠ nāri̍ṣṭēna̠ prati̍ṣṭhitēna̠ prati̍ṣṭhitē̠ nāri̍ṣṭēna ।
27) prati̍ṣṭhitē̠nēti̠ prati̍ - sthi̠tē̠na̠ ।
28) ari̍ṣṭēna ya̠jñēna̍ ya̠jñē nāri̍ṣṭē̠ nāri̍ṣṭēna ya̠jñēna̍ ।
29) ya̠jñēna̍ sa̠(gg̠)sthāgṃ sa̠(gg̠)sthāṃ ya̠jñēna̍ ya̠jñēna̍ sa̠(gg̠)sthām ।
30) sa̠(gg̠)sthā-ṅga̍chChati gachChati sa̠(gg̠)sthāgṃ sa̠(gg̠)sthā-ṅga̍chChati ।
30) sa̠(gg̠)sthāmiti̍ saṃ - sthām ।
31) ga̠chCha̠ti̠ yō yō ga̍chChati gachChati̠ yaḥ ।
32) yō vai vai yō yō vai ।
33) vai sū̠nṛtā̍yai sū̠nṛtā̍yai̠ vai vai sū̠nṛtā̍yai ।
34) sū̠nṛtā̍yai̠ dōha̠-ndōha(gm̍) sū̠nṛtā̍yai sū̠nṛtā̍yai̠ dōha̎m ।
35) dōha̠ṃ vēda̠ vēda̠ dōha̠-ndōha̠ṃ vēda̍ ।
36) vēda̍ du̠hē du̠hē vēda̠ vēda̍ du̠hē ।
37) du̠ha ē̠vaiva du̠hē du̠ha ē̠va ।
38) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
39) ē̠nā̠ṃ ya̠jñō ya̠jña ē̍nā mēnāṃ ya̠jñaḥ ।
40) ya̠jñō vai vai ya̠jñō ya̠jñō vai ।
41) vai sū̠nṛtā̍ sū̠nṛtā̠ vai vai sū̠nṛtā̎ ।
42) sū̠nṛtā ''sū̠nṛtā̍ sū̠nṛtā ।
43) ā śrā̍vaya śrāva̠yā śrā̍vaya ।
44) śrā̠va̠yē tīti̍ śrāvaya śrāva̠yē ti̍ ।
45) ityētītyā ।
46) aivaivaiva ।
47) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
48) ē̠nā̠ ma̠hva̠ da̠hva̠ dē̠nā̠ mē̠nā̠ ma̠hva̠t ।
49) a̠hva̠ dastva stva̍hva dahva̠ dastu̍ ।
50) astu̠ śrauṣa̠ṭ Chrauṣa̠ ḍastvastu̠ śrauṣa̍ṭ ।
॥ 40 ॥ (50/59)

1) śrauṣa̠ ḍitīti̠ śrauṣa̠ṭ Chrauṣa̠ ḍiti̍ ।
2) ityu̠pāvā̎srā gu̠pāvā̎srā̠ gitī tyu̠pāvā̎srāk ।
3) u̠pāvā̎srā̠g yaja̠ yajō̠pāvā̎ srāgu̠pāvā̎srā̠g yaja̍ ।
3) u̠pāvā̎srā̠gityu̍pa - avā̎srāk ।
4) yajē tīti̠ yaja̠ yajē ti̍ ।
5) ityu dudi tītyut ।
6) uda̍naiṣī danaiṣī̠ dudu da̍naiṣīt ।
7) a̠nai̠ṣī̠-dyē yē̍ 'naiṣī danaiṣī̠-dyē ।
8) yē yajā̍mahē̠ yajā̍mahē̠ yē yē yajā̍mahē ।
9) yajā̍maha̠ itīti̠ yajā̍mahē̠ yajā̍maha̠ iti̍ ।
10) ityupōpē tītyupa̍ ।
11) upā̍sa dada sada̠ dupō pā̍sadat ।
12) a̠sa̠da̠-dva̠ṣa̠ṭkā̠rēṇa̍ vaṣaṭkā̠rēṇā̍ sada dasada-dvaṣaṭkā̠rēṇa̍ ।
13) va̠ṣa̠ṭkā̠rēṇa̍ dōgdhi dōgdhi vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̍ dōgdhi ।
13) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
14) dō̠gdhyē̠ṣa ē̠ṣa dō̎gdhi dōgdhyē̠ṣaḥ ।
15) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
16) vai sū̠nṛtā̍yai sū̠nṛtā̍yai̠ vai vai sū̠nṛtā̍yai ।
17) sū̠nṛtā̍yai̠ dōhō̠ dōha̍-ssū̠nṛtā̍yai sū̠nṛtā̍yai̠ dōha̍ḥ ।
18) dōhō̠ yō yō dōhō̠ dōhō̠ yaḥ ।
19) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
20) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
21) vēda̍ du̠hē du̠hē vēda̠ vēda̍ du̠hē ।
22) du̠ha ē̠vaiva du̠hē du̠ha ē̠va ।
23) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
24) ē̠nā̠-ndē̠vā dē̠vā ē̍nā mēnā-ndē̠vāḥ ।
25) dē̠vā vai vai dē̠vā dē̠vā vai ।
26) vai sa̠tragṃ sa̠traṃ vai vai sa̠tram ।
27) sa̠tra mā̍satāsata sa̠tragṃ sa̠tra mā̍sata ।
28) ā̠sa̠ta̠ tēṣā̠-ntēṣā̍ māsa tāsata̠ tēṣā̎m ।
29) tēṣā̠-ndiśō̠ diśa̠ stēṣā̠-ntēṣā̠-ndiśa̍ḥ ।
30) diśō̍ 'dasya-nnadasya̠-ndiśō̠ diśō̍ 'dasyann ।
31) a̠da̠sya̠-ntē tē̍ 'dasya-nnadasya̠-ntē ।
32) ta ē̠tā mē̠tā-ntē ta ē̠tām ।
33) ē̠tā mā̠rdrā mā̠rdrā mē̠tā mē̠tā mā̠rdrām ।
34) ā̠rdrā-mpa̠ṅkti-mpa̠ṅkti mā̠rdrā mā̠rdrā-mpa̠ṅktim ।
35) pa̠ṅkti ma̍paśya-nnapaśya-npa̠ṅkti-mpa̠ṅkti ma̍paśyann ।
36) a̠pa̠śya̠-nnā 'pa̍śya-nnapaśya̠-nnā ।
37) ā śrā̍vaya śrāva̠yā śrā̍vaya ।
38) śrā̠va̠yē tīti̍ śrāvaya śrāva̠yē ti̍ ।
39) iti̍ purōvā̠ta-mpu̍rōvā̠ta mitīti̍ purōvā̠tam ।
40) pu̠rō̠vā̠ta ma̍janaya-nnajanaya-npurōvā̠ta-mpu̍rōvā̠ta ma̍janayann ।
40) pu̠rō̠vā̠tamiti̍ puraḥ - vā̠tam ।
41) a̠ja̠na̠ya̠-nnastva stva̍janaya-nnajanaya̠-nnastu̍ ।
42) astu̠ śrauṣa̠ṭ Chrauṣa̠ ḍastvastu̠ śrauṣa̍ṭ ।
43) śrauṣa̠ ḍitīti̠ śrauṣa̠ṭ Chrauṣa̠ ḍiti̍ ।
44) itya̠bhra ma̠bhra mitī tya̠bhram ।
45) a̠bhragṃ sagṃ sa ma̠bhra ma̠bhragṃ sam ।
46) sa ma̍plāvaya-nnaplāvaya̠-nthsagṃ sa ma̍plāvayann ।
47) a̠plā̠va̠ya̠n̠. yaja̠ yajā̎plāvaya-nnaplāvaya̠n̠. yaja̍ ।
48) yajē tīti̠ yaja̠ yajē ti̍ ।
49) iti̍ vi̠dyuta̍ṃ vi̠dyuta̠ mitīti̍ vi̠dyuta̎m ।
50) vi̠dyuta̍ majanaya-nnajanayan. vi̠dyuta̍ṃ vi̠dyuta̍ majanayann ।
50) vi̠dyuta̠miti̍ vi - dyuta̎m ।
॥ 41 ॥ (50/54)

1) a̠ja̠na̠ya̠n̠. yē yē̍ 'janaya-nnajanaya̠n̠. yē ।
2) yē yajā̍mahē̠ yajā̍mahē̠ yē yē yajā̍mahē ।
3) yajā̍maha̠ itīti̠ yajā̍mahē̠ yajā̍maha̠ iti̍ ।
4) iti̠ pra prē tīti̠ pra ।
5) prāva̍r​ṣaya-nnavar​ṣaya̠-npra prāva̍r​ṣayann ।
6) a̠va̠r̠ṣa̠ya̠-nna̠bhyā̎(1̠)bhya̍var​ṣaya-nnavar​ṣaya-nna̠bhi ।
7) a̠bhya̍ stanaya-nnastanaya-nna̠bhyā̎(1̠)bhya̍ stanayann ।
8) a̠sta̠na̠ya̠n̠. va̠ṣa̠ṭkā̠rēṇa̍ vaṣaṭkā̠rēṇā̎ stanaya-nnastanayan. vaṣaṭkā̠rēṇa̍ ।
9) va̠ṣa̠ṭkā̠rēṇa̠ tata̠statō̍ vaṣaṭkā̠rēṇa̍ vaṣaṭkā̠rēṇa̠ tata̍ḥ ।
9) va̠ṣa̠ṭkā̠rēṇēti̍ vaṣaṭ - kā̠rēṇa̍ ।
10) tatō̠ vai vai tata̠ statō̠ vai ।
11) vai tēbhya̠ stēbhyō̠ vai vai tēbhya̍ḥ ।
12) tēbhyō̠ diśō̠ diśa̠ stēbhya̠ stēbhyō̠ diśa̍ḥ ।
13) diśa̠ḥ pra pra diśō̠ diśa̠ḥ pra ।
14) prāpyā̍yantā pyāyanta̠ pra prāpyā̍yanta ।
15) a̠pyā̠ya̠nta̠ yō yō̎ 'pyāyantā pyāyanta̠ yaḥ ।
16) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
17) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
18) vēda̠ pra pra vēda̠ vēda̠ pra ।
19) prāsmā̍ asmai̠ pra prāsmai̎ ।
20) a̠smai̠ diśō̠ diśō̎ 'smā asmai̠ diśa̍ḥ ।
21) diśa̍ḥ pyāyantē pyāyantē̠ diśō̠ diśa̍ḥ pyāyantē ।
22) pyā̠ya̠ntē̠ pra̠jāpa̍ti-mpra̠jāpa̍ti-mpyāyantē pyāyantē pra̠jāpa̍tim ।
23) pra̠jāpa̍ti-ntvō̠vēda̍ tvō̠vēda̍ pra̠jāpa̍ti-mpra̠jāpa̍ti-ntvō̠vēda̍ ।
23) pra̠jāpa̍ti̠miti̍ pra̠jā - pa̠ti̠m ।
24) tvō̠vēda̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti stvō̠vēda̍ tvō̠vēda̍ pra̠jāpa̍tiḥ ।
24) tvō̠vēdēti̍ tvaḥ - vēda̍ ।
25) pra̠jāpa̍ti stvaṃvēda tvaṃvēda pra̠jāpa̍tiḥ pra̠jāpa̍ti stvaṃvēda ।
25) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
26) tva̠ṃvē̠da̠ yaṃ ya-ntva̍ṃvēda tvaṃvēda̠ yam ।
26) tva̠ṃvē̠dēti̍ tvaṃ - vē̠da̠ ।
27) ya-mpra̠jāpa̍tiḥ pra̠jāpa̍ti̠-ryaṃ ya-mpra̠jāpa̍tiḥ ।
28) pra̠jāpa̍ti̠-rvēda̠ vēda̍ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvēda̍ ।
28) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
29) vēda̠ sa sa vēda̠ vēda̠ saḥ ।
30) sa puṇya̠ḥ puṇya̠-ssa sa puṇya̍ḥ ।
31) puṇyō̍ bhavati bhavati̠ puṇya̠ḥ puṇyō̍ bhavati ।
32) bha̠va̠ tyē̠ṣa ē̠ṣa bha̍vati bhava tyē̠ṣaḥ ।
33) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
34) vai Cha̍nda̠sya̍ śChanda̠syō̍ vai vai Cha̍nda̠sya̍ḥ ।
35) Cha̠nda̠sya̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti śChanda̠sya̍ śChanda̠sya̍ḥ pra̠jāpa̍tiḥ ।
36) pra̠jāpa̍ti̠rā pra̠jāpa̍tiḥ pra̠jāpa̍ti̠rā ।
36) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
37) ā śrā̍vaya śrāva̠yā śrā̍vaya ।
38) śrā̠va̠yā stvastu̍ śrāvaya śrāva̠yāstu̍ ।
39) astu̠ śrauṣa̠ṭ Chrauṣa̠ ḍastvastu̠ śrauṣa̍ṭ ।
40) śrauṣa̠ḍ yaja̠ yaja̠ śrauṣa̠ṭ Chrauṣa̠ḍ yaja̍ ।
41) yaja̠ yē yē yaja̠ yaja̠ yē ।
42) yē yajā̍mahē̠ yajā̍mahē̠ yē yē yajā̍mahē ।
43) yajā̍mahē vaṣaṭkā̠rō va̍ṣaṭkā̠rō yajā̍mahē̠ yajā̍mahē vaṣaṭkā̠raḥ ।
44) va̠ṣa̠ṭkā̠rō yō yō va̍ṣaṭkā̠rō va̍ṣaṭkā̠rō yaḥ ।
44) va̠ṣa̠ṭkā̠ra iti̍ vaṣaṭ - kā̠raḥ ।
45) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
46) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
47) vēda̠ puṇya̠ḥ puṇyō̠ vēda̠ vēda̠ puṇya̍ḥ ।
48) puṇyō̍ bhavati bhavati̠ puṇya̠ḥ puṇyō̍ bhavati ।
49) bha̠va̠ti̠ va̠sa̠ntaṃ va̍sa̠nta-mbha̍vati bhavati vasa̠ntam ।
50) va̠sa̠nta mṛ̍tū̠nā mṛ̍tū̠nāṃ va̍sa̠ntaṃ va̍sa̠nta mṛ̍tū̠nām ।
॥ 42 ॥ (50/58)

1) ṛ̠tū̠nā-mprī̍ṇāmi prīṇā myṛtū̠nā mṛ̍tū̠nā-mprī̍ṇāmi ।
2) prī̠ṇā̠ mītīti̍ prīṇāmi prīṇā̠ mīti̍ ।
3) ityā̍hā̠hē tītyā̍ha ।
4) ā̠ha̠ rtava̍ ṛ̠tava̍ āhāha̠ rtava̍ḥ ।
5) ṛ̠tavō̠ vai vā ṛ̠tava̍ ṛ̠tavō̠ vai ।
6) vai pra̍yā̠jāḥ pra̍yā̠jā vai vai pra̍yā̠jāḥ ।
7) pra̠yā̠jā ṛ̠tū nṛ̠tū-npra̍yā̠jāḥ pra̍yā̠jā ṛ̠tūn ।
7) pra̠yā̠jā iti̍ pra - yā̠jāḥ ।
8) ṛ̠tū nē̠vaiva rtū nṛ̠tū nē̠va ।
9) ē̠va prī̍ṇāti prīṇā tyē̠vaiva prī̍ṇāti ।
10) prī̠ṇā̠ti̠ tē tē prī̍ṇāti prīṇāti̠ tē ।
11) tē̎ 'smā asmai̠ tē tē̎ 'smai ।
12) a̠smai̠ prī̠tāḥ prī̠tā a̍smā asmai prī̠tāḥ ।
13) prī̠tā ya̍thāpū̠rvaṃ ya̍thāpū̠rva-mprī̠tāḥ prī̠tā ya̍thāpū̠rvam ।
14) ya̠thā̠pū̠rva-ṅka̍lpantē kalpantē yathāpū̠rvaṃ ya̍thāpū̠rva-ṅka̍lpantē ।
14) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
15) ka̠lpa̠ntē̠ kalpa̍ntē̠ kalpa̍ntē kalpantē kalpantē̠ kalpa̍ntē ।
16) kalpa̍ntē 'smā asmai̠ kalpa̍ntē̠ kalpa̍ntē 'smai ।
17) a̠smā̠ ṛ̠tava̍ ṛ̠tavō̎ 'smā asmā ṛ̠tava̍ḥ ।
18) ṛ̠tavō̠ yō ya ṛ̠tava̍ ṛ̠tavō̠ yaḥ ।
19) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
20) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
21) vēdā̠gnīṣōma̍yō ra̠gnīṣōma̍yō̠-rvēda̠ vēdā̠gnīṣōma̍yōḥ ।
22) a̠gnīṣōma̍yō ra̠ha ma̠ha ma̠gnīṣōma̍yō ra̠gnīṣōma̍yō ra̠ham ।
22) a̠gnīṣōma̍yō̠ritya̠gnī - sōma̍yōḥ ।
23) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
24) dē̠va̠ya̠jyayā̠ chakṣu̍ṣmā̠(gg̠) śchakṣu̍ṣmā-ndēvaya̠jyayā̍ dēvaya̠jyayā̠ chakṣu̍ṣmān ।
24) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
25) chakṣu̍ṣmā-nbhūyāsa-mbhūyāsa̠-ñchakṣu̍ṣmā̠(gg̠) śchakṣu̍ṣmā-nbhūyāsam ।
26) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hā̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā māhāhā̠ gnīṣōmā̎bhyām ।
29) a̠gnīṣōmā̎bhyā̠ṃ vai vā a̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā̠ṃ vai ।
29) a̠gnīṣōmā̎bhyā̠mitya̠gnī - sōmā̎bhyām ।
30) vai ya̠jñō ya̠jñō vai vai ya̠jñaḥ ।
31) ya̠jña śchakṣu̍ṣmā̠(gg̠) śchakṣu̍ṣmān. ya̠jñō ya̠jña śchakṣu̍ṣmān ।
32) chakṣu̍ṣmā̠-ntābhyā̠-ntābhyā̠-ñchakṣu̍ṣmā̠(gg̠) śchakṣu̍ṣmā̠-ntābhyā̎m ।
33) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
34) ē̠va chakṣu̠ śchakṣu̍ rē̠vaiva chakṣu̍ḥ ।
35) chakṣu̍ rā̠tma-nnā̠tmagg​ śchakṣu̠ śchakṣu̍ rā̠tmann ।
36) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
37) dha̠ttē̠ 'gnē ra̠gnē-rdha̍ttē dhattē̠ 'gnēḥ ।
38) a̠gnē ra̠ha ma̠ha ma̠gnē ra̠gnē ra̠ham ।
39) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
40) dē̠va̠ya̠jyayā̎ 'nnā̠dō̎ 'nnā̠dō dē̍vaya̠jyayā̍ dēvaya̠jyayā̎ 'nnā̠daḥ ।
40) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
41) a̠nnā̠dō bhū̍yāsa-mbhūyāsa mannā̠dō̎ 'nnā̠dō bhū̍yāsam ।
41) a̠nnā̠da itya̍nna - a̠daḥ ।
42) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
43) ityā̍hā̠hē tītyā̍ha ।
44) ā̠hā̠gni ra̠gni rā̍hā hā̠gniḥ ।
45) a̠gni-rvai vā a̠gni ra̠gni-rvai ।
46) vai dē̠vānā̎-ndē̠vānā̠ṃ vai vai dē̠vānā̎m ।
47) dē̠vānā̍ mannā̠dō̎ 'nnā̠dō dē̠vānā̎-ndē̠vānā̍ mannā̠daḥ ।
48) a̠nnā̠da stēna̠ tēnā̎nnā̠dō̎ 'nnā̠da stēna̍ ।
48) a̠nnā̠da itya̍nna - a̠daḥ ।
49) tēnai̠ vaiva tēna̠ tēnai̠va ।
50) ē̠vānnādya̍ ma̠nnādya̍ mē̠vai vānnādya̎m ।
॥ 43 ॥ (50/58)

1) a̠nnādya̍ mā̠tma-nnā̠tma-nna̠nnādya̍ ma̠nnādya̍ mā̠tmann ।
1) a̠nnādya̠mitya̍nna - adya̎m ।
2) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
3) dha̠ttē̠ dabdhi̠-rdabdhi̍-rdhattē dhattē̠ dabdhi̍ḥ ।
4) dabdhi̍ rasyasi̠ dabdhi̠-rdabdhi̍ rasi ।
5) a̠sya da̠bdhō 'da̍bdhō 'sya̠syada̍bdhaḥ ।
6) ada̍bdhō bhūyāsa-mbhūyāsa̠ mada̠bdhō 'da̍bdhō bhūyāsam ।
7) bhū̠yā̠sa̠ ma̠mu ma̠mu-mbhū̍yāsa-mbhūyāsa ma̠mum ।
8) a̠mu-nda̍bhēya-ndabhēya ma̠mu ma̠mu-nda̍bhēyam ।
9) da̠bhē̠ya̠ mitīti̍ dabhēya-ndabhēya̠ miti̍ ।
10) ityā̍hā̠hē tītyā̍ha ।
11) ā̠hai̠ta yai̠tayā̍ ''hā hai̠tayā̎ ।
12) ē̠tayā̠ vai vā ē̠ta yai̠tayā̠ vai ।
13) vai dabdhyā̠ dabdhyā̠ vai vai dabdhyā̎ ।
14) dabdhyā̍ dē̠vā dē̠vā dabdhyā̠ dabdhyā̍ dē̠vāḥ ।
15) dē̠vā asu̍rā̠ nasu̍rā-ndē̠vā dē̠vā asu̍rān ।
16) asu̍rā nadabhnuva-nnadabhnuva̠-nnasu̍rā̠ nasu̍rā nadabhnuvann ।
17) a̠da̠bhnu̠va̠-ntayā̠ tayā̍ 'dabhnuva-nnadabhnuva̠-ntayā̎ ।
18) tayai̠vaiva tayā̠ tayai̠va ।
19) ē̠va bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠vaiva bhrātṛ̍vyam ।
20) bhrātṛ̍vya-ndabhnōti dabhnōti̠ bhrātṛ̍vya̠-mbhrātṛ̍vya-ndabhnōti ।
21) da̠bhnō̠ tya̠gnīṣōma̍yō ra̠gnīṣōma̍yō-rdabhnōti dabhnō tya̠gnīṣōma̍yōḥ ।
22) a̠gnīṣōma̍yō ra̠ha ma̠ha ma̠gnīṣōma̍yō ra̠gnīṣōma̍yō ra̠ham ।
22) a̠gnīṣōma̍yō̠ritya̠gnī - sōma̍yōḥ ।
23) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
24) dē̠va̠ya̠jyayā̍ vṛtra̠hā vṛ̍tra̠hā dē̍vaya̠jyayā̍ dēvaya̠jyayā̍ vṛtra̠hā ।
24) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
25) vṛ̠tra̠hā bhū̍yāsa-mbhūyāsaṃ vṛtra̠hā vṛ̍tra̠hā bhū̍yāsam ।
25) vṛ̠tra̠hēti̍ vṛtra - hā ।
26) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
27) ityā̍hā̠hē tītyā̍ha ।
28) ā̠hā̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā māhā hā̠gnīṣōmā̎bhyām ।
29) a̠gnīṣōmā̎bhyā̠ṃ vai vā a̠gnīṣōmā̎bhyā ma̠gnīṣōmā̎bhyā̠ṃ vai ।
29) a̠gnīṣōmā̎bhyā̠mitya̠gnī - sōmā̎bhyām ।
30) vā indra̠ indrō̠ vai vā indra̍ḥ ।
31) indrō̍ vṛ̠traṃ vṛ̠tra mindra̠ indrō̍ vṛ̠tram ।
32) vṛ̠tra ma̍ha-nnahan vṛ̠traṃ vṛ̠tra ma̍hann ।
33) a̠ha̠-ntābhyā̠-ntābhyā̍ maha-nnaha̠-ntābhyā̎m ।
34) tābhyā̍ mē̠vaiva tābhyā̠-ntābhyā̍ mē̠va ।
35) ē̠va bhrātṛ̍vya̠-mbhrātṛ̍vya mē̠vaiva bhrātṛ̍vyam ।
36) bhrātṛ̍vyagg​ stṛṇutē stṛṇutē̠ bhrātṛ̍vya̠-mbhrātṛ̍vyagg​ stṛṇutē ।
37) stṛ̠ṇu̠ta̠ i̠ndrā̠gni̠yō ri̍ndrāgni̠yō-sstṛ̍ṇutē stṛṇuta indrāgni̠yōḥ ।
38) i̠ndrā̠gni̠yō ra̠ha ma̠ha mi̍ndrāgni̠yō ri̍ndrāgni̠yō ra̠ham ।
38) i̠ndrā̠gni̠yōritī̎mdra - a̠gni̠yōḥ ।
39) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
40) dē̠va̠ya̠jya yē̎mdriyā̠vī ndri̍yā̠vī dē̍vaya̠jyayā̍ dēvaya̠jyayē̎ ndriyā̠vī ।
40) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
41) i̠ndri̠yā̠ vya̍nnā̠dō̎ 'nnā̠da i̍ndriyā̠vī ndri̍yā̠ vya̍nnā̠daḥ ।
42) a̠nnā̠dō bhū̍yāsa-mbhūyāsa mannā̠dō̎ 'nnā̠dō bhū̍yāsam ।
42) a̠nnā̠da itya̍nna - a̠daḥ ।
43) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
44) ityā̍hā̠hē tītyā̍ha ।
45) ā̠hē̠ ndri̠yā̠vī ndri̍yā̠ vyā̍hāhē ndriyā̠vī ।
46) i̠ndri̠yā̠ vyē̍vaivē ndri̍yā̠vī ndri̍yā̠ vyē̍va ।
47) ē̠vānnā̠dō̎ 'nnā̠da ē̠vai vānnā̠daḥ ।
48) a̠nnā̠dō bha̍vati bhavatyannā̠dō̎ 'nnā̠dō bha̍vati ।
48) a̠nnā̠da itya̍nna - a̠daḥ ।
49) bha̠va̠tī ndra̠syē ndra̍sya bhavati bhava̠tī ndra̍sya ।
50) indra̍syā̠ha ma̠ha mindra̠syē ndra̍syā̠ham ।
॥ 44 ॥ (50/59)

1) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
2) dē̠va̠ya̠jya yē̎mdriyā̠vī ndri̍yā̠vī dē̍vaya̠jyayā̍ dēvaya̠jya yē̎mdriyā̠vī ।
2) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
3) i̠ndri̠yā̠vī bhū̍yāsa-mbhūyāsa mindriyā̠vī ndri̍yā̠vī bhū̍yāsam ।
4) bhū̠yā̠sa̠ mitīti̍ bhūyāsa-mbhūyāsa̠ miti̍ ।
5) ityā̍hā̠hē tītyā̍ha ।
6) ā̠hē̠ ndri̠yā̠vī ndri̍yā̠ vyā̍hāhē ndriyā̠vī ।
7) i̠ndri̠yā̠ vyē̍vaivē ndri̍yā̠vī ndri̍yā̠ vyē̍va ।
8) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
9) bha̠va̠ti̠ ma̠hē̠ndrasya̍ mahē̠ndrasya̍ bhavati bhavati mahē̠ndrasya̍ ।
10) ma̠hē̠ ndrasyā̠ha ma̠ha-mma̍hē̠ndrasya̍ mahē̠ ndrasyā̠ham ।
10) ma̠hē̠ndrasyēti̍ mahā - i̠ndrasya̍ ।
11) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
12) dē̠va̠ya̠jyayā̍ jē̠māna̍-ñjē̠māna̍-ndēvaya̠jyayā̍ dēvaya̠jyayā̍ jē̠māna̎m ।
12) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
13) jē̠māna̍-mmahi̠māna̍-mmahi̠māna̍-ñjē̠māna̍-ñjē̠māna̍-mmahi̠māna̎m ।
14) ma̠hi̠māna̍-ṅgamēya-ṅgamēya-mmahi̠māna̍-mmahi̠māna̍-ṅgamēyam ।
15) ga̠mē̠ya̠ mitīti̍ gamēya-ṅgamēya̠ miti̍ ।
16) ityā̍hā̠hē tītyā̍ha ।
17) ā̠ha̠ jē̠māna̍-ñjē̠māna̍ māhāha jē̠māna̎m ।
18) jē̠māna̍ mē̠vaiva jē̠māna̍-ñjē̠māna̍ mē̠va ।
19) ē̠va ma̍hi̠māna̍-mmahi̠māna̍ mē̠vaiva ma̍hi̠māna̎m ।
20) ma̠hi̠māna̍-ṅgachChati gachChati mahi̠māna̍-mmahi̠māna̍-ṅgachChati ।
21) ga̠chCha̠tya̠gnē ra̠gnē-rga̍chChati gachChatya̠gnēḥ ।
22) a̠gnē-ssvi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛtō̠ 'gnēra̠gnē-ssvi̍ṣṭa̠kṛta̍ḥ ।
23) svi̠ṣṭa̠kṛtō̠ 'ha ma̠hagg​ svi̍ṣṭa̠kṛta̍-ssviṣṭa̠kṛtō̠ 'ham ।
23) svi̠ṣṭa̠kṛta̠ iti̍ sviṣṭa - kṛta̍ḥ ।
24) a̠ha-ndē̍vaya̠jyayā̍ dēvaya̠jyayā̠ 'ha ma̠ha-ndē̍vaya̠jyayā̎ ।
25) dē̠va̠ya̠jyayā ''yu̍ṣmā̠ nāyu̍ṣmā-ndēvaya̠jyayā̍ dēvaya̠jyayā ''yu̍ṣmān ।
25) dē̠va̠ya̠jyayēti̍ dēva - ya̠jyayā̎ ।
26) āyu̍ṣmān. ya̠jñēna̍ ya̠jñēnāyu̍ṣmā̠ nāyu̍ṣmān. ya̠jñēna̍ ।
27) ya̠jñēna̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ ya̠jñēna̍ ya̠jñēna̍ prati̠ṣṭhām ।
28) pra̠ti̠ṣṭhā-ṅga̍mēya-ṅgamēya-mprati̠ṣṭhā-mpra̍ti̠ṣṭhā-ṅga̍mēyam ।
28) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
29) ga̠mē̠ya̠ mitīti̍ gamēya-ṅgamēya̠ miti̍ ।
30) ityā̍hā̠hē tītyā̍ha ।
31) ā̠hāyu̠ rāyu̍ rāhā̠hāyu̍ḥ ।
32) āyu̍ rē̠vaivāyu̠ rāyu̍rē̠va ।
33) ē̠vātma-nnā̠tma-nnē̠vaivātmann ।
34) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
35) dha̠ttē̠ prati̠ prati̍ dhattē dhattē̠ prati̍ ।
36) prati̍ ya̠jñēna̍ ya̠jñēna̠ prati̠ prati̍ ya̠jñēna̍ ।
37) ya̠jñēna̍ tiṣṭhati tiṣṭhati ya̠jñēna̍ ya̠jñēna̍ tiṣṭhati ।
38) ti̠ṣṭha̠tīti̍ tiṣṭhati ।
॥ 45 ॥ (38/44)
॥ a. 11 ॥

1) indra̍ṃ vō va̠ indra̠ mindra̍ṃ vaḥ ।
2) vō̠ vi̠śvatō̍ vi̠śvatō̍ vō vō vi̠śvata̍ḥ ।
3) vi̠śvata̠ spari̠ pari̍ vi̠śvatō̍ vi̠śvata̠ spari̍ ।
4) pari̠ havā̍mahē̠ havā̍mahē̠ pari̠ pari̠ havā̍mahē ।
5) havā̍mahē̠ janē̎bhyō̠ janē̎bhyō̠ havā̍mahē̠ havā̍mahē̠ janē̎bhyaḥ ।
6) janē̎bhya̠ iti̠ janē̎bhyaḥ ।
7) a̠smāka̍ mastva stva̠smāka̍ ma̠smāka̍ mastu ।
8) a̠stu̠ kēva̍la̠ḥ kēva̍lō astvastu̠ kēva̍laḥ ।
9) kēva̍la̠ iti̠ kēva̍laḥ ।
10) indra̠-nnarō̠ nara̠ indra̠ mindra̠-nnara̍ḥ ।
11) narō̍ nē̠madhi̍tā nē̠madhi̍tā̠ narō̠ narō̍ nē̠madhi̍tā ।
12) nē̠madhi̍tā havantē havantē nē̠madhi̍tā nē̠madhi̍tā havantē ।
12) nē̠madhi̠tēti̍ nē̠ma - dhi̠tā̠ ।
13) ha̠va̠ntē̠ ya-dyaddha̍vantē havantē̠ yat ।
14) ya-tpāryā̠ḥ pāryā̠ ya-dya-tpāryā̎ḥ ।
15) pāryā̍ yu̠naja̍tē yu̠naja̍tē̠ pāryā̠ḥ pāryā̍ yu̠naja̍tē ।
16) yu̠naja̍tē̠ dhiyō̠ dhiyō̍ yu̠naja̍tē yu̠naja̍tē̠ dhiya̍ḥ ।
17) dhiya̠ stā stā dhiyō̠ dhiya̠ stāḥ ।
18) tā iti̠ tāḥ ।
19) śūrō̠ nṛṣā̍tā̠ nṛṣā̍tā̠ śūra̠-śśūrō̠ nṛṣā̍tā ।
20) nṛṣā̍tā̠ śava̍sa̠-śśava̍sō̠ nṛṣā̍tā̠ nṛṣā̍tā̠ śava̍saḥ ।
20) nṛṣā̠tēti̠ nṛ - sā̠tā̠ ।
21) śava̍sa śchakā̠na ścha̍kā̠na-śśava̍sa̠-śśava̍sa śchakā̠naḥ ।
22) cha̠kā̠na ā cha̍kā̠na ścha̍kā̠na ā ।
23) ā gōma̍ti̠ gōma̠tyā gōma̍ti ।
24) gōma̍ti vra̠jē vra̠jē gōma̍ti̠ gōma̍ti vra̠jē ।
24) gōma̠tīti̠ gō - ma̠ti̠ ।
25) vra̠jē bha̍ja bhaja vra̠jē vra̠jē bha̍ja ।
26) bha̠jā̠ tva-ntva-mbha̍ja bhajā̠ tvam ।
27) tva-nnō̍ na̠stva-ntva-nna̍ḥ ।
28) na̠ iti̍ naḥ ।
29) i̠ndri̠yāṇi̍ śatakratō śatakratō indri̠yāṇī̎ ndri̠yāṇi̍ śatakratō ।
30) śa̠ta̠kra̠tō̠ yā yā śa̍takratō śatakratō̠ yā ।
30) śa̠ta̠kra̠tō̠ iti̍ śata - kra̠tō̠ ।
31) yā tē̍ tē̠ yā yā tē̎ ।
32) tē̠ janē̍ṣu̠ janē̍ṣu tē tē̠ janē̍ṣu ।
33) janē̍ṣu pa̠ñchasu̍ pa̠ñchasu̠ janē̍ṣu̠ janē̍ṣu pa̠ñchasu̍ ।
34) pa̠ñchasviti̍ pa̠ñcha - su̠ ।
35) indra̠ tāni̠ tānīndrē ndra̠ tāni̍ ।
36) tāni̍ tē tē̠ tāni̠ tāni̍ tē ।
37) ta̠ ā tē̍ ta̠ ā ।
38) ā vṛ̍ṇē vṛṇa̠ ā vṛ̍ṇē ।
39) vṛ̠ṇa̠ iti̍ vṛṇē ।
40) anu̍ tē tē̠ anvanu̍ tē ।
41) tē̠ dā̠yi̠ dā̠yi̠ tē̠ tē̠ dā̠yi̠ ।
42) dā̠yi̠ ma̠hē ma̠hē dā̍yi dāyi ma̠hē ।
43) ma̠ha i̍ndri̠yāyē̎ ndri̠yāya̍ ma̠hē ma̠ha i̍ndri̠yāya̍ ।
44) i̠ndri̠yāya̍ sa̠trā sa̠trēndri̠yāyē̎ ndri̠yāya̍ sa̠trā ।
45) sa̠trā tē̍ tē sa̠trā sa̠trā tē̎ ।
46) tē̠ viśva̠ṃ viśva̍-ntē tē̠ viśva̎m ।
47) viśva̠ manvanu̠ viśva̠ṃ viśva̠ manu̍ ।
48) anu̍ vṛtra̠hatyē̍ vṛtra̠hatyē̠ anvanu̍ vṛtra̠hatyē̎ ।
49) vṛ̠tra̠hatya̠ iti̍ vṛtra - hatyē̎ ।
50) anu̍ kṣa̠tra-ṅkṣa̠tra manvanu̍ kṣa̠tram ।
॥ 46 ॥ (50/54)

1) kṣa̠tra manvanu̍ kṣa̠tra-ṅkṣa̠tra manu̍ ।
2) anu̠ saha̠-ssahō̠ anvanu̠ saha̍ḥ ।
3) sahō̍ yajatra yajatra̠ saha̠-ssahō̍ yajatra ।
4) ya̠ja̠trē ndrē ndra̍ yajatra yaja̠trē ndra̍ ।
5) indra̍ dē̠vēbhi̍-rdē̠vēbhi̠ rindrē ndra̍ dē̠vēbhi̍ḥ ।
6) dē̠vēbhi̠ ranvanu̍ dē̠vēbhi̍-rdē̠vēbhi̠ ranu̍ ।
7) anu̍ tē tē̠ anvanu̍ tē ।
8) tē̠ nṛ̠ṣahyē̍ nṛ̠ṣahyē̍ tē tē nṛ̠ṣahyē̎ ।
9) nṛ̠ṣahya̠ iti̍ nṛ - sahyē̎ ।
10) ā yasmi̠n̠. yasmi̠-nnā yasminn̍ ।
11) yasmi̎-nthsa̠pta sa̠pta yasmi̠n̠. yasmi̎-nthsa̠pta ।
12) sa̠pta vā̍sa̠vā vā̍sa̠vā-ssa̠pta sa̠pta vā̍sa̠vāḥ ।
13) vā̠sa̠vā stiṣṭha̍nti̠ tiṣṭha̍nti vāsa̠vā vā̍sa̠vā stiṣṭha̍nti ।
14) tiṣṭha̍nti svā̠ruha̍-ssvā̠ruha̠ stiṣṭha̍nti̠ tiṣṭha̍nti svā̠ruha̍ḥ ।
15) svā̠ruhō̍ yathā yathā svā̠ruha̍-ssvā̠ruhō̍ yathā ।
15) svā̠ruha̠ iti̍ sva - ruha̍ḥ ।
16) ya̠thēti̍ yathā ।
17) ṛṣi̍r-ha̠ har​ṣi̠r̠ṛṣi̍r-ha ।
18) ha̠ dī̠rgha̠śrutta̍mō dīrgha̠śrutta̍mō ha ha dīrgha̠śrutta̍maḥ ।
19) dī̠rgha̠śrutta̍ma̠ indra̠syē ndra̍sya dīrgha̠śrutta̍mō dīrgha̠śrutta̍ma̠ indra̍sya ।
19) dī̠rgha̠śrutta̍ma̠ iti̍ dīrgha̠śrut - ta̠ma̠ḥ ।
20) indra̍sya gha̠rmō gha̠rma indra̠syē ndra̍sya gha̠rmaḥ ।
21) gha̠rmō ati̍thi̠ rati̍thi-rgha̠rmō gha̠rmō ati̍thiḥ ।
22) ati̠thirityati̍thiḥ ।
23) ā̠māsu̍ pa̠kva-mpa̠kva mā̠mā svā̠māsu̍ pa̠kvam ।
24) pa̠kva maira̍ya̠ aira̍yaḥ pa̠kva-mpa̠kva maira̍yaḥ ।
25) aira̍ya̠ aira̍ya̠ aira̍ya̠ ā ।
26) ā sūrya̠(gm̠) sūrya̠ mā sūrya̎m ।
27) sūrya(gm̍) rōhayō rōhaya̠-ssūrya̠(gm̠) sūrya(gm̍) rōhayaḥ ।
28) rō̠ha̠yō̠ di̠vi di̠vi rō̍hayō rōhayō di̠vi ।
29) di̠vīti̍ di̠vi ।
30) gha̠rma-nna na gha̠rma-ṅgha̠rma-nna ।
31) na sāma̠-nthsāma̠-nna na sāmann̍ ।
32) sāma̍-ntapata tapata̠ sāma̠-nthsāma̍-ntapata ।
33) ta̠pa̠tā̠ su̠vṛ̠ktibhi̍-ssuvṛ̠ktibhi̍ stapata tapatā suvṛ̠ktibhi̍ḥ ।
34) su̠vṛ̠ktibhi̠-rjuṣṭa̠-ñjuṣṭa(gm̍) suvṛ̠ktibhi̍-ssuvṛ̠ktibhi̠-rjuṣṭa̎m ।
34) su̠vṛ̠ktibhi̠riti̍ suvṛ̠kti - bhi̠ḥ ।
35) juṣṭa̠-ṅgirva̍ṇasē̠ girva̍ṇasē̠ juṣṭa̠-ñjuṣṭa̠-ṅgirva̍ṇasē ।
36) girva̍ṇasē̠ girō̠ girō̠ girva̍ṇasē̠ girva̍ṇasē̠ gira̍ḥ ।
37) gira̠ iti̠ gira̍ḥ ।
38) indra̠ mididindra̠ mindra̠ mit ।
39) i-dgā̠thinō̍ gā̠thina̠ idi-dgā̠thina̍ḥ ।
40) gā̠thinō̍ bṛ̠ha-dbṛ̠ha-dgā̠thinō̍ gā̠thinō̍ bṛ̠hat ।
41) bṛ̠hadindra̠ mindra̍-mbṛ̠ha-dbṛ̠hadindra̎m ।
42) indra̍ ma̠rkēbhi̍ ra̠rkēbhi̠ rindra̠ mindra̍ ma̠rkēbhi̍ḥ ।
43) a̠rkēbhi̍ ra̠rkiṇō̍ a̠rkiṇō̍ a̠rkēbhi̍ ra̠rkēbhi̍ ra̠rkiṇa̍ḥ ।
44) a̠rkiṇa̠ itya̠rkiṇa̍ḥ ।
45) indra̠ṃ vāṇī̠-rvāṇī̠ rindra̠ mindra̠ṃ vāṇī̎ḥ ।
46) vāṇī̍ ranūṣa tānūṣata̠ vāṇī̠-rvāṇī̍ ranūṣata ।
47) a̠nū̠ṣa̠tētyē̍nūṣata ।
48) gāya̍nti tvā tvā̠ gāya̍nti̠ gāya̍nti tvā ।
49) tvā̠ gā̠ya̠triṇō̍ gāya̠triṇa̍ stvā tvā gāya̠triṇa̍ḥ ।
50) gā̠ya̠triṇō 'rcha̠ntyarcha̍nti gāya̠triṇō̍ gāya̠triṇō 'rcha̍nti ।
॥ 47 ॥ (50/53)

1) archa̍ntya̠rka ma̠rka marcha̠ ntyarcha̍ ntya̠rkam ।
2) a̠rka ma̠rkiṇō̍ a̠rkiṇō̍ a̠rka ma̠rka ma̠rkiṇa̍ḥ ।
3) a̠rkiṇa̠ itya̠rkiṇa̍ḥ ।
4) bra̠hmāṇa̍ stvā tvā bra̠hmāṇō̎ bra̠hmāṇa̍ stvā ।
5) tvā̠ śa̠ta̠kra̠tō̠ śa̠ta̠kra̠tō̠ tvā̠ tvā̠ śa̠ta̠kra̠tō̠ ।
6) śa̠ta̠kra̠ta vudu chCha̍takratō śatakra̠ta vut ।
6) śa̠ta̠kra̠ta̠viti̍ śata - kra̠tō̠ ।
7) u-dva̠(gm̠)śaṃ va̠(gm̠)śa mudu-dva̠(gm̠)śam ।
8) va̠(gm̠)śa mi̍vē va va̠(gm̠)śaṃ va̠(gm̠)śa mi̍va ।
9) i̠va̠ yē̠mi̠rē̠ yē̠mi̠ra̠ i̠vē̠ va̠ yē̠mi̠rē̠ ।
10) yē̠mi̠ra̠ iti̍ yēmirē ।
11) a̠(gm̠)hō̠muchē̠ pra prā(gm̍)hō̠muchē 'gṃ̍hō̠muchē̠ pra ।
11) a̠(gm̠)hō̠mucha̠ itya(gm̍)haḥ - muchē̎ ।
12) pra bha̍rēma bharēma̠ pra pra bha̍rēma ।
13) bha̠rē̠mā̠ ma̠nī̠ṣā-mma̍nī̠ṣā-mbha̍rēma bharēmā manī̠ṣām ।
14) ma̠nī̠ṣā mō̍ṣiṣṭha̠dāv.nna̍ ōṣiṣṭha̠dāv.nnē̍ manī̠ṣā-mma̍nī̠ṣā mō̍ṣiṣṭha̠dāv.nnē̎ ।
15) ō̠ṣi̠ṣṭha̠dāv.nnē̍ suma̠tigṃ su̍ma̠ti mō̍ṣiṣṭha̠dāv.nna̍ ōṣiṣṭha̠dāv.nnē̍ suma̠tim ।
15) ō̠ṣi̠ṣṭha̠dāv.nna̠ ityō̍ṣiṣṭha - dāv.nnē̎ ।
16) su̠ma̠ti-ṅgṛ̍ṇā̠nā gṛ̍ṇā̠nā-ssu̍ma̠tigṃ su̍ma̠ti-ṅgṛ̍ṇā̠nāḥ ।
16) su̠ma̠timiti̍ su - ma̠tim ।
17) gṛ̠ṇā̠nā iti̍ gṛṇā̠nāḥ ।
18) i̠da mi̍ndrē ndrē̠ da mi̠da mi̍ndra ।
19) i̠ndra̠ prati̠ pratī̎mdrē ndra̠ prati̍ ।
20) prati̍ ha̠vyagṃ ha̠vya-mprati̠ prati̍ ha̠vyam ।
21) ha̠vya-ṅgṛ̍bhāya gṛbhāya ha̠vyagṃ ha̠vya-ṅgṛ̍bhāya ।
22) gṛ̠bhā̠ya̠ sa̠tyā-ssa̠tyā gṛ̍bhāya gṛbhāya sa̠tyāḥ ।
23) sa̠tyā-ssa̍ntu santu sa̠tyā-ssa̠tyā-ssa̍ntu ।
24) sa̠ntu̠ yaja̍mānasya̠ yaja̍mānasya santu santu̠ yaja̍mānasya ।
25) yaja̍mānasya̠ kāmā̠ḥ kāmā̠ yaja̍mānasya̠ yaja̍mānasya̠ kāmā̎ḥ ।
26) kāmā̠ iti̠ kāmā̎ḥ ।
27) vi̠vēṣa̠ ya-dya-dvi̠vēṣa̍ vi̠vēṣa̠ yat ।
28) ya-nmā̍ mā̠ ya-dya-nmā̎ ।
29) mā̠ dhi̠ṣaṇā̍ dhi̠ṣaṇā̍ mā mā dhi̠ṣaṇā̎ ।
30) dhi̠ṣaṇā̍ ja̠jāna̍ ja̠jāna̍ dhi̠ṣaṇā̍ dhi̠ṣaṇā̍ ja̠jāna̍ ।
31) ja̠jāna̠ stavai̠ stavai̍ ja̠jāna̍ ja̠jāna̠ stavai̎ ।
32) stavai̍ pu̠rā pu̠rā stavai̠ stavai̍ pu̠rā ।
33) pu̠rā pāryā̠-tpāryā̎-tpu̠rā pu̠rā pāryā̎t ।
34) pāryā̠ dindra̠ mindra̠-mpāryā̠-tpāryā̠ dindra̎m ।
35) indra̠ mahnō̠ ahna̠ indra̠ mindra̠ mahna̍ḥ ।
36) ahna̠ ityahna̍ḥ ।
37) agṃha̍sō̠ yatra̠ yatrāgṃha̍sō̠ agṃha̍sō̠ yatra̍ ।
38) yatra̍ pī̠para̍-tpī̠para̠-dyatra̠ yatra̍ pī̠para̍t ।
39) pī̠para̠-dyathā̠ yathā̍ pī̠para̍-tpī̠para̠-dyathā̎ ।
40) yathā̍ nō nō̠ yathā̠ yathā̍ naḥ ।
41) nō̠ nā̠vā nā̠vā nō̍ nō nā̠vā ।
42) nā̠vēvē̍ va nā̠vā nā̠vēva̍ ।
43) i̠va̠ yānta̠ṃ yānta̍ mivē va̠ yānta̎m ।
44) yānta̍ mu̠bhaya̍ u̠bhayē̠ yānta̠ṃ yānta̍ mu̠bhayē̎ ।
45) u̠bhayē̍ havantē havanta u̠bhaya̍ u̠bhayē̍ havantē ।
46) ha̠va̠nta̠ iti̍ havantē ।
47) pra sa̠mrāja(gm̍) sa̠mrāja̠-mpra pra sa̠mrāja̎m ।
48) sa̠mrāja̍-mpratha̠ma-mpra̍tha̠magṃ sa̠mrāja(gm̍) sa̠mrāja̍-mpratha̠mam ।
48) sa̠mrāja̠miti̍ saṃ - rāja̎m ।
49) pra̠tha̠ma ma̍ddhva̠rāṇā̍ maddhva̠rāṇā̎-mpratha̠ma-mpra̍tha̠ma ma̍ddhva̠rāṇā̎m ।
50) a̠ddhva̠rāṇā̍ magṃhō̠mucha̍ magṃhō̠mucha̍ maddhva̠rāṇā̍ maddhva̠rāṇā̍ magṃhō̠mucha̎m ।
॥ 48 ॥ (50/55)

1) a̠(gm̠)hō̠mucha̍ṃ vṛṣa̠bhaṃ vṛ̍ṣa̠bha ma(gm̍)hō̠mucha̍ magṃhō̠mucha̍ṃ vṛṣa̠bham ।
1) a̠(gm̠)hō̠mucha̠mitya(gm̍)haḥ - mucha̎m ।
2) vṛ̠ṣa̠bhaṃ ya̠jñiyā̍nāṃ ya̠jñiyā̍nāṃ vṛṣa̠bhaṃ vṛ̍ṣa̠bhaṃ ya̠jñiyā̍nām ।
3) ya̠jñiyā̍nā̠miti̍ ya̠jñiyā̍nām ।
4) a̠pā-nnapā̍ta̠-nnapā̍ta ma̠pā ma̠pā-nnapā̍tam ।
5) napā̍ta maśvinā 'śvinā̠ napā̍ta̠-nnapā̍ta maśvinā ।
6) a̠śvi̠nā̠ haya̍nta̠(gm̠) haya̍nta maśvinā 'śvinā̠ haya̍ntam ।
7) haya̍nta ma̠smi-nna̠smin. haya̍nta̠(gm̠) haya̍nta ma̠sminn ।
8) a̠smi-nna̍rō narō a̠smi-nna̠smi-nna̍raḥ ।
9) na̠ra̠ i̠ndri̠ya mi̍ndri̠ya-nna̍rō nara indri̠yam ।
10) i̠ndri̠ya-ndha̍tta-ndhatta mindri̠ya mi̍ndri̠ya-ndha̍ttam ।
11) dha̠tta̠ mōja̠ ōjō̍ dhatta-ndhatta̠ mōja̍ḥ ।
12) ōja̠ ityōja̍ḥ ।
13) vi nō̍ nō̠ vi vi na̍ḥ ।
14) na̠ i̠ndrē̠ ndra̠ nō̠ na̠ i̠ndra̠ ।
15) i̠ndra̠ mṛdhō̠ mṛdha̍ indrē ndra̠ mṛdha̍ḥ ।
16) mṛdhō̍ jahi jahi̠ mṛdhō̠ mṛdhō̍ jahi ।
17) ja̠hi̠ nī̠chā nī̠chā ja̍hi jahi nī̠chā ।
18) nī̠chā ya̍chCha yachCha nī̠chā nī̠chā ya̍chCha ।
19) ya̠chCha̠ pṛ̠ta̠nya̠taḥ pṛ̍tanya̠tō ya̍chCha yachCha pṛtanya̠taḥ ।
20) pṛ̠ta̠nya̠ta iti̍ pṛtanya̠taḥ ।
21) a̠dha̠spa̠da-nta-nta ma̍dhaspa̠da ma̍dhaspa̠da-ntam ।
21) a̠dha̠spa̠damitya̍dhaḥ - pa̠dam ।
22) ta mī̍ mī̠-nta-nta mī̎m ।
23) ī̠-ṅkṛ̠dhi̠ kṛ̠dhī̠ mī̠-ṅkṛ̠dhi̠ ।
24) kṛ̠dhi̠ yō yaskṛ̍dhi kṛdhi̠ yaḥ ।
25) yō a̠smāgṃ a̠smān. yō yō a̠smān ।
26) a̠smāgṃ a̍bhi̠dāsa̍ tyabhi̠dāsa̍ tya̠smāgṃ a̠smāgṃ a̍bhi̠dāsa̍ti ।
27) a̠bhi̠dāsa̠tītya̍bhi - dāsa̍ti ।
28) indra̍ kṣa̠tra-ṅkṣa̠tra mindrē ndra̍ kṣa̠tram ।
29) kṣa̠tra ma̠bhya̍bhi kṣa̠tra-ṅkṣa̠tra ma̠bhi ।
30) a̠bhi vā̠maṃ vā̠ma ma̠bhya̍bhi vā̠mam ।
31) vā̠ma mōja̠ ōjō̍ vā̠maṃ vā̠ma mōja̍ḥ ।
32) ōjō 'jā̍yathā̠ ajā̍yathā̠ ōja̠ ōjō 'jā̍yathāḥ ।
33) ajā̍yathā vṛṣabha vṛṣa̠bhājā̍yathā̠ ajā̍yathā vṛṣabha ।
34) vṛ̠ṣa̠bha̠ cha̠r̠ṣa̠ṇī̠nā-ñcha̍r​ṣaṇī̠nāṃ vṛ̍ṣabha vṛṣabha char​ṣaṇī̠nām ।
35) cha̠r̠ṣa̠ṇī̠nāmiti̍ char​ṣaṇī̠nām ।
36) apā̍nudō 'nudō̠ apāpā̍nudaḥ ।
37) a̠nu̠dō̠ jana̠-ñjana̍ manudō 'nudō̠ jana̎m ।
38) jana̍ mamitra̠yanta̍ mamitra̠yanta̠-ñjana̠-ñjana̍ mamitra̠yanta̎m ।
39) a̠mi̠tra̠yanta̍ mu̠ru mu̠ru ma̍mitra̠yanta̍ mamitra̠yanta̍ mu̠rum ।
39) a̠mi̠tra̠yanta̠mitya̍mitra - yanta̎m ।
40) u̠ru-ndē̠vēbhyō̍ dē̠vēbhya̍ u̠ru mu̠ru-ndē̠vēbhya̍ḥ ।
41) dē̠vēbhyō̍ akṛṇō rakṛṇō-rdē̠vēbhyō̍ dē̠vēbhyō̍ akṛṇōḥ ।
42) a̠kṛ̠ṇō̠ru̠ vu̠ va̠kṛ̠ṇō̠ ra̠kṛ̠ṇō̠ru̠ ।
43) u̠ lō̠kam ँlō̠ka mu̍ vu lō̠kam ।
44) lō̠kamiti̍ lō̠kam ।
45) mṛ̠gō na na mṛ̠gō mṛ̠gō na ।
46) na bhī̠mō bhī̠mō na na bhī̠maḥ ।
47) bhī̠maḥ ku̍cha̠raḥ ku̍cha̠rō bhī̠mō bhī̠maḥ ku̍cha̠raḥ ।
48) ku̠cha̠rō gi̍ri̠ṣṭhā gi̍ri̠ṣṭhāḥ ku̍cha̠raḥ ku̍cha̠rō gi̍ri̠ṣṭhāḥ ।
49) gi̠ri̠ṣṭhāḥ pa̍rā̠vata̍ḥ parā̠vatō̍ giri̠ṣṭhā gi̍ri̠ṣṭhāḥ pa̍rā̠vata̍ḥ ।
49) gi̠ri̠ṣṭhā iti̍ giri - sthāḥ ।
50) pa̠rā̠vata̠ ā pa̍rā̠vata̍ḥ parā̠vata̠ ā ।
50) pa̠rā̠vata̠ iti̍ parā - vata̍ḥ ।
॥ 49 ॥ (50/55)

1) ā ja̍gāma jagā̠mā ja̍gāma ।
2) ja̠gā̠mā̠ para̍syā̠ḥ para̍syā jagāma jagāmā̠ para̍syāḥ ।
3) para̍syā̠ iti̠ para̍syāḥ ।
4) sṛ̠kagṃ sa̠(gm̠)śāya̍ sa̠(gm̠)śāya̍ sṛ̠kagṃ sṛ̠kagṃ sa̠(gm̠)śāya̍ ।
5) sa̠(gm̠)śāya̍ pa̠vi-mpa̠vigṃ sa̠(gm̠)śāya̍ sa̠(gm̠)śāya̍ pa̠vim ।
5) sa̠(gm̠)śāyēti̍ saṃ - śāya̍ ।
6) pa̠vi mi̍ndrē ndra pa̠vi-mpa̠vi mi̍ndra ।
7) i̠ndra̠ ti̠gma-nti̠gma mi̍ndrē ndra ti̠gmam ।
8) ti̠gmaṃ vi vi ti̠gma-nti̠gmaṃ vi ।
9) vi śatrū̠-ñChatrū̠n̠. vi vi śatrūn̍ ।
10) śatrū̎-ntāḍhi tāḍhi̠ śatrū̠-ñChatrū̎-ntāḍhi ।
11) tā̠ḍhi̠ vi vi tā̍ḍhi tāḍhi̠ vi ।
12) vi mṛdhō̠ mṛdhō̠ vi vi mṛdha̍ḥ ।
13) mṛdhō̍ nudasva nudasva̠ mṛdhō̠ mṛdhō̍ nudasva ।
14) nu̠da̠svēti̍ nudasva ।
15) vi śatrū̠-ñChatrū̠n̠. vi vi śatrūn̍ ।
16) śatrū̠n̠. vi vi śatrū̠-ñChatrū̠n̠. vi ।
17) vi mṛdhō̠ mṛdhō̠ vi vi mṛdha̍ḥ ।
18) mṛdhō̍ nuda nuda̠ mṛdhō̠ mṛdhō̍ nuda ।
19) nu̠da̠ vi vi nu̍da nuda̠ vi ।
20) vi vṛ̠trasya̍ vṛ̠trasya̠ vi vi vṛ̠trasya̍ ।
21) vṛ̠trasya̠ hanū̠ hanū̍ vṛ̠trasya̍ vṛ̠trasya̠ hanū̎ ।
22) hanū̍ ruja ruja̠ hanū̠ hanū̍ ruja ।
22) hanū̠ iti̠ hanū̎ ।
23) ru̠jēti̍ ruja ।
24) vi ma̠nyu-mma̠nyuṃ vi vi ma̠nyum ।
25) ma̠nyu mi̍ndrē ndra ma̠nyu-mma̠nyu mi̍ndra ।
26) i̠ndra̠ bhā̠mi̠tō bhā̍mi̠ta i̍ndrē ndra bhāmi̠taḥ ।
27) bhā̠mi̠tō̍ 'mitra̍syā̠ mitra̍sya bhāmi̠tō bhā̍mi̠tō̍ 'mitra̍sya ।
28) a̠mitra̍syā bhi̠dāsa̍tō abhi̠dāsa̍tō a̠mitra̍syā̠ mitra̍syā bhi̠dāsa̍taḥ ।
29) a̠bhi̠dāsa̍ta̠ itya̍bhi - dāsa̍taḥ ।
30) trā̠tāra̠ mindra̠ mindra̍-ntrā̠tāra̍-ntrā̠tāra̠ mindra̎m ।
31) indra̍ mavi̠tāra̍ mavi̠tāra̠ mindra̠ mindra̍ mavi̠tāra̎m ।
32) a̠vi̠tāra̠ mindra̠ mindra̍ mavi̠tāra̍ mavi̠tāra̠ mindra̎m ।
33) indra̠(gm̠) havē̍havē̠ havē̍hava̠ indra̠ mindra̠(gm̠) havē̍havē ।
34) havē̍havē su̠hava(gm̍) su̠hava̠(gm̠) havē̍havē̠ havē̍havē su̠hava̎m ।
34) havē̍hava̠ iti̠ havē̎ - ha̠vē̠ ।
35) su̠hava̠(gm̠) śūra̠(gm̠) śūra(gm̍) su̠hava(gm̍) su̠hava̠(gm̠) śūra̎m ।
35) su̠hava̠miti̍ su - hava̎m ।
36) śūra̠ mindra̠ mindra̠(gm̠) śūra̠(gm̠) śūra̠ mindra̎m ।
37) indra̠mitīndra̎m ।
38) hu̠vē nu nu hu̠vē hu̠vē nu ।
39) nu śa̠kragṃ śa̠kra-nnu nu śa̠kram ।
40) śa̠kra-mpu̍ruhū̠ta-mpu̍ruhū̠tagṃ śa̠kragṃ śa̠kra-mpu̍ruhū̠tam ।
41) pu̠ru̠hū̠ta mindra̠ mindra̍-mpuruhū̠ta-mpu̍ruhū̠ta mindra̎m ।
41) pu̠ru̠hū̠tamiti̍ puru - hū̠tam ।
42) indra(gg̍) sva̠sti sva̠stīndra̠ mindra(gg̍) sva̠sti ।
43) sva̠sti nō̍ na-ssva̠sti sva̠sti na̍ḥ ।
44) nō̠ ma̠ghavā̍ ma̠ghavā̍ nō nō ma̠ghavā̎ ।
45) ma̠ghavā̍ dhātu dhātu ma̠ghavā̍ ma̠ghavā̍ dhātu ।
45) ma̠ghavēti̍ ma̠gha - vā̠ ।
46) dhā̠tvindra̠ indrō̍ dhātu dhā̠tvindra̍ḥ ।
47) indra̠ itīndra̍ḥ ।
48) mā tē̍ tē̠ mā mā tē̎ ।
49) tē̠ a̠syā ma̠syā-ntē̍ tē a̠syām ।
50) a̠syāgṃ sa̍hasāva-nthsahasāva-nna̠syā ma̠syāgṃ sa̍hasāvann ।
॥ 50 ॥ (50/56)

1) sa̠ha̠sā̠va̠-npari̍ṣṭau̠ pari̍ṣṭau sahasāva-nthsahasāva̠-npari̍ṣṭau ।
1) sa̠ha̠sā̠va̠nniti̍ sahasā - va̠nn ।
2) pari̍ṣṭā va̠ghāyā̠ ghāya̠ pari̍ṣṭau̠ pari̍ṣṭā va̠ghāya̍ ।
3) a̠ghāya̍ bhūma bhūmā̠ghāyā̠ ghāya̍ bhūma ।
4) bhū̠ma̠ ha̠ri̠vō̠ ha̠ri̠vō̠ bhū̠ma̠ bhū̠ma̠ ha̠ri̠va̠ḥ ।
5) ha̠ri̠va̠ḥ pa̠rā̠dai pa̍rā̠dai ha̍rivō harivaḥ parā̠dai ।
5) ha̠ri̠va̠ iti̍ hari - va̠ḥ ।
6) pa̠rā̠dā iti̍ parā - dai ।
7) trāya̍sva nō na̠strāya̍sva̠ trāya̍sva naḥ ।
8) nō̠ 'vṛ̠kēbhi̍ ravṛ̠kēbhi̍-rnō nō 'vṛ̠kēbhi̍ḥ ।
9) a̠vṛ̠kēbhi̠-rvarū̍thai̠-rvarū̍thai ravṛ̠kēbhi̍ ravṛ̠kēbhi̠-rvarū̍thaiḥ ।
10) varū̍thai̠ stava̠ tava̠ varū̍thai̠-rvarū̍thai̠ stava̍ ।
11) tava̍ pri̠yāsa̍ḥ pri̠yāsa̠ stava̠ tava̍ pri̠yāsa̍ḥ ।
12) pri̠yāsa̍-ssū̠riṣu̍ sū̠riṣu̍ pri̠yāsa̍ḥ pri̠yāsa̍-ssū̠riṣu̍ ।
13) sū̠riṣu̍ syāma syāma sū̠riṣu̍ sū̠riṣu̍ syāma ।
14) syā̠mēti̍ syāma ।
15) ana̍va stē̠ tē 'na̠vō 'na̍vastē ।
16) tē̠ ratha̠(gm̠) ratha̍-ntē tē̠ ratha̎m ।
17) ratha̠ maśvā̠yā śvā̍ya̠ ratha̠(gm̠) ratha̠ maśvā̍ya ।
18) aśvā̍ya takṣa-ntakṣa̠-nnaśvā̠yā śvā̍ya takṣann ।
19) ta̠kṣa̠-ntvaṣṭā̠ tvaṣṭā̍ takṣa-ntakṣa̠-ntvaṣṭā̎ ।
20) tvaṣṭā̠ vajra̠ṃ vajra̠-ntvaṣṭā̠ tvaṣṭā̠ vajra̎m ।
21) vajra̍-mpuruhūta puruhūta̠ vajra̠ṃ vajra̍-mpuruhūta ।
22) pu̠ru̠hū̠ta̠ dyu̠manta̍-ndyu̠manta̍-mpuruhūta puruhūta dyu̠manta̎m ।
22) pu̠ru̠hū̠tēti̍ puru - hū̠ta̠ ।
23) dyu̠manta̠miti̍ dyu - manta̎m ।
24) bra̠hmāṇa̠ indra̠ mindra̍-mbra̠hmāṇō̎ bra̠hmāṇa̠ indra̎m ।
25) indra̍-mma̠haya̍ntō ma̠haya̍nta̠ indra̠ mindra̍-mma̠haya̍ntaḥ ।
26) ma̠haya̍ntō a̠rkai ra̠rkai-rma̠haya̍ntō ma̠haya̍ntō a̠rkaiḥ ।
27) a̠rkai rava̍rdhaya̠-nnava̍rdhaya-nna̠rkai ra̠rkai rava̍rdhayann ।
28) ava̍rdhaya̠-nnaha̠yē 'ha̠yē 'va̍rdhaya̠-nnava̍rdhaya̠-nnaha̍yē ।
29) aha̍yē̠ hanta̠vai hanta̠vā aha̠yē 'ha̍yē̠ hanta̠vai ।
30) hanta̠vā u̍ vu̠ hanta̠vai hanta̠vā u̍ ।
31) u̠ vityu̍ ।
32) vṛṣṇē̠ ya-dya-dvṛṣṇē̠ vṛṣṇē̠ yat ।
33) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
34) tē̠ vṛṣa̍ṇō̠ vṛṣa̍ṇa stē tē̠ vṛṣa̍ṇaḥ ।
35) vṛṣa̍ṇō a̠rka ma̠rkaṃ vṛṣa̍ṇō̠ vṛṣa̍ṇō a̠rkam ।
36) a̠rka marchā̠ narchā̍ na̠rka ma̠rka marchān̍ ।
37) archā̠ nindrē ndrārchā̠ narchā̠ nindra̍ ।
38) indra̠ grāvā̍ṇō̠ grāvā̍ṇa̠ indrē ndra̠ grāvā̍ṇaḥ ।
39) grāvā̍ṇō̠ adi̍ti̠ radi̍ti̠-rgrāvā̍ṇō̠ grāvā̍ṇō̠ adi̍tiḥ ।
40) adi̍ti-ssa̠jōṣā̎-ssa̠jōṣā̠ adi̍ti̠ radi̍ti-ssa̠jōṣā̎ḥ ।
41) sa̠jōṣā̠ iti̍ sa - jōṣā̎ḥ ।
42) a̠na̠śvāsō̠ yē yē̍ 'na̠śvāsō̍ 'na̠śvāsō̠ yē ।
43) yē pa̠vaya̍ḥ pa̠vayō̠ yē yē pa̠vaya̍ḥ ।
44) pa̠vayō̍ 'ra̠thā a̍ra̠thāḥ pa̠vaya̍ḥ pa̠vayō̍ 'ra̠thāḥ ।
45) a̠ra̠thā indrē̍ṣitā̠ indrē̍ṣitā ara̠thā a̍ra̠thā indrē̍ṣitāḥ ।
46) indrē̍ṣitā a̠bhyava̍rtantā̠ bhyava̍rta̠ntē ndrē̍ṣitā̠ indrē̍ṣitā a̠bhyava̍rtanta ।
46) indrē̍ṣitā̠ itīndra̍ - i̠ṣi̠tā̠ḥ ।
47) a̠bhyava̍rtanta̠ dasyū̠-ndasyū̍ na̠bhyava̍rtantā̠ bhyava̍rtanta̠ dasyūn̍ ।
47) a̠bhyava̍rta̠ntētya̍bhi - ava̍rtanta ।
48) dasyū̠niti̠ dasyūn̍ ।
॥ 51 ॥ (48, 53)

॥ a. 12 ॥




Browse Related Categories: