View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 4.5 Namaste Rudra Manyava - Krishna Yajurveda Taittiriya Samhita

1) nama̍stē tē̠ namō̠ nama̍stē ।
2) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ । (ghś-4.5-1)
3) ru̠dra̠ ma̠nyavē̍ ma̠nyavē̍ rudra rudra ma̠nyavē̎ ।
4) ma̠nyava̍ u̠tō u̠tō ma̠nyavē̍ ma̠nyava̍ u̠tō ।
5) u̠tō tē̍ ta u̠tō u̠tō tē̎ ।
5) u̠tō ityu̠tō ।
6) ta̠ iṣa̍va̠ iṣa̍vē tē ta̠ iṣa̍vē ।
7) iṣa̍vē̠ namō̠ nama̠ iṣa̍va̠ iṣa̍vē̠ nama̍ḥ ।
8) nama̠ iti̠ nama̍ḥ ।
9) nama̍ stē tē̠ namō̠ nama̍ stē ।
10) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
11) a̠stu̠ dhanva̍nē̠ dhanva̍nē astvastu̠ dhanva̍nē ।
12) dhanva̍nē bā̠hubhyā̎-mbā̠hubhyā̠-ndhanva̍nē̠ dhanva̍nē bā̠hubhyā̎m ।
13) bā̠hubhyā̍ mu̠tōta bā̠hubhyā̎-mbā̠hubhyā̍ mu̠ta ।
13) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
14) u̠ta tē̍ ta u̠tōta tē̎ ।
15) tē̠ namō̠ nama̍ stē tē̠ nama̍ḥ ।
16) nama̠ iti̠ nama̍ḥ ।
17) yā tē̍ tē̠ yā yā tē̎ ।
18) ta̠ iṣu̠ riṣu̍ stē ta̠ iṣu̍ḥ ।
19) iṣu̍-śśi̠vata̍mā śi̠vata̠mēṣu̠ riṣu̍-śśi̠vata̍mā ।
20) śi̠vata̍mā śi̠vagṃ śi̠vagṃ śi̠vata̍mā śi̠vata̍mā śi̠vam ।
20) śi̠vata̠mēti̍ śi̠va - ta̠mā̠ ।
21) śi̠va-mba̠bhūva̍ ba̠bhūva̍ śi̠vagṃ śi̠va-mba̠bhūva̍ ।
22) ba̠bhūva̍ tē tē ba̠bhūva̍ ba̠bhūva̍ tē ।
23) tē̠ dhanu̠-rdhanu̍ stē tē̠ dhanu̍ḥ ।
24) dhanu̠riti̠ dhanu̍ḥ ।
25) śi̠vā śa̍ra̠vyā̍ śara̠vyā̍ śi̠vā śi̠vā śa̍ra̠vyā̎ ।
26) śa̠ra̠vyā̍ yā yā śa̍ra̠vyā̍ śara̠vyā̍ yā ।
27) yā tava̠ tava̠ yā yā tava̍ ।
28) tava̠ tayā̠ tayā̠ tava̠ tava̠ tayā̎ ।
29) tayā̍ nō na̠ stayā̠ tayā̍ naḥ ।
30) nō̠ ru̠dra̠ ru̠dra̠ nō̠ nō̠ ru̠dra̠ ।
31) ru̠dra̠ mṛ̠ḍa̠ya̠ mṛ̠ḍa̠ya̠ ru̠dra̠ ru̠dra̠ mṛ̠ḍa̠ya̠ ।
32) mṛ̠ḍa̠yēti̍ mṛḍaya ।
33) yā tē̍ tē̠ yā yā tē̎ ।
34) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
35) ru̠dra̠ śi̠vā śi̠vā ru̍dra rudra śi̠vā ।
36) śi̠vā ta̠nū sta̠nū-śśi̠vā śi̠vā ta̠nūḥ ।
37) ta̠nū raghō̠rā 'ghō̍rā ta̠nū sta̠nū raghō̍rā ।
38) aghō̠rā 'pā̍pakāśi̠ nyapā̍pakāśi̠ nyaghō̠rā 'ghō̠rā 'pā̍pakāśinī ।
39) apā̍pakāśi̠nītyapā̍pa - kā̠śi̠nī̠ ।
40) tayā̍ nō na̠ stayā̠ tayā̍ naḥ ।
41) na̠ sta̠nuvā̍ ta̠nuvā̍ nō na sta̠nuvā̎ ।
42) ta̠nuvā̠ śanta̍mayā̠ śanta̍mayā ta̠nuvā̍ ta̠nuvā̠ śanta̍mayā ।
43) śanta̍mayā̠ giri̍śanta̠ giri̍śanta̠ śanta̍mayā̠ śanta̍mayā̠ giri̍śanta ।
43) śanta̍ma̠yēti̠ śaṃ - ta̠ma̠yā̠ ।
44) giri̍śantā̠ bhya̍bhi giri̍śanta̠ giri̍śantā̠bhi ।
44) giri̍śa̠ntēti̠ giri̍ - śa̠nta̠ ।
45) a̠bhi chā̍kaśīhi chākaśī hya̠bhya̍bhi chā̍kaśīhi ।
46) chā̠ka̠śī̠hīti̍ chākaśīhi ।
47) yā miṣu̠ miṣu̠ṃ yāṃ yā miṣu̎m ।
48) iṣu̍-ṅgiriśanta giriśa̠ntēṣu̠ miṣu̍-ṅgiriśanta ।
49) gi̠ri̠śa̠nta̠ hastē̠ hastē̍ giriśanta giriśanta̠ hastē̎ ।
49) gi̠ri̠śa̠ntēti̍ giri - śa̠nta̠ ।
50) hastē̠ bibha̍r​ṣi̠ bibha̍r​ṣi̠ hastē̠ hastē̠ bibha̍r​ṣi ।
॥ 1 ॥ (50/56)

1) bibha̠r​ṣyasta̍vē̠ asta̍vē̠ bibha̍r​ṣi̠ bibha̠r​ṣyasta̍vē ।
2) asta̍va̠ ityasta̍vē ।
3) śi̠vā-ṅgi̍ritra giritra śi̠vāgṃ śi̠vā-ṅgi̍ritra ।
4) gi̠ri̠tra̠ tā-ntā-ṅgi̍ritra giritra̠ tām ।
4) gi̠ri̠trēti̍ giri - tra̠ ।
5) tā-ṅku̍ru kuru̠ tā-ntā-ṅku̍ru ।
6) ku̠ru̠ mā mā ku̍ru kuru̠ mā ।
7) mā hi(gm̍)sīr-higṃsī̠-rmā mā hi(gm̍)sīḥ ।
8) hi̠(gm̠)sī̠ḥ puru̍ṣa̠-mpuru̍ṣagṃ higṃsīr-higṃsī̠ḥ puru̍ṣam ।
9) puru̍ṣa̠-ñjaga̠j jaga̠-tpuru̍ṣa̠-mpuru̍ṣa̠-ñjaga̍t ।
10) jaga̠diti̠ jaga̍t ।
11) śi̠vēna̠ vacha̍sā̠ vacha̍sā śi̠vēna̍ śi̠vēna̠ vacha̍sā ।
12) vacha̍sā tvā tvā̠ vacha̍sā̠ vacha̍sā tvā ।
13) tvā̠ giri̍śa̠ giri̍śa tvā tvā̠ giri̍śa ।
14) giri̠śā chChāchCha̠ giri̍śa̠ giri̠śāchCha̍ ।
15) achChā̍ vadāmasi vadāma̠ syachChāchChā̍ vadāmasi ।
16) va̠dā̠ma̠sīti̍ vadāmasi ।
17) yathā̍ nō nō̠ yathā̠ yathā̍ naḥ ।
18) na̠-ssarva̠(gm̠) sarva̍-nnō na̠-ssarva̎m ।
19) sarva̠ midi-thsarva̠(gm̠) sarva̠ mit ।
20) ij jaga̠j jaga̠ didij jaga̍t ।
21) jaga̍daya̠kṣma ma̍ya̠kṣma-ñjaga̠j jaga̍daya̠kṣmam ।
22) a̠ya̠kṣmagṃ su̠manā̎-ssu̠manā̍ aya̠kṣma ma̍ya̠kṣmagṃ su̠manā̎ḥ ।
23) su̠manā̠ asa̠ dasa̍-thsu̠manā̎-ssu̠manā̠ asa̍t ।
23) su̠manā̠ iti̍ su - manā̎ḥ ।
24) asa̠dityasa̍t ।
25) adhya̍vōcha davōcha̠ dadhya dhya̍vōchat ।
26) a̠vō̠cha̠ da̠dhi̠va̠ktā 'dhi̍va̠ktā 'vō̍cha davōcha dadhiva̠ktā ।
27) a̠dhi̠va̠ktā pra̍tha̠maḥ pra̍tha̠mō a̍dhiva̠ktā 'dhi̍va̠ktā pra̍tha̠maḥ ।
27) a̠dhi̠va̠ktētya̍dhi - va̠ktā ।
28) pra̠tha̠mō daivyō̠ daivya̍ḥ pratha̠maḥ pra̍tha̠mō daivya̍ḥ ।
29) daivyō̍ bhi̠ṣag bhi̠ṣag daivyō̠ daivyō̍ bhi̠ṣak ।
30) bhi̠ṣagiti̍ bhi̠ṣak ।
31) ahī(gg̍)ścha̠ chāhī̠ nahī(gg̍)ścha ।
32) cha̠ sarvā̠-nthsarvā(gg̍)ścha cha̠ sarvān̍ ।
33) sarvā̎n ja̠mbhaya̍n ja̠mbhaya̠-nthsarvā̠-nthsarvā̎n ja̠mbhayann̍ ।
34) ja̠mbhaya̠-nthsarvā̠-ssarvā̍ ja̠mbhaya̍n ja̠mbhaya̠-nthsarvā̎ḥ ।
35) sarvā̎ścha cha̠ sarvā̠-ssarvā̎ścha ।
36) cha̠ yā̠tu̠dhā̠nyō̍ yātudhā̠nya̍ścha cha yātudhā̠nya̍ḥ ।
37) yā̠tu̠dhā̠nya̍ iti̍ yātu - dhā̠nya̍ḥ ।
38) a̠sau yō yō a̠sā va̠sau yaḥ ।
39) ya stā̠mra stā̠mrō yō ya stā̠mraḥ ।
40) tā̠mrō a̍ru̠ṇō a̍ru̠ṇa stā̠mra stā̠mrō a̍ru̠ṇaḥ ।
41) a̠ru̠ṇa u̠tōtā ru̠ṇō a̍ru̠ṇa u̠ta ।
42) u̠ta ba̠bhru-rba̠bhru ru̠tōta ba̠bhruḥ ।
43) ba̠bhru-ssu̍ma̠ṅgala̍-ssuma̠ṅgalō̍ ba̠bhru-rba̠bhru-ssu̍ma̠ṅgala̍ḥ ।
44) su̠ma̠ṅgala̠ iti̍ su - ma̠ṅgala̍ḥ ।
45) yē cha̍ cha̠ yē yē cha̍ ।
46) chē̠mā mi̠mā-ñcha̍ chē̠mām ।
47) i̠māgṃ ru̠drā ru̠drā i̠mā mi̠māgṃ ru̠drāḥ ।
48) ru̠drā a̠bhitō̍ a̠bhitō̍ ru̠drā ru̠drā a̠bhita̍ḥ ।
49) a̠bhitō̍ di̠kṣu di̠kṣva̍bhitō̍ a̠bhitō̍ di̠kṣu ।
50) di̠kṣu śri̠tā-śśri̠tā di̠kṣu di̠kṣu śri̠tāḥ ।
॥ 2 ॥ (50/53)

1) śri̠tā-ssa̍hasra̠śa-ssa̍hasra̠śa-śśri̠tā-śśri̠tā-ssa̍hasra̠śaḥ ।
2) sa̠ha̠sra̠śō 'vāva̍ sahasra̠śa-ssa̍hasra̠śō 'va̍ ।
2) sa̠ha̠sra̠śa iti̍ sahasra - śaḥ ।
3) avai̍ṣā mēṣā̠ mavā vai̍ṣām ।
4) ē̠ṣā̠(gm̠) hēḍō̠ hēḍa̍ ēṣā mēṣā̠(gm̠) hēḍa̍ḥ ।
5) hēḍa̍ īmaha īmahē̠ hēḍō̠ hēḍa̍ īmahē ।
6) ī̠ma̠ha̠ itī̍mahē ।
7) a̠sau yō yō a̠sā va̠sau yaḥ ।
8) yō̍ 'va̠sarpa̍ tyava̠sarpa̍ti̠ yō yō̍ 'va̠sarpa̍ti ।
9) a̠va̠sarpa̍ti̠ nīla̍grīvō̠ nīla̍grīvō 'va̠sarpa̍ tyava̠sarpa̍ti̠ nīla̍grīvaḥ ।
9) a̠va̠sarpa̠tītya̍va - sarpa̍ti ।
10) nīla̍grīvō̠ vilō̍hitō̠ vilō̍hitō̠ nīla̍grīvō̠ nīla̍grīvō̠ vilō̍hitaḥ ।
10) nīla̍grīva̠ iti̠ nīla̍ - grī̠va̠ḥ ।
11) vilō̍hita̠ iti̠ vi - lō̠hi̠ta̠ḥ ।
12) u̠taina̍ mēna mu̠tō taina̎m ।
13) ē̠na̠-ṅgō̠pā gō̠pā ē̍na mēna-ṅgō̠pāḥ ।
14) gō̠pā a̍dṛśa-nnadṛśa-ngō̠pā gō̠pā a̍dṛśann ।
14) gō̠pā iti̍ gō - pāḥ ।
15) a̠dṛ̠śa̠-nnadṛ̍śa̠-nnadṛ̍śa-nnadṛśa-nnadṛśa̠-nnadṛ̍śann ।
16) adṛ̍śa-nnudahā̠rya̍ udahā̠ryō̍ adṛ̍śa̠-nnadṛ̍śa-nnudahā̠rya̍ḥ ।
17) u̠da̠hā̠rya̍ ityu̍da - hā̠rya̍ḥ ।
18) u̠taina̍ mēna mu̠tō taina̎m ।
19) ē̠na̠ṃ viśvā̠ viśvai̍na mēna̠ṃ viśvā̎ ।
20) viśvā̍ bhū̠tāni̍ bhū̠tāni̠ viśvā̠ viśvā̍ bhū̠tāni̍ ।
21) bhū̠tāni̠ sa sa bhū̠tāni̍ bhū̠tāni̠ saḥ ।
22) sa dṛ̠ṣṭō dṛ̠ṣṭa-ssa sa dṛ̠ṣṭaḥ ।
23) dṛ̠ṣṭō mṛ̍ḍayāti mṛḍayāti dṛ̠ṣṭō dṛ̠ṣṭō mṛ̍ḍayāti ।
24) mṛ̠ḍa̠yā̠ti̠ nō̠ nō̠ mṛ̠ḍa̠yā̠ti̠ mṛ̠ḍa̠yā̠ti̠ na̠ḥ ।
25) na̠ iti̍ naḥ ।
26) namō̍ astvastu̠ namō̠ namō̍ astu ।
27) a̠stu̠ nīla̍grīvāya̠ nīla̍grīvāyā stvastu̠ nīla̍grīvāya ।
28) nīla̍grīvāya sahasrā̠kṣāya̍ sahasrā̠kṣāya̠ nīla̍grīvāya̠ nīla̍grīvāya sahasrā̠kṣāya̍ ।
28) nīla̍grīvā̠yēti̠ nīla̍ - grī̠vā̠ya̠ ।
29) sa̠ha̠srā̠kṣāya̍ mī̠ḍhuṣē̍ mī̠ḍhuṣē̍ sahasrā̠kṣāya̍ sahasrā̠kṣāya̍ mī̠ḍhuṣē̎ ।
29) sa̠ha̠srā̠kṣāyēti̍ sahasra - a̠kṣāya̍ ।
30) mī̠ḍhuṣa̠ iti̍ mī̠ḍhuṣē̎ ।
31) athō̠ yē yē 'thō̠ athō̠ yē ।
31) athō̠ ityathō̎ ।
32) yē a̍syāsya̠ yē yē a̍sya ।
33) a̠sya̠ satvā̍na̠-ssatvā̍nō asyāsya̠ satvā̍naḥ ।
34) satvā̍nō̠ 'ha ma̠hagṃ satvā̍na̠-ssatvā̍nō̠ 'ham ।
35) a̠ha-ntēbhya̠ stēbhyō̠ 'ha ma̠ha-ntēbhya̍ḥ ।
36) tēbhyō̍ 'kara makara̠-ntēbhya̠ stēbhyō̍ 'karam ।
37) a̠ka̠ra̠-nnamō̠ namō̍ 'kara makara̠-nnama̍ḥ ।
38) nama̠ iti̠ nama̍ḥ ।
39) pra mu̍ñcha muñcha̠ pra pra mu̍ñcha ।
40) mu̠ñcha̠ dhanva̍nō̠ dhanva̍nō muñcha muñcha̠ dhanva̍naḥ ।
41) dhanva̍na̠ stva-ntva-ndhanva̍nō̠ dhanva̍na̠ stvam ।
42) tva mu̠bhayō̍ ru̠bhayō̠ stva-ntva mu̠bhayō̎ḥ ।
43) u̠bhayō̠ rārtni̍yō̠ rārtni̍yō ru̠bhayō̍ ru̠bhayō̠ rārtni̍yōḥ ।
44) ārtni̍yō̠-rjyā-ñjyā mārtni̍yō̠ rārtni̍yō̠-rjyām ।
45) jyāmiti̠ jyām ।
46) yāścha̍ cha̠ yā yāścha̍ ।
47) cha̠ tē̠ tē̠ cha̠ cha̠ tē̠ ।
48) tē̠ hastē̠ hastē̍ tē tē̠ hastē̎ ।
49) hasta̠ iṣa̍va̠ iṣa̍vō̠ hastē̠ hasta̠ iṣa̍vaḥ ।
50) iṣa̍va̠ḥ parā̠ parēṣa̍va̠ iṣa̍va̠ḥ parā̎ ।
॥ 3 ॥ (50/57)

1) parā̠ tā stāḥ parā̠ parā̠ tāḥ ।
2) tā bha̍gavō bhagava̠ stā stā bha̍gavaḥ ।
3) bha̠ga̠vō̠ va̠pa̠ va̠pa̠ bha̠ga̠vō̠ bha̠ga̠vō̠ va̠pa̠ ।
3) bha̠ga̠va̠ iti̍ bhaga - va̠ḥ ।
4) va̠pēti̍ vapa ।
5) a̠va̠tatya̠ dhanu̠-rdhanu̍ rava̠tatyā̍ va̠tatya̠ dhanu̍ḥ ।
5) a̠va̠tatyētya̍va - tatya̍ ।
6) dhanu̠ stva-ntva-ndhanu̠-rdhanu̠ stvam ।
7) tvagṃ saha̍srākṣa̠ saha̍srākṣa̠ tva-ntvagṃ saha̍srākṣa ।
8) saha̍srākṣa̠ śatē̍ṣudhē̠ śatē̍ṣudhē̠ saha̍srākṣa̠ saha̍srākṣa̠ śatē̍ṣudhē ।
8) saha̍srā̠kṣēti̠ saha̍sra - a̠kṣa̠ ।
9) śatē̍ṣudha̠ iti̠ śata̍ - i̠ṣu̠dhē̠ ।
10) ni̠śīrya̍ śa̠lyānā(gm̍) śa̠lyānā̎-nni̠śīrya̍ ni̠śīrya̍ śa̠lyānā̎m ।
10) ni̠śīryēti̍ ni - śīrya̍ ।
11) śa̠lyānā̠-mmukhā̠ mukhā̍ śa̠lyānā(gm̍) śa̠lyānā̠-mmukhā̎ ।
12) mukhā̍ śi̠va-śśi̠vō mukhā̠ mukhā̍ śi̠vaḥ ।
13) śi̠vō nō̍ na-śśi̠va-śśi̠vō na̍ḥ ।
14) na̠-ssu̠manā̎-ssu̠manā̍ nō na-ssu̠manā̎ḥ ।
15) su̠manā̍ bhava bhava su̠manā̎-ssu̠manā̍ bhava ।
15) su̠manā̠ iti̍ su - manā̎ḥ ।
16) bha̠vēti̍ bhava ।
17) vijya̠-ndhanu̠-rdhanu̠-rvijya̠ṃ vijya̠-ndhanu̍ḥ ।
17) vijya̠miti̠ vi - jya̠m ।
18) dhanu̍ḥ kapa̠rdina̍ḥ kapa̠rdinō̠ dhanu̠-rdhanu̍ḥ kapa̠rdina̍ḥ ।
19) ka̠pa̠rdinō̠ viśa̍lyō̠ viśa̍lyaḥ kapa̠rdina̍ḥ kapa̠rdinō̠ viśa̍lyaḥ ।
20) viśa̍lyō̠ bāṇa̍vā̠-nbāṇa̍vā̠n̠. viśa̍lyō̠ viśa̍lyō̠ bāṇa̍vān ।
20) viśa̍lya̠ iti̠ vi - śa̠lya̠ḥ ।
21) bāṇa̍vāgṃ u̠tōta bāṇa̍vā̠-nbāṇa̍vāgṃ u̠ta ।
21) bāṇa̍vā̠niti̠ bāṇa̍ - vā̠n ।
22) u̠tētyu̠ta ।
23) anē̍śa-nnasyā̠ syānē̍śa̠-nnanē̍śa-nnasya ।
24) a̠syēṣa̍va̠ iṣa̍vō asyā̠ syēṣa̍vaḥ ।
25) iṣa̍va ā̠bhu rā̠bhu riṣa̍va̠ iṣa̍va ā̠bhuḥ ।
26) ā̠bhu ra̍syāsyā̠bhu rā̠bhu ra̍sya ।
27) a̠sya̠ ni̠ṣa̠ṅgathi̍-rniṣa̠ṅgathi̍ rasyāsya niṣa̠ṅgathi̍ḥ ।
28) ni̠ṣa̠ṅgathi̠riti̍ niṣa̠ṅgathi̍ḥ ।
29) yā tē̍ tē̠ yā yā tē̎ ।
30) tē̠ hē̠tir-hē̠ti stē̍ tē hē̠tiḥ ।
31) hē̠ti-rmī̍ḍhuṣṭama mīḍhuṣṭama hē̠tir-hē̠ti-rmī̍ḍhuṣṭama ।
32) mī̠ḍhu̠ṣṭa̠ma̠ hastē̠ hastē̍ mīḍhuṣṭama mīḍhuṣṭama̠ hastē̎ ।
32) mī̠ḍhu̠ṣṭa̠mēti̍ mīḍhuḥ - ta̠ma̠ ।
33) hastē̍ ba̠bhūva̍ ba̠bhūva̠ hastē̠ hastē̍ ba̠bhūva̍ ।
34) ba̠bhūva̍ tē tē ba̠bhūva̍ ba̠bhūva̍ tē ।
35) tē̠ dhanu̠-rdhanu̍ stē tē̠ dhanu̍ḥ ।
36) dhanu̠riti̠ dhanu̍ḥ ।
37) tayā̠ 'smā na̠smā-ntayā̠ tayā̠ 'smān ।
38) a̠smān. vi̠śvatō̍ vi̠śvatō̍ a̠smā na̠smān. vi̠śvata̍ḥ ।
39) vi̠śvata̠ stva-ntvaṃ vi̠śvatō̍ vi̠śvata̠ stvam ।
40) tva ma̍ya̠kṣmayā̍ 'ya̠kṣmayā̠ tva-ntva ma̍ya̠kṣmayā̎ ।
41) a̠ya̠kṣmayā̠ pari̠ parya̍ya̠kṣmayā̍ 'ya̠kṣmayā̠ pari̍ ।
42) pari̍bbhuja bhuja̠ pari̠ pari̍bbhuja ।
43) bhu̠jēti̍ bhuja ।
44) nama̍ stē tē̠ namō̠ nama̍ stē ।
45) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
46) a̠stvā yu̍dhā̠yā yu̍dhāyā stva̠ stvāyu̍dhāya ।
47) āyu̍dhā̠yā nā̍tatā̠yā nā̍tatā̠yā yu̍dhā̠yā yu̍dhā̠yā nā̍tatāya ।
48) anā̍tatāya dhṛ̠ṣṇavē̍ dhṛ̠ṣṇavē 'nā̍tatā̠yā nā̍tatāya dhṛ̠ṣṇavē̎ ।
48) anā̍tatā̠yētyanā̎ - ta̠tā̠ya̠ ।
49) dhṛ̠ṣṇava̠ iti̍ dhṛ̠ṣṇavē̎ ।
50) u̠bhābhyā̍ mu̠tōtōbhābhyā̍ mu̠bhābhyā̍ mu̠ta ।
51) u̠ta tē̍ ta u̠tōta tē̎ ।
52) tē̠ namō̠ nama̍ stē tē̠ nama̍ḥ ।
53) namō̍ bā̠hubhyā̎-mbā̠hubhyā̠-nnamō̠ namō̍ bā̠hubhyā̎m ।
54) bā̠hubhyā̠-ntava̠ tava̍ bā̠hubhyā̎-mbā̠hubhyā̠-ntava̍ ।
54) bā̠hubhyā̠miti̍ bā̠hu - bhyā̠m ।
55) tava̠ dhanva̍nē̠ dhanva̍nē̠ tava̠ tava̠ dhanva̍nē ।
56) dhanva̍na̠ iti̠ dhanva̍nē ।
57) pari̍ tē tē̠ pari̠ pari̍ tē ।
58) tē̠ dhanva̍nō̠ dhanva̍na stē tē̠ dhanva̍naḥ ।
59) dhanva̍nō hē̠tir-hē̠ti-rdhanva̍nō̠ dhanva̍nō hē̠tiḥ ।
60) hē̠ti ra̠smā na̠smān. hē̠tir-hē̠ti ra̠smān ।
61) a̠smān vṛ̍ṇaktu vṛṇaktva̠smā na̠smān vṛ̍ṇaktu ।
62) vṛ̠ṇa̠ktu̠ vi̠śvatō̍ vi̠śvatō̍ vṛṇaktu vṛṇaktu vi̠śvata̍ḥ ।
63) vi̠śvata̠ iti̍ vi̠śvata̍ḥ ।
64) athō̠ yō yō 'thō̠ athō̠ yaḥ ।
64) athō̠ ityathō̎ ।
65) ya i̍ṣu̠dhi ri̍ṣu̠dhi-ryō ya i̍ṣu̠dhiḥ ।
66) i̠ṣu̠dhi stava̠ tavē̍ṣu̠dhi ri̍ṣu̠dhi stava̍ ।
66) i̠ṣu̠dhiritī̍ṣu - dhiḥ ।
67) tavā̠ra ā̠rē tava̠ tavā̠rē ।
68) ā̠rē a̠sma da̠sma dā̠ra ā̠rē a̠smat ।
69) a̠sma-nni nya̍sma da̠sma-nni ।
70) ni dhē̍hi dhēhi̠ ni ni dhē̍hi ।
71) dhē̠hi̠ ta-nta-ndhē̍hi dhēhi̠ tam ।
72) tamiti̠ tam ।
॥ 4 ॥ (72/85)
॥ a. 1 ॥

1) namō̠ hira̍ṇyabāhavē̠ hira̍ṇyabāhavē̠ namō̠ namō̠ hira̍ṇyabāhavē ।
2) hira̍ṇyabāhavē sēnā̠nyē̍ sēnā̠nyē̍ hira̍ṇyabāhavē̠ hira̍ṇyabāhavē sēnā̠nyē̎ ।
2) hira̍ṇyabāhava̠ iti̠ hira̍ṇya - bā̠ha̠vē̠ ।
3) sē̠nā̠nyē̍ di̠śā-ndi̠śāgṃ sē̍nā̠nyē̍ sēnā̠nyē̍ di̠śām ।
3) sē̠nā̠nya̍ iti̍ sēnā - nyē̎ ।
4) di̠śā-ñcha̍ cha di̠śā-ndi̠śā-ñcha̍ ।
5) cha̠ pata̍yē̠ pata̍yē cha cha̠ pata̍yē ।
6) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
7) namō̠ nama̍ḥ ।
8) namō̍ vṛ̠kṣēbhyō̍ vṛ̠kṣēbhyō̠ namō̠ namō̍ vṛ̠kṣēbhya̍ḥ ।
9) vṛ̠kṣēbhyō̠ hari̍kēśēbhyō̠ hari̍kēśēbhyō vṛ̠kṣēbhyō̍ vṛ̠kṣēbhyō̠ hari̍kēśēbhyaḥ ।
10) hari̍kēśēbhyaḥ paśū̠nā-mpa̍śū̠nāgṃ hari̍kēśēbhyō̠ hari̍kēśēbhyaḥ paśū̠nām ।
10) hari̍kēśēbhya̠ iti̠ hari̍ - kē̠śē̠bhya̠ḥ ।
11) pa̠śū̠nā-mpata̍yē̠ pata̍yē paśū̠nā-mpa̍śū̠nā-mpata̍yē ।
12) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
13) namō̠ nama̍ḥ ।
14) nama̍-ssa̠spiñja̍rāya sa̠spiñja̍rāya̠ namō̠ nama̍-ssa̠spiñja̍rāya ।
15) sa̠spiñja̍rāya̠ tviṣī̍matē̠ tviṣī̍matē sa̠spiñja̍rāya sa̠spiñja̍rāya̠ tviṣī̍matē ।
16) tviṣī̍matē pathī̠nā-mpa̍thī̠nā-ntviṣī̍matē̠ tviṣī̍matē pathī̠nām ।
16) tviṣī̍mata̠ iti̠ tviṣi̍ - ma̠tē̠ ।
17) pa̠thī̠nā-mpata̍yē̠ pata̍yē pathī̠nā-mpa̍thī̠nā-mpata̍yē ।
18) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
19) namō̠ nama̍ḥ ।
20) namō̍ babhlu̠śāya̍ babhlu̠śāya̠ namō̠ namō̍ babhlu̠śāya̍ ।
21) ba̠bhlu̠śāya̍ vivyā̠dhinē̍ vivyā̠dhinē̍ babhlu̠śāya̍ babhlu̠śāya̍ vivyā̠dhinē̎ ।
22) vi̠vyā̠dhinē 'nnā̍nā̠ mannā̍nāṃ vivyā̠dhinē̍ vivyā̠dhinē 'nnā̍nām ।
22) vi̠vyā̠dhina̠ iti̍ vi - vyā̠dhinē̎ ।
23) annā̍nā̠-mpata̍yē̠ pata̠yē 'nnā̍nā̠ mannā̍nā̠-mpata̍yē ।
24) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
25) namō̠ nama̍ḥ ।
26) namō̠ hari̍kēśāya̠ hari̍kēśāya̠ namō̠ namō̠ hari̍kēśāya ।
27) hari̍kēśā yōpavī̠tina̍ upavī̠tinē̠ hari̍kēśāya̠ hari̍kēśā yōpavī̠tinē̎ ।
27) hari̍kēśā̠yēti̠ hari̍ - kē̠śā̠ya̠ ।
28) u̠pa̠vī̠tinē̍ pu̠ṣṭānā̎-mpu̠ṣṭānā̍ mupavī̠tina̍ upavī̠tinē̍ pu̠ṣṭānā̎m ।
28) u̠pa̠vī̠tina̠ ityu̍pa - vī̠tinē̎ ।
29) pu̠ṣṭānā̠-mpata̍yē̠ pata̍yē pu̠ṣṭānā̎-mpu̠ṣṭānā̠-mpata̍yē ।
30) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
31) namō̠ nama̍ḥ ।
32) namō̍ bha̠vasya̍ bha̠vasya̠ namō̠ namō̍ bha̠vasya̍ ।
33) bha̠vasya̍ hē̠tyai hē̠tyai bha̠vasya̍ bha̠vasya̍ hē̠tyai ।
34) hē̠tyai jaga̍tā̠-ñjaga̍tāgṃ hē̠tyai hē̠tyai jaga̍tām ।
35) jaga̍tā̠-mpata̍yē̠ pata̍yē̠ jaga̍tā̠-ñjaga̍tā̠-mpata̍yē ।
36) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
37) namō̠ nama̍ḥ ।
38) namō̍ ru̠drāya̍ ru̠drāya̠ namō̠ namō̍ ru̠drāya̍ ।
39) ru̠drāyā̍ta tā̠vina̍ ātatā̠vinē̍ ru̠drāya̍ ru̠drāyā̍ tatā̠vinē̎ ।
40) ā̠ta̠tā̠vinē̠ kṣētrā̍ṇā̠-ṅkṣētrā̍ṇā mātatā̠vina̍ ātatā̠vinē̠ kṣētrā̍ṇām ।
40) ā̠ta̠tā̠vina̠ ityā̎ - ta̠tā̠vinē̎ ।
41) kṣētrā̍ṇā̠-mpata̍yē̠ pata̍yē̠ kṣētrā̍ṇā̠-ṅkṣētrā̍ṇā̠-mpata̍yē ।
42) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
43) namō̠ nama̍ḥ ।
44) nama̍-ssū̠tāya̍ sū̠tāya̠ namō̠ nama̍-ssū̠tāya̍ ।
45) sū̠tāyā ha̍ntyā̠yā ha̍ntyāya sū̠tāya̍ sū̠tāyā ha̍ntyāya ।
46) aha̍ntyāya̠ vanā̍nā̠ṃ vanā̍nā̠ maha̍ntyā̠yā ha̍ntyāya̠ vanā̍nām ।
47) vanā̍nā̠-mpata̍yē̠ pata̍yē̠ vanā̍nā̠ṃ vanā̍nā̠-mpata̍yē ।
48) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
49) namō̠ nama̍ḥ ।
50) namō̠ rōhi̍tāya̠ rōhi̍tāya̠ namō̠ namō̠ rōhi̍tāya ।
॥ 5 ॥ (50/58)

1) rōhi̍tāya stha̠pata̍yē stha̠pata̍yē̠ rōhi̍tāya̠ rōhi̍tāya stha̠pata̍yē ।
2) stha̠pata̍yē vṛ̠kṣāṇā̎ṃ vṛ̠kṣāṇā(gg̍) stha̠pata̍yē stha̠pata̍yē vṛ̠kṣāṇā̎m ।
3) vṛ̠kṣāṇā̠-mpata̍yē̠ pata̍yē vṛ̠kṣāṇā̎ṃ vṛ̠kṣāṇā̠-mpata̍yē ।
4) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
5) namō̠ nama̍ḥ ।
6) namō̍ ma̠ntriṇē̍ ma̠ntriṇē̠ namō̠ namō̍ ma̠ntriṇē̎ ।
7) ma̠ntriṇē̍ vāṇi̠jāya̍ vāṇi̠jāya̍ ma̠ntriṇē̍ ma̠ntriṇē̍ vāṇi̠jāya̍ ।
8) vā̠ṇi̠jāya̠ kakṣā̍ṇā̠-ṅkakṣā̍ṇāṃ vāṇi̠jāya̍ vāṇi̠jāya̠ kakṣā̍ṇām ।
9) kakṣā̍ṇā̠-mpata̍yē̠ pata̍yē̠ kakṣā̍ṇā̠-ṅkakṣā̍ṇā̠-mpata̍yē ।
10) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
11) namō̠ nama̍ḥ ।
12) namō̍ bhuva̠ntayē̍ bhuva̠ntayē̠ namō̠ namō̍ bhuva̠ntayē̎ ।
13) bhu̠va̠ntayē̍ vārivaskṛ̠tāya̍ vārivaskṛ̠tāya̍ bhuva̠ntayē̍ bhuva̠ntayē̍ vārivaskṛ̠tāya̍ ।
14) vā̠ri̠va̠skṛ̠tā yauṣa̍dhīnā̠ mōṣa̍dhīnāṃ vārivaskṛ̠tāya̍ vārivaskṛ̠tā yauṣa̍dhīnām ।
14) vā̠ri̠va̠skṛ̠tāyēti̍ vārivaḥ - kṛ̠tāya̍ ।
15) ōṣa̍dhīnā̠-mpata̍yē̠ pata̍ya̠ ōṣa̍dhīnā̠ mōṣa̍dhīnā̠-mpata̍yē ।
16) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
17) namō̠ nama̍ḥ ।
18) nama̍ u̠chchairghō̍ṣā yō̠chchairghō̍ṣāya̠ namō̠ nama̍ u̠chchairghō̍ṣāya ।
19) u̠chchairghō̍ṣāyā kra̠ndaya̍ta ākra̠ndaya̍ta u̠chchairghō̍ṣā yō̠chchairghō̍ṣāyā kra̠ndaya̍tē ।
19) u̠chchairghō̍ṣā̠yētyu̠chchaiḥ - ghō̠ṣā̠ya̠ ।
20) ā̠kra̠ndaya̍tē pattī̠nā-mpa̍ttī̠nā mā̎kra̠ndaya̍ta ākra̠ndaya̍tē pattī̠nām ।
20) ā̠kra̠ndaya̍ta̠ ityā̎ - kra̠ndaya̍tē ।
21) pa̠ttī̠nā-mpata̍yē̠ pata̍yē pattī̠nā-mpa̍ttī̠nā-mpata̍yē ।
22) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
23) namō̠ nama̍ḥ ।
24) nama̍ḥ kṛthsnavī̠tāya̍ kṛthsnavī̠tāya̠ namō̠ nama̍ḥ kṛthsnavī̠tāya̍ ।
25) kṛ̠thsna̠vī̠tāya̠ dhāva̍tē̠ dhāva̍tē kṛthsnavī̠tāya̍ kṛthsnavī̠tāya̠ dhāva̍tē ।
25) kṛ̠thsna̠vī̠tāyēti̍ kṛthsna - vī̠tāya̍ ।
26) dhāva̍tē̠ satva̍nā̠(gm̠) satva̍nā̠-ndhāva̍tē̠ dhāva̍tē̠ satva̍nām ।
27) satva̍nā̠-mpata̍yē̠ pata̍yē̠ satva̍nā̠(gm̠) satva̍nā̠-mpata̍yē ।
28) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
29) nama̠ iti̠ nama̍ḥ ।
॥ 6 ॥ (29/33)
॥ a. 2 ॥

1) nama̠-ssaha̍mānāya̠ saha̍mānāya̠ namō̠ nama̠-ssaha̍mānāya ।
2) saha̍mānāya nivyā̠dhinē̍ nivyā̠dhinē̠ saha̍mānāya̠ saha̍mānāya nivyā̠dhinē̎ ।
3) ni̠vyā̠dhina̍ āvyā̠dhinī̍nā māvyā̠dhinī̍nā nnivyā̠dhinē̍ nivyā̠dhina̍ āvyā̠dhinī̍nām ।
3) ni̠vyā̠dhina̠ iti̍ ni - vyā̠dhinē̎ ।
4) ā̠vyā̠dhinī̍nā̠-mpata̍yē̠ pata̍ya āvyā̠dhinī̍nā māvyā̠dhinī̍nā̠-mpata̍yē ।
4) ā̠vyā̠dhinī̍nā̠mityā̎ - vyā̠dhinī̍nām ।
5) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
6) namō̠ nama̍ḥ ।
7) nama̍ḥ kaku̠bhāya̍ kaku̠bhāya̠ namō̠ nama̍ḥ kaku̠bhāya̍ ।
8) ka̠ku̠bhāya̍ niṣa̠ṅgiṇē̍ niṣa̠ṅgiṇē̍ kaku̠bhāya̍ kaku̠bhāya̍ niṣa̠ṅgiṇē̎ ।
9) ni̠ṣa̠ṅgiṇē̎ stē̠nānā(gg̍) stē̠nānā̎ nniṣa̠ṅgiṇē̍ niṣa̠ṅgiṇē̎ stē̠nānā̎m ।
9) ni̠ṣa̠ṅgiṇa̠ iti̍ ni - sa̠ṅginē̎ ।
10) stē̠nānā̠-mpata̍yē̠ pata̍yē stē̠nānā(gg̍) stē̠nānā̠-mpata̍yē ।
11) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
12) namō̠ nama̍ḥ ।
13) namō̍ niṣa̠ṅgiṇē̍ niṣa̠ṅgiṇē̠ namō̠ namō̍ niṣa̠ṅgiṇē̎ ।
14) ni̠ṣa̠ṅgiṇa̍ iṣudhi̠mata̍ iṣudhi̠matē̍ niṣa̠ṅgiṇē̍ niṣa̠ṅgiṇa̍ iṣudhi̠matē̎ ।
14) ni̠ṣa̠ṅgiṇa̠ iti̍ ni - sa̠ṅginē̎ ।
15) i̠ṣu̠dhi̠matē̠ taska̍rāṇā̠-ntaska̍rāṇā miṣudhi̠mata̍ iṣudhi̠matē̠ taska̍rāṇām ।
15) i̠ṣu̠dhi̠mata̠ itī̍ṣudhi - matē̎ ।
16) taska̍rāṇā̠-mpata̍yē̠ pata̍yē̠ taska̍rāṇā̠-ntaska̍rāṇā̠-mpata̍yē ।
17) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
18) namō̠ nama̍ḥ ।
19) namō̠ vañcha̍tē̠ vañcha̍tē̠ namō̠ namō̠ vañcha̍tē ।
20) vañcha̍tē pari̠vañcha̍tē pari̠vañcha̍tē̠ vañcha̍tē̠ vañcha̍tē pari̠vañcha̍tē ।
21) pa̠ri̠vañcha̍tē stāyū̠nāg​ stā̍yū̠nā-mpa̍ri̠vañcha̍tē pari̠vañcha̍tē stāyū̠nām ।
21) pa̠ri̠vañcha̍ta̠ iti̍ pari - vañcha̍tē ।
22) stā̠yū̠nā-mpata̍yē̠ pata̍yē stāyū̠nāg​ stā̍yū̠nā-mpata̍yē ।
23) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
24) namō̠ nama̍ḥ ।
25) namō̍ nichē̠ravē̍ nichē̠ravē̠ namō̠ namō̍ nichē̠ravē̎ ।
26) ni̠chē̠ravē̍ paricha̠rāya̍ paricha̠rāya̍ nichē̠ravē̍ nichē̠ravē̍ paricha̠rāya̍ ।
26) ni̠chē̠rava̠ iti̍ ni - chē̠ravē̎ ।
27) pa̠ri̠cha̠rāyā ra̍ṇyānā̠ mara̍ṇyānā-mparicha̠rāya̍ paricha̠rāyā ra̍ṇyānām ।
27) pa̠ri̠cha̠rāyēti̍ pari - cha̠rāya̍ ।
28) ara̍ṇyānā̠-mpata̍yē̠ pata̠yē 'ra̍ṇyānā̠ mara̍ṇyānā̠-mpata̍yē ।
29) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
30) namō̠ nama̍ḥ ।
31) nama̍-ssṛkā̠vibhya̍-ssṛkā̠vibhyō̠ namō̠ nama̍-ssṛkā̠vibhya̍ḥ ।
32) sṛ̠kā̠vibhyō̠ jighā(gm̍)sadbhyō̠ jighā(gm̍)sadbhya-ssṛkā̠vibhya̍-ssṛkā̠vibhyō̠ jighā(gm̍)sadbhyaḥ ।
32) sṛ̠kā̠vibhya̠ iti̍ sṛkā̠vi - bhya̠ḥ ।
33) jighā(gm̍)sadbhyō muṣṇa̠tā-mmu̍ṣṇa̠tā-ñjighā(gm̍)sadbhyō̠ jighā(gm̍)sadbhyō muṣṇa̠tām ।
33) jighā(gm̍)sadbhya̠ iti̠ jighā(gm̍)sat - bhya̠ḥ ।
34) mu̠ṣṇa̠tā-mpata̍yē̠ pata̍yē muṣṇa̠tā-mmu̍ṣṇa̠tā-mpata̍yē ।
35) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
36) namō̠ nama̍ḥ ।
37) namō̍ 'si̠madbhyō̍ 'si̠madbhyō̠ namō̠ namō̍ 'si̠madbhya̍ḥ ।
38) a̠si̠madbhyō̠ nakta̠-nnakta̍ masi̠madbhyō̍ 'si̠madbhyō̠ nakta̎m ।
38) a̠si̠madbhya̠ itya̍si̠mat - bhya̠ḥ ।
39) nakta̠-ñchara̍dbhya̠ śchara̍dbhyō̠ nakta̠-nnakta̠-ñchara̍dbhyaḥ ।
40) chara̍dbhyaḥ prakṛ̠ntānā̎-mprakṛ̠ntānā̠-ñchara̍dbhya̠ śchara̍dbhyaḥ prakṛ̠ntānā̎m ।
40) chara̍dbhya̠ iti̠ chara̍t - bhya̠ḥ ।
41) pra̠kṛ̠ntānā̠-mpata̍yē̠ pata̍yē prakṛ̠ntānā̎-mprakṛ̠ntānā̠-mpata̍yē ।
41) pra̠kṛ̠ntānā̠miti̍ pra - kṛ̠ntānā̎m ।
42) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
43) namō̠ nama̍ḥ ।
44) nama̍ uṣṇī̠ṣiṇa̍ uṣṇī̠ṣiṇē̠ namō̠ nama̍ uṣṇī̠ṣiṇē̎ ।
45) u̠ṣṇī̠ṣiṇē̍ giricha̠rāya̍ giricha̠rā yō̎ṣṇī̠ṣiṇa̍ uṣṇī̠ṣiṇē̍ giricha̠rāya̍ ।
46) gi̠ri̠cha̠rāya̍ kulu̠ñchānā̎-ṅkulu̠ñchānā̎-ṅgiricha̠rāya̍ giricha̠rāya̍ kulu̠ñchānā̎m ।
46) gi̠ri̠cha̠rāyēti̍ giri - cha̠rāya̍ ।
47) ku̠lu̠ñchānā̠-mpata̍yē̠ pata̍yē kulu̠ñchānā̎-ṅkulu̠ñchānā̠-mpata̍yē ।
48) pata̍yē̠ namō̠ nama̠ spata̍yē̠ pata̍yē̠ nama̍ḥ ।
49) namō̠ nama̍ḥ ।
50) nama̠ iṣu̍madbhya̠ iṣu̍madbhyō̠ namō̠ nama̠ iṣu̍madbhyaḥ ।
॥ 7 ॥ (50/64)

1) iṣu̍madbhyō dhanvā̠vibhyō̍ dhanvā̠vibhya̠ iṣu̍madbhya̠ iṣu̍madbhyō dhanvā̠vibhya̍ḥ ।
1) iṣu̍madbhya̠ itīṣu̍mat - bhya̠ḥ ।
2) dha̠nvā̠vibhya̍ścha cha dhanvā̠vibhyō̍ dhanvā̠vibhya̍ścha ।
2) dha̠nvā̠vibhya̠ iti̍ dhanvā̠vi - bhya̠ḥ ।
3) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
4) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
5) namō̠ nama̍ḥ ।
6) nama̍ ātanvā̠nēbhya̍ ātanvā̠nēbhyō̠ namō̠ nama̍ ātanvā̠nēbhya̍ḥ ।
7) ā̠ta̠nvā̠nēbhya̍ḥ prati̠dadhā̍nēbhyaḥ prati̠dadhā̍nēbhya ātanvā̠nēbhya̍ ātanvā̠nēbhya̍ḥ prati̠dadhā̍nēbhyaḥ ।
7) ā̠ta̠nvā̠nēbhya̠ ityā̎ - ta̠nvā̠nēbhya̍ḥ ।
8) pra̠ti̠dadhā̍nēbhyaścha cha prati̠dadhā̍nēbhyaḥ prati̠dadhā̍nēbhyaścha ।
8) pra̠ti̠dadhā̍nēbhya̠ iti̍ prati - dadhā̍nēbhyaḥ ।
9) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
10) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
11) namō̠ nama̍ḥ ।
12) nama̍ ā̠yachCha̍dbhya ā̠yachCha̍dbhyō̠ namō̠ nama̍ ā̠yachCha̍dbhyaḥ ।
13) ā̠yachCha̍dbhyō visṛ̠jadbhyō̍ visṛ̠jadbhya̍ ā̠yachCha̍dbhya ā̠yachCha̍dbhyō visṛ̠jadbhya̍ḥ ।
13) ā̠yachCha̍dbhya̠ ityā̠yachCha̍t - bhya̠ḥ ।
14) vi̠sṛ̠jadbhya̍ścha cha visṛ̠jadbhyō̍ visṛ̠jadbhya̍ścha ।
14) vi̠sṛ̠jadbhya̠ iti̍ visṛ̠jat - bhya̠ḥ ।
15) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
16) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
17) namō̠ nama̍ḥ ।
18) namō 'sya̠dbhyō 'sya̍dbhyō̠ namō̠ namō 'sya̍dbhyaḥ ।
19) asya̍dbhyō̠ viddhya̍dbhyō̠ viddhya̠dbhyō 'sya̠dbhyō 'sya̍dbhyō̠ viddhya̍dbhyaḥ ।
19) asya̍dbhya̠ ityasya̍t - bhya̠ḥ ।
20) viddhya̍dbhyaścha cha̠ viddhya̍dbhyō̠ viddhya̍dbhyaścha ।
20) vidhya̍dbhya̠ iti̠ vidhya̍t - bhya̠ḥ ।
21) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
22) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
23) namō̠ nama̍ḥ ।
24) nama̠ āsī̍nēbhya̠ āsī̍nēbhyō̠ namō̠ nama̠ āsī̍nēbhyaḥ ।
25) āsī̍nēbhya̠-śśayā̍nēbhya̠-śśayā̍nēbhya̠ āsī̍nēbhya̠ āsī̍nēbhya̠-śśayā̍nēbhyaḥ ।
26) śayā̍nēbhyaścha cha̠ śayā̍nēbhya̠-śśayā̍nēbhyaścha ।
27) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
28) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
29) namō̠ nama̍ḥ ।
30) nama̍-ssva̠padbhya̍-ssva̠padbhyō̠ namō̠ nama̍-ssva̠padbhya̍ḥ ।
31) sva̠padbhyō̠ jāgra̍dbhyō̠ jāgra̍dbhya-ssva̠padbhya̍-ssva̠padbhyō̠ jāgra̍dbhyaḥ ।
31) sva̠padbhya̠ iti̍ sva̠pat - bhya̠ḥ ।
32) jāgra̍dbhyaścha cha̠ jāgra̍dbhyō̠ jāgra̍dbhyaścha ।
32) jāgra̍dbhya̠ iti̠ jāgra̍t - bhya̠ḥ ।
33) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
34) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
35) namō̠ nama̍ḥ ।
36) nama̠ stiṣṭha̍dbhya̠ stiṣṭha̍dbhyō̠ namō̠ nama̠ stiṣṭha̍dbhyaḥ ।
37) tiṣṭha̍dbhyō̠ dhāva̍dbhyō̠ dhāva̍dbhya̠ stiṣṭha̍dbhya̠ stiṣṭha̍dbhyō̠ dhāva̍dbhyaḥ ।
37) tiṣṭha̍dbhya̠ iti̠ tiṣṭha̍t - bhya̠ḥ ।
38) dhāva̍dbhyaścha cha̠ dhāva̍dbhyō̠ dhāva̍dbhyaścha ।
38) dhāva̍dbhya̠ iti̠ dhāva̍t - bhya̠ḥ ।
39) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
40) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
41) namō̠ nama̍ḥ ।
42) nama̍-ssa̠bhābhya̍-ssa̠bhābhyō̠ namō̠ nama̍-ssa̠bhābhya̍ḥ ।
43) sa̠bhābhya̍-ssa̠bhāpa̍tibhya-ssa̠bhāpa̍tibhya-ssa̠bhābhya̍-ssa̠bhābhya̍-ssa̠bhāpa̍tibhyaḥ ।
44) sa̠bhāpa̍tibhyaścha cha sa̠bhāpa̍tibhya-ssa̠bhāpa̍tibhyaścha ।
44) sa̠bhāpa̍tibhya̠ iti̍ sa̠bhāpa̍ti - bhya̠ḥ ।
45) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
46) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
47) namō̠ nama̍ḥ ।
48) namō̠ aśvē̠bhyō 'śvē̎bhyō̠ namō̠ namō̠ aśvē̎bhyaḥ ।
49) aśvē̠bhyō 'śva̍pati̠bhyō 'śva̍pati̠bhyō 'śvē̠bhyō 'śvē̠bhyō 'śva̍patibhyaḥ ।
50) aśva̍patibhyaścha̠ chāśva̍pati̠bhyō 'śva̍patibhyaścha ।
50) aśva̍patibhya̠ ityaśva̍pati - bhya̠ḥ ।
51) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
52) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
53) nama̠ iti̠ nama̍ḥ ।
॥ 8 ॥ (53/67)
॥ a. 3 ॥

1) nama̍ āvyā̠dhinī̎bhya āvyā̠dhinī̎bhyō̠ namō̠ nama̍ āvyā̠dhinī̎bhyaḥ ।
2) ā̠vyā̠dhinī̎bhyō vi̠viddhya̍ntībhyō vi̠viddhya̍ntībhya āvyā̠dhinī̎bhya āvyā̠dhinī̎bhyō vi̠viddhya̍ntībhyaḥ ।
2) ā̠vyā̠dhinī̎bhya̠ ityā̎ - vyā̠dhinī̎bhyaḥ ।
3) vi̠viddhya̍ntībhyaścha cha vi̠viddhya̍ntībhyō vi̠viddhya̍ntībhyaścha ।
3) vi̠vidhya̍ntībhya̠ iti̍ vi - vidhya̍ntībhyaḥ ।
4) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
5) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
6) namō̠ nama̍ḥ ।
7) nama̠ uga̍ṇābhya̠ uga̍ṇābhyō̠ namō̠ nama̠ uga̍ṇābhyaḥ ।
8) uga̍ṇābhya stṛgṃha̠tībhya̍ stṛgṃha̠tībhya̠ uga̍ṇābhya̠ uga̍ṇābhya stṛgṃha̠tībhya̍ḥ ।
9) tṛ̠(gm̠)ha̠tībhya̍ścha cha tṛgṃha̠tībhya̍ stṛgṃha̠tībhya̍ścha ।
10) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
11) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
12) namō̠ nama̍ḥ ।
13) namō̍ gṛ̠thsēbhyō̍ gṛ̠thsēbhyō̠ namō̠ namō̍ gṛ̠thsēbhya̍ḥ ।
14) gṛ̠thsēbhyō̍ gṛ̠thsapa̍tibhyō gṛ̠thsapa̍tibhyō gṛ̠thsēbhyō̍ gṛ̠thsēbhyō̍ gṛ̠thsapa̍tibhyaḥ ।
15) gṛ̠thsapa̍tibhyaścha cha gṛ̠thsapa̍tibhyō gṛ̠thsapa̍tibhyaścha ।
15) gṛ̠thsapa̍tibhya̠ iti̍ gṛ̠thsapa̍ti - bhya̠ḥ ।
16) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
17) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
18) namō̠ nama̍ḥ ।
19) namō̠ vrātē̎bhyō̠ vrātē̎bhyō̠ namō̠ namō̠ vrātē̎bhyaḥ ।
20) vrātē̎bhyō̠ vrāta̍patibhyō̠ vrāta̍patibhyō̠ vrātē̎bhyō̠ vrātē̎bhyō̠ vrāta̍patibhyaḥ ।
21) vrāta̍patibhyaścha cha̠ vrāta̍patibhyō̠ vrāta̍patibhyaścha ।
21) vrāta̍patibhya̠ iti̠ vrāta̍pati - bhya̠ḥ ।
22) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
23) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
24) namō̠ nama̍ḥ ।
25) namō̍ ga̠ṇēbhyō̍ ga̠ṇēbhyō̠ namō̠ namō̍ ga̠ṇēbhya̍ḥ ।
26) ga̠ṇēbhyō̍ ga̠ṇapa̍tibhyō ga̠ṇapa̍tibhyō ga̠ṇēbhyō̍ ga̠ṇēbhyō̍ ga̠ṇapa̍tibhyaḥ ।
27) ga̠ṇapa̍tibhyaścha cha ga̠ṇapa̍tibhyō ga̠ṇapa̍tibhyaścha ।
27) ga̠ṇapa̍tibhya̠ iti̍ ga̠ṇapa̍ti - bhya̠ḥ ।
28) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
29) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
30) namō̠ nama̍ḥ ।
31) namō̠ virū̍pēbhyō̠ virū̍pēbhyō̠ namō̠ namō̠ virū̍pēbhyaḥ ।
32) virū̍pēbhyō vi̠śvarū̍pēbhyō vi̠śvarū̍pēbhyō̠ virū̍pēbhyō̠ virū̍pēbhyō vi̠śvarū̍pēbhyaḥ ।
32) virū̍pēbhya̠ iti̠ vi - rū̠pē̠bhya̠ḥ ।
33) vi̠śvarū̍pēbhyaścha cha vi̠śvarū̍pēbhyō vi̠śvarū̍pēbhyaścha ।
33) vi̠śvarū̍pēbhya̠ iti̍ vi̠śva - rū̠pē̠bhya̠ḥ ।
34) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
35) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
36) namō̠ nama̍ḥ ।
37) namō̍ ma̠hadbhyō̍ ma̠hadbhyō̠ namō̠ namō̍ ma̠hadbhya̍ḥ ।
38) ma̠hadbhya̍ḥ, kṣulla̠kēbhya̍ḥ, kṣulla̠kēbhyō̍ ma̠hadbhyō̍ ma̠hadbhya̍ḥ, kṣulla̠kēbhya̍ḥ ।
38) ma̠hadbhya̠ iti̍ ma̠hat - bhya̠ḥ ।
39) kṣu̠lla̠kēbhya̍ścha cha kṣulla̠kēbhya̍ḥ, kṣulla̠kēbhya̍ścha ।
40) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
41) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
42) namō̠ nama̍ḥ ।
43) namō̍ ra̠thibhyō̍ ra̠thibhyō̠ namō̠ namō̍ ra̠thibhya̍ḥ ।
44) ra̠thibhyō̍ 'ra̠thēbhyō̍ 'ra̠thēbhyō̍ ra̠thibhyō̍ ra̠thibhyō̍ 'ra̠thēbhya̍ḥ ।
44) ra̠thibhya̠ iti̍ ra̠thi - bhya̠ḥ ।
45) a̠ra̠thēbhya̍ścha chāra̠thēbhyō̍ 'ra̠thēbhya̍ścha ।
46) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
47) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
48) namō̠ nama̍ḥ ।
49) namō̠ rathē̎bhyō̠ rathē̎bhyō̠ namō̠ namō̠ rathē̎bhyaḥ ।
50) rathē̎bhyō̠ ratha̍patibhyō̠ ratha̍patibhyō̠ rathē̎bhyō̠ rathē̎bhyō̠ ratha̍patibhyaḥ ।
॥ 9 ॥ (50/59)

1) ratha̍patibhyaścha cha̠ ratha̍patibhyō̠ ratha̍patibhyaścha ।
1) ratha̍patibhya̠ iti̠ ratha̍pati - bhya̠ḥ ।
2) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
3) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
4) namō̠ nama̍ḥ ।
5) nama̠-ssēnā̎bhya̠-ssēnā̎bhyō̠ namō̠ nama̠-ssēnā̎bhyaḥ ।
6) sēnā̎bhya-ssēnā̠nibhya̍-ssēnā̠nibhya̠-ssēnā̎bhya̠-ssēnā̎bhya-ssēnā̠nibhya̍ḥ ।
7) sē̠nā̠nibhya̍ścha cha sēnā̠nibhya̍-ssēnā̠nibhya̍ścha ।
7) sē̠nā̠nibhya̠ iti̍ sēnā̠ni - bhya̠ḥ ।
8) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
9) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
10) namō̠ nama̍ḥ ।
11) nama̍ḥ, kṣa̠ttṛbhya̍ḥ, kṣa̠ttṛbhyō̠ namō̠ nama̍ḥ, kṣa̠ttṛbhya̍ḥ ।
12) kṣa̠ttṛbhya̍-ssaṅgrahī̠tṛbhya̍-ssaṅgrahī̠tṛbhya̍ḥ, kṣa̠ttṛbhya̍ḥ, kṣa̠ttṛbhya̍-ssaṅgrahī̠tṛbhya̍ḥ ।
12) kṣa̠ttṛbhya̠ iti̍ kṣa̠ttṛ - bhya̠ḥ ।
13) sa̠ṅgra̠hī̠tṛbhya̍ścha cha saṅgrahī̠tṛbhya̍-ssaṅgrahī̠tṛbhya̍ścha ।
13) sa̠ṅgra̠hī̠tṛbhya̠ iti̍ saṅgrahī̠tṛ - bhya̠ḥ ।
14) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
15) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
16) namō̠ nama̍ḥ ।
17) nama̠ stakṣa̍bhya̠ stakṣa̍bhyō̠ namō̠ nama̠ stakṣa̍bhyaḥ ।
18) takṣa̍bhyō rathakā̠rēbhyō̍ rathakā̠rēbhya̠ stakṣa̍bhya̠ stakṣa̍bhyō rathakā̠rēbhya̍ḥ ।
18) takṣa̍bhya̠ iti̠ takṣa̍ - bhya̠ḥ ।
19) ra̠tha̠kā̠rēbhya̍ścha cha rathakā̠rēbhyō̍ rathakā̠rēbhya̍ścha ।
19) ra̠tha̠kā̠rēbhya̠ iti̍ ratha - kā̠rēbhya̍ḥ ।
20) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
21) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
22) namō̠ nama̍ḥ ।
23) nama̠ḥ kulā̍lēbhya̠ḥ kulā̍lēbhyō̠ namō̠ nama̠ḥ kulā̍lēbhyaḥ ।
24) kulā̍lēbhyaḥ ka̠rmārē̎bhyaḥ ka̠rmārē̎bhya̠ḥ kulā̍lēbhya̠ḥ kulā̍lēbhyaḥ ka̠rmārē̎bhyaḥ ।
25) ka̠rmārē̎bhyaścha cha ka̠rmārē̎bhyaḥ ka̠rmārē̎bhyaścha ।
26) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
27) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
28) namō̠ nama̍ḥ ।
29) nama̍ḥ pu̠ñjiṣṭē̎bhyaḥ pu̠ñjiṣṭē̎bhyō̠ namō̠ nama̍ḥ pu̠ñjiṣṭē̎bhyaḥ ।
30) pu̠ñjiṣṭē̎bhyō niṣā̠dēbhyō̍ niṣā̠dēbhya̍ḥ pu̠ñjiṣṭē̎bhyaḥ pu̠ñjiṣṭē̎bhyō niṣā̠dēbhya̍ḥ ।
31) ni̠ṣā̠dēbhya̍ścha cha niṣā̠dēbhyō̍ niṣā̠dēbhya̍ścha ।
32) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
33) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
34) namō̠ nama̍ḥ ।
35) nama̍ iṣu̠kṛdbhya̍ iṣu̠kṛdbhyō̠ namō̠ nama̍ iṣu̠kṛdbhya̍ḥ ।
36) i̠ṣu̠kṛdbhyō̍ dhanva̠kṛdbhyō̍ dhanva̠kṛdbhya̍ iṣu̠kṛdbhya̍ iṣu̠kṛdbhyō̍ dhanva̠kṛdbhya̍ḥ ।
36) i̠ṣu̠kṛdbhya̠ itī̍ṣu̠kṛt - bhya̠ḥ ।
37) dha̠nva̠kṛdbhya̍ścha cha dhanva̠kṛdbhyō̍ dhanva̠kṛdbhya̍ścha ।
37) dha̠nva̠kṛdbhya̠ iti̍ dhanva̠kṛt - bhya̠ḥ ।
38) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
39) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
40) namō̠ nama̍ḥ ।
41) namō̍ mṛga̠yubhyō̍ mṛga̠yubhyō̠ namō̠ namō̍ mṛga̠yubhya̍ḥ ।
42) mṛ̠ga̠yubhya̍-śśva̠nibhya̍-śśva̠nibhyō̍ mṛga̠yubhyō̍ mṛga̠yubhya̍-śśva̠nibhya̍ḥ ।
42) mṛ̠ga̠yubhya̠ iti̍ mṛga̠yu - bhya̠ḥ ।
43) śva̠nibhya̍ścha cha śva̠nibhya̍-śśva̠nibhya̍ścha ।
43) śva̠nibhya̠ iti̍ śva̠ni - bhya̠ḥ ।
44) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
45) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
46) namō̠ nama̍ḥ ।
47) nama̠-śśvabhya̠-śśvabhyō̠ namō̠ nama̠-śśvabhya̍ḥ ।
48) śvabhya̠-śśvapa̍tibhya̠-śśvapa̍tibhya̠-śśvabhya̠-śśvabhya̠-śśvapa̍tibhyaḥ ।
48) śvabhya̠ iti̠ śva - bhya̠ḥ ।
49) śvapa̍tibhyaścha cha̠ śvapa̍tibhya̠-śśvapa̍tibhyaścha ।
49) śvapa̍tibhya̠ iti̠ śvapa̍ti - bhya̠ḥ ।
50) cha̠ vō̠ va̠ścha̠ cha̠ va̠ḥ ।
51) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
52) nama̠ iti̠ nama̍ḥ ।
॥ 10 ॥ (52/64)
॥ a. 4 ॥

1) namō̍ bha̠vāya̍ bha̠vāya̠ namō̠ namō̍ bha̠vāya̍ ।
2) bha̠vāya̍ cha cha bha̠vāya̍ bha̠vāya̍ cha ।
3) cha̠ ru̠drāya̍ ru̠drāya̍ cha cha ru̠drāya̍ ।
4) ru̠drāya̍ cha cha ru̠drāya̍ ru̠drāya̍ cha ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) nama̍-śśa̠rvāya̍ śa̠rvāya̠ namō̠ nama̍-śśa̠rvāya̍ ।
7) śa̠rvāya̍ cha cha śa̠rvāya̍ śa̠rvāya̍ cha ।
8) cha̠ pa̠śu̠pata̍yē paśu̠pata̍yē cha cha paśu̠pata̍yē ।
9) pa̠śu̠pata̍yē cha cha paśu̠pata̍yē paśu̠pata̍yē cha ।
9) pa̠śu̠pata̍ya̠ iti̍ paśu - pata̍yē ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) namō̠ nīla̍grīvāya̠ nīla̍grīvāya̠ namō̠ namō̠ nīla̍grīvāya ।
12) nīla̍grīvāya cha cha̠ nīla̍grīvāya̠ nīla̍grīvāya cha ।
12) nīla̍grīvā̠yēti̠ nīla̍ - grī̠vā̠ya̠ ।
13) cha̠ śi̠ti̠kaṇṭhā̍ya śiti̠kaṇṭhā̍ya cha cha śiti̠kaṇṭhā̍ya ।
14) śi̠ti̠kaṇṭhā̍ya cha cha śiti̠kaṇṭhā̍ya śiti̠kaṇṭhā̍ya cha ।
14) śi̠ti̠kaṇṭhā̠yēti̍ śiti - kaṇṭhā̍ya ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) nama̍ḥ kapa̠rdinē̍ kapa̠rdinē̠ namō̠ nama̍ḥ kapa̠rdinē̎ ।
17) ka̠pa̠rdinē̍ cha cha kapa̠rdinē̍ kapa̠rdinē̍ cha ।
18) cha̠ vyu̍ptakēśāya̠ vyu̍ptakēśāya cha cha̠ vyu̍ptakēśāya ।
19) vyu̍ptakēśāya cha cha̠ vyu̍ptakēśāya̠ vyu̍ptakēśāya cha ।
19) vyu̍ptakēśā̠yēti̠ vyu̍pta - kē̠śā̠ya̠ ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) nama̍-ssahasrā̠kṣāya̍ sahasrā̠kṣāya̠ namō̠ nama̍-ssahasrā̠kṣāya̍ ।
22) sa̠ha̠srā̠kṣāya̍ cha cha sahasrā̠kṣāya̍ sahasrā̠kṣāya̍ cha ।
22) sa̠ha̠srā̠kṣāyēti̍ sahasra - a̠kṣāya̍ ।
23) cha̠ śa̠tadha̍nvanē śa̠tadha̍nvanē cha cha śa̠tadha̍nvanē ।
24) śa̠tadha̍nvanē cha cha śa̠tadha̍nvanē śa̠tadha̍nvanē cha ।
24) śa̠tadha̍nvana̠ iti̍ śa̠ta - dha̠nva̠nē̠ ।
25) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
26) namō̍ giri̠śāya̍ giri̠śāya̠ namō̠ namō̍ giri̠śāya̍ ।
27) gi̠ri̠śāya̍ cha cha giri̠śāya̍ giri̠śāya̍ cha ।
28) cha̠ śi̠pi̠vi̠ṣṭāya̍ śipivi̠ṣṭāya̍ cha cha śipivi̠ṣṭāya̍ ।
29) śi̠pi̠vi̠ṣṭāya̍ cha cha śipivi̠ṣṭāya̍ śipivi̠ṣṭāya̍ cha ।
29) śi̠pi̠vi̠ṣṭāyēti̍ śipi - vi̠ṣṭāya̍ ।
30) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
31) namō̍ mī̠ḍhuṣṭa̍māya mī̠ḍhuṣṭa̍māya̠ namō̠ namō̍ mī̠ḍhuṣṭa̍māya ।
32) mī̠ḍhuṣṭa̍māya cha cha mī̠ḍhuṣṭa̍māya mī̠ḍhuṣṭa̍māya cha ।
32) mī̠ḍhuṣṭa̍mā̠yēti̍ mī̠ḍhuḥ - ta̠mā̠ya̠ ।
33) chēṣu̍mata̠ iṣu̍matē cha̠ chēṣu̍matē ।
34) iṣu̍matē cha̠ chēṣu̍mata̠ iṣu̍matē cha ।
34) iṣu̍mata̠ itīṣu̍ - ma̠tē̠ ।
35) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
36) namō̎ hra̠svāya̍ hra̠svāya̠ namō̠ namō̎ hra̠svāya̍ ।
37) hra̠svāya̍ cha cha hra̠svāya̍ hra̠svāya̍ cha ।
38) cha̠ vā̠ma̠nāya̍ vāma̠nāya̍ cha cha vāma̠nāya̍ ।
39) vā̠ma̠nāya̍ cha cha vāma̠nāya̍ vāma̠nāya̍ cha ।
40) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
41) namō̍ bṛha̠tē bṛ̍ha̠tē namō̠ namō̍ bṛha̠tē ।
42) bṛ̠ha̠tē cha̍ cha bṛha̠tē bṛ̍ha̠tē cha̍ ।
43) cha̠ var​ṣī̍yasē̠ var​ṣī̍yasē cha cha̠ var​ṣī̍yasē ।
44) var​ṣī̍yasē cha cha̠ var​ṣī̍yasē̠ var​ṣī̍yasē cha ।
45) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
46) namō̍ vṛ̠ddhāya̍ vṛ̠ddhāya̠ namō̠ namō̍ vṛ̠ddhāya̍ ।
47) vṛ̠ddhāya̍ cha cha vṛ̠ddhāya̍ vṛ̠ddhāya̍ cha ।
48) cha̠ sa̠ṃvṛddhva̍nē sa̠ṃvṛddhva̍nē cha cha sa̠ṃvṛddhva̍nē ।
49) sa̠ṃvṛddhva̍nē cha cha sa̠ṃvṛddhva̍nē sa̠ṃvṛddhva̍nē cha ।
49) sa̠ṃvṛdhva̍na̠ iti̍ saṃ - vṛdhva̍nē ।
50) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
॥ 11 ॥ (50/60)

1) namō̠ agri̍yā̠yā gri̍yāya̠ namō̠ namō̠ agri̍yāya ।
2) agri̍yāya cha̠ chāgri̍yā̠yā gri̍yāya cha ।
3) cha̠ pra̠tha̠māya̍ pratha̠māya̍ cha cha pratha̠māya̍ ।
4) pra̠tha̠māya̍ cha cha pratha̠māya̍ pratha̠māya̍ cha ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) nama̍ ā̠śava̍ ā̠śavē̠ namō̠ nama̍ ā̠śavē̎ ।
7) ā̠śavē̍ cha chā̠śava̍ ā̠śavē̍ cha ।
8) chā̠ji̠rāyā̍ ji̠rāya̍ cha chāji̠rāya̍ ।
9) a̠ji̠rāya̍ cha chāji̠rāyā̍ ji̠rāya̍ cha ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) nama̠-śśīghri̍yāya̠ śīghri̍yāya̠ namō̠ nama̠-śśīghri̍yāya ।
12) śīghri̍yāya cha cha̠ śīghri̍yāya̠ śīghri̍yāya cha ।
13) cha̠ śībhyā̍ya̠ śībhyā̍ya cha cha̠ śībhyā̍ya ।
14) śībhyā̍ya cha cha̠ śībhyā̍ya̠ śībhyā̍ya cha ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) nama̍ ū̠rmyā̍ yō̠rmyā̍ya̠ namō̠ nama̍ ū̠rmyā̍ya ।
17) ū̠rmyā̍ya cha chō̠rmyā̍ yō̠rmyā̍ya cha ।
18) chā̠va̠sva̠nyā̍yā vasva̠nyā̍ya cha chāvasva̠nyā̍ya ।
19) a̠va̠sva̠nyā̍ya cha chāvasva̠nyā̍yā vasva̠nyā̍ya cha ।
19) a̠va̠sva̠nyā̍yētya̍va - sva̠nyā̍ya ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) nama̍-ssrōta̠syā̍ya srōta̠syā̍ya̠ namō̠ nama̍-ssrōta̠syā̍ya ।
22) srō̠ta̠syā̍ya cha cha srōta̠syā̍ya srōta̠syā̍ya cha ।
23) cha̠ dvīpyā̍ya̠ dvīpyā̍ya cha cha̠ dvīpyā̍ya ।
24) dvīpyā̍ya cha cha̠ dvīpyā̍ya̠ dvīpyā̍ya cha ।
25) chēti̍ cha ।
॥ 12 ॥ (25/26)
॥ a. 5 ॥

1) namō̎ jyē̠ṣṭhāya̍ jyē̠ṣṭhāya̠ namō̠ namō̎ jyē̠ṣṭhāya̍ ।
2) jyē̠ṣṭhāya̍ cha cha jyē̠ṣṭhāya̍ jyē̠ṣṭhāya̍ cha ।
3) cha̠ ka̠ni̠ṣṭhāya̍ kani̠ṣṭhāya̍ cha cha kani̠ṣṭhāya̍ ।
4) ka̠ni̠ṣṭhāya̍ cha cha kani̠ṣṭhāya̍ kani̠ṣṭhāya̍ cha ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) nama̍ḥ pūrva̠jāya̍ pūrva̠jāya̠ namō̠ nama̍ḥ pūrva̠jāya̍ ।
7) pū̠rva̠jāya̍ cha cha pūrva̠jāya̍ pūrva̠jāya̍ cha ।
7) pū̠rva̠jāyēti̍ pūrva - jāya̍ ।
8) chā̠pa̠ra̠jāyā̍ para̠jāya̍ cha chāpara̠jāya̍ ।
9) a̠pa̠ra̠jāya̍ cha chāpara̠jāyā̍ para̠jāya̍ cha ।
9) a̠pa̠ra̠jāyētya̍ para - jāya̍ ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) namō̍ maddhya̠māya̍ maddhya̠māya̠ namō̠ namō̍ maddhya̠māya̍ ।
12) ma̠ddhya̠māya̍ cha cha maddhya̠māya̍ maddhya̠māya̍ cha ।
13) chā̠pa̠ga̠lbhāyā̍ paga̠lbhāya̍ cha chāpaga̠lbhāya̍ ।
14) a̠pa̠ga̠lbhāya̍ cha chāpaga̠lbhāyā̍ paga̠lbhāya̍ cha ।
14) a̠pa̠ga̠lbhāyētya̍pa - ga̠lbhāya̍ ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) namō̍ jagha̠nyā̍ya jagha̠nyā̍ya̠ namō̠ namō̍ jagha̠nyā̍ya ।
17) ja̠gha̠nyā̍ya cha cha jagha̠nyā̍ya jagha̠nyā̍ya cha ।
18) cha̠ buddhni̍yāya̠ buddhni̍yāya cha cha̠ buddhni̍yāya ।
19) buddhni̍yāya cha cha̠ buddhni̍yāya̠ buddhni̍yāya cha ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) nama̍-ssō̠bhyā̍ya sō̠bhyā̍ya̠ namō̠ nama̍-ssō̠bhyā̍ya ।
22) sō̠bhyā̍ya cha cha sō̠bhyā̍ya sō̠bhyā̍ya cha ।
23) cha̠ pra̠ti̠sa̠ryā̍ya pratisa̠ryā̍ya cha cha pratisa̠ryā̍ya ।
24) pra̠ti̠sa̠ryā̍ya cha cha pratisa̠ryā̍ya pratisa̠ryā̍ya cha ।
24) pra̠ti̠sa̠ryā̍yēti̍ prati - sa̠ryā̍ya ।
25) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
26) namō̠ yāmyā̍ya̠ yāmyā̍ya̠ namō̠ namō̠ yāmyā̍ya ।
27) yāmyā̍ya cha cha̠ yāmyā̍ya̠ yāmyā̍ya cha ।
28) cha̠ kṣēmyā̍ya̠ kṣēmyā̍ya cha cha̠ kṣēmyā̍ya ।
29) kṣēmyā̍ya cha cha̠ kṣēmyā̍ya̠ kṣēmyā̍ya cha ।
30) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
31) nama̍ urva̠ryā̍ yōrva̠ryā̍ya̠ namō̠ nama̍ urva̠ryā̍ya ।
32) u̠rva̠ryā̍ya cha chōrva̠ryā̍ yōrva̠ryā̍ya cha ।
33) cha̠ khalyā̍ya̠ khalyā̍ya cha cha̠ khalyā̍ya ।
34) khalyā̍ya cha cha̠ khalyā̍ya̠ khalyā̍ya cha ।
35) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
36) nama̠-śślōkyā̍ya̠ ślōkyā̍ya̠ namō̠ nama̠-śślōkyā̍ya ।
37) ślōkyā̍ya cha cha̠ ślōkyā̍ya̠ ślōkyā̍ya cha ।
38) chā̠va̠sā̠nyā̍yā vasā̠nyā̍ya cha chāvasā̠nyā̍ya ।
39) a̠va̠sā̠nyā̍ya cha chāvasā̠nyā̍yā vasā̠nyā̍ya cha ।
39) a̠va̠sā̠nyā̍yētya̍va - sā̠nyā̍ya ।
40) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
41) namō̠ vanyā̍ya̠ vanyā̍ya̠ namō̠ namō̠ vanyā̍ya ।
42) vanyā̍ya cha cha̠ vanyā̍ya̠ vanyā̍ya cha ।
43) cha̠ kakṣyā̍ya̠ kakṣyā̍ya cha cha̠ kakṣyā̍ya ।
44) kakṣyā̍ya cha cha̠ kakṣyā̍ya̠ kakṣyā̍ya cha ।
45) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
46) nama̍-śśra̠vāya̍ śra̠vāya̠ namō̠ nama̍-śśra̠vāya̍ ।
47) śra̠vāya̍ cha cha śra̠vāya̍ śra̠vāya̍ cha ।
48) cha̠ pra̠ti̠śra̠vāya̍ pratiśra̠vāya̍ cha cha pratiśra̠vāya̍ ।
49) pra̠ti̠śra̠vāya̍ cha cha pratiśra̠vāya̍ pratiśra̠vāya̍ cha ।
49) pra̠ti̠śra̠vāyēti̍ prati - śra̠vāya̍ ।
50) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
॥ 13 ॥ (50/56)

1) nama̍ ā̠śuṣē̍ṇāyā̠ śuṣē̍ṇāya̠ namō̠ nama̍ ā̠śuṣē̍ṇāya ।
2) ā̠śuṣē̍ṇāya cha chā̠śuṣē̍ṇāyā̠ śuṣē̍ṇāya cha ।
2) ā̠śuṣē̍ṇā̠yētyā̠śu - sē̠nā̠ya̠ ।
3) chā̠śura̍thāyā̠ śura̍thāya cha chā̠śura̍thāya ।
4) ā̠śura̍thāya cha chā̠śura̍thāyā̠ śura̍thāya cha ।
4) ā̠śura̍thā̠yētyā̠śu - ra̠thā̠ya̠ ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) nama̠-śśūrā̍ya̠ śūrā̍ya̠ namō̠ nama̠-śśūrā̍ya ।
7) śūrā̍ya cha cha̠ śūrā̍ya̠ śūrā̍ya cha ।
8) chā̠va̠bhi̠nda̠tē̍ 'vabhinda̠tē cha̍ chāvabhinda̠tē ।
9) a̠va̠bhi̠nda̠tē cha̍ chāvabhinda̠tē̍ 'vabhinda̠tē cha̍ ।
9) a̠va̠bhi̠nda̠ta itya̍va - bhi̠nda̠tē ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) namō̍ va̠rmiṇē̍ va̠rmiṇē̠ namō̠ namō̍ va̠rmiṇē̎ ।
12) va̠rmiṇē̍ cha cha va̠rmiṇē̍ va̠rmiṇē̍ cha ।
13) cha̠ va̠rū̠thinē̍ varū̠thinē̍ cha cha varū̠thinē̎ ।
14) va̠rū̠thinē̍ cha cha varū̠thinē̍ varū̠thinē̍ cha ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) namō̍ bi̠lminē̍ bi̠lminē̠ namō̠ namō̍ bi̠lminē̎ ।
17) bi̠lminē̍ cha cha bi̠lminē̍ bi̠lminē̍ cha ।
18) cha̠ ka̠va̠chinē̍ kava̠chinē̍ cha cha kava̠chinē̎ ।
19) ka̠va̠chinē̍ cha cha kava̠chinē̍ kava̠chinē̍ cha ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) nama̍-śśru̠tāya̍ śru̠tāya̠ namō̠ nama̍-śśru̠tāya̍ ।
22) śru̠tāya̍ cha cha śru̠tāya̍ śru̠tāya̍ cha ।
23) cha̠ śru̠ta̠sē̠nāya̍ śrutasē̠nāya̍ cha cha śrutasē̠nāya̍ ।
24) śru̠ta̠sē̠nāya̍ cha cha śrutasē̠nāya̍ śrutasē̠nāya̍ cha ।
24) śru̠ta̠sē̠nāyēti̍ śruta - sē̠nāya̍ ।
25) chēti̍ cha ।
॥ 14 ॥ (25/29)
॥ a. 6 ॥

1) namō̍ dundu̠bhyā̍ya dundu̠bhyā̍ya̠ namō̠ namō̍ dundu̠bhyā̍ya ।
2) du̠ndu̠bhyā̍ya cha cha dundu̠bhyā̍ya dundu̠bhyā̍ya cha ।
3) chā̠ha̠na̠nyā̍yā hana̠nyā̍ya cha chāhana̠nyā̍ya ।
4) ā̠ha̠na̠nyā̍ya cha chāhana̠nyā̍yā hana̠nyā̍ya cha ।
4) ā̠ha̠na̠nyā̍yētyā̎ - ha̠na̠nyā̍ya ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) namō̍ dhṛ̠ṣṇavē̍ dhṛ̠ṣṇavē̠ namō̠ namō̍ dhṛ̠ṣṇavē̎ ।
7) dhṛ̠ṣṇavē̍ cha cha dhṛ̠ṣṇavē̍ dhṛ̠ṣṇavē̍ cha ।
8) cha̠ pra̠mṛ̠śāya̍ pramṛ̠śāya̍ cha cha pramṛ̠śāya̍ ।
9) pra̠mṛ̠śāya̍ cha cha pramṛ̠śāya̍ pramṛ̠śāya̍ cha ।
9) pra̠mṛ̠śāyēti̍ pra - mṛ̠śāya̍ ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) namō̍ dū̠tāya̍ dū̠tāya̠ namō̠ namō̍ dū̠tāya̍ ।
12) dū̠tāya̍ cha cha dū̠tāya̍ dū̠tāya̍ cha ।
13) cha̠ prahi̍tāya̠ prahi̍tāya cha cha̠ prahi̍tāya ।
14) prahi̍tāya cha cha̠ prahi̍tāya̠ prahi̍tāya cha ।
14) prahi̍tā̠yēti̠ pra - hi̠tā̠ya̠ ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) namō̍ niṣa̠ṅgiṇē̍ niṣa̠ṅgiṇē̠ namō̠ namō̍ niṣa̠ṅgiṇē̎ ।
17) ni̠ṣa̠ṅgiṇē̍ cha cha niṣa̠ṅgiṇē̍ niṣa̠ṅgiṇē̍ cha ।
17) ni̠ṣa̠ṅgiṇa̠ iti̍ ni - sa̠ṅginē̎ ।
18) chē̠ṣu̠dhi̠mata̍ iṣudhi̠matē̍ cha chēṣudhi̠matē̎ ।
19) i̠ṣu̠dhi̠matē̍ cha chēṣudhi̠mata̍ iṣudhi̠matē̍ cha ।
19) i̠ṣu̠dhi̠mata̠ itī̍ṣudhi - matē̎ ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) nama̍ stī̠kṣṇēṣa̍vē tī̠kṣṇēṣa̍vē̠ namō̠ nama̍ stī̠kṣṇēṣa̍vē ।
22) tī̠kṣṇēṣa̍vē cha cha tī̠kṣṇēṣa̍vē tī̠kṣṇēṣa̍vē cha ।
22) tī̠kṣṇēṣa̍va̠ iti̍ tī̠kṣṇa - i̠ṣa̠vē̠ ।
23) chā̠yu̠dhina̍ āyu̠dhinē̍ cha chāyu̠dhinē̎ ।
24) ā̠yu̠dhinē̍ cha chāyu̠dhina̍ āyu̠dhinē̍ cha ।
25) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
26) nama̍-ssvāyu̠dhāya̍ svāyu̠dhāya̠ namō̠ nama̍-ssvāyu̠dhāya̍ ।
27) svā̠yu̠dhāya̍ cha cha svāyu̠dhāya̍ svāyu̠dhāya̍ cha ।
27) svā̠yu̠dhāyēti̍ su - ā̠yu̠dhāya̍ ।
28) cha̠ su̠dhanva̍nē su̠dhanva̍nē cha cha su̠dhanva̍nē ।
29) su̠dhanva̍nē cha cha su̠dhanva̍nē su̠dhanva̍nē cha ।
29) su̠dhanva̍na̠ iti̍ su - dhanva̍nē ।
30) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
31) nama̠-ssrutyā̍ya̠ srutyā̍ya̠ namō̠ nama̠-ssrutyā̍ya ।
32) srutyā̍ya cha cha̠ srutyā̍ya̠ srutyā̍ya cha ।
33) cha̠ pathyā̍ya̠ pathyā̍ya cha cha̠ pathyā̍ya ।
34) pathyā̍ya cha cha̠ pathyā̍ya̠ pathyā̍ya cha ।
35) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
36) nama̍ḥ kā̠ṭyā̍ya kā̠ṭyā̍ya̠ namō̠ nama̍ḥ kā̠ṭyā̍ya ।
37) kā̠ṭyā̍ya cha cha kā̠ṭyā̍ya kā̠ṭyā̍ya cha ।
38) cha̠ nī̠pyā̍ya nī̠pyā̍ya cha cha nī̠pyā̍ya ।
39) nī̠pyā̍ya cha cha nī̠pyā̍ya nī̠pyā̍ya cha ।
40) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
41) nama̠-ssūdyā̍ya̠ sūdyā̍ya̠ namō̠ nama̠-ssūdyā̍ya ।
42) sūdyā̍ya cha cha̠ sūdyā̍ya̠ sūdyā̍ya cha ।
43) cha̠ sa̠ra̠syā̍ya sara̠syā̍ya cha cha sara̠syā̍ya ।
44) sa̠ra̠syā̍ya cha cha sara̠syā̍ya sara̠syā̍ya cha ।
45) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
46) namō̍ nā̠dyāya̍ nā̠dyāya̠ namō̠ namō̍ nā̠dyāya̍ ।
47) nā̠dyāya̍ cha cha nā̠dyāya̍ nā̠dyāya̍ cha ।
48) cha̠ vai̠śa̠ntāya̍ vaiśa̠ntāya̍ cha cha vaiśa̠ntāya̍ ।
49) vai̠śa̠ntāya̍ cha cha vaiśa̠ntāya̍ vaiśa̠ntāya̍ cha ।
50) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
॥ 15 ॥ (50/58)

1) nama̠ḥ kūpyā̍ya̠ kūpyā̍ya̠ namō̠ nama̠ḥ kūpyā̍ya ।
2) kūpyā̍ya cha cha̠ kūpyā̍ya̠ kūpyā̍ya cha ।
3) chā̠va̠ṭyā̍yā va̠ṭyā̍ya cha chāva̠ṭyā̍ya ।
4) a̠va̠ṭyā̍ya cha chāva̠ṭyā̍yā va̠ṭyā̍ya cha ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) namō̠ var​ṣyā̍ya̠ var​ṣyā̍ya̠ namō̠ namō̠ var​ṣyā̍ya ।
7) var​ṣyā̍ya cha cha̠ var​ṣyā̍ya̠ var​ṣyā̍ya cha ।
8) chā̠va̠r​ṣyāyā̍ va̠r​ṣyāya̍ cha chāva̠r​ṣyāya̍ ।
9) a̠va̠r​ṣyāya̍ cha chāva̠r​ṣyāyā̍ va̠r​ṣyāya̍ cha ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) namō̍ mē̠ghyā̍ya mē̠ghyā̍ya̠ namō̠ namō̍ mē̠ghyā̍ya ।
12) mē̠ghyā̍ya cha cha mē̠ghyā̍ya mē̠ghyā̍ya cha ।
13) cha̠ vi̠dyu̠tyā̍ya vidyu̠tyā̍ya cha cha vidyu̠tyā̍ya ।
14) vi̠dyu̠tyā̍ya cha cha vidyu̠tyā̍ya vidyu̠tyā̍ya cha ।
14) vi̠dyu̠tyā̍yēti̍ vi - dyu̠tyā̍ya ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) nama̍ ī̠ddhriyā̍ yē̠ddhriyā̍ya̠ namō̠ nama̍ ī̠ddhriyā̍ya ।
17) ī̠ddhriyā̍ya cha chē̠ddhriyā̍ yē̠ddhriyā̍ya cha ।
18) chā̠ta̠pyā̍yā ta̠pyā̍ya cha chāta̠pyā̍ya ।
19) ā̠ta̠pyā̍ya cha chāta̠pyā̍yā ta̠pyā̍ya cha ।
19) ā̠ta̠pyā̍yētyā̎ - ta̠pyā̍ya ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) namō̠ vātyā̍ya̠ vātyā̍ya̠ namō̠ namō̠ vātyā̍ya ।
22) vātyā̍ya cha cha̠ vātyā̍ya̠ vātyā̍ya cha ।
23) cha̠ rēṣmi̍yāya̠ rēṣmi̍yāya cha cha̠ rēṣmi̍yāya ।
24) rēṣmi̍yāya cha cha̠ rēṣmi̍yāya̠ rēṣmi̍yāya cha ।
25) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
26) namō̍ vāsta̠vyā̍ya vāsta̠vyā̍ya̠ namō̠ namō̍ vāsta̠vyā̍ya ।
27) vā̠sta̠vyā̍ya cha cha vāsta̠vyā̍ya vāsta̠vyā̍ya cha ।
28) cha̠ vā̠stu̠pāya̍ vāstu̠pāya̍ cha cha vāstu̠pāya̍ ।
29) vā̠stu̠pāya̍ cha cha vāstu̠pāya̍ vāstu̠pāya̍ cha ।
29) vā̠stu̠pāyēti̍ vāstu - pāya̍ ।
30) chēti̍ cha ।
॥ 16 ॥ (30/33)
॥ a. 7 ॥

1) nama̠-ssōmā̍ya̠ sōmā̍ya̠ namō̠ nama̠-ssōmā̍ya ।
2) sōmā̍ya cha cha̠ sōmā̍ya̠ sōmā̍ya cha ।
3) cha̠ ru̠drāya̍ ru̠drāya̍ cha cha ru̠drāya̍ ।
4) ru̠drāya̍ cha cha ru̠drāya̍ ru̠drāya̍ cha ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) nama̍ stā̠mrāya̍ tā̠mrāya̠ namō̠ nama̍ stā̠mrāya̍ ।
7) tā̠mrāya̍ cha cha tā̠mrāya̍ tā̠mrāya̍ cha ।
8) chā̠ru̠ṇāyā̍ ru̠ṇāya̍ cha chāru̠ṇāya̍ ।
9) a̠ru̠ṇāya̍ cha chāru̠ṇāyā̍ ru̠ṇāya̍ cha ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) nama̍-śśa̠ṅgāya̍ śa̠ṅgāya̠ namō̠ nama̍-śśa̠ṅgāya̍ ।
12) śa̠ṅgāya̍ cha cha śa̠ṅgāya̍ śa̠ṅgāya̍ cha ।
13) cha̠ pa̠śu̠pata̍yē paśu̠pata̍yē cha cha paśu̠pata̍yē ।
14) pa̠śu̠pata̍yē cha cha paśu̠pata̍yē paśu̠pata̍yē cha ।
14) pa̠śu̠pata̍ya̠ iti̍ paśu - pata̍yē ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) nama̍ u̠grā yō̠grāya̠ namō̠ nama̍ u̠grāya̍ ।
17) u̠grāya̍ cha chō̠grā yō̠grāya̍ cha ।
18) cha̠ bhī̠māya̍ bhī̠māya̍ cha cha bhī̠māya̍ ।
19) bhī̠māya̍ cha cha bhī̠māya̍ bhī̠māya̍ cha ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) namō̍ agrēva̠dhāyā̎ grēva̠dhāya̠ namō̠ namō̍ agrēva̠dhāya̍ ।
22) a̠grē̠va̠dhāya̍ cha chāgrēva̠dhāyā̎ grēva̠dhāya̍ cha ।
22) a̠grē̠va̠dhāyētya̍grē - va̠dhāya̍ ।
23) cha̠ dū̠rē̠va̠dhāya̍ dūrēva̠dhāya̍ cha cha dūrēva̠dhāya̍ ।
24) dū̠rē̠va̠dhāya̍ cha cha dūrēva̠dhāya̍ dūrēva̠dhāya̍ cha ।
24) dū̠rē̠va̠dhāyēti̍ dūrē - va̠dhāya̍ ।
25) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
26) namō̍ ha̠ntrē ha̠ntrē namō̠ namō̍ ha̠ntrē ।
27) ha̠ntrē cha̍ cha ha̠ntrē ha̠ntrē cha̍ ।
28) cha̠ hanī̍yasē̠ hanī̍yasē cha cha̠ hanī̍yasē ।
29) hanī̍yasē cha cha̠ hanī̍yasē̠ hanī̍yasē cha ।
30) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
31) namō̍ vṛ̠kṣēbhyō̍ vṛ̠kṣēbhyō̠ namō̠ namō̍ vṛ̠kṣēbhya̍ḥ ।
32) vṛ̠kṣēbhyō̠ hari̍kēśēbhyō̠ hari̍kēśēbhyō vṛ̠kṣēbhyō̍ vṛ̠kṣēbhyō̠ hari̍kēśēbhyaḥ ।
33) hari̍kēśēbhyō̠ namō̠ namō̠ hari̍kēśēbhyō̠ hari̍kēśēbhyō̠ nama̍ḥ ।
33) hari̍kēśēbhya̠ iti̠ hari̍ - kē̠śē̠bhya̠ḥ ।
34) nama̍ stā̠rāya̍ tā̠rāya̠ namō̠ nama̍ stā̠rāya̍ ।
35) tā̠rāya̠ namō̠ nama̍ stā̠rāya̍ tā̠rāya̠ nama̍ḥ ।
36) nama̍-śśa̠mbhavē̍ śa̠mbhavē̠ namō̠ nama̍-śśa̠mbhavē̎ ।
37) śa̠mbhavē̍ cha cha śa̠mbhavē̍ śa̠mbhavē̍ cha ।
37) śa̠mbhava̠ iti̍ śaṃ - bhavē̎ ।
38) cha̠ ma̠yō̠bhavē̍ mayō̠bhavē̍ cha cha mayō̠bhavē̎ ।
39) ma̠yō̠bhavē̍ cha cha mayō̠bhavē̍ mayō̠bhavē̍ cha ।
39) ma̠yō̠bhava̠ iti̍ mayaḥ - bhavē̎ ।
40) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
41) nama̍-śśaṅka̠rāya̍ śaṅka̠rāya̠ namō̠ nama̍-śśaṅka̠rāya̍ ।
42) śa̠ṅka̠rāya̍ cha cha śaṅka̠rāya̍ śaṅka̠rāya̍ cha ।
42) śa̠ṅka̠rāyēti̍ śaṃ - ka̠rāya̍ ।
43) cha̠ ma̠ya̠ska̠rāya̍ mayaska̠rāya̍ cha cha mayaska̠rāya̍ ।
44) ma̠ya̠ska̠rāya̍ cha cha mayaska̠rāya̍ mayaska̠rāya̍ cha ।
44) ma̠ya̠ska̠rāyēti̍ mayaḥ - ka̠rāya̍ ।
45) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
46) nama̍-śśi̠vāya̍ śi̠vāya̠ namō̠ nama̍-śśi̠vāya̍ ।
47) śi̠vāya̍ cha cha śi̠vāya̍ śi̠vāya̍ cha ।
48) cha̠ śi̠vata̍rāya śi̠vata̍rāya cha cha śi̠vata̍rāya ।
49) śi̠vata̍rāya cha cha śi̠vata̍rāya śi̠vata̍rāya cha ।
49) śi̠vata̍rā̠yēti̍ śi̠va - ta̠rā̠ya̠ ।
50) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
॥ 17 ॥ (50/59)

1) nama̠ stīrthyā̍ya̠ tīrthyā̍ya̠ namō̠ nama̠ stīrthyā̍ya ।
2) tīrthyā̍ya cha cha̠ tīrthyā̍ya̠ tīrthyā̍ya cha ।
3) cha̠ kūlyā̍ya̠ kūlyā̍ya cha cha̠ kūlyā̍ya ।
4) kūlyā̍ya cha cha̠ kūlyā̍ya̠ kūlyā̍ya cha ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) nama̍ḥ pā̠ryā̍ya pā̠ryā̍ya̠ namō̠ nama̍ḥ pā̠ryā̍ya ।
7) pā̠ryā̍ya cha cha pā̠ryā̍ya pā̠ryā̍ya cha ।
8) chā̠vā̠ryā̍yā vā̠ryā̍ya cha chāvā̠ryā̍ya ।
9) a̠vā̠ryā̍ya cha chāvā̠ryā̍yā vā̠ryā̍ya cha ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) nama̍ḥ pra̠tara̍ṇāya pra̠tara̍ṇāya̠ namō̠ nama̍ḥ pra̠tara̍ṇāya ।
12) pra̠tara̍ṇāya cha cha pra̠tara̍ṇāya pra̠tara̍ṇāya cha ।
12) pra̠tara̍ṇā̠yēti̍ pra - tara̍ṇāya ।
13) chō̠ttara̍ṇā yō̠ttara̍ṇāya cha chō̠ttara̍ṇāya ।
14) u̠ttara̍ṇāya cha chō̠ttara̍ṇā yō̠ttara̍ṇāya cha ।
14) u̠ttara̍ṇā̠yētyu̍t - tara̍ṇāya ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) nama̍ ātā̠ryā̍yā tā̠ryā̍ya̠ namō̠ nama̍ ātā̠ryā̍ya ।
17) ā̠tā̠ryā̍ya cha chātā̠ryā̍yā tā̠ryā̍ya cha ।
17) ā̠tā̠ryā̍yētyā̎ - tā̠ryā̍ya ।
18) chā̠lā̠dyā̍yā lā̠dyā̍ya cha chālā̠dyā̍ya ।
19) ā̠lā̠dyā̍ya cha chālā̠dyā̍yā lā̠dyā̍ya cha ।
19) ā̠lā̠dyā̍yētyā̎ - lā̠dyā̍ya ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) nama̠-śśaṣpyā̍ya̠ śaṣpyā̍ya̠ namō̠ nama̠-śśaṣpyā̍ya ।
22) śaṣpyā̍ya cha cha̠ śaṣpyā̍ya̠ śaṣpyā̍ya cha ।
23) cha̠ phēnyā̍ya̠ phēnyā̍ya cha cha̠ phēnyā̍ya ।
24) phēnyā̍ya cha cha̠ phēnyā̍ya̠ phēnyā̍ya cha ।
25) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
26) nama̍-ssika̠tyā̍ya sika̠tyā̍ya̠ namō̠ nama̍-ssika̠tyā̍ya ।
27) si̠ka̠tyā̍ya cha cha sika̠tyā̍ya sika̠tyā̍ya cha ।
28) cha̠ pra̠vā̠hyā̍ya pravā̠hyā̍ya cha cha pravā̠hyā̍ya ।
29) pra̠vā̠hyā̍ya cha cha pravā̠hyā̍ya pravā̠hyā̍ya cha ।
29) pra̠vā̠hyā̍yēti̍ pra - vā̠hyā̍ya ।
30) chēti̍ cha ।
॥ 18 ॥ (30/35)
॥ a. 8 ॥

1) nama̍ iri̠ṇyā̍ yēri̠ṇyā̍ya̠ namō̠ nama̍ iri̠ṇyā̍ya ।
2) i̠ri̠ṇyā̍ya cha chē ri̠ṇyā̍ yēri̠ṇyā̍ya cha ।
3) cha̠ pra̠pa̠thyā̍ya prapa̠thyā̍ya cha cha prapa̠thyā̍ya ।
4) pra̠pa̠thyā̍ya cha cha prapa̠thyā̍ya prapa̠thyā̍ya cha ।
4) pra̠pa̠thyā̍yēti̍ pra - pa̠thyā̍ya ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) nama̍ḥ kigṃśi̠lāya̍ kigṃśi̠lāya̠ namō̠ nama̍ḥ kigṃśi̠lāya̍ ।
7) ki̠(gm̠)śi̠lāya̍ cha cha kigṃśi̠lāya̍ kigṃśi̠lāya̍ cha ।
8) cha̠ kṣaya̍ṇāya̠ kṣaya̍ṇāya cha cha̠ kṣaya̍ṇāya ।
9) kṣaya̍ṇāya cha cha̠ kṣaya̍ṇāya̠ kṣaya̍ṇāya cha ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) nama̍ḥ kapa̠rdinē̍ kapa̠rdinē̠ namō̠ nama̍ḥ kapa̠rdinē̎ ।
12) ka̠pa̠rdinē̍ cha cha kapa̠rdinē̍ kapa̠rdinē̍ cha ।
13) cha̠ pu̠la̠stayē̍ pula̠stayē̍ cha cha pula̠stayē̎ ।
14) pu̠la̠stayē̍ cha cha pula̠stayē̍ pula̠stayē̍ cha ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) namō̠ gōṣṭhyā̍ya̠ gōṣṭhyā̍ya̠ namō̠ namō̠ gōṣṭhyā̍ya ।
17) gōṣṭhyā̍ya cha cha̠ gōṣṭhyā̍ya̠ gōṣṭhyā̍ya cha ।
17) gōṣṭhyā̠yēti̠ gō - sthyā̠ya̠ ।
18) cha̠ gṛhyā̍ya̠ gṛhyā̍ya cha cha̠ gṛhyā̍ya ।
19) gṛhyā̍ya cha cha̠ gṛhyā̍ya̠ gṛhyā̍ya cha ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) nama̠ stalpyā̍ya̠ talpyā̍ya̠ namō̠ nama̠ stalpyā̍ya ।
22) talpyā̍ya cha cha̠ talpyā̍ya̠ talpyā̍ya cha ।
23) cha̠ gēhyā̍ya̠ gēhyā̍ya cha cha̠ gēhyā̍ya ।
24) gēhyā̍ya cha cha̠ gēhyā̍ya̠ gēhyā̍ya cha ।
25) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
26) nama̍ḥ kā̠ṭyā̍ya kā̠ṭyā̍ya̠ namō̠ nama̍ḥ kā̠ṭyā̍ya ।
27) kā̠ṭyā̍ya cha cha kā̠ṭyā̍ya kā̠ṭyā̍ya cha ।
28) cha̠ ga̠hva̠rē̠ṣṭhāya̍ gahvarē̠ṣṭhāya̍ cha cha gahvarē̠ṣṭhāya̍ ।
29) ga̠hva̠rē̠ṣṭhāya̍ cha cha gahvarē̠ṣṭhāya̍ gahvarē̠ṣṭhāya̍ cha ।
29) ga̠hva̠rē̠ṣṭhāyēti̍ gahvarē - sthāya̍ ।
30) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
31) namō̎ hrada̠yyā̍ya hrada̠yyā̍ya̠ namō̠ namō̎ hrada̠yyā̍ya ।
32) hra̠da̠yyā̍ya cha cha hrada̠yyā̍ya hrada̠yyā̍ya cha ।
33) cha̠ ni̠vē̠ṣpyā̍ya nivē̠ṣpyā̍ya cha cha nivē̠ṣpyā̍ya ।
34) ni̠vē̠ṣpyā̍ya cha cha nivē̠ṣpyā̍ya nivē̠ṣpyā̍ya cha ।
34) ni̠vē̠ṣpyā̍yēti̍ ni - vē̠ṣpyā̍ya ।
35) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
36) nama̍ḥ pāgṃsa̠vyā̍ya pāgṃsa̠vyā̍ya̠ namō̠ nama̍ḥ pāgṃsa̠vyā̍ya ।
37) pā̠(gm̠)sa̠vyā̍ya cha cha pāgṃsa̠vyā̍ya pāgṃsa̠vyā̍ya cha ।
38) cha̠ ra̠ja̠syā̍ya raja̠syā̍ya cha cha raja̠syā̍ya ।
39) ra̠ja̠syā̍ya cha cha raja̠syā̍ya raja̠syā̍ya cha ।
40) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
41) nama̠-śśuṣkyā̍ya̠ śuṣkyā̍ya̠ namō̠ nama̠-śśuṣkyā̍ya ।
42) śuṣkyā̍ya cha cha̠ śuṣkyā̍ya̠ śuṣkyā̍ya cha ।
43) cha̠ ha̠ri̠tyā̍ya hari̠tyā̍ya cha cha hari̠tyā̍ya ।
44) ha̠ri̠tyā̍ya cha cha hari̠tyā̍ya hari̠tyā̍ya cha ।
45) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
46) namō̠ lōpyā̍ya̠ lōpyā̍ya̠ namō̠ namō̠ lōpyā̍ya ।
47) lōpyā̍ya cha cha̠ lōpyā̍ya̠ lōpyā̍ya cha ।
48) chō̠la̠pyā̍ yōla̠pyā̍ya cha chōla̠pyā̍ya ।
49) u̠la̠pyā̍ya cha chōla̠pyā̍ yōla̠pyā̍ya cha ।
50) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
॥ 19 ॥ (50/54)

1) nama̍ ū̠rvyā̍ yō̠rvyā̍ya̠ namō̠ nama̍ ū̠rvyā̍ya ।
2) ū̠rvyā̍ya cha chō̠rvyā̍ yō̠rvyā̍ya cha ।
3) cha̠ sū̠rmyā̍ya sū̠rmyā̍ya cha cha sū̠rmyā̍ya ।
4) sū̠rmyā̍ya cha cha sū̠rmyā̍ya sū̠rmyā̍ya cha ।
5) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
6) nama̍ḥ pa̠rṇyā̍ya pa̠rṇyā̍ya̠ namō̠ nama̍ḥ pa̠rṇyā̍ya ।
7) pa̠rṇyā̍ya cha cha pa̠rṇyā̍ya pa̠rṇyā̍ya cha ।
8) cha̠ pa̠rṇa̠śa̠dyā̍ya parṇaśa̠dyā̍ya cha cha parṇaśa̠dyā̍ya ।
9) pa̠rṇa̠śa̠dyā̍ya cha cha parṇaśa̠dyā̍ya parṇaśa̠dyā̍ya cha ।
9) pa̠rṇa̠śa̠dyā̍yēti̍ parṇa - śa̠dyā̍ya ।
10) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
11) namō̍ 'pagu̠ramā̍ṇāyā pagu̠ramā̍ṇāya̠ namō̠ namō̍ 'pagu̠ramā̍ṇāya ।
12) a̠pa̠gu̠ramā̍ṇāya cha chāpagu̠ramā̍ṇāyā pagu̠ramā̍ṇāya cha ।
12) a̠pa̠gu̠ramā̍ṇā̠yētya̍pa - gu̠ramā̍ṇāya ।
13) chā̠bhi̠ghna̠tē̍ 'bhighna̠tē cha̍ chābhighna̠tē ।
14) a̠bhi̠ghna̠tē cha̍ chābhighna̠tē̍ 'bhighna̠tē cha̍ ।
14) a̠bhi̠ghna̠ta itya̍bhi - ghna̠tē ।
15) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
16) nama̍ ākkhida̠ta ā̎kkhida̠tē namō̠ nama̍ ākkhida̠tē ।
17) ā̠kkhi̠da̠tē cha̍ chākkhida̠ta ā̎kkhida̠tē cha̍ ।
17) ā̠kkhi̠da̠ta ityā̎ - khi̠da̠tē ।
18) cha̠ pra̠kkhi̠da̠tē pra̍kkhida̠tē cha̍ cha prakkhida̠tē ।
19) pra̠kkhi̠da̠tē cha̍ cha prakkhida̠tē pra̍kkhida̠tē cha̍ ।
19) pra̠kkhi̠da̠ta iti̍ pra - khi̠da̠tē ।
20) cha̠ namō̠ nama̍ścha cha̠ nama̍ḥ ।
21) namō̍ vō vō̠ namō̠ namō̍ vaḥ ।
22) va̠ḥ ki̠ri̠kēbhya̍ḥ kiri̠kēbhyō̍ vō vaḥ kiri̠kēbhya̍ḥ ।
23) ki̠ri̠kēbhyō̍ dē̠vānā̎-ndē̠vānā̎-ṅkiri̠kēbhya̍ḥ kiri̠kēbhyō̍ dē̠vānā̎m ।
24) dē̠vānā̠(gm̠) hṛda̍yēbhyō̠ hṛda̍yēbhyō dē̠vānā̎-ndē̠vānā̠(gm̠) hṛda̍yēbhyaḥ ।
25) hṛda̍yēbhyō̠ namō̠ namō̠ hṛda̍yēbhyō̠ hṛda̍yēbhyō̠ nama̍ḥ ।
26) namō̍ vikṣīṇa̠kēbhyō̍ vikṣīṇa̠kēbhyō̠ namō̠ namō̍ vikṣīṇa̠kēbhya̍ḥ ।
27) vi̠kṣī̠ṇa̠kēbhyō̠ namō̠ namō̍ vikṣīṇa̠kēbhyō̍ vikṣīṇa̠kēbhyō̠ nama̍ḥ ।
27) vi̠kṣī̠ṇa̠kēbhya̠ iti̍ vi - kṣī̠ṇa̠kēbhya̍ḥ ।
28) namō̍ vichinva̠tkēbhyō̍ vichinva̠tkēbhyō̠ namō̠ namō̍ vichinva̠tkēbhya̍ḥ ।
29) vi̠chi̠nva̠tkēbhyō̠ namō̠ namō̍ vichinva̠tkēbhyō̍ vichinva̠tkēbhyō̠ nama̍ḥ ।
29) vi̠chi̠nva̠tkēbhya̠ iti̍ vi - chi̠nva̠tkēbhya̍ḥ ।
30) nama̍ ānir​ha̠tēbhya̍ ānir​ha̠tēbhyō̠ namō̠ nama̍ ānir​ha̠tēbhya̍ḥ ।
31) ā̠ni̠r̠ha̠tēbhyō̠ namō̠ nama̍ ānir​ha̠tēbhya̍ ānir​ha̠tēbhyō̠ nama̍ḥ ।
31) ā̠ni̠r̠ha̠tēbhya̠ityā̍niḥ - ha̠tēbhya̍ḥ ।
32) nama̍ āmīva̠tkēbhya̍ āmīva̠tkēbhyō̠ namō̠ nama̍ āmīva̠tkēbhya̍ḥ ।
33) ā̠mī̠va̠tkēbhya̠ ityā̎ - mī̠va̠tkēbhya̍ḥ ।
॥ 20 ॥ (33/41)
॥ a. 9 ॥

1) drāpē̠ andha̍sō̠ andha̍sō̠ drāpē̠ drāpē̠ andha̍saḥ ।
2) andha̍sa spatē pa̠tē 'ndha̍sō̠ andha̍sa spatē ।
3) pa̠tē̠ dari̍dra̠-ddari̍dra-tpatē patē̠ dari̍drat ।
4) dari̍dra̠-nnīla̍lōhita̠ nīla̍lōhita̠ dari̍dra̠-ddari̍dra̠-nnīla̍lōhita ।
5) nīla̍lōhi̠tēti̠ nīla̍ - lō̠hi̠ta̠ ।
6) ē̠ṣā-mpuru̍ṣāṇā̠-mpuru̍ṣāṇā mē̠ṣā mē̠ṣā-mpuru̍ṣāṇām ।
7) puru̍ṣāṇā mē̠ṣā mē̠ṣā-mpuru̍ṣāṇā̠-mpuru̍ṣāṇā mē̠ṣām ।
8) ē̠ṣā-mpa̍śū̠nā-mpa̍śū̠nā mē̠ṣā mē̠ṣā-mpa̍śū̠nām ।
9) pa̠śū̠nā-mmā mā pa̍śū̠nā-mpa̍śū̠nā-mmā ।
10) mā bhē-rbhē-rmā mā bhēḥ ।
11) bhē-rmā mā bhē-rbhē-rmā ।
12) mā 'rō̍ arō̠ mā mā 'ra̍ḥ ।
13) a̠rō̠ mō mō a̍rō arō̠ mō ।
14) mō ē̍ṣā mēṣā̠-mmō mō ē̍ṣām ।
14) mō iti̠ mō ।
15) ē̠ṣā̠-ṅki-ṅki mē̍ṣā mēṣā̠-ṅkim ।
16) ki-ñcha̠na cha̠na ki-ṅki-ñcha̠na ।
17) cha̠nā ma̍ma dāmamach cha̠na cha̠nā ma̍mat ।
18) ā̠ma̠ma̠dityā̍ mamat ।
19) yā tē̍ tē̠ yā yā tē̎ ।
20) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
21) ru̠dra̠ śi̠vā śi̠vā ru̍dra rudra śi̠vā ।
22) śi̠vā ta̠nū sta̠nū-śśi̠vā śi̠vā ta̠nūḥ ।
23) ta̠nū-śśi̠vā śi̠vā ta̠nū sta̠nū-śśi̠vā ।
24) śi̠vā vi̠śvāha̍bhēṣajī vi̠śvāha̍bhēṣajī śi̠vā śi̠vā vi̠śvāha̍bhēṣajī ।
25) vi̠śvāha̍bhēṣa̠jīti̍ vi̠śvāha̍ - bhē̠ṣa̠jī̠ ।
26) śi̠vā ru̠drasya̍ ru̠drasya̍ śi̠vā śi̠vā ru̠drasya̍ ।
27) ru̠drasya̍ bhēṣa̠jī bhē̍ṣa̠jī ru̠drasya̍ ru̠drasya̍ bhēṣa̠jī ।
28) bhē̠ṣa̠jī tayā̠ tayā̍ bhēṣa̠jī bhē̍ṣa̠jī tayā̎ ।
29) tayā̍ nō na̠ stayā̠ tayā̍ naḥ ।
30) nō̠ mṛ̠ḍa̠ mṛ̠ḍa̠ nō̠ nō̠ mṛ̠ḍa̠ ।
31) mṛ̠ḍa̠ jī̠vasē̍ jī̠vasē̍ mṛḍa mṛḍa jī̠vasē̎ ।
32) jī̠vasa̠ iti̍ jī̠vasē̎ ।
33) i̠māgṃ ru̠drāya̍ ru̠drāyē̠ mā mi̠māgṃ ru̠drāya̍ ।
34) ru̠drāya̍ ta̠vasē̍ ta̠vasē̍ ru̠drāya̍ ru̠drāya̍ ta̠vasē̎ ।
35) ta̠vasē̍ kapa̠rdinē̍ kapa̠rdinē̍ ta̠vasē̍ ta̠vasē̍ kapa̠rdinē̎ ।
36) ka̠pa̠rdinē̎ kṣa̠yadvī̍rāya kṣa̠yadvī̍rāya kapa̠rdinē̍ kapa̠rdinē̎ kṣa̠yadvī̍rāya ।
37) kṣa̠yadvī̍rāya̠ pra pra kṣa̠yadvī̍rāya kṣa̠yadvī̍rāya̠ pra ।
37) kṣa̠yadvī̍rā̠yēti̍ kṣa̠yat - vī̠rā̠ya̠ ।
38) pra bha̍rāmahē bharāmahē̠ pra pra bha̍rāmahē ।
39) bha̠rā̠ma̠hē̠ ma̠ti-mma̠ti-mbha̍rāmahē bharāmahē ma̠tim ।
40) ma̠timiti̍ ma̠tim ।
41) yathā̍ nō nō̠ yathā̠ yathā̍ naḥ ।
42) na̠-śśagṃ śa-nnō̍ na̠-śśam ।
43) śamasa̠ dasa̠ chChagṃ śamasa̍t ।
44) asa̍-ddvi̠padē̎ dvi̠padē̠ asa̠ dasa̍-ddvi̠padē̎ ।
45) dvi̠padē̠ chatu̍ṣpadē̠ chatu̍ṣpadē dvi̠padē̎ dvi̠padē̠ chatu̍ṣpadē ।
45) dvi̠pada̠ iti̍ dvi - padē̎ ।
46) chatu̍ṣpadē̠ viśva̠ṃ viśva̠-ñchatu̍ṣpadē̠ chatu̍ṣpadē̠ viśva̎m ।
46) chatu̍ṣpada̠ iti̠ chatu̍ḥ - pa̠dē̠ ।
47) viśva̍-mpu̠ṣṭa-mpu̠ṣṭaṃ viśva̠ṃ viśva̍-mpu̠ṣṭam ।
48) pu̠ṣṭa-ṅgrāmē̠ grāmē̍ pu̠ṣṭa-mpu̠ṣṭa-ṅgrāmē̎ ।
49) grāmē̍ a̠smi-nna̠smi-ngrāmē̠ grāmē̍ a̠sminn ।
50) a̠smi-nnanā̍tura̠ manā̍tura ma̠smi-nna̠smi-nnanā̍turam ।
॥ 21 ॥ (50/54)

1) anā̍tura̠mityanā̎ - tu̠ra̠m ।
2) mṛ̠ḍā nō̍ nō mṛ̠ḍa mṛ̠ḍā na̍ḥ ।
3) nō̠ ru̠dra̠ ru̠dra̠ nō̠ nō̠ ru̠dra̠ ।
4) ru̠drō̠tōta ru̍dra rudrō̠ta ।
5) u̠ta nō̍ na u̠tōta na̍ḥ ।
6) nō̠ mayō̠ mayō̍ nō nō̠ maya̍ḥ ।
7) maya̍ skṛdhi kṛdhi̠ mayō̠ maya̍ skṛdhi ।
8) kṛ̠dhi̠ kṣa̠yadvī̍rāya kṣa̠yadvī̍rāya kṛdhi kṛdhi kṣa̠yadvī̍rāya ।
9) kṣa̠yadvī̍rāya̠ nama̍sā̠ nama̍sā kṣa̠yadvī̍rāya kṣa̠yadvī̍rāya̠ nama̍sā ।
9) kṣa̠yadvī̍rā̠yēti̍ kṣa̠yat - vī̠rā̠ya̠ ।
10) nama̍sā vidhēma vidhēma̠ nama̍sā̠ nama̍sā vidhēma ।
11) vi̠dhē̠ma̠ tē̠ tē̠ vi̠dhē̠ma̠ vi̠dhē̠ma̠ tē̠ ।
12) ta̠ iti̍ tē ।
13) yachChagṃ śaṃ ya-dyachCham ।
14) śa-ñcha̍ cha̠ śagṃ śa-ñcha̍ ।
15) cha̠ yō-ryōścha̍ cha̠ yōḥ ।
16) yōścha̍ cha̠ yō-ryōścha̍ ।
17) cha̠ manu̠-rmanu̍ścha cha̠ manu̍ḥ ।
18) manu̍ rāya̠ja ā̍ya̠jē manu̠-rmanu̍ rāya̠jē ।
19) ā̠ya̠jē pi̠tā pi̠tā ''ya̠ja ā̍ya̠jē pi̠tā ।
19) ā̠ya̠ja ityā̎ - ya̠jē ।
20) pi̠tā ta-tta-tpi̠tā pi̠tā tat ।
21) tada̍śyāmā śyāma̠ ta-ttada̍śyāma ।
22) a̠śyā̠ma̠ tava̠ tavā̎śyāmā śyāma̠ tava̍ ।
23) tava̍ rudra rudra̠ tava̠ tava̍ rudra ।
24) ru̠dra̠ praṇī̍tau̠ praṇī̍tau rudra rudra̠ praṇī̍tau ।
25) praṇī̍tā̠viti̠ pra - nī̠tau̠ ।
26) mā nō̍ nō̠ mā mā na̍ḥ ।
27) nō̠ ma̠hānta̍-mma̠hānta̍-nnō nō ma̠hānta̎m ।
28) ma̠hānta̍ mu̠tōta ma̠hānta̍-mma̠hānta̍ mu̠ta ।
29) u̠ta mā mō tōta mā ।
30) mā nō̍ nō̠ mā mā na̍ḥ ।
31) nō̠ a̠rbha̠ka ma̍rbha̠ka-nnō̍ nō arbha̠kam ।
32) a̠rbha̠ka-mmā mā 'rbha̠ka ma̍rbha̠ka-mmā ।
33) mā nō̍ nō̠ mā mā na̍ḥ ।
34) na̠ ukṣa̍nta̠ mukṣa̍nta-nnō na̠ ukṣa̍ntam ।
35) ukṣa̍nta mu̠tōtōkṣa̍nta̠ mukṣa̍nta mu̠ta ।
36) u̠ta mā mō tōta mā ।
37) mā nō̍ nō̠ mā mā na̍ḥ ।
38) na̠ u̠kṣi̠ta mu̍kṣi̠ta-nnō̍ na ukṣi̠tam ।
39) u̠kṣi̠tamityu̍ kṣi̠tam ।
40) mā nō̍ nō̠ mā mā na̍ḥ ।
41) nō̠ va̠dhī̠-rva̠dhī̠-rnō̠ nō̠ va̠dhī̠ḥ ।
42) va̠dhī̠ḥ pi̠tara̍-mpi̠tara̍ṃ vadhī-rvadhīḥ pi̠tara̎m ।
43) pi̠tara̠-mmā mā pi̠tara̍-mpi̠tara̠-mmā ।
44) mō tōta mā mōta ।
45) u̠ta mā̠tara̍-mmā̠tara̍ mu̠tōta mā̠tara̎m ।
46) mā̠tara̍-mpri̠yāḥ pri̠yā mā̠tara̍-mmā̠tara̍-mpri̠yāḥ ।
47) pri̠yā mā mā pri̠yāḥ pri̠yā mā ।
48) mā nō̍ nō̠ mā mā na̍ḥ ।
49) na̠ sta̠nuva̍ sta̠nuvō̍ nō na sta̠nuva̍ḥ ।
50) ta̠nuvō̍ rudra rudra ta̠nuva̍ sta̠nuvō̍ rudra ।
॥ 22 ॥ (50/52)

1) ru̠dra̠ rī̠ri̠ṣō̠ rī̠ri̠ṣō̠ ru̠dra̠ ru̠dra̠ rī̠ri̠ṣa̠ḥ ।
2) rī̠ri̠ṣa̠ iti̍ rīriṣaḥ ।
3) mā nō̍ nō̠ mā mā na̍ḥ ।
4) na̠ stō̠kē tō̠kē nō̍ na stō̠kē ।
5) tō̠kē tana̍yē̠ tana̍yē tō̠kē tō̠kē tana̍yē ।
6) tana̍yē̠ mā mā tana̍yē̠ tana̍yē̠ mā ।
7) mā nō̍ nō̠ mā mā na̍ḥ ।
8) na̠ āyu̠ ṣyāyu̍ṣi nō na̠ āyu̍ṣi ।
9) āyu̍ṣi̠ mā mā ''yu̠ ṣyāyu̍ṣi̠ mā ।
10) mā nō̍ nō̠ mā mā na̍ḥ ।
11) nō̠ gōṣu̠ gōṣu̍ nō nō̠ gōṣu̍ ।
12) gōṣu̠ mā mā gōṣu̠ gōṣu̠ mā ।
13) mā nō̍ nō̠ mā mā na̍ḥ ।
14) nō̠ aśvē̠ ṣvaśvē̍ṣu nō nō̠ aśvē̍ṣu ।
15) aśvē̍ṣu rīriṣō rīriṣō̠ aśvē̠ ṣvaśvē̍ṣu rīriṣaḥ ।
16) rī̠ri̠ṣa̠ iti̍ rīriṣaḥ ।
17) vī̠rā-nmā mā vī̠rān. vī̠rā-nmā ।
18) mā nō̍ nō̠ mā mā na̍ḥ ।
19) nō̠ ru̠dra̠ ru̠dra̠ nō̠ nō̠ ru̠dra̠ ।
20) ru̠dra̠ bhā̠mi̠tō bhā̍mi̠tō ru̍dra rudra bhāmi̠taḥ ।
21) bhā̠mi̠tō va̍dhī-rvadhī-rbhāmi̠tō bhā̍mi̠tō va̍dhīḥ ।
22) va̠dhī̠r̠ ha̠viṣma̍ntō ha̠viṣma̍ntō vadhī-rvadhīr-ha̠viṣma̍ntaḥ ।
23) ha̠viṣma̍ntō̠ nama̍sā̠ nama̍sā ha̠viṣma̍ntō ha̠viṣma̍ntō̠ nama̍sā ।
24) nama̍sā vidhēma vidhēma̠ nama̍sā̠ nama̍sā vidhēma ।
25) vi̠dhē̠ma̠ tē̠ tē̠ vi̠dhē̠ma̠ vi̠dhē̠ma̠ tē̠ ।
26) ta̠ iti̍ tē ।
27) ā̠rā-ttē̍ ta ā̠rā dā̠rā-ttē̎ ।
28) tē̠ gō̠ghnē gō̠ghnē tē̍ tē gō̠ghnē ।
29) gō̠ghna u̠tōta gō̠ghnē gō̠ghna u̠ta ।
29) gō̠ghna iti̍ gō - ghnē ।
30) u̠ta pū̍ruṣa̠ghnē pū̍ruṣa̠ghna u̠tōta pū̍ruṣa̠ghnē ।
31) pū̠ru̠ṣa̠ghnē kṣa̠yadvī̍rāya kṣa̠yadvī̍rāya pūruṣa̠ghnē pū̍ruṣa̠ghnē kṣa̠yadvī̍rāya ।
31) pū̠ru̠ṣa̠ghna iti̍ pūruṣa - ghnē ।
32) kṣa̠yadvī̍rāya su̠mnagṃ su̠mna-ṅkṣa̠yadvī̍rāya kṣa̠yadvī̍rāya su̠mnam ।
32) kṣa̠yadvī̍rā̠yēti̍ kṣa̠yat - vī̠rā̠ya̠ ।
33) su̠mna ma̠smē a̠smē su̠mnagṃ su̠mna ma̠smē ।
34) a̠smē tē̍ tē a̠smē a̠smē tē̎ ।
34) a̠smē itya̠smē ।
35) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
36) a̠stvitya̍stu ।
37) rakṣā̍ cha cha̠ rakṣa̠ rakṣā̍ cha ।
38) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
39) nō̠ adhyadhi̍ nō nō̠ adhi̍ ।
40) adhi̍ cha̠ chādhyadhi̍ cha ।
41) cha̠ dē̠va̠ dē̠va̠ cha̠ cha̠ dē̠va̠ ।
42) dē̠va̠ brū̠hi̠ brū̠hi̠ dē̠va̠ dē̠va̠ brū̠hi̠ ।
43) brū̠hyadhādha̍ brūhi brū̠hyadha̍ ।
44) adhā̍ cha̠ chādhādhā̍ cha ।
45) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
46) na̠-śśarma̠ śarma̍ nō na̠-śśarma̍ ।
47) śarma̍ yachCha yachCha̠ śarma̠ śarma̍ yachCha ।
48) ya̠chCha̠ dvi̠bar​hā̎ dvi̠bar​hā̍ yachCha yachCha dvi̠bar​hā̎ḥ ।
49) dvi̠bar​hā̠ iti̍ dvi - bar​hā̎ḥ ।
50) stu̠hi śru̠tagg​ śru̠tagg​ stu̠hi stu̠hi śru̠tam ।
॥ 23 ॥ (50/54)

1) śru̠ta-ṅga̍rta̠sada̍-ṅgarta̠sada(gg̍) śru̠tagg​ śru̠ta-ṅga̍rta̠sada̎m ।
2) ga̠rta̠sada̠ṃ yuvā̍na̠ṃ yuvā̍na-ṅgarta̠sada̍-ṅgarta̠sada̠ṃ yuvā̍nam ।
2) ga̠rta̠sada̠miti̍ garta - sada̎m ।
3) yuvā̍na-mmṛ̠ga-mmṛ̠gaṃ yuvā̍na̠ṃ yuvā̍na-mmṛ̠gam ।
4) mṛ̠ga-nna na mṛ̠ga-mmṛ̠ganna ।
5) na bhī̠ma-mbhī̠ma-nna na bhī̠mam ।
6) bhī̠ma mu̍paha̠tnu mu̍paha̠tnu-mbhī̠ma-mbhī̠ma mu̍paha̠tnum ।
7) u̠pa̠ha̠tnu mu̠gra mu̠gra mu̍paha̠tnu mu̍paha̠tnu mu̠gram ।
8) u̠gramityu̠gram ।
9) mṛ̠ḍā ja̍ri̠trē ja̍ri̠trē mṛ̠ḍa mṛ̠ḍā ja̍ri̠trē ।
10) ja̠ri̠trē ru̍dra rudra jari̠trē ja̍ri̠trē ru̍dra ।
11) ru̠dra̠ stavā̍na̠-sstavā̍nō rudra rudra̠ stavā̍naḥ ।
12) stavā̍nō a̠nya ma̠nyagg​ stavā̍na̠-sstavā̍nō a̠nyam ।
13) a̠nya-ntē̍ tē a̠nya ma̠nya-ntē̎ ।
14) tē̠ a̠sma da̠sma-ttē̍ tē a̠smat ।
15) a̠sma-nni nya̍sma da̠sma-nni ।
16) ni va̍pantu vapantu̠ ni ni va̍pantu ।
17) va̠pa̠ntu̠ sēnā̠-ssēnā̍ vapantu vapantu̠ sēnā̎ḥ ।
18) sēnā̠ iti̠ sēnā̎ḥ ।
19) pari̍ ṇō na̠ḥ pari̠ pari̍ ṇaḥ ।
20) nō̠ ru̠drasya̍ ru̠drasya̍ nō nō ru̠drasya̍ ।
21) ru̠drasya̍ hē̠tir-hē̠tī ru̠drasya̍ ru̠drasya̍ hē̠tiḥ ।
22) hē̠ti-rvṛ̍ṇaktu vṛṇaktu hē̠tir-hē̠ti-rvṛ̍ṇaktu ।
23) vṛ̠ṇa̠ktu̠ pari̠ pari̍ vṛṇaktu vṛṇaktu̠ pari̍ ।
24) pari̍ tvē̠ṣasya̍ tvē̠ṣasya̠ pari̠ pari̍ tvē̠ṣasya̍ ।
25) tvē̠ṣasya̍ durma̠ti-rdu̍rma̠ti stvē̠ṣasya̍ tvē̠ṣasya̍ durma̠tiḥ ।
26) du̠rma̠ti ra̍ghā̠yō ra̍ghā̠yō-rdu̍rma̠ti-rdu̍rma̠ti ra̍ghā̠yōḥ ।
26) du̠rma̠tiriti̍ duḥ - ma̠tiḥ ।
27) a̠ghā̠yōritya̍gha - yōḥ ।
28) ava̍ sthi̠rā sthi̠rā 'vāva̍ sthi̠rā ।
29) sthi̠rā ma̠ghava̍dbhyō ma̠ghava̍dbhya-ssthi̠rā sthi̠rā ma̠ghava̍dbhyaḥ ।
30) ma̠ghava̍dbhya stanuṣva tanuṣva ma̠ghava̍dbhyō ma̠ghava̍dbhya stanuṣva ।
30) ma̠ghava̍dbhya̠ iti̍ ma̠ghava̍t - bhya̠ḥ ।
31) ta̠nu̠ṣva̠ mīḍhvō̠ mīḍhva̍ stanuṣva tanuṣva̠ mīḍhva̍ḥ ।
32) mīḍhva̍ stō̠kāya̍ tō̠kāya̠ mīḍhvō̠ mīḍhva̍ stō̠kāya̍ ।
33) tō̠kāya̠ tana̍yāya̠ tana̍yāya tō̠kāya̍ tō̠kāya̠ tana̍yāya ।
34) tana̍yāya mṛḍaya mṛḍaya̠ tana̍yāya̠ tana̍yāya mṛḍaya ।
35) mṛ̠ḍa̠yēti̍ mṛḍaya ।
36) mīḍhu̍ṣṭama̠ śiva̍tama̠ śiva̍tama̠ mīḍhu̍ṣṭama̠ mīḍhu̍ṣṭama̠ śiva̍tama ।
36) mīḍhu̍ṣṭa̠mēti̠ mīḍhu̍ḥ - ta̠ma̠ ।
37) śiva̍tama śi̠va-śśi̠va-śśiva̍tama̠ śiva̍tama śi̠vaḥ ।
37) śiva̍ta̠mēti̠ śiva̍ - ta̠ma̠ ।
38) śi̠vō nō̍ na-śśi̠va-śśi̠vō na̍ḥ ।
39) na̠-ssu̠manā̎-ssu̠manā̍ nō na-ssu̠manā̎ḥ ।
40) su̠manā̍ bhava bhava su̠manā̎-ssu̠manā̍ bhava ।
40) su̠manā̠ iti̍ su - manā̎ḥ ।
41) bha̠vēti̍ bhava ।
42) pa̠ra̠mē vṛ̠kṣē vṛ̠kṣē pa̍ra̠mē pa̍ra̠mē vṛ̠kṣē ।
43) vṛ̠kṣa āyu̍dha̠ māyu̍dhaṃ vṛ̠kṣē vṛ̠kṣa āyu̍dham ।
44) āyu̍dha-nni̠dhāya̍ ni̠dhāyāyu̍dha̠ māyu̍dha-nni̠dhāya̍ ।
45) ni̠dhāya̠ kṛtti̠-ṅkṛtti̍-nni̠dhāya̍ ni̠dhāya̠ kṛtti̎m ।
45) ni̠dhāyēti̍ ni - dhāya̍ ।
46) kṛtti̠ṃ vasā̍nō̠ vasā̍na̠ḥ kṛtti̠-ṅkṛtti̠ṃ vasā̍naḥ ।
47) vasā̍na̠ ā vasā̍nō̠ vasā̍na̠ ā ।
48) ā cha̍ra cha̠rā cha̍ra ।
49) cha̠ra̠ pinā̍ka̠-mpinā̍ka-ñchara chara̠ pinā̍kam ।
50) pinā̍ka̠-mbibhra̠-dbibhra̠-tpinā̍ka̠-mpinā̍ka̠-mbibhra̍t ।
॥ 24 ॥ (50/57)

1) bibhra̠dā bibhra̠-dbibhra̠dā ।
2) ā ga̍hi ga̠hyā ga̍hi ।
3) ga̠hīti̍ gahi ।
4) viki̍rida̠ vilō̍hita̠ vilō̍hita̠ viki̍rida̠ viki̍rida̠ vilō̍hita ।
4) viki̍ri̠dēti̠ vi - ki̠ri̠da̠ ।
5) vilō̍hita̠ namō̠ namō̠ vilō̍hita̠ vilō̍hita̠ nama̍ḥ ।
5) vilō̍hi̠tēti̠ vi - lō̠hi̠ta̠ ।
6) nama̍ stē tē̠ namō̠ nama̍ stē ।
7) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
8) a̠stu̠ bha̠ga̠vō̠ bha̠ga̠vō̠ a̠stva̠stu̠ bha̠ga̠va̠ḥ ।
9) bha̠ga̠va̠ iti̍ bhaga - va̠ḥ ।
10) yā stē̍ tē̠ yā yā stē̎ ।
11) tē̠ sa̠hasra(gm̍) sa̠hasra̍-ntē tē sa̠hasra̎m ।
12) sa̠hasra(gm̍) hē̠tayō̍ hē̠taya̍-ssa̠hasra(gm̍) sa̠hasra(gm̍) hē̠taya̍ḥ ।
13) hē̠tayō̠ 'nya ma̠nyagṃ hē̠tayō̍ hē̠tayō̠ 'nyam ।
14) a̠nya ma̠sma da̠sma da̠nya ma̠nya ma̠smat ।
15) a̠sma-nni nya̍sma da̠sma-nni ।
16) ni va̍pantu vapantu̠ ni ni va̍pantu ।
17) va̠pa̠ntu̠ tāstā va̍pantu vapantu̠ tāḥ ।
18) tā iti̠ tāḥ ।
19) sa̠hasrā̍ṇi sahasra̠dhā sa̍hasra̠dhā sa̠hasrā̍ṇi sa̠hasrā̍ṇi sahasra̠dhā ।
20) sa̠ha̠sra̠dhā bā̍hu̠vō-rbā̍hu̠vō-ssa̍hasra̠dhā sa̍hasra̠dhā bā̍hu̠vōḥ ।
20) sa̠ha̠sra̠dhēti̍ sahasra - dhā ।
21) bā̠hu̠vō stava̠ tava̍ bāhu̠vō-rbā̍hu̠vō stava̍ ।
22) tava̍ hē̠tayō̍ hē̠taya̠ stava̠ tava̍ hē̠taya̍ḥ ।
23) hē̠taya̠ iti̍ hē̠taya̍ḥ ।
24) tāsā̠ mīśā̍na̠ īśā̍na̠ stāsā̠-ntāsā̠ mīśā̍naḥ ।
25) īśā̍nō bhagavō bhagava̠ īśā̍na̠ īśā̍nō bhagavaḥ ।
26) bha̠ga̠va̠ḥ pa̠rā̠chīnā̍ parā̠chīnā̍ bhagavō bhagavaḥ parā̠chīnā̎ ।
26) bha̠ga̠va̠ iti̍ bhaga - va̠ḥ ।
27) pa̠rā̠chīnā̠ mukhā̠ mukhā̍ parā̠chīnā̍ parā̠chīnā̠ mukhā̎ ।
28) mukhā̍ kṛdhi kṛdhi̠ mukhā̠ mukhā̍ kṛdhi ।
29) kṛ̠dhīti̍ kṛdhi ।
॥ 25 ॥ (29/33)
॥ a. 10 ॥

1) sa̠hasrā̍ṇi sahasra̠śa-ssa̍hasra̠śa-ssa̠hasrā̍ṇi sa̠hasrā̍ṇi sahasra̠śaḥ ।
2) sa̠ha̠sra̠śō yē yē sa̍hasra̠śa-ssa̍hasra̠śō yē ।
2) sa̠ha̠sra̠śa iti̍ sahasra - śaḥ ।
3) yē ru̠drā ru̠drā yē yē ru̠drāḥ ।
4) ru̠drā adhyadhi̍ ru̠drā ru̠drā adhi̍ ।
5) adhi̠ bhūmyā̠-mbhūmyā̠ madhyadhi̠ bhūmyā̎m ।
6) bhūmyā̠miti̠ bhūmyā̎m ।
7) tēṣā(gm̍) sahasrayōja̠nē sa̍hasrayōja̠nē tēṣā̠-ntēṣā(gm̍) sahasrayōja̠nē ।
8) sa̠ha̠sra̠yō̠ja̠nē 'vāva̍ sahasrayōja̠nē sa̍hasrayōja̠nē 'va̍ ।
8) sa̠ha̠sra̠yō̠ja̠na iti̍ sahasra - yō̠ja̠nē ।
9) ava̠ dhanvā̍ni̠ dhanvā̠ nyavāva̠ dhanvā̍ni ।
10) dhanvā̍ni tanmasi tanmasi̠ dhanvā̍ni̠ dhanvā̍ni tanmasi ।
11) ta̠nma̠sīti̍ tanmasi ।
12) a̠smi-nma̍ha̠ti ma̍ha̠ tya̍smi-nna̠smi-nma̍ha̠ti ।
13) ma̠ha̠tya̍rṇa̠vē̎ 'rṇa̠vē ma̍ha̠ti ma̍ha̠tya̍rṇa̠vē ।
14) a̠rṇa̠vē̎ 'ntari̍kṣē̠ 'ntari̍kṣē 'rṇa̠vē̎ 'rṇa̠vē̎ 'ntari̍kṣē ।
15) a̠ntari̍kṣē bha̠vā bha̠vā a̠ntari̍kṣē̠ 'ntari̍kṣē bha̠vāḥ ।
16) bha̠vā adhyadhi̍ bha̠vā bha̠vā adhi̍ ।
17) adhītyadhi̍ ।
18) nīla̍grīvā-śśiti̠kaṇṭhā̎-śśiti̠kaṇṭhā̠ nīla̍grīvā̠ nīla̍grīvā-śśiti̠kaṇṭhā̎ḥ ।
18) nīla̍grīvā̠ iti̠ nīla̍ - grī̠vā̠ḥ ।
19) śi̠ti̠kaṇṭhā̎-śśa̠rvā-śśa̠rvā-śśi̍ti̠kaṇṭhā̎-śśiti̠kaṇṭhā̎-śśa̠rvāḥ ।
19) śi̠ti̠kaṇṭhā̠ iti̍ śiti - kaṇṭhā̎ḥ ।
20) śa̠rvā a̠dhō̍ 'dha-śśa̠rvā-śśa̠rvā a̠dhaḥ ।
21) a̠dhaḥ, kṣa̍mācha̠rāḥ, kṣa̍mācha̠rā a̠dhō̍ 'dhaḥ, kṣa̍mācha̠rāḥ ।
22) kṣa̠mā̠cha̠rā iti̍ kṣamācha̠rāḥ ।
23) nīla̍grīvā-śśiti̠kaṇṭhā̎-śśiti̠kaṇṭhā̠ nīla̍grīvā̠ nīla̍grīvā-śśiti̠kaṇṭhā̎ḥ ।
23) nīla̍grīvā̠ iti̠ nīla̍ - grī̠vā̠ḥ ।
24) śi̠ti̠kaṇṭhā̠ diva̠-ndiva(gm̍) śiti̠kaṇṭhā̎-śśiti̠kaṇṭhā̠ diva̎m ।
24) śi̠ti̠kaṇṭhā̠ iti̍ śiti - kaṇṭhā̎ḥ ।
25) diva(gm̍) ru̠drā ru̠drā diva̠-ndiva(gm̍) ru̠drāḥ ।
26) ru̠drā upa̍śritā̠ upa̍śritā ru̠drā ru̠drā upa̍śritāḥ ।
27) upa̍śritā̠ityupa̍ - śri̠tā̠ḥ ।
28) yē vṛ̠kṣēṣu̍ vṛ̠kṣēṣu̠ yē yē vṛ̠kṣēṣu̍ ।
29) vṛ̠kṣēṣu̍ sa̠spiñja̍rā-ssa̠spiñja̍rā vṛ̠kṣēṣu̍ vṛ̠kṣēṣu̍ sa̠spiñja̍rāḥ ।
30) sa̠spiñja̍rā̠ nīla̍grīvā̠ nīla̍grīvā-ssa̠spiñja̍rā-ssa̠spiñja̍rā̠ nīla̍grīvāḥ ।
31) nīla̍grīvā̠ vilō̍hitā̠ vilō̍hitā̠ nīla̍grīvā̠ nīla̍grīvā̠ vilō̍hitāḥ ।
31) nīla̍grīvā̠ iti̠ nīla̍ - grī̠vā̠ḥ ।
32) vilō̍hitā̠ iti̠ vi - lō̠hi̠tā̠ḥ ।
33) yē bhū̠tānā̎-mbhū̠tānā̠ṃ yē yē bhū̠tānā̎m ।
34) bhū̠tānā̠ madhi̍pata̠yō 'dhi̍patayō bhū̠tānā̎-mbhū̠tānā̠ madhi̍patayaḥ ।
35) adhi̍patayō viśi̠khāsō̍ viśi̠khāsō 'dhi̍pata̠yō 'dhi̍patayō viśi̠khāsa̍ḥ ।
35) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
36) vi̠śi̠khāsa̍ḥ kapa̠rdina̍ḥ kapa̠rdinō̍ viśi̠khāsō̍ viśi̠khāsa̍ḥ kapa̠rdina̍ḥ ।
36) vi̠śi̠khāsa̠ iti̍ vi - śi̠khāsa̍ḥ ।
37) ka̠pa̠rdina̠ iti̍ kapa̠rdina̍ḥ ।
38) yē annē̠ ṣvannē̍ṣu̠ yē yē annē̍ṣu ।
39) annē̍ṣu vi̠viddhya̍nti vi̠viddhya̠-ntyannē̠ ṣvannē̍ṣu vi̠viddhya̍nti ।
40) vi̠viddhya̍nti̠ pātrē̍ṣu̠ pātrē̍ṣu vi̠viddhya̍nti vi̠viddhya̍nti̠ pātrē̍ṣu ।
40) vi̠viddhya̠ntīti̍ vi - viddhya̍nti ।
41) pātrē̍ṣu̠ piba̍ta̠ḥ piba̍ta̠ḥ pātrē̍ṣu̠ pātrē̍ṣu̠ piba̍taḥ ।
42) piba̍tō̠ janā̠n janā̠-npiba̍ta̠ḥ piba̍tō̠ janān̍ ।
43) janā̠niti̠ janān̍ ।
44) yē pa̠thā-mpa̠thāṃ yē yē pa̠thām ।
45) pa̠thā-mpa̍thi̠rakṣa̍yaḥ pathi̠rakṣa̍yaḥ pa̠thā-mpa̠thā-mpa̍thi̠rakṣa̍yaḥ ।
46) pa̠thi̠rakṣa̍ya ailabṛ̠dā ai̍labṛ̠dāḥ pa̍thi̠rakṣa̍yaḥ pathi̠rakṣa̍ya ailabṛ̠dāḥ ।
46) pa̠thi̠rakṣa̍ya̠ iti̍ pathi - rakṣa̍yaḥ ।
47) ai̠la̠bṛ̠dā ya̠vyudhō̍ ya̠vyudha̍ ailabṛ̠dā ai̍labṛ̠dā ya̠vyudha̍ḥ ।
48) ya̠vyudha̠ iti̍ ya̠vyudha̍ḥ ।
49) yē tī̠rthāni̍ tī̠rthāni̠ yē yē tī̠rthāni̍ ।
50) tī̠rthāni̍ pra̠chara̍nti pra̠chara̍nti tī̠rthāni̍ tī̠rthāni̍ pra̠chara̍nti ।
॥ 26 ॥ (50/61)

1) pra̠chara̍nti sṛ̠kāva̍nta-ssṛ̠kāva̍ntaḥ pra̠chara̍nti pra̠chara̍nti sṛ̠kāva̍ntaḥ ।
1) pra̠chara̠ntīti̍ pra - chara̍nti ।
2) sṛ̠kāva̍ntō niṣa̠ṅgiṇō̍ niṣa̠ṅgiṇa̍-ssṛ̠kāva̍nta-ssṛ̠kāva̍ntō niṣa̠ṅgiṇa̍ḥ ।
2) sṛ̠kāva̍nta̠ iti̍ sṛ̠kā - va̠nta̠ḥ ।
3) ni̠ṣa̠ṅgiṇa̠ iti̍ ni - sa̠ṅgina̍ḥ ।
4) ya ē̠tāva̍nta ē̠tāva̍ntō̠ yē ya ē̠tāva̍ntaḥ ।
5) ē̠tāva̍ntaścha chai̠tāva̍nta ē̠tāva̍ntaścha ।
6) cha̠ bhūyā(gm̍)sō̠ bhūyā(gm̍)saścha cha̠ bhūyā(gm̍)saḥ ।
7) bhūyā(gm̍)saścha cha̠ bhūyā(gm̍)sō̠ bhūyā(gm̍)saścha ।
8) cha̠ diśō̠ diśa̍ścha cha̠ diśa̍ḥ ।
9) diśō̍ ru̠drā ru̠drā diśō̠ diśō̍ ru̠drāḥ ।
10) ru̠drā vi̍tasthi̠rē vi̍tasthi̠rē ru̠drā ru̠drā vi̍tasthi̠rē ।
11) vi̠ta̠sthi̠ra iti̍ vi - ta̠sthi̠rē ।
12) tēṣā(gm̍) sahasrayōja̠nē sa̍hasrayōja̠nē tēṣā̠-ntēṣā(gm̍) sahasrayōja̠nē ।
13) sa̠ha̠sra̠yō̠ja̠nē 'vāva̍ sahasrayōja̠nē sa̍hasrayōja̠nē 'va̍ ।
13) sa̠ha̠sra̠yō̠ja̠na iti̍ sahasra - yō̠ja̠nē ।
14) ava̠ dhanvā̍ni̠ dhanvā̠ nyavāva̠ dhanvā̍ni ।
15) dhanvā̍ni tanmasi tanmasi̠ dhanvā̍ni̠ dhanvā̍ni tanmasi ।
16) ta̠nma̠sīti̍ tanmasi ।
17) namō̍ ru̠drēbhyō̍ ru̠drēbhyō̠ namō̠ namō̍ ru̠drēbhya̍ḥ ।
18) ru̠drēbhyō̠ yē yē ru̠drēbhyō̍ ru̠drēbhyō̠ yē ।
19) yē pṛ̍thi̠vyā-mpṛ̍thi̠vyāṃ yē yē pṛ̍thi̠vyām ।
20) pṛ̠thi̠vyāṃ yē yē pṛ̍thi̠vyā-mpṛ̍thi̠vyāṃ yē ।
21) yē̎ 'ntari̍kṣē̠ 'ntari̍kṣē̠ yē yē̎ 'ntari̍kṣē ।
22) a̠ntari̍kṣē̠ yē yē̎ 'ntari̍kṣē̠ 'ntari̍kṣē̠ yē ।
23) yē di̠vi di̠vi yē yē di̠vi ।
24) di̠vi yēṣā̠ṃ yēṣā̎-ndi̠vi di̠vi yēṣā̎m ।
25) yēṣā̠ manna̠ manna̠ṃ yēṣā̠ṃ yēṣā̠ manna̎m ।
26) anna̠ṃ vātō̠ vātō 'nna̠ manna̠ṃ vāta̍ḥ ।
27) vātō̍ va̠r̠ṣaṃ va̠r̠ṣaṃ vātō̠ vātō̍ va̠r̠ṣam ।
28) va̠r̠ṣa miṣa̍va̠ iṣa̍vō va̠r̠ṣaṃ va̠r̠ṣa miṣa̍vaḥ ।
29) iṣa̍va̠ stēbhya̠ stēbhya̠ iṣa̍va̠ iṣa̍va̠ stēbhya̍ḥ ।
30) tēbhyō̠ daśa̠ daśa̠ tēbhya̠ stēbhyō̠ daśa̍ ।
31) daśa̠ prāchī̠ḥ prāchī̠-rdaśa̠ daśa̠ prāchī̎ḥ ।
32) prāchī̠-rdaśa̠ daśa̠ prāchī̠ḥ prāchī̠-rdaśa̍ ।
33) daśa̍ dakṣi̠ṇā da̍kṣi̠ṇā daśa̠ daśa̍ dakṣi̠ṇā ।
34) da̠kṣi̠ṇā daśa̠ daśa̍ dakṣi̠ṇā da̍kṣi̠ṇā daśa̍ ।
35) daśa̍ pra̠tīchī̎ḥ pra̠tīchī̠-rdaśa̠ daśa̍ pra̠tīchī̎ḥ ।
36) pra̠tīchī̠-rdaśa̠ daśa̍ pra̠tīchī̎ḥ pra̠tīchī̠-rdaśa̍ ।
37) daśōdī̍chī̠ rudī̍chī̠-rdaśa̠ daśōdī̍chīḥ ।
38) udī̍chī̠-rdaśa̠ daśōdī̍chī̠ rudī̍chī̠-rdaśa̍ ।
39) daśō̠rdhvā ū̠rdhvā daśa̠ daśō̠rdhvāḥ ।
40) ū̠rdhvā stēbhya̠ stēbhya̍ ū̠rdhvā ū̠rdhvā stēbhya̍ḥ ।
41) tēbhyō̠ namō̠ nama̠ stēbhya̠ stēbhyō̠ nama̍ḥ ।
42) nama̠ stē tē namō̠ nama̠ stē ।
43) tē nō̍ na̠ stē tē na̍ḥ ।
44) nō̠ mṛ̠ḍa̠ya̠ntu̠ mṛ̠ḍa̠ya̠ntu̠ nō̠ nō̠ mṛ̠ḍa̠ya̠ntu̠ ।
45) mṛ̠ḍa̠ya̠ntu̠ tē tē mṛ̍ḍayantu mṛḍayantu̠ tē ।
46) tē yaṃ ya-ntē tē yam ।
47) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
48) dvi̠ṣmō yō yō dvi̠ṣmō dvi̠ṣmō yaḥ ।
49) yaścha̍ cha̠ yō yaścha̍ ।
50) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
51) nō̠ dvēṣṭi̠ dvēṣṭi̍ nō nō̠ dvēṣṭi̍ ।
52) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam ।
53) taṃ vō̍ va̠ sta-ntaṃ va̍ḥ ।
54) vō̠ jambhē̠ jambhē̍ vō vō̠ jambhē̎ ।
55) jambhē̍ dadhāmi dadhāmi̠ jambhē̠ jambhē̍ dadhāmi ।
56) da̠dhā̠mīti̍ dadhāmi ।
॥ 27 ॥ (56, 59)

॥ a. 11 ॥




Browse Related Categories: