View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

KYTS Jata 5.5 Yadekena Saggsthaapayati - Krishna Yajurveda Taittiriya Samhita

1) yadēkē̠ naikē̍na̠ ya-dyadēkē̍na ।
2) ēkē̍na sagg​sthā̠paya̍ti sagg​sthā̠paya̠ tyēkē̠ naikē̍na
2) sagg​sthā̠paya̍ti ।
3) sa̠gg̠sthā̠paya̍ti ya̠jñasya̍ ya̠jñasya̍ sagg​sthā̠paya̍ti sagg​sthā̠paya̍ti ya̠jñasya̍ ।
3) sa̠gg̠sthā̠paya̠tīti̍ saṃ - sthā̠paya̍ti ।
4) ya̠jñasya̠ santa̍tyai̠ santa̍tyai ya̠jñasya̍ ya̠jñasya̠ santa̍tyai ।
5) santa̍tyā̠ avi̍chChēdā̠yā vi̍chChēdāya̠ santa̍tyai̠ santa̍tyā̠ avi̍chChēdāya ।
5) santa̍tyā̠ iti̠ saṃ - ta̠tyai̠ ।
6) avi̍chChēdā yai̠ndrā ai̠ndrā avi̍chChēdā̠yā vi̍chChēdā yai̠ndrāḥ ।
6) avi̍chChēdā̠yētyavi̍ - Chē̠dā̠ya̠ ।
7) ai̠ndrāḥ pa̠śava̍ḥ pa̠śava̍ ai̠ndrā ai̠ndrāḥ pa̠śava̍ḥ ।
8) pa̠śavō̠ yē yē pa̠śava̍ḥ pa̠śavō̠ yē ।
9) yē mu̍ṣka̠rā mu̍ṣka̠rā yē yē mu̍ṣka̠rāḥ ।
10) mu̠ṣka̠rā ya-dya-nmu̍ṣka̠rā mu̍ṣka̠rā yat ।
11) yadai̠ndrā ai̠ndrā ya-dyadai̠ndrāḥ ।
12) ai̠ndrā-ssanta̠-ssanta̍ ai̠ndrā ai̠ndrā-ssanta̍ḥ ।
13) santō̠ 'gnibhyō̠ 'gnibhya̠-ssanta̠-ssantō̠ 'gnibhya̍ḥ ।
14) a̠gnibhya̍ āla̠bhyanta̍ āla̠bhyantē̠ 'gnibhyō̠ 'gnibhya̍ āla̠bhyantē̎ ।
14) a̠gnibhya̠ itya̠gni - bhya̠ḥ ।
15) ā̠la̠bhyantē̍ dē̠vatā̎bhyō dē̠vatā̎bhya āla̠bhyanta̍ āla̠bhyantē̍ dē̠vatā̎bhyaḥ ।
15) ā̠la̠bhyanta̠ ityā̎ - la̠bhyantē̎ ।
16) dē̠vatā̎bhya-ssa̠madagṃ̍ sa̠mada̍-ndē̠vatā̎bhyō dē̠vatā̎bhya-ssa̠mada̎m ।
17) sa̠mada̍-ndadhāti dadhāti sa̠madagṃ̍ sa̠mada̍-ndadhāti ।
17) sa̠mada̠miti̍ sa - mada̎m ।
18) da̠dhā̠ tyā̠gnē̠yī rā̎gnē̠yī-rda̍dhāti dadhā tyāgnē̠yīḥ ।
19) ā̠gnē̠yī stri̠ṣṭubha̍ stri̠ṣṭubha̍ āgnē̠yī rā̎gnē̠yī stri̠ṣṭubha̍ḥ ।
20) tri̠ṣṭubhō̍ yājyānuvā̠kyā̍ yājyānuvā̠kyā̎ stri̠ṣṭubha̍ stri̠ṣṭubhō̍ yājyānuvā̠kyā̎ḥ ।
21) yā̠jyā̠nu̠vā̠kyā̎ḥ kuryā-tkuryā-dyājyānuvā̠kyā̍ yājyānuvā̠kyā̎ḥ kuryāt ।
21) yā̠jyā̠nu̠vā̠kyā̍ iti̍ yājyā - a̠nu̠vā̠kyā̎ḥ ।
22) ku̠ryā̠-dya-dya-tku̍ryā-tkuryā̠-dyat ।
23) yadā̎gnē̠yī rā̎gnē̠yī-rya-dyadā̎gnē̠yīḥ ।
24) ā̠gnē̠yī stēna̠ tēnā̎gnē̠yī rā̎gnē̠yī stēna̍ ।
25) tēnā̎ gnē̠yā ā̎gnē̠yā stēna̠ tēnā̎ gnē̠yāḥ ।
26) ā̠gnē̠yā ya-dyadā̎ gnē̠yā ā̎gnē̠yā yat ।
27) ya-ttri̠ṣṭubha̍ stri̠ṣṭubhō̠ ya-dya-ttri̠ṣṭubha̍ḥ ।
28) tri̠ṣṭubha̠ stēna̠ tēna̍ tri̠ṣṭubha̍ stri̠ṣṭubha̠ stēna̍ ।
29) tēnai̠ndrā ai̠ndrā stēna̠ tēnai̠ndrāḥ ।
30) ai̠ndrā-ssamṛ̍ddhyai̠ samṛ̍ddhyā ai̠ndrā ai̠ndrā-ssamṛ̍ddhyai ।
31) samṛ̍ddhyai̠ na na samṛ̍ddhyai̠ samṛ̍ddhyai̠ na ।
31) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
32) na dē̠vatā̎bhyō dē̠vatā̎bhyō̠ na na dē̠vatā̎bhyaḥ ।
33) dē̠vatā̎bhya-ssa̠madagṃ̍ sa̠mada̍-ndē̠vatā̎bhyō dē̠vatā̎bhya-ssa̠mada̎m ।
34) sa̠mada̍-ndadhāti dadhāti sa̠madagṃ̍ sa̠mada̍-ndadhāti ।
34) sa̠mada̠miti̍ sa - mada̎m ।
35) da̠dhā̠ti̠ vā̠yavē̍ vā̠yavē̍ dadhāti dadhāti vā̠yavē̎ ।
36) vā̠yavē̍ ni̠yutva̍tē ni̠yutva̍tē vā̠yavē̍ vā̠yavē̍ ni̠yutva̍tē ।
37) ni̠yutva̍tē tūpa̠ra-ntū̍pa̠ranni̠yutva̍tē ni̠yutva̍tē tūpa̠ram ।
37) ni̠yutva̍ta̠ iti̍ ni - yutva̍tē ।
38) tū̠pa̠ra mā tū̍pa̠ra-ntū̍pa̠ra mā ।
39) ā la̍bhatē labhata̠ ā la̍bhatē ।
40) la̠bha̠tē̠ tēja̠ stējō̍ labhatē labhatē̠ tēja̍ḥ ।
41) tējō̠ 'gnē ra̠gnē stēja̠ stējō̠ 'gnēḥ ।
42) a̠gnē-rvā̠yu-rvā̠yu ra̠gnē ra̠gnē-rvā̠yuḥ ।
43) vā̠yu stēja̍sē̠ tēja̍sē vā̠yu-rvā̠yu stēja̍sē ।
44) tēja̍sa ē̠ṣa ē̠ṣa tēja̍sē̠ tēja̍sa ē̠ṣaḥ ।
45) ē̠ṣa aiṣa ē̠ṣa ā ।
46) ā la̍bhyatē labhyata̠ ā la̍bhyatē ।
47) la̠bhya̠tē̠ tasmā̠-ttasmā̎-llabhyatē labhyatē̠ tasmā̎t ।
48) tasmā̎-dya̠driya̍ṃ ya̠driya̠-ntasmā̠-ttasmā̎-dya̠driyaṃ̍ ।
49) ya̠driya̍ṃ. vā̠yu-rvā̠yu-rya̠driya̍ṃ ya̠driya̍ṃ. vā̠yuḥ ।
50) vā̠yu-rvāti̠ vāti̍ vā̠yu-rvā̠yu-rvāti̍ ।
॥ 1 ॥ (50/60)

1) vāti̍ ta̠driya̍-nta̠driya̠ṃ vāti̠ vāti̍ ta̠driyaṃ̍ ।
2) ta̠driya̍ṃ ṃa̠gni ra̠gni sta̠driya̍-nta̠driya̍ṃ ṃa̠gniḥ ।
3) a̠gni-rda̍hati daha tya̠gni ra̠gni-rda̍hati ।
4) da̠ha̠ti̠ svagg​ sva-nda̍hati dahati̠ svam ।
5) sva mē̠vaiva svagg​ sva mē̠va ।
6) ē̠va ta-ttadē̠ vaiva tat ।
7) ta-ttēja̠ stēja̠ sta-tta-ttēja̍ḥ ।
8) tējō 'nvanu̠ tēja̠ stējō 'nu̍ ।
9) anvē̎ tyē̠ tyanvan vē̍ti ।
10) ē̠ti̠ ya-dyadē̎ tyēti̠ yat ।
11) ya-nna na ya-dya-nna ।
12) na ni̠yutva̍tē ni̠yutva̍tē̠ na na ni̠yutva̍tē ।
13) ni̠yutva̍tē̠ syā-thsyā-nni̠yutva̍tē ni̠yutva̍tē̠ syāt ।
13) ni̠yutva̍ta̠ iti̍ ni - yutva̍tē ।
14) syā dudu-thsyā-thsyā dut ।
15) u-nmā̎dyē-nmādyē̠ du du-nmā̎dyēt ।
16) mā̠dyē̠-dyaja̍mānō̠ yaja̍mānō mādyē-nmādyē̠-dyaja̍mānaḥ ।
17) yaja̍mānō ni̠yutva̍tē ni̠yutva̍tē̠ yaja̍mānō̠ yaja̍mānō ni̠yutva̍tē ।
18) ni̠yutva̍tē bhavati bhavati ni̠yutva̍tē ni̠yutva̍tē bhavati ।
18) ni̠yutva̍ta̠ iti̍ ni - yutva̍tē ।
19) bha̠va̠ti̠ yaja̍mānasya̠ yaja̍mānasya bhavati bhavati̠ yaja̍mānasya ।
20) yaja̍māna̠syā nu̍nmādā̠yā nu̍nmādāya̠ yaja̍mānasya̠ yaja̍māna̠syā nu̍nmādāya ।
21) anu̍nmādāya vāyu̠matī̍ vāyu̠matī̠ anu̍nmādā̠yā nu̍nmādāya vāyu̠matī̎ ।
21) anu̍nmādā̠yētyanu̍t - mā̠dā̠ya̠ ।
22) vā̠yu̠matī̎ śvē̠tava̍tī śvē̠tava̍tī vāyu̠matī̍ vāyu̠matī̎ śvē̠tava̍tī ।
22) vā̠yu̠matī̠ iti̍ vāyu - matī̎ ।
23) śvē̠tava̍tī yājyānuvā̠kyē̍ yājyānuvā̠kyē̎ śvē̠tava̍tī śvē̠tava̍tī yājyānuvā̠kyē̎ ।
23) śvē̠tava̍tī̠ iti̍ śvē̠ta - va̠tī̠ ।
24) yā̠jyā̠nu̠vā̠kyē̍ bhavatō bhavatō yājyānuvā̠kyē̍ yājyānuvā̠kyē̍ bhavataḥ ।
24) yā̠jyā̠nu̠vā̠kyē̍ iti̍ yājyā - a̠nu̠vā̠kyē̎ ।
25) bha̠va̠ta̠-ssa̠tē̠ja̠stvāya̍ satēja̠stvāya̍ bhavatō bhavata-ssatēja̠stvāya̍ ।
26) sa̠tē̠ja̠stvāya̍ hiraṇyaga̠rbhō hi̍raṇyaga̠rbha-ssa̍tēja̠stvāya̍ satēja̠stvāya̍ hiraṇyaga̠rbhaḥ ।
26) sa̠tē̠ja̠stvāyēti̍ satējaḥ - tvāya̍ ।
27) hi̠ra̠ṇya̠ga̠rbha-ssagṃ sagṃ hi̍raṇyaga̠rbhō hi̍raṇyaga̠rbha-ssam ।
27) hi̠ra̠ṇya̠ga̠rbha iti̍ hiraṇya - ga̠rbhaḥ ।
28) sa ma̍vartatā vartata̠ sagṃ sa ma̍vartata ।
29) a̠va̠rta̠ tāgrē̠ agrē̍ 'vartatā varta̠tāgrē̎ ।
30) agra̠ itītyagrē̎ 'gra̠ iti̍ ।
31) ityā̍ghā̠ra mā̍ghā̠ra mitī tyā̍ghā̠ram ।
32) ā̠ghā̠ra mā ''ghā̠ra mā̍ghā̠ra mā ।
32) ā̠ghā̠ramityā̎ - ghā̠ram ।
33) ā ghā̍rayati ghāraya̠ tyāghā̍rayati ।
34) ghā̠ra̠ya̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rghārayati ghārayati pra̠jāpa̍tiḥ ।
35) pra̠jāpa̍ti̠-rvai vai pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvai ।
35) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
36) vai hi̍raṇyaga̠rbhō hi̍raṇyaga̠rbhō vai vai hi̍raṇyaga̠rbhaḥ ।
37) hi̠ra̠ṇya̠ga̠rbhaḥ pra̠jāpa̍tēḥ pra̠jāpa̍tēr-hiraṇyaga̠rbhō hi̍raṇyaga̠rbhaḥ pra̠jāpa̍tēḥ ।
37) hi̠ra̠ṇya̠ga̠rbha iti̍ hiraṇya - ga̠rbhaḥ ।
38) pra̠jāpa̍tē ranurūpa̠tvāyā̍ nurūpa̠tvāya̍ pra̠jāpa̍tēḥ pra̠jāpa̍tē ranurūpa̠tvāya̍ ।
38) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
39) a̠nu̠rū̠pa̠tvāya̠ sarvā̍ṇi̠ sarvā̎ ṇyanurūpa̠tvāyā̍ nurūpa̠tvāya̠ sarvā̍ṇi ।
39) a̠nu̠rū̠pa̠tvāyētya̍nurūpa - tvāya̍ ।
40) sarvā̍ṇi̠ vai vai sarvā̍ṇi̠ sarvā̍ṇi̠ vai ।
41) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
42) ē̠ṣa rū̠pāṇi̍ rū̠pā ṇyē̠ṣa ē̠ṣa rū̠pāṇi̍ ।
43) rū̠pāṇi̍ paśū̠nā-mpa̍śū̠nāgṃ rū̠pāṇi̍ rū̠pāṇi̍ paśū̠nām ।
44) pa̠śū̠nā-mprati̠ prati̍ paśū̠nā-mpa̍śū̠nā-mprati̍ ।
45) pratyā prati̠ pratyā ।
46) ā la̍bhyatē labhyata̠ ā la̍bhyatē ।
47) la̠bhya̠tē̠ ya-dya-lla̍bhyatē labhyatē̠ yat ।
48) yachChma̍śru̠ṇa-śśma̍śru̠ṇō ya-dyachChma̍śru̠ṇaḥ ।
49) śma̠śru̠ṇa sta-ttachChma̍śru̠ṇa-śśma̍śru̠ṇa stat ।
50) ta-tpuru̍ṣāṇā̠-mpuru̍ṣāṇā̠-nta-tta-tpuru̍ṣāṇām ।
॥ 2 ॥ (50/63)

1) puru̍ṣāṇāgṃ rū̠pagṃ rū̠pa-mpuru̍ṣāṇā̠-mpuru̍ṣāṇāgṃ rū̠pam ।
2) rū̠paṃ ya-dya-drū̠pagṃ rū̠paṃ yat ।
3) ya-ttū̍pa̠ra stū̍pa̠rō ya-dya-ttū̍pa̠raḥ ।
4) tū̠pa̠ra sta-tta-ttū̍pa̠ra stū̍pa̠ra stat ।
5) tadaśvā̍nā̠ maśvā̍nā̠-nta-ttadaśvā̍nām ।
6) aśvā̍nā̠ṃ ya-dyadaśvā̍nā̠ maśvā̍nā̠ṃ yat ।
7) yada̠nyatō̍da-nna̠nyatō̍da̠n̠. ya-dyada̠nyatō̍dann ।
8) a̠nyatō̍da̠-nta-ttada̠nyatō̍da-nna̠nyatō̍da̠-ntat ।
8) a̠nyatō̍da̠nnitya̠nyata̍ḥ - da̠nn ।
9) ta-dgavā̠-ṅgavā̠-nta-tta-dgavā̎m ।
10) gavā̠ṃ ya-dya-dgavā̠-ṅgavā̠ṃ yat ।
11) yadavyā̠ avyā̠ ya-dyadavyā̎ḥ ।
12) avyā̍ ivē̠ vāvyā̠ avyā̍ iva ।
13) i̠va̠ śa̠phā-śśa̠phā i̍vē va śa̠phāḥ ।
14) śa̠phā sta-ttachCha̠phā-śśa̠phā stat ।
15) tadavī̍nā̠ mavī̍nā̠-nta-ttadavī̍nām ।
16) avī̍nā̠ṃ ya-dyadavī̍nā̠ mavī̍nā̠ṃ yat ।
17) yada̠jō̍ 'jō ya-dyada̠jaḥ ।
18) a̠ja sta-ttada̠jō̍ 'ja stat ।
19) tada̠jānā̍ ma̠jānā̠-nta-ttada̠jānā̎m ।
20) a̠jānā̎ṃ vā̠yu-rvā̠yu ra̠jānā̍ ma̠jānā̎ṃ vā̠yuḥ ।
21) vā̠yu-rvai vai vā̠yu-rvā̠yu-rvai ।
22) vai pa̍śū̠nā-mpa̍śū̠nāṃ vai vai pa̍śū̠nām ।
23) pa̠śū̠nā-mpri̠ya-mpri̠ya-mpa̍śū̠nā-mpa̍śū̠nā-mpri̠yam ।
24) pri̠ya-ndhāma̠ dhāma̍ pri̠ya-mpri̠ya-ndhāma̍ ।
25) dhāma̠ ya-dya-ddhāma̠ dhāma̠ yat ।
26) ya-dvā̍ya̠vyō̍ vāya̠vyō̍ ya-dya-dvā̍ya̠vya̍ḥ ।
27) vā̠ya̠vyō̍ bhava̍ti̠ bhava̍ti vāya̠vyō̍ vāya̠vyō̍ bhava̍ti ।
28) bhava̍ tyē̠ta mē̠ta-mbhava̍ti̠ bhava̍ tyē̠tam ।
29) ē̠ta mē̠vaivaita mē̠ta mē̠va ।
30) ē̠vaina̍ mēna mē̠vai vaina̎m ।
31) ē̠na̠ ma̠bhyā̎(1̠)bhyē̍na mēna ma̠bhi ।
32) a̠bhi sa̍ñjānā̠nā-ssa̍ñjānā̠nā a̠bhya̍bhi sa̍ñjānā̠nāḥ ।
33) sa̠ñjā̠nā̠nāḥ pa̠śava̍ḥ pa̠śava̍-ssañjānā̠nā-ssa̍ñjānā̠nāḥ pa̠śava̍ḥ ।
33) sa̠ñjā̠nā̠nā iti̍ saṃ - jā̠nā̠nāḥ ।
34) pa̠śava̠ upōpa̍ pa̠śava̍ḥ pa̠śava̠ upa̍ ।
35) upa̍ tiṣṭhantē tiṣṭhanta̠ upōpa̍ tiṣṭhantē ।
36) ti̠ṣṭha̠ntē̠ vā̠ya̠vyō̍ vāya̠vya̍ stiṣṭhantē tiṣṭhantē vāya̠vya̍ḥ ।
37) vā̠ya̠vya̍ḥ kā̠ryā(3)ḥ kā̠ryā(3) vā̍ya̠vyō̍ vāya̠vya̍ḥ kā̠ryā(3)ḥ ।
38) kā̠ryā(3)ḥ prā̍jāpa̠tyā(3)ḥ prā̍jāpa̠tyā(3)ḥ kā̠ryā(3)ḥ kā̠ryā(3)ḥ prā̍jāpa̠tyā(3)ḥ ।
39) prā̠jā̠pa̠tyā(3) itīti̍ prājāpa̠tyā(3)ḥ prā̍jāpa̠tyā(3) iti̍ ।
39) prā̠jā̠pa̠tyā(3) iti̍ prājā - pa̠tyā(3)ḥ ।
40) ityā̍hu rāhu̠ri tītyā̍huḥ ।
41) ā̠hu̠-rya-dyadā̍hu rāhu̠-ryat ।
42) ya-dvā̍ya̠vya̍ṃ vāya̠vya̍ṃ ya-dya-dvā̍ya̠vya̎m ।
43) vā̠ya̠vya̍-ṅku̠ryā-tku̠ryā-dvā̍ya̠vya̍ṃ vāya̠vya̍-ṅku̠ryāt ।
44) ku̠ryā-tpra̠jāpa̍tēḥ pra̠jāpa̍tēḥ ku̠ryā-tku̠ryā-tpra̠jāpa̍tēḥ ।
45) pra̠jāpa̍tē riyādiyā-tpra̠jāpa̍tēḥ pra̠jāpa̍tē riyāt ।
45) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
46) i̠yā̠-dya-dyadi̍yā diyā̠-dyat ।
47) ya-tprā̍jāpa̠tya-mprā̍jāpa̠tyaṃ ya-dya-tprā̍jāpa̠tyam ।
48) prā̠jā̠pa̠tya-ṅku̠ryā-tku̠ryā-tprā̍jāpa̠tya-mprā̍jāpa̠tya-ṅku̠ryāt ।
48) prā̠jā̠pa̠tyamiti̍ prājā - pa̠tyam ।
49) ku̠ryā-dvā̠yō-rvā̠yōḥ ku̠ryā-tku̠ryā-dvā̠yōḥ ।
50) vā̠yō ri̍yā diyā-dvā̠yō-rvā̠yō ri̍yāt ।
॥ 3 ॥ (50/55)

1) i̠yā̠-dya-dyadi̍yā diyā̠-dyat ।
2) ya-dvā̍ya̠vyō̍ vāya̠vyō̍ ya-dya-dvā̍ya̠vya̍ḥ ।
3) vā̠ya̠vya̍ḥ pa̠śuḥ pa̠śu-rvā̍ya̠vyō̍ vāya̠vya̍ḥ pa̠śuḥ ।
4) pa̠śu-rbhava̍ti̠ bhava̍ti pa̠śuḥ pa̠śu-rbhava̍ti ।
5) bhava̍ti̠ tēna̠ tēna̠ bhava̍ti̠ bhava̍ti̠ tēna̍ ।
6) tēna̍ vā̠yō-rvā̠yō stēna̠ tēna̍ vā̠yōḥ ।
7) vā̠yō-rna na vā̠yō-rvā̠yō-rna ।
8) naityē̍ti̠ na naiti̍ ।
9) ē̠ti̠ ya-dyadē̎tyēti̠ yat ।
10) ya-tprā̍jāpa̠tyaḥ prā̍jāpa̠tyō ya-dya-tprā̍jāpa̠tyaḥ ।
11) prā̠jā̠pa̠tyaḥ pu̍rō̠ḍāśa̍ḥ purō̠ḍāśa̍ḥ prājāpa̠tyaḥ prā̍jāpa̠tyaḥ pu̍rō̠ḍāśa̍ḥ ।
11) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
12) pu̠rō̠ḍāśō̠ bhava̍ti̠ bhava̍ti purō̠ḍāśa̍ḥ purō̠ḍāśō̠ bhava̍ti ।
13) bhava̍ti̠ tēna̠ tēna̠ bhava̍ti̠ bhava̍ti̠ tēna̍ ।
14) tēna̍ pra̠jāpa̍tēḥ pra̠jāpa̍tē̠ stēna̠ tēna̍ pra̠jāpa̍tēḥ ।
15) pra̠jāpa̍tē̠-rna na pra̠jāpa̍tēḥ pra̠jāpa̍tē̠-rna ।
15) pra̠jāpa̍tē̠riti̍ pra̠jā - pa̠tē̠ḥ ।
16) naityē̍ti̠ na naiti̍ ।
17) ē̠ti̠ ya-dyadē̎tyēti̠ yat ।
18) ya-ddvāda̍śakapālō̠ dvāda̍śakapālō̠ ya-dya-ddvāda̍śakapālaḥ ।
19) dvāda̍śakapāla̠ stēna̠ tēna̠ dvāda̍śakapālō̠ dvāda̍śakapāla̠ stēna̍ ।
19) dvāda̍śakapāla̠ iti̠ dvāda̍śa - ka̠pā̠la̠ḥ ।
20) tēna̍ vaiśvāna̠rā-dvai̎śvāna̠rā-ttēna̠ tēna̍ vaiśvāna̠rāt ।
21) vai̠śvā̠na̠rā-nna na vai̎śvāna̠rā-dvai̎śvāna̠rā-nna ।
22) naityē̍ti̠ na naiti̍ ।
23) ē̠tyā̠gnā̠vai̠ṣṇa̠va mā̎gnāvaiṣṇa̠va mē̎tyē tyāgnāvaiṣṇa̠vam ।
24) ā̠gnā̠vai̠ṣṇa̠va mēkā̍daśakapāla̠ mēkā̍daśakapāla māgnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va mēkā̍daśakapālam ।
24) ā̠gnā̠vai̠ṣṇa̠vamityā̎gnā - vai̠ṣṇa̠vam ।
25) ēkā̍daśakapāla̠-nni-rṇirēkā̍daśakapāla̠ mēkā̍daśakapāla̠-nniḥ ।
25) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
26) ni-rva̍pati vapati̠ ni-rṇi-rva̍pati ।
27) va̠pa̠ti̠ dī̠kṣi̠ṣyamā̍ṇō dīkṣi̠ṣyamā̍ṇō vapati vapati dīkṣi̠ṣyamā̍ṇaḥ ।
28) dī̠kṣi̠ṣyamā̍ṇō̠ 'gni ra̠gni-rdī̎kṣi̠ṣyamā̍ṇō dīkṣi̠ṣyamā̍ṇō̠ 'gniḥ ।
29) a̠gni-ssarvā̠-ssarvā̍ a̠gni ra̠gni-ssarvā̎ḥ ।
30) sarvā̍ dē̠vatā̍ dē̠vatā̠-ssarvā̠-ssarvā̍ dē̠vatā̎ḥ ।
31) dē̠vatā̠ viṣṇu̠-rviṣṇu̍-rdē̠vatā̍ dē̠vatā̠ viṣṇu̍ḥ ।
32) viṣṇu̍-rya̠jñō ya̠jñō viṣṇu̠-rviṣṇu̍-rya̠jñaḥ ।
33) ya̠jñō dē̠vatā̍ dē̠vatā̍ ya̠jñō ya̠jñō dē̠vatā̎ḥ ।
34) dē̠vatā̎ścha cha dē̠vatā̍ dē̠vatā̎ścha ।
35) chai̠vaiva cha̍ chai̠va ।
36) ē̠va ya̠jñaṃ ya̠jña mē̠vaiva ya̠jñam ।
37) ya̠jña-ñcha̍ cha ya̠jñaṃ ya̠jña-ñcha̍ ।
38) chā cha̠ chā ।
39) ā ra̍bhatē rabhata̠ ā ra̍bhatē ।
40) ra̠bha̠tē̠ 'gni ra̠gnī ra̍bhatē rabhatē̠ 'gniḥ ।
41) a̠gni ra̍va̠mō̍ 'va̠mō̎ 'gni ra̠gni ra̍va̠maḥ ।
42) a̠va̠mō dē̠vatā̍nā-ndē̠vatā̍nā mava̠mō̍ 'va̠mō dē̠vatā̍nām ।
43) dē̠vatā̍nā̠ṃ viṣṇu̠-rviṣṇu̍-rdē̠vatā̍nā-ndē̠vatā̍nā̠ṃ viṣṇu̍ḥ ।
44) viṣṇu̍ḥ para̠maḥ pa̍ra̠mō viṣṇu̠-rviṣṇu̍ḥ para̠maḥ ।
45) pa̠ra̠mō ya-dya-tpa̍ra̠maḥ pa̍ra̠mō yat ।
46) yadā̎gnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠vaṃ ya-dyadā̎gnāvaiṣṇa̠vam ।
47) ā̠gnā̠vai̠ṣṇa̠va mēkā̍daśakapāla̠ mēkā̍daśakapāla māgnāvaiṣṇa̠va mā̎gnāvaiṣṇa̠va mēkā̍daśakapālam ।
47) ā̠gnā̠vai̠ṣṇa̠vamityā̎gnā - vai̠ṣṇa̠vam ।
48) ēkā̍daśakapāla-nni̠rvapa̠ti ni̠rvapa̠ tyēkā̍daśakapāla̠ mēkā̍daśakapāla-nni̠rvapa̠ti ।
48) ēkā̍daśakapāla̠mityēkā̍daśa - ka̠pā̠la̠m ।
49) ni̠rvapa̠ti dē̠vatā̍ dē̠vatā̍ ni̠rvapa̠ti ni̠rvapa̠ti dē̠vatā̎ḥ ।
49) ni̠rvapa̠tīti̍ niḥ - vapa̍ti ।
50) dē̠vatā̍ ē̠vaiva dē̠vatā̍ dē̠vatā̍ ē̠va ।
॥ 4 ॥ (50/58)

1) ē̠vōbha̠yata̍ ubha̠yata̍ ē̠vai vōbha̠yata̍ḥ ।
2) u̠bha̠yata̍ḥ pari̠gṛhya̍ pari̠gṛ hyō̍bha̠yata̍ ubha̠yata̍ḥ pari̠gṛhya̍ ।
3) pa̠ri̠gṛhya̠ yaja̍mānō̠ yaja̍mānaḥ pari̠gṛhya̍ pari̠gṛhya̠ yaja̍mānaḥ ।
3) pa̠ri̠gṛhyēti̍ pari - gṛhya̍ ।
4) yaja̍mā̠nō 'vāva̠ yaja̍mānō̠ yaja̍mā̠nō 'va̍ ।
5) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
6) ru̠ndhē̠ pu̠rō̠ḍāśē̍na purō̠ḍāśē̍na rundhē rundhē purō̠ḍāśē̍na ।
7) pu̠rō̠ḍāśē̍na̠ vai vai pu̍rō̠ḍāśē̍na purō̠ḍāśē̍na̠ vai ।
8) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
9) dē̠vā a̠muṣmi̍-nna̠muṣmi̍-ndē̠vā dē̠vā a̠muṣminn̍ ।
10) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
11) lō̠ka ā̎rdhnuva-nnārdhnuvan ँlō̠kē lō̠ka ā̎rdhnuvann ।
12) ā̠rdhnu̠va̠n cha̠ruṇā̍ cha̠ruṇā̎ ''rdhnuva-nnārdhnuvan cha̠ruṇā̎ ।
13) cha̠ruṇā̠ 'smi-nna̠smigg​ś cha̠ruṇā̍ cha̠ruṇā̠ 'sminn ।
14) a̠smin. yō yō̎ 'smi-nna̠smin. yaḥ ।
15) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
16) kā̠mayē̍tā̠ muṣmi̍-nna̠muṣmi̍n kā̠mayē̍ta kā̠mayē̍tā̠ muṣminn̍ ।
17) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
18) lō̠ka ṛ̍ddhnuyā mṛddhnuyām ँlō̠kē lō̠ka ṛ̍ddhnuyām ।
19) ṛ̠ddhnu̠yā̠ mitī tyṛ̍ddhnuyā mṛddhnuyā̠ miti̍ ।
20) iti̠ sa sa itīti̠ saḥ ।
21) sa pu̍rō̠ḍāśa̍-mpurō̠ḍāśa̠gṃ̠ sa sa pu̍rō̠ḍāśa̎m ।
22) pu̠rō̠ḍāśa̍-ṅkurvīta kurvīta purō̠ḍāśa̍-mpurō̠ḍāśa̍-ṅkurvīta ।
23) ku̠rvī̠tā̠ muṣmi̍-nna̠muṣmi̍n kurvīta kurvītā̠ muṣminn̍ ।
24) a̠muṣmi̍-nnē̠vai vāmuṣmi̍-nna̠muṣmi̍-nnē̠va ।
25) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
26) lō̠ka ṛ̍ddhnō tyṛddhnōti lō̠kē lō̠ka ṛ̍ddhnōti ।
27) ṛ̠ddhnō̠ti̠ ya-dyadṛ̍ddhnō tyṛddhnōti̠ yat ।
28) yada̠ṣṭāka̍pālō̠ 'ṣṭāka̍pālō̠ ya-dyada̠ṣṭāka̍pālaḥ ।
29) a̠ṣṭāka̍pāla̠ stēna̠ tēnā̠ṣṭāka̍pālō̠ 'ṣṭāka̍pāla̠ stēna̍ ।
29) a̠ṣṭāka̍pāla̠ itya̠ṣṭā - ka̠pā̠la̠ḥ ।
30) tēnā̎gnē̠ya ā̎gnē̠ya stēna̠ tēnā̎gnē̠yaḥ ।
31) ā̠gnē̠yō ya-dyadā̎gnē̠ya ā̎gnē̠yō yat ।
32) ya-ttri̍kapā̠la stri̍kapā̠lō ya-dya-ttri̍kapā̠laḥ ।
33) tri̠ka̠pā̠la stēna̠ tēna̍ trikapā̠la stri̍kapā̠la stēna̍ ।
33) tri̠ka̠pā̠la iti̍ tri - ka̠pā̠laḥ ।
34) tēna̍ vaiṣṇa̠vō vai̎ṣṇa̠va stēna̠ tēna̍ vaiṣṇa̠vaḥ ।
35) vai̠ṣṇa̠va-ssamṛ̍ddhyai̠ samṛ̍ddhyai vaiṣṇa̠vō vai̎ṣṇa̠va-ssamṛ̍ddhyai ।
36) samṛ̍ddhyai̠ yō ya-ssamṛ̍ddhyai̠ samṛ̍ddhyai̠ yaḥ ।
36) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
37) yaḥ kā̠mayē̍ta kā̠mayē̍ta̠ yō yaḥ kā̠mayē̍ta ।
38) kā̠mayē̍tā̠ smi-nna̠smin kā̠mayē̍ta kā̠mayē̍tā̠ sminn ।
39) a̠smin ँlō̠kē lō̠kē̎ 'smi-nna̠smin ँlō̠kē ।
40) lō̠ka ṛ̍ddhnuyā mṛddhnuyām ँlō̠kē lō̠ka ṛ̍ddhnuyām ।
41) ṛ̠ddhnu̠yā̠ mitī tyṛ̍ddhnuyā mṛddhnuyā̠ miti̍ ।
42) iti̠ sa sa itīti̠ saḥ ।
43) sa cha̠ru-ñcha̠rugṃ sa sa cha̠rum ।
44) cha̠ru-ṅku̍rvīta kurvīta cha̠ru-ñcha̠ru-ṅku̍rvīta ।
45) ku̠rvī̠tā̠gnē ra̠gnēḥ ku̍rvīta kurvītā̠gnēḥ ।
46) a̠gnē-rghṛ̠ta-ṅghṛ̠ta ma̠gnē ra̠gnē-rghṛ̠tam ।
47) ghṛ̠taṃ viṣṇō̠-rviṣṇō̎-rghṛ̠ta-ṅghṛ̠taṃ viṣṇō̎ḥ ।
48) viṣṇō̎ staṇḍu̠lā sta̍ṇḍu̠lā viṣṇō̠-rviṣṇō̎ staṇḍu̠lāḥ ।
49) ta̠ṇḍu̠lā stasmā̠-ttasmā̎-ttaṇḍu̠lā sta̍ṇdu̠lā stasmā̎t ।
50) tasmā̎ch cha̠ru ścha̠ru stasmā̠-ttasmā̎ch cha̠ruḥ ।
॥ 5 ॥ (50/54)

1) cha̠ruḥ kā̠rya̍ḥ kā̠rya̍ ścha̠ru ścha̠ruḥ kā̠rya̍ḥ ।
2) kā̠ryō̎ 'smi-nna̠smin kā̠rya̍ḥ kā̠ryō̎ 'sminn ।
3) ā̠smi-nnē̠vaivāsmi-nna̠smi-nnē̠va ।
4) ē̠va lō̠kē lō̠ka ē̠vaiva lō̠kē ।
5) lō̠ka ṛ̍ddhnō tyṛddhnōti lō̠kē lō̠ka ṛ̍ddhnōti ।
6) ṛ̠ddhnō̠ tyā̠di̠tya ā̍di̠tya ṛ̍ddhnō tyṛddhnō tyādi̠tyaḥ ।
7) ā̠di̠tyō bha̍vati bhava tyādi̠tya ā̍di̠tyō bha̍vati ।
8) bha̠va̠tī̠ya mi̠ya-mbha̍vati bhavatī̠yam ।
9) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
10) vā adi̍ti̠ radi̍ti̠-rvai vā adi̍tiḥ ।
11) adi̍ti ra̠syā ma̠syā madi̍ti̠ radi̍ti ra̠syām ।
12) a̠syā mē̠vai vāsyā ma̠syā mē̠va ।
13) ē̠va prati̠ pratyē̠ vaiva prati̍ ।
14) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
15) ti̠ṣṭha̠ tyathō̠ athō̍ tiṣṭhati tiṣṭha̠ tyathō̎ ।
16) athō̍ a̠syā ma̠syā mathō̠ athō̍ a̠syām ।
16) athō̠ ityathō̎ ।
17) a̠syā mē̠vai vāsyā ma̠syā mē̠va ।
18) ē̠vādhyadhyē̠ vaivādhi̍ ।
19) adhi̍ ya̠jñaṃ ya̠jña madhyadhi̍ ya̠jñam ।
20) ya̠jña-nta̍nutē tanutē ya̠jñaṃ ya̠jña-nta̍nutē ।
21) ta̠nu̠tē̠ yō ya sta̍nutē tanutē̠ yaḥ ।
22) yō vai vai yō yō vai ।
23) vai sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ vai vai sa̍ṃvathsa̠ram ।
24) sa̠ṃva̠thsa̠ra mukhya̠ mukhyagṃ̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠ra mukhya̎m ।
24) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
25) ukhya̠ mabhṛ̠tvā 'bhṛ̠tvōkhya̠ mukhya̠ mabhṛ̍tvā ।
26) abhṛ̍tvā̠ 'gni ma̠gni mabhṛ̠tvā 'bhṛ̍tvā̠ 'gnim ।
27) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
28) chi̠nu̠tē yathā̠ yathā̍ chinu̠tē chi̍nu̠tē yathā̎ ।
29) yathā̍ sā̠mi sā̠mi yathā̠ yathā̍ sā̠mi ।
30) sā̠mi garbhō̠ garbha̍-ssā̠mi sā̠mi garbha̍ḥ ।
31) garbhō̍ 'va̠padya̍tē 'va̠padya̍tē̠ garbhō̠ garbhō̍ 'va̠padya̍tē ।
32) a̠va̠padya̍tē tā̠dṛ-ktā̠dṛ ga̍va̠padya̍tē 'va̠padya̍tē tā̠dṛk ।
32) a̠va̠padya̍ta̠ itya̍va - padya̍tē ।
33) tā̠dṛ gē̠vaiva tā̠dṛ-ktā̠dṛ gē̠va ।
34) ē̠va ta-ttadē̠ vaiva tat ।
35) tadārti̠ mārti̠-nta-ttadārti̎m ।
36) ārti̠ mā ''rti̠ mārti̠ mā ।
37) ārchChē̍ dṛchChē̠ dārchChē̎t ।
38) ṛ̠chChē̠-dvai̠śvā̠na̠raṃ vai̎śvāna̠ra mṛ̍chChē dṛchChē-dvaiśvāna̠ram ।
39) vai̠śvā̠na̠ra-ndvāda̍śakapāla̠-ndvāda̍śakapālaṃ vaiśvāna̠raṃ vai̎śvāna̠ra-ndvāda̍śakapālam ।
40) dvāda̍śakapāla-mpu̠rastā̎-tpu̠rastā̠-ddvāda̍śakapāla̠-ndvāda̍śakapāla-mpu̠rastā̎t ।
40) dvāda̍śakapāla̠miti̠ dvāda̍śa - ka̠pā̠la̠m ।
41) pu̠rastā̠-nni-rṇiṣ pu̠rastā̎-tpu̠rastā̠-nniḥ ।
42) ni-rva̍pē-dvapē̠-nni-rṇi-rva̍pēt ।
43) va̠pē̠-thsa̠ṃva̠thsa̠ra-ssa̍ṃvathsa̠rō va̍pē-dvapē-thsaṃvathsa̠raḥ ।
44) sa̠ṃva̠thsa̠rō vai vai sa̍ṃvathsa̠ra-ssa̍ṃvathsa̠rō vai ।
44) sa̠ṃva̠thsa̠ra iti̍ saṃ - va̠thsa̠raḥ ।
45) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
46) a̠gni-rvai̎śvāna̠rō vai̎śvāna̠rō̎ 'gni ra̠gni-rvai̎śvāna̠raḥ ।
47) vai̠śvā̠na̠rō yathā̠ yathā̍ vaiśvāna̠rō vai̎śvāna̠rō yathā̎ ।
48) yathā̍ saṃvathsa̠ragṃ sa̍ṃvathsa̠raṃ yathā̠ yathā̍ saṃvathsa̠ram ।
49) sa̠ṃva̠thsa̠ra mā̠ptvā ''ptvā sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra mā̠ptvā ।
49) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
50) ā̠ptvā kā̠lē kā̠la ā̠ptvā ''ptvā kā̠lē ।
॥ 6 ॥ (50/56)

1) kā̠la āga̍ta̠ āga̍tē kā̠lē kā̠la āga̍tē ।
2) āga̍tē vi̠jāya̍tē vi̠jāya̍ta̠ āga̍ta̠ āga̍tē vi̠jāya̍tē ।
2) āga̍ta̠ ityā - ga̠tē̠ ।
3) vi̠jāya̍ta ē̠va mē̠vaṃ vi̠jāya̍tē vi̠jāya̍ta ē̠vam ।
3) vi̠jāya̍ta̠ iti̍ vi - jāya̍tē ।
4) ē̠va mē̠vai vaiva mē̠va mē̠va ।
5) ē̠va sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra mē̠vaiva sa̍ṃvathsa̠ram ।
6) sa̠ṃva̠thsa̠ra mā̠ptvā ''ptvā sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra mā̠ptvā ।
6) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
7) ā̠ptvā kā̠lē kā̠la ā̠ptvā ''ptvā kā̠lē ।
8) kā̠la āga̍ta̠ āga̍tē kā̠lē kā̠la āga̍tē ।
9) āga̍tē̠ 'gni ma̠gni māga̍ta̠ āga̍tē̠ 'gnim ।
9) āga̍ta̠ ityā - ga̠tē̠ ।
10) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
11) chi̠nu̠tē̠ na na chi̍nutē chinutē̠ na ।
12) nārti̠ mārti̠-nna nārti̎m ।
13) ārti̠ mā ''rti̠ mārti̠ mā ।
14) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
15) ṛ̠chCha̠ tyē̠ṣaiṣa rchCha̍ tyṛchCha tyē̠ṣā ।
16) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
17) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
18) a̠gnēḥ pri̠yā pri̠yā 'gnē ra̠gnēḥ pri̠yā ।
19) pri̠yā ta̠nū sta̠nūḥ pri̠yā pri̠yā ta̠nūḥ ।
20) ta̠nū-rya-dya-tta̠nū sta̠nū-ryat ।
21) ya-dvai̎śvāna̠rō vai̎śvāna̠rō ya-dya-dvai̎śvāna̠raḥ ।
22) vai̠śvā̠na̠raḥ pri̠yā-mpri̠yāṃ vai̎śvāna̠rō vai̎śvāna̠raḥ pri̠yām ।
23) pri̠yā mē̠vaiva pri̠yā-mpri̠yā mē̠va ।
24) ē̠vāsyā̎ syai̠vai vāsya̍ ।
25) a̠sya̠ ta̠nuva̍-nta̠nuva̍ masyāsya ta̠nuva̎m ।
26) ta̠nuva̠ mavāva̍ ta̠nuva̍-nta̠nuva̠ mava̍ ।
27) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
28) ru̠ndhē̠ trīṇi̠ trīṇi̍ rundhē rundhē̠ trīṇi̍ ।
29) trīṇyē̠tā nyē̠tāni̠ trīṇi̠ trīṇyē̠tāni̍ ।
30) ē̠tāni̍ ha̠vīgṃṣi̍ ha̠vīg​ ṣyē̠tā nyē̠tāni̍ ha̠vīgṃṣi̍ ।
31) ha̠vīgṃṣi̍ bhavanti bhavanti ha̠vīgṃṣi̍ ha̠vīgṃṣi̍ bhavanti ।
32) bha̠va̠nti̠ traya̠ strayō̍ bhavanti bhavanti̠ traya̍ḥ ।
33) traya̍ i̠ma i̠mē traya̠ straya̍ i̠mē ।
34) i̠mē lō̠kā lō̠kā i̠ma i̠mē lō̠kāḥ ।
35) lō̠kā ē̠ṣā mē̠ṣām ँlō̠kā lō̠kā ē̠ṣām ।
36) ē̠ṣām ँlō̠kānā̎m ँlō̠kānā̍ mē̠ṣā mē̠ṣām ँlō̠kānā̎m ।
37) lō̠kānā̠gṃ̠ rōhā̍ya̠ rōhā̍ya lō̠kānā̎m ँlō̠kānā̠gṃ̠ rōhā̍ya ।
38) rōhā̠yēti̠ rōhā̍ya ।
॥ 7 ॥ (38/42)
॥ a. 1 ॥

1) pra̠jāpa̍tiḥ pra̠jāḥ pra̠jāḥ pra̠jāpa̍tiḥ pra̠jāpa̍tiḥ pra̠jāḥ ।
1) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
2) pra̠jā-ssṛ̠ṣṭvā sṛ̠ṣṭvā pra̠jāḥ pra̠jā-ssṛ̠ṣṭvā ।
2) pra̠jā iti̍ pra - jāḥ ।
3) sṛ̠ṣṭvā prē̠ṇā prē̠ṇā sṛ̠ṣṭvā sṛ̠ṣṭvā prē̠ṇā ।
4) prē̠ṇā 'nvanu̍ prē̠ṇā prē̠ṇā 'nu̍ ।
5) anu̠ pra prāṇvanu̠ pra ।
6) prāvi̍śa daviśa̠-tpra prāvi̍śat ।
7) a̠vi̠śa̠-ttābhya̠ stābhyō̍ 'viśa daviśa̠-ttābhya̍ḥ ।
8) tābhya̠ḥ puna̠ḥ puna̠ stābhya̠ stābhya̠ḥ puna̍ḥ ।
9) puna̠-ssambha̍vitu̠gṃ̠ sambha̍vitu̠-mpuna̠ḥ puna̠-ssambha̍vitum ।
10) sambha̍vitu̠-nna na sambha̍vitu̠gṃ̠ sambha̍vitu̠-nna ।
10) sambha̍vitu̠miti̠ saṃ - bha̠vi̠tu̠m ।
11) nāśa̍knō daśaknō̠-nna nāśa̍knōt ।
12) a̠śa̠knō̠-thsa sō̍ 'śaknō daśaknō̠-thsaḥ ।
13) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
14) a̠bra̠vī̠ dṛ̠ddhnava̍ dṛ̠ddhnava̍ dabravī dabravī dṛ̠ddhnava̍t ।
15) ṛ̠ddhnava̠ didi dṛ̠ddhnava̍ dṛ̠ddhnava̠ dit ।
16) i-thsa sēdi-thsaḥ ।
17) sa yō ya-ssa sa yaḥ ।
18) yō mā̍ mā̠ yō yō mā̎ ।
19) mē̠ta i̠tō mā̍ mē̠taḥ ।
20) i̠taḥ puna̠ḥ puna̍ ri̠ta i̠taḥ puna̍ḥ ।
21) puna̍-ssañchi̠nava̍-thsañchi̠nava̠-tpuna̠ḥ puna̍-ssañchi̠nava̍t ।
22) sa̠ñchi̠nava̠ ditīti̍ sañchi̠nava̍-thsañchi̠nava̠ diti̍ ।
22) sa̠ñchi̠nava̠diti̍ saṃ - chi̠nava̍t ।
23) iti̠ ta-ntamitīti̠ tam ।
24) ta-ndē̠vā dē̠vā sta-nta-ndē̠vāḥ ।
25) dē̠vā-ssagṃ sa-ndē̠vā dē̠vā-ssam ।
26) sa ma̍chinva-nnachinva̠-nthsagṃ sa ma̍chinvann ।
27) a̠chi̠nva̠-ntata̠ statō̍ 'chinva-nnachinva̠-ntata̍ḥ ।
28) tatō̠ vai vai tata̠ statō̠ vai ।
29) vai tē tē vai vai tē ।
30) ta ā̎rdhnuva-nnārdhnuva̠-ntē ta ā̎rdhnuvann ।
31) ā̠rdhnu̠va̠n̠. ya-dyadā̎rdhnuva-nnārdhnuva̠n̠. yat ।
32) ya-thsa̠machi̍nva-nthsa̠machi̍nva̠n̠. ya-dya-thsa̠machi̍nvann ।
33) sa̠machi̍nva̠-nta-tta-thsa̠machi̍nva-nthsa̠machi̍nva̠-ntat ।
33) sa̠machi̍nva̠nniti̍ saṃ - achi̍nvann ।
34) tach chitya̍sya̠ chitya̍sya̠ ta-ttach chitya̍sya ।
35) chitya̍sya chitya̠tva-ñchi̍tya̠tva-ñchitya̍sya̠ chitya̍sya chitya̠tvam ।
36) chi̠tya̠tvaṃ yō yaśchi̍tya̠tva-ñchi̍tya̠tvaṃ yaḥ ।
36) chi̠tya̠tvamiti̍ chitya - tvam ।
37) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
38) ē̠vaṃ vi̠dvān. vi̠dvā nē̠va mē̠vaṃ vi̠dvān ।
39) vi̠dvā na̠gni ma̠gniṃ vi̠dvān. vi̠dvā na̠gnim ।
40) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
41) chi̠nu̠ta ṛ̠ddhnō tyṛ̠ddhnōti̍ chinu̠tē chi̍nu̠ta ṛ̠ddhnōti̍ ।
42) ṛ̠ddhnō tyē̠vaiva rdhnō tyṛ̠ddhnō tyē̠va ।
43) ē̠va kasmai̠ kasmā̍ ē̠vaiva kasmai̎ ।
44) kasmai̠ ka-ṅka-ṅkasmai̠ kasmai̠ kam ।
45) ka ma̠gni ra̠gniḥ ka-ṅka ma̠gniḥ ।
46) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
47) chī̠ya̠ta̠ itīti̍ chīyatē chīyata̠ iti̍ ।
48) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
49) ā̠hu̠ ra̠gni̠vā na̍gni̠vā nā̍hu rāhu ragni̠vān ।
50) a̠gni̠vā na̍sānyasā nyagni̠vā na̍gni̠vā na̍sāni ।
50) a̠gni̠vānitya̍gni - vān ।
॥ 8 ॥ (50/57)

1) a̠sā̠nī tītya̍sā nyasā̠ nīti̍ ।
2) iti̠ vai vā itīti̠ vai ।
3) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
4) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
5) chī̠ya̠tē̠ 'gni̠vā na̍gni̠vāg​ śchī̍yatē chīyatē 'gni̠vān ।
6) a̠gni̠vā nē̠vai vāgni̠vā na̍gni̠vā nē̠va ।
6) a̠gni̠vānitya̍gni - vān ।
7) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
8) bha̠va̠ti̠ kasmai̠ kasmai̍ bhavati bhavati̠ kasmai̎ ।
9) kasmai̠ ka-ṅka-ṅkasmai̠ kasmai̠ kam ।
10) ka ma̠gni ra̠gniḥ ka-ṅka ma̠gniḥ ।
11) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
12) chī̠ya̠ta̠ itīti̍ chīyatē chīyata̠ iti̍ ।
13) ityā̍hu rāhu̠ritī tyā̍huḥ ।
14) ā̠hu̠-rdē̠vā dē̠vā ā̍hu rāhu-rdē̠vāḥ ।
15) dē̠vā mā̍ mā dē̠vā dē̠vā mā̎ ।
16) mā̠ vē̠da̠n̠. vē̠da̠-nmā̠ mā̠ vē̠da̠nn ।
17) Vē̠da̠-nnitīti̍ vēdan. vēda̠-nniti̍ ।
18) iti̠ vai vā itīti̠ vai ।
19) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
20) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
21) chī̠ya̠tē̠ vi̠du-rvi̠du śchī̍yatē chīyatē vi̠duḥ ।
22) vi̠du rē̍na mēnaṃ vi̠du-rvi̠du rē̍nam ।
23) ē̠na̠-ndē̠vā dē̠vā ē̍na mēna-ndē̠vāḥ ।
24) dē̠vāḥ kasmai̠ kasmai̍ dē̠vā dē̠vāḥ kasmai̎ ।
25) kasmai̠ ka-ṅka-ṅkasmai̠ kasmai̠ kam ।
26) ka ma̠gni ra̠gniḥ ka-ṅka ma̠gniḥ ।
27) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
28) chī̠ya̠ta̠ itīti̍ chīyatē chīyata̠ iti̍ ।
29) ityā̍hu rāhu̠ritī tyā̍huḥ ।
30) ā̠hu̠-rgṛ̠hī gṛ̠hyā̍hu rāhu-rgṛ̠hī ।
31) gṛ̠hya̍sā nyasāni gṛ̠hī gṛ̠hya̍sāni ।
32) a̠sā̠nī tītya̍sā nyasā̠nīti̍ ।
33) iti̠ vai vā itīti̠ vai ।
34) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
35) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
36) chī̠ya̠tē̠ gṛ̠hī gṛ̠hī chī̍yatē chīyatē gṛ̠hī ।
37) gṛ̠hyē̍ vaiva gṛ̠hī gṛ̠hyē̍va ।
38) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
39) bha̠va̠ti̠ kasmai̠ kasmai̍ bhavati bhavati̠ kasmai̎ ।
40) kasmai̠ ka-ṅka-ṅkasmai̠ kasmai̠ kam ।
41) ka ma̠gni ra̠gniḥ ka-ṅka ma̠gniḥ ।
42) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
43) chī̠ya̠ta̠ itīti̍ chīyatē chīyata̠ iti̍ ।
44) ityā̍hu rāhu̠ritī tyā̍huḥ ।
45) ā̠hu̠ḥ pa̠śu̠mā-npa̍śu̠mā nā̍hu rāhuḥ paśu̠mān ।
46) pa̠śu̠mā na̍sā nyasāni paśu̠mā-npa̍śu̠mā na̍sāni ।
46) pa̠śu̠māniti̍ paśu - mān ।
47) a̠sā̠nī tītya̍sā nyasā̠nīti̍ ।
48) iti̠ vai vā itīti̠ vai ।
49) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
50) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
॥ 9 ॥ (50/52)

1) chī̠ya̠tē̠ pa̠śu̠mā-npa̍śu̠māg​ śchī̍yatē chīyatē paśu̠mān ।
2) pa̠śu̠mā nē̠vaiva pa̍śu̠mā-npa̍śu̠mā nē̠va ।
2) pa̠śu̠māniti̍ paśu - mān ।
3) ē̠va bha̍vati bhava tyē̠vaiva bha̍vati ।
4) bha̠va̠ti̠ kasmai̠ kasmai̍ bhavati bhavati̠ kasmai̎ ।
5) kasmai̠ ka-ṅka-ṅkasmai̠ kasmai̠ kam ।
6) ka ma̠gni ra̠gniḥ ka-ṅka ma̠gniḥ ।
7) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
8) chī̠ya̠ta̠ itīti̍ chīyatē chīyata̠ iti̍ ।
9) ityā̍hu rāhu̠ritī tyā̍huḥ ।
10) ā̠hu̠-ssa̠pta sa̠ptāhu̍ rāhu-ssa̠pta ।
11) sa̠pta mā̍ mā sa̠pta sa̠pta mā̎ ।
12) mā̠ puru̍ṣā̠ḥ puru̍ṣā mā mā̠ puru̍ṣāḥ ।
13) puru̍ṣā̠ upōpa̠ puru̍ṣā̠ḥ puru̍ṣā̠ upa̍ ।
14) upa̍ jīvān jīvā̠nupōpa̍ jīvān ।
15) jī̠vā̠ nitīti̍ jīvān jīvā̠niti̍ ।
16) iti̠ vai vā itīti̠ vai ।
17) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
18) a̠gni śchī̍yatē chīyatē̠ 'gni ra̠gni śchī̍yatē ।
19) chī̠ya̠tē̠ traya̠ straya̍ śchīyatē chīyatē̠ traya̍ḥ ।
20) traya̠ḥ prāñcha̠ḥ prāñcha̠ straya̠ straya̠ḥ prāñcha̍ḥ ।
21) prāñcha̠ straya̠ straya̠ḥ prāñcha̠ḥ prāñcha̠ straya̍ḥ ।
22) traya̍ḥ pra̠tyañcha̍ḥ pra̠tyañcha̠ straya̠ straya̍ḥ pra̠tyañcha̍ḥ ।
23) pra̠tyañcha̍ ā̠tmā ''tmā pra̠tyañcha̍ḥ pra̠tyañcha̍ ā̠tmā ।
24) ā̠tmā sa̍pta̠ma-ssa̍pta̠ma ā̠tmā ''tmā sa̍pta̠maḥ ।
25) sa̠pta̠ma ē̠tāva̍nta ē̠tāva̍nta-ssapta̠ma-ssa̍pta̠ma ē̠tāva̍ntaḥ ।
26) ē̠tāva̍nta ē̠vai vaitāva̍nta ē̠tāva̍nta ē̠va ।
27) ē̠vaina̍ mēna mē̠vai vaina̎m ।
28) ē̠na̠ ma̠muṣmi̍-nna̠muṣmi̍-nnēna mēna ma̠muṣminn̍ ।
29) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
30) lō̠ka upōpa̍ lō̠kē lō̠ka upa̍ ।
31) upa̍ jīvanti jīva̠-ntyupōpa̍ jīvanti ।
32) jī̠va̠nti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rjīvanti jīvanti pra̠jāpa̍tiḥ ।
33) pra̠jāpa̍ti ra̠gni ma̠gni-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠gnim ।
33) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
34) a̠gni ma̍chikīṣatā chikīṣatā̠gni ma̠gni ma̍chikīṣata ।
35) a̠chi̠kī̠ṣa̠ta̠ ta-nta ma̍chikīṣatā chikīṣata̠ tam ।
36) ta-mpṛ̍thi̠vī pṛ̍thi̠vī ta-nta-mpṛ̍thi̠vī ।
37) pṛ̠thi̠vya̍ bravī dabravī-tpṛthi̠vī pṛ̍thi̠vya̍ bravīt ।
38) a̠bra̠vī̠-nna nābra̍vī dabravī̠-nna ।
39) na mayi̠ mayi̠ na na mayi̍ ।
40) mayya̠gni ma̠gni-mmayi̠ mayya̠gnim ।
41) a̠gni-ñchē̎ṣyasē chēṣyasē̠ 'gni ma̠gni-ñchē̎ṣyasē ।
42) chē̠ṣya̠sē 'tyati̍ chēṣyasē chēṣya̠sē 'ti̍ ।
43) ati̍ mā̠ mā 'tyati̍ mā ।
44) mā̠ dha̠kṣya̠ti̠ dha̠kṣya̠ti̠ mā̠ mā̠ dha̠kṣya̠ti̠ ।
45) dha̠kṣya̠ti̠ sā sā dha̍kṣyati dhakṣyati̠ sā ।
46) sā tvā̎ tvā̠ sā sā tvā̎ ।
47) tvā̠ 'ti̠da̠hyamā̍nā 'tida̠hyamā̍nā tvā tvā 'tida̠hyamā̍nā ।
48) a̠ti̠da̠hyamā̍nā̠ vi vya̍tida̠hyamā̍nā 'tida̠hyamā̍nā̠ vi ।
48) a̠ti̠da̠hyamā̠nētya̍ti - da̠hyamā̍nā ।
49) vi dha̍viṣyē dhaviṣyē̠ vi vi dha̍viṣyē ।
50) dha̠vi̠ṣyē̠ sa sa dha̍viṣyē dhaviṣyē̠ saḥ ।
॥ 10 ॥ (50/53)

1) sa pāpī̍yā̠-npāpī̍yā̠-nthsa sa pāpī̍yān ।
2) pāpī̍yā-nbhaviṣyasi bhaviṣyasi̠ pāpī̍yā̠-npāpī̍yā-nbhaviṣyasi ।
3) bha̠vi̠ṣya̠sītīti̍ bhaviṣyasi bhaviṣya̠sīti̍ ।
4) iti̠ sa sa itīti̠ saḥ ।
5) sō̎ 'bravī dabravī̠-thsa sō̎ 'bravīt ।
6) a̠bra̠vī̠-ttathā̠ tathā̎ 'bravī dabravī̠-ttathā̎ ।
7) tathā̠ vai vai tathā̠ tathā̠ vai ।
8) vā a̠ha ma̠haṃ vai vā a̠ham ।
9) a̠ha-ṅka̍riṣyāmi kariṣyāmya̠ha ma̠ha-ṅka̍riṣyāmi ।
10) ka̠ri̠ṣyā̠mi̠ yathā̠ yathā̍ kariṣyāmi kariṣyāmi̠ yathā̎ ।
11) yathā̎ tvā tvā̠ yathā̠ yathā̎ tvā ।
12) tvā̠ na na tvā̎ tvā̠ na ।
13) nāti̍dha̠kṣya tya̍tidha̠kṣyati̠ na nāti̍dha̠kṣyati̍ ।
14) a̠ti̠dha̠kṣya tītī tya̍tidha̠kṣya tya̍tidha̠kṣyatīti̍ ।
14) a̠ti̠dha̠kṣyatītya̍ti - dha̠kṣyati̍ ।
15) iti̠ sa sa itīti̠ saḥ ।
16) sa i̠mā mi̠māgṃ sa sa i̠mām ।
17) i̠mā ma̠bhya̍bhīmā mi̠mā ma̠bhi ।
18) a̠bhya̍mṛśa damṛśa da̠bhyā̎(1̠)bhya̍mṛśat ।
19) a̠mṛ̠śa̠-tpra̠jāpa̍tiḥ pra̠jāpa̍ti ramṛśa damṛśa-tpra̠jāpa̍tiḥ ।
20) pra̠jāpa̍ti stvā tvā pra̠jāpa̍tiḥ pra̠jāpa̍ti stvā ।
20) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
21) tvā̠ sā̠da̠ya̠tu̠ sā̠da̠ya̠tu̠ tvā̠ tvā̠ sā̠da̠ya̠tu̠ ।
22) sā̠da̠ya̠tu̠ tayā̠ tayā̍ sādayatu sādayatu̠ tayā̎ ।
23) tayā̍ dē̠vata̍yā dē̠vata̍yā̠ tayā̠ tayā̍ dē̠vata̍yā ।
24) dē̠vata̍yā 'ṅgira̠sva da̍ṅgira̠sva-ddē̠vata̍yā dē̠vata̍yā 'ṅgira̠svat ।
25) a̠ṅgi̠ra̠sva-ddhru̠vā dhru̠vā 'ṅgi̍ra̠sva da̍ṅgira̠sva-ddhru̠vā ।
26) dhru̠vā sī̍da sīda dhru̠vā dhru̠vā sī̍da ।
27) sī̠dē tīti̍ sīda sī̠dēti̍ ।
28) itī̠mā mi̠mā mitītī̠mām ।
29) i̠mā mē̠vaivēmā mi̠mā mē̠va ।
30) ē̠vēṣṭa̍kā̠ miṣṭa̍kā mē̠vaivēṣṭa̍kām ।
31) iṣṭa̍kā-ṅkṛ̠tvā kṛ̠tvēṣṭa̍kā̠ miṣṭa̍kā-ṅkṛ̠tvā ।
32) kṛ̠tvōpōpa̍ kṛ̠tvā kṛ̠tvōpa̍ ।
33) upā̍dhattā dha̠ttō pōpā̍ dhatta ।
34) a̠dha̠ttā na̍tidāhā̠yā na̍tidāhāyā dhattā dha̠ttā na̍tidāhāya ।
35) ana̍tidāhāya̠ ya-dyadana̍tidāhā̠yā na̍tidāhāya̠ yat ।
35) ana̍tidāhā̠yētyana̍ti - dā̠hā̠ya̠ ।
36) ya-tprati̠ prati̠ ya-dya-tprati̍ ।
37) pratya̠gni ma̠gni-mprati̠ pratya̠gnim ।
38) a̠gni-ñchi̍nvī̠ta chi̍nvī̠tāgni ma̠gni-ñchi̍nvī̠ta ।
39) chi̠nvī̠ta ta-ttach chi̍nvī̠ta chi̍nvī̠ta tat ।
40) tada̠bhya̍bhi ta-ttada̠bhi ।
41) a̠bhi mṛ̍śē-nmṛśē da̠bhya̍bhi mṛ̍śēt ।
42) mṛ̠śē̠-tpra̠jāpa̍tiḥ pra̠jāpa̍ti-rmṛśē-nmṛśē-tpra̠jāpa̍tiḥ ।
43) pra̠jāpa̍ti stvā tvā pra̠jāpa̍tiḥ pra̠jāpa̍ti stvā ।
43) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
44) tvā̠ sā̠da̠ya̠tu̠ sā̠da̠ya̠tu̠ tvā̠ tvā̠ sā̠da̠ya̠tu̠ ।
45) sā̠da̠ya̠tu̠ tayā̠ tayā̍ sādayatu sādayatu̠ tayā̎ ।
46) tayā̍ dē̠vata̍yā dē̠vata̍yā̠ tayā̠ tayā̍ dē̠vata̍yā ।
47) dē̠vata̍yā 'ṅgira̠sva da̍ṅgira̠sva-ddē̠vata̍yā dē̠vata̍yā 'ṅgira̠svat ।
48) a̠ṅgi̠ra̠sva-ddhru̠vā dhru̠vā 'ṅgi̍ra̠sva da̍ṅgira̠sva-ddhru̠vā ।
49) dhru̠vā sī̍da sīda dhru̠vā dhru̠vā sī̍da ।
50) sī̠dē tīti̍ sīda sī̠dēti̍ ।
॥ 11 ॥ (50/54)

1) itī̠mā mi̠mā mitītī̠mām ।
2) i̠mā mē̠vaivēmā mi̠mā mē̠va ।
3) ē̠vēṣṭa̍kā̠ miṣṭa̍kā mē̠vaivēṣṭa̍kām ।
4) iṣṭa̍kā-ṅkṛ̠tvā kṛ̠tvēṣṭa̍kā̠ miṣṭa̍kā-ṅkṛ̠tvā ।
5) kṛ̠tvōpōpa̍ kṛ̠tvā kṛ̠tvōpa̍ ।
6) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
7) dha̠ttē 'na̍tidāhā̠yā na̍tidāhāya dhattē dha̠ttē 'na̍tidāhāya ।
8) ana̍tidāhāya pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ rana̍tidāhā̠yā na̍tidāhāya pra̠jāpa̍tiḥ ।
8) ana̍tidāhā̠yētyana̍ti - dā̠hā̠ya̠ ।
9) pra̠jāpa̍ti rakāmayatā kāmayata pra̠jāpa̍tiḥ pra̠jāpa̍ti rakāmayata ।
9) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
10) a̠kā̠ma̠ya̠ta̠ pra prākā̍mayatā kāmayata̠ pra ।
11) pra jā̍yēya jāyēya̠ pra pra jā̍yēya ।
12) jā̠yē̠yē tīti̍ jāyēya jāyē̠yēti̍ ।
13) iti̠ sa sa itīti̠ saḥ ।
14) sa ē̠ta mē̠tagṃ sa sa ē̠tam ।
15) ē̠ta mukhya̠ mukhya̍ mē̠ta mē̠ta mukhya̎m ।
16) ukhya̍ mapaśya dapaśya̠ dukhya̠ mukhya̍ mapaśyat ।
17) a̠pa̠śya̠-tta-nta ma̍paśya dapaśya̠-ttam ।
18) tagṃ sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-nta-ntagṃ sa̍ṃvathsa̠ram ।
19) sa̠ṃva̠thsa̠ra ma̍bibha rabibha-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra ma̍bibhaḥ ।
19) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
20) a̠bi̠bha̠ stata̠ statō̍ 'bibha rabibha̠ stata̍ḥ ।
21) tatō̠ vai vai tata̠ statō̠ vai ।
22) vai sa sa vai vai saḥ ।
23) sa pra pra sa sa pra ।
24) prājā̍yatā jāyata̠ pra prājā̍yata ।
25) a̠jā̠ya̠ta̠ tasmā̠-ttasmā̍ dajāyatā jāyata̠ tasmā̎t ।
26) tasmā̎-thsaṃvathsa̠ragṃ sa̍ṃvathsa̠ra-ntasmā̠-ttasmā̎-thsaṃvathsa̠ram ।
27) sa̠ṃva̠thsa̠ra-mbhā̠ryō̍ bhā̠rya̍-ssaṃvathsa̠ragṃ sa̍ṃvathsa̠ra-mbhā̠rya̍ḥ ।
27) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
28) bhā̠rya̍ḥ pra pra bhā̠ryō̍ bhā̠rya̍ḥ pra ।
29) praivaiva pra praiva ।
30) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
31) jā̠ya̠tē̠ ta-nta-ñjā̍yatē jāyatē̠ tam ।
32) taṃ vasa̍vō̠ vasa̍va̠ sta-ntaṃ vasa̍vaḥ ।
33) vasa̍vō 'bruva-nnabruva̠n̠. vasa̍vō̠ vasa̍vō 'bruvann ।
34) a̠bru̠va̠-npra prābru̍va-nnabruva̠-npra ।
35) pra tva-ntva-mpra pra tvam ।
36) tva ma̍janiṣṭhā ajaniṣṭhā̠ stva-ntva ma̍janiṣṭhāḥ ।
37) a̠ja̠ni̠ṣṭhā̠ va̠yaṃ va̠ya ma̍janiṣṭhā ajaniṣṭhā va̠yam ।
38) va̠ya-mpra pra va̠yaṃ va̠ya-mpra ।
39) pra jā̍yāmahai jāyāmahai̠ pra pra jā̍yāmahai ।
40) jā̠yā̠ma̠hā̠ itīti̍ jāyāmahai jāyāmahā̠ iti̍ ।
41) iti̠ ta-ntamitīti̠ tam ।
42) taṃ vasu̍bhyō̠ vasu̍bhya̠ sta-ntaṃ vasu̍bhyaḥ ।
43) vasu̍bhya̠ḥ pra pra vasu̍bhyō̠ vasu̍bhya̠ḥ pra ।
43) vasu̍bhya̠ iti̠ vasu̍ - bhya̠ḥ ।
44) prāya̍chCha dayachCha̠-tpra prāya̍chChat ।
45) a̠ya̠chCha̠-tta-nta ma̍yachCha dayachCha̠-ttam ।
46) ta-ntrīṇi̠ trīṇi̠ ta-nta-ntrīṇi̍ ।
47) trīṇyahā̠ nyahā̍ni̠ trīṇi̠ trīṇyahā̍ni ।
48) ahā̎ nyabibharu rabibharu̠ rahā̠ nyahā̎ nyabibharuḥ ।
49) a̠bi̠bha̠ru̠ stēna̠ tēnā̍bibharu rabibharu̠ stēna̍ ।
50) tēna̠ trīṇi̠ trīṇi̠ tēna̠ tēna̠ trīṇi̍ ।
॥ 12 ॥ (50/55)

1) trīṇi̍ cha cha̠ trīṇi̠ trīṇi̍ cha ।
2) cha̠ śa̠tāni̍ śa̠tāni̍ cha cha śa̠tāni̍ ।
3) śa̠tā nyasṛ̍ja̠ntā sṛ̍janta śa̠tāni̍ śa̠tā nyasṛ̍janta ।
4) asṛ̍janta̠ traya̍strigṃśata̠-ntraya̍strigṃśata̠ masṛ̍ja̠ntā sṛ̍janta̠ traya̍strigṃśatam ।
5) traya̍strigṃśata-ñcha cha̠ traya̍strigṃśata̠-ntraya̍strigṃśata-ñcha ।
5) traya̍strigṃśata̠miti̠ traya̍ḥ - tri̠gṃ̠śa̠ta̠m ।
6) cha̠ tasmā̠-ttasmā̎ch cha cha̠ tasmā̎t ।
7) tasmā̎-ttrya̠ha-ntrya̠ha-ntasmā̠-ttasmā̎-ttrya̠ham ।
8) trya̠ha-mbhā̠ryō̍ bhā̠rya̍ strya̠ha-ntrya̠ha-mbhā̠rya̍ḥ ।
8) trya̠hamiti̍ tri - a̠ham ।
9) bhā̠rya̍ḥ pra pra bhā̠ryō̍ bhā̠rya̍ḥ pra ।
10) praivaiva pra praiva ।
11) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
12) jā̠ya̠tē̠ tāg​ stān jā̍yatē jāyatē̠ tān ।
13) tā-nru̠drā ru̠drā stāg​ stā-nru̠drāḥ ।
14) ru̠drā a̍bruva-nnabruva-nru̠drā ru̠drā a̍bruvann ।
15) a̠bru̠va̠-npra prābru̍va-nnabruva̠-npra ।
16) pra yū̠yaṃ yū̠ya-mpra pra yū̠yam ।
17) yū̠ya ma̍janiḍhva majaniḍhvaṃ yū̠yaṃ yū̠ya ma̍janiḍhvam ।
18) a̠ja̠ni̠ḍhva̠ṃ va̠yaṃ va̠ya ma̍janiḍhva majaniḍhvaṃ va̠yam ।
19) va̠ya-mpra pra va̠yaṃ va̠ya-mpra ।
20) pra jā̍yāmahai jāyāmahai̠ pra pra jā̍yāmahai ।
21) jā̠yā̠ma̠hā̠ itīti̍ jāyāmahai jāyāmahā̠ iti̍ ।
22) iti̠ ta-nta mitīti̠ tam ।
23) tagṃ ru̠drēbhyō̍ ru̠drēbhya̠ sta-ntagṃ ru̠drēbhya̍ḥ ।
24) ru̠drēbhya̠ḥ pra pra ru̠drēbhyō̍ ru̠drēbhya̠ḥ pra ।
25) prāya̍chCha-nnayachCha̠-npra prāya̍chChann ।
26) a̠ya̠chCha̠-nta-nta ma̍yachCha-nnayachCha̠-ntam ।
27) tagṃ ṣa-ṭthṣa-ṭta-ntagṃ ṣaṭ ।
28) ṣaḍahā̠ nyahā̍ni̠ ṣa-ṭthṣaḍahā̍ni ।
29) ahā̎ nyabibharu rabibharu̠ rahā̠ nyahā̎ nyabibharuḥ ।
30) a̠bi̠bha̠ru̠ stēna̠ tēnā̍bibharu rabibharu̠ stēna̍ ।
31) tēna̠ trīṇi̠ trīṇi̠ tēna̠ tēna̠ trīṇi̍ ।
32) trīṇi̍ cha cha̠ trīṇi̠ trīṇi̍ cha ।
33) cha̠ śa̠tāni̍ śa̠tāni̍ cha cha śa̠tāni̍ ।
34) śa̠tānya sṛ̍ja̠ntā sṛ̍janta śa̠tāni̍ śa̠tānya sṛ̍janta ।
35) asṛ̍janta̠ traya̍strigṃśata̠-ntraya̍strigṃśata̠ masṛ̍ja̠ntā sṛ̍janta̠ traya̍strigṃśatam ।
36) traya̍strigṃśata-ñcha cha̠ traya̍strigṃśata̠-ntraya̍strigṃśata-ñcha ।
36) traya̍strigṃśata̠miti̠ traya̍ḥ - tri̠gṃ̠śa̠ta̠m ।
37) cha̠ tasmā̠-ttasmā̎ch cha cha̠ tasmā̎t ।
38) tasmā̎ thṣaḍa̠hagṃ ṣa̍ḍa̠ha-ntasmā̠-ttasmā̎-thṣaḍa̠ham ।
39) ṣa̠ḍa̠ha-mbhā̠ryō̍ bhā̠rya̍ ṣṣaḍa̠hagṃ ṣa̍ḍa̠ha-mbhā̠rya̍ḥ ।
39) ṣa̠ḍa̠hamiti̍ ṣaṭ - a̠ham ।
40) bhā̠rya̍ḥ pra pra bhā̠ryō̍ bhā̠rya̍ḥ pra ।
41) praivaiva pra praiva ।
42) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
43) jā̠ya̠tē̠ tāg​ stān jā̍yatē jāyatē̠ tān ।
44) tānā̍di̠tyā ā̍di̠tyā stāg​ stānā̍di̠tyāḥ ।
45) ā̠di̠tyā a̍bruva-nnabruva-nnādi̠tyā ā̍di̠tyā a̍bruvann ।
46) a̠bru̠va̠-npra prābru̍va-nnabruva̠-npra ।
47) pra yū̠yaṃ yū̠ya-mpra pra yū̠yam ।
48) yū̠ya ma̍janiḍhva majaniḍhvaṃ yū̠yaṃ yū̠ya ma̍janiḍhvam ।
49) a̠ja̠ni̠ḍhva̠ṃ va̠yaṃ va̠ya ma̍janiḍhva majaniḍhvaṃ va̠yam ।
50) va̠ya-mpra pra va̠yaṃ va̠ya-mpra ।
॥ 13 ॥ (50/54)

1) pra jā̍yāmahai jāyāmahai̠ pra pra jā̍yāmahai ।
2) jā̠yā̠ma̠hā̠ itīti̍ jāyāmahai jāyāmahā̠ iti̍ ।
3) iti̠ ta-nta mitīti̠ tam ।
4) ta mā̍di̠tyēbhya̍ ādi̠tyēbhya̠ sta-nta mā̍di̠tyēbhya̍ḥ ।
5) ā̠di̠tyēbhya̠ḥ pra prādi̠tyēbhya̍ ādi̠tyēbhya̠ḥ pra ।
6) prāya̍chCha-nnayachCha̠-npra prāya̍chChann ।
7) a̠ya̠chCha̠-nta-nta ma̍yachCha-nnayachCha̠-ntam ।
8) ta-ndvāda̍śa̠ dvāda̍śa̠ ta-nta-ndvāda̍śa ।
9) dvāda̠śāhā̠ nyahā̍ni̠ dvāda̍śa̠ dvāda̠śāhā̍ni ।
10) ahā̎ nyabibharu rabibharu̠ rahā̠ nyahā̎ nyabibharuḥ ।
11) a̠bi̠bha̠ru̠ stēna̠ tēnā̍bibharu rabibharu̠ stēna̍ ।
12) tēna̠ trīṇi̠ trīṇi̠ tēna̠ tēna̠ trīṇi̍ ।
13) trīṇi̍ cha cha̠ trīṇi̠ trīṇi̍ cha ।
14) cha̠ śa̠tāni̍ śa̠tāni̍ cha cha śa̠tāni̍ ।
15) śa̠tānya sṛ̍ja̠ntā sṛ̍janta śa̠tāni̍ śa̠tānya sṛ̍janta ।
16) asṛ̍janta̠ traya̍strigṃśata̠-ntraya̍strigṃśata̠ masṛ̍ja̠ntā sṛ̍janta̠ traya̍strigṃśatam ।
17) traya̍strigṃśata-ñcha cha̠ traya̍strigṃśata̠-ntraya̍strigṃśata-ñcha ।
17) traya̍strigṃśata̠miti̠ traya̍ḥ - tri̠gṃ̠śa̠ta̠m ।
18) cha̠ tasmā̠-ttasmā̎ch cha cha̠ tasmā̎t ।
19) tasmā̎-ddvādaśā̠ha-ndvā̍daśā̠ha-ntasmā̠-ttasmā̎-ddvādaśā̠ham ।
20) dvā̠da̠śā̠ha-mbhā̠ryō̍ bhā̠ryō̎ dvādaśā̠ha-ndvā̍daśā̠ha-mbhā̠rya̍ḥ ।
20) dvā̠da̠śā̠hamiti̍ dvādaśa - a̠ham ।
21) bhā̠rya̍ḥ pra pra bhā̠ryō̍ bhā̠rya̍ḥ pra ।
22) praivaiva pra praiva ।
23) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
24) jā̠ya̠tē̠ tēna̠ tēna̍ jāyatē jāyatē̠ tēna̍ ।
25) tēna̠ vai vai tēna̠ tēna̠ vai ।
26) vai tē tē vai vai tē ।
27) tē sa̠hasragṃ̍ sa̠hasra̠-ntē tē sa̠hasra̎m ।
28) sa̠hasra̍ masṛjantā sṛjanta sa̠hasragṃ̍ sa̠hasra̍ masṛjanta ।
29) a̠sṛ̠ja̠ntō̠khā mu̠khā ma̍sṛjantā sṛjantō̠khām ।
30) u̠khāgṃ sa̍hasrata̠mīgṃ sa̍hasrata̠mī mu̠khā mu̠khāgṃ sa̍hasrata̠mīm ।
31) sa̠ha̠sra̠ta̠mīṃ yō ya-ssa̍hasrata̠mīgṃ sa̍hasrata̠mīṃ yaḥ ।
31) sa̠ha̠sra̠ta̠mīmiti̍ sahasra - ta̠mīm ।
32) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
33) ē̠va mukhya̠ mukhya̍ mē̠va mē̠va mukhya̎m ।
34) ukhyagṃ̍ sāha̠sragṃ sā̍ha̠sra mukhya̠ mukhyagṃ̍ sāha̠sram ।
35) sā̠ha̠sraṃ vēda̠ vēda̍ sāha̠sragṃ sā̍ha̠sraṃ vēda̍ ।
36) vēda̠ pra pra vēda̠ vēda̠ pra ।
37) pra sa̠hasragṃ̍ sa̠hasra̠-mpra pra sa̠hasra̎m ।
38) sa̠hasra̍-mpa̠śū-npa̠śū-nthsa̠hasragṃ̍ sa̠hasra̍-mpa̠śūn ।
39) pa̠śū nā̎pnō tyāpnōti pa̠śū-npa̠śū nā̎pnōti ।
40) ā̠pnō̠tītyā̎pnōti ।
॥ 14 ॥ (40/43)
॥ a. 2 ॥

1) yaju̍ṣā̠ vai vai yaju̍ṣā̠ yaju̍ṣā̠ vai ।
2) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
3) ē̠ṣā kri̍yatē kriyata ē̠ṣaiṣā kri̍yatē ।
4) kri̠ya̠tē̠ yaju̍ṣā̠ yaju̍ṣā kriyatē kriyatē̠ yaju̍ṣā ।
5) yaju̍ṣā pachyatē pachyatē̠ yaju̍ṣā̠ yaju̍ṣā pachyatē ।
6) pa̠chya̠tē̠ yaju̍ṣā̠ yaju̍ṣā pachyatē pachyatē̠ yaju̍ṣā ।
7) yaju̍ṣā̠ vi vi yaju̍ṣā̠ yaju̍ṣā̠ vi ।
8) vi mu̍chyatē muchyatē̠ vi vi mu̍chyatē ।
9) mu̠chya̠tē̠ ya-dya-nmu̍chyatē muchyatē̠ yat ।
10) yadu̠khōkhā ya-dyadu̠khā ।
11) u̠khā sā sōkhōkhā sā ।
12) sā vai vai sā sā vai ।
13) vā ē̠ṣaiṣā vai vā ē̠ṣā ।
14) ē̠ṣai tar-hyē̠tar-hyē̠ṣai ṣaitar​hi̍ ।
15) ē̠tar​hi̍ yā̠tayā̎mnī yā̠tayā̎ mnyē̠tar-hyē̠tar​hi̍ yā̠tayā̎mnī ।
16) yā̠tayā̎mnī̠ sā sā yā̠tayā̎mnī yā̠tayā̎mnī̠ sā ।
16) yā̠tayā̠mnīti̍ yā̠ta - yā̠mnī̠ ।
17) sā na na sā sā na ।
18) na puna̠ḥ puna̠-rna na puna̍ḥ ।
19) puna̍ḥ pra̠yujyā̎ pra̠yujyā̠ puna̠ḥ puna̍ḥ pra̠yujyā̎ ।
20) pra̠yujyētīti̍ pra̠yujyā̎ pra̠yujyēti̍ ।
20) pra̠yujyēti̍ pra - yujyā̎ ।
21) ityā̍hu rāhu̠ritī tyā̍huḥ ।
22) ā̠hu̠ ragnē 'gna̍ āhu rāhu̠ ragnē̎ ।
23) agnē̍ yu̠kṣva yu̠kṣvāgnē 'gnē̍ yu̠kṣva ।
24) yu̠kṣvā hi hi yu̠kṣva yu̠kṣvā hi ।
25) hi yē yē hi hi yē ।
26) yē tava̠ tava̠ yē yē tava̍ ।
27) tava̍ yu̠kṣva yu̠kṣva tava̠ tava̍ yu̠kṣva ।
28) yu̠kṣvā hi hi yu̠kṣva yu̠kṣvā hi ।
29) hi dē̍va̠hūta̍mā-ndēva̠hūta̍mā̠n̠. hi hi dē̍va̠hūta̍mān ।
30) dē̠va̠hūta̍mā̠gṃ̠ itīti̍ dēva̠hūta̍mā-ndēva̠hūta̍mā̠gṃ̠ iti̍ ।
30) dē̠va̠hūta̍mā̠niti̍ dēva - hūta̍mān ।
31) ityu̠khāyā̍ mu̠khāyā̠ mitī tyu̠khāyā̎m ।
32) u̠khāyā̎-ñjuhōti juhō tyu̠khāyā̍ mu̠khāyā̎-ñjuhōti ।
33) ju̠hō̠ti̠ tēna̠ tēna̍ juhōti juhōti̠ tēna̍ ।
34) tēnai̠ vaiva tēna̠ tēnai̠va ।
35) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
36) ē̠nā̠-mpuna̠ḥ puna̍ rēnā mēnā̠-mpuna̍ḥ ।
37) puna̠ḥ pra pra puna̠ḥ puna̠ḥ pra ।
38) pra yu̍ṅktē yuṅktē̠ pra pra yu̍ṅktē ।
39) yu̠ṅktē̠ tēna̠ tēna̍ yuṅktē yuṅktē̠ tēna̍ ।
40) tēnā yā̍tayā̠ mnyayā̍tayā̠mnī tēna̠ tēnāyā̍tayā̠mnī ।
41) ayā̍tayā̠mnī yō yō 'yā̍tayā̠ mnyayā̍tayā̠mnī yaḥ ।
41) ayā̍tayā̠mnītyayā̍ta - yā̠mnī̠ ।
42) yō vai vai yō yō vai ।
43) vā a̠gni ma̠gniṃ vai vā a̠gnim ।
44) a̠gniṃ yōgē̠ yōgē̠ 'gni ma̠gniṃ yōgē̎ ।
45) yōga̠ āga̍ta̠ āga̍tē̠ yōgē̠ yōga̠ āga̍tē ।
46) āga̍tē yu̠nakti̍ yu̠naktyā ga̍ta̠ āga̍tē yu̠nakti̍ ।
46) āga̍ta̠ ityā - ga̠tē̠ ।
47) yu̠nakti̍ yu̠ṅktē yu̠ṅktē yu̠nakti̍ yu̠nakti̍ yu̠ṅktē ।
48) yu̠ṅktē yu̍ñjā̠nēṣu̍ yuñjā̠nēṣu̍ yu̠ṅktē yu̠ṅktē yu̍ñjā̠nēṣu̍ ।
49) yu̠ñjā̠nē ṣvagnē 'gnē̍ yuñjā̠nēṣu̍ yuñjā̠nē ṣvagnē̎ ।
50) agnē̍ yu̠kṣva yu̠kṣvāgnē 'gnē̍ yu̠kṣva ।
॥ 15 ॥ (50/55)

1) yu̠kṣvā hi hi yu̠kṣva yu̠kṣvā hi ।
2) hi yē yē hi hi yē ।
3) yē tava̠ tava̠ yē yē tava̍ ।
4) tava̍ yu̠kṣva yu̠kṣva tava̠ tava̍ yu̠kṣva ।
5) yu̠kṣvā hi hi yu̠kṣva yu̠kṣvā hi ।
6) hi dē̍va̠hūta̍mā-ndēva̠hūta̍mā̠n̠. hi hi dē̍va̠hūta̍mān ।
7) dē̠va̠hūta̍mā̠gṃ̠ itīti̍ dēva̠hūta̍mā-ndēva̠hūta̍mā̠gṃ̠ iti̍ ।
7) dē̠va̠hūta̍mā̠niti̍ dēva - hūta̍mān ।
8) ityā̍hā̠hē tītyā̍ha ।
9) ā̠hai̠ṣa ē̠ṣa ā̍hā hai̠ṣaḥ ।
10) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
11) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
12) a̠gnē-ryōgō̠ yōgō̠ 'gnē ra̠gnē-ryōga̍ḥ ।
13) yōga̠ stēna̠ tēna̠ yōgō̠ yōga̠ stēna̍ ।
14) tēnai̠ vaiva tēna̠ tēnai̠va ।
15) ē̠vaina̍ mēna mē̠vai vaina̎m ।
16) ē̠na̠ṃ yu̠na̠kti̠ yu̠na̠ktyē̠na̠ mē̠na̠ṃ yu̠na̠kti̠ ।
17) yu̠na̠kti̠ yu̠ṅktē yu̠ṅktē yu̍nakti yunakti yu̠ṅktē ।
18) yu̠ṅktē yu̍ñjā̠nēṣu̍ yuñjā̠nēṣu̍ yu̠ṅktē yu̠ṅktē yu̍ñjā̠nēṣu̍ ।
19) yu̠ñjā̠nēṣu̍ brahmavā̠dinō̎ brahmavā̠dinō̍ yuñjā̠nēṣu̍ yuñjā̠nēṣu̍ brahmavā̠dina̍ḥ ।
20) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
20) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
21) va̠da̠nti̠ nyā̎(1̠)-nnya̍ṃ. vadanti vadanti̠ nyaṃ̍ ।
22) nya̍ṃ ṃa̠gni ra̠gni-rnyā̎(1̠)-nnya̍ṃ ṃa̠gniḥ ।
23) a̠gni śchē̍ta̠vyā(3) śchē̍ta̠vyā(3) a̠gni ra̠gni śchē̍ta̠vyā(3)ḥ ।
24) chē̠ta̠vyā(3) u̍ttā̠nā(3) u̍ttā̠nā(3) śchē̍ta̠vyā(3) śchē̍ta̠vyā(3) u̍ttā̠nā(3)ḥ ।
25) u̠ttā̠nā(3) itītyu̍ttā̠nā(3) u̍ttā̠nā(3) iti̍ ।
25) u̠ttā̠nā(3) ityu̍t - tā̠nā(3)ḥ ।
26) iti̠ vaya̍sā̠ṃ vaya̍sā̠ mitīti̠ vaya̍sām ।
27) vaya̍sā̠ṃ vai vai vaya̍sā̠ṃ vaya̍sā̠ṃ vai ।
28) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
29) ē̠ṣa pra̍ti̠mayā̎ prati̠mayai̠ṣa ē̠ṣa pra̍ti̠mayā̎ ।
30) pra̠ti̠mayā̍ chīyatē chīyatē prati̠mayā̎ prati̠mayā̍ chīyatē ।
30) pra̠ti̠mayēti̍ prati - mayā̎ ।
31) chī̠ya̠tē̠ ya-dyach chī̍yatē chīyatē̠ yat ।
32) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
33) a̠gni-rya-dyada̠gni ra̠gni-ryat ।
34) ya-nnya̍ñcha̠-nnya̍ñcha̠ṃ ya-dya-nnya̍ñcham ।
35) nya̍ñcha-ñchinu̠yāch chi̍nu̠yā-nnya̍ñcha̠-nnya̍ñcha-ñchinu̠yāt ।
36) chi̠nu̠yā-tpṛ̍ṣṭi̠taḥ pṛ̍ṣṭi̠ta śchi̍nu̠yāch chi̍nu̠yā-tpṛ̍ṣṭi̠taḥ ।
37) pṛ̠ṣṭi̠ta ē̍na mēna-mpṛṣṭi̠taḥ pṛ̍ṣṭi̠ta ē̍nam ।
38) ē̠na̠ māhu̍taya̠ āhu̍taya ēna mēna̠ māhu̍tayaḥ ।
39) āhu̍taya ṛchChēyur-ṛchChēyu̠ rāhu̍taya̠ āhu̍taya ṛchChēyuḥ ।
39) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
40) ṛ̠chChē̠yu̠-rya-dyadṛ̍chChēyur-ṛchChēyu̠-ryat ।
41) yadu̍ttā̠na mu̍ttā̠naṃ ya-dyadu̍ttā̠nam ।
42) u̠ttā̠na-nna nōttā̠na mu̍ttā̠na-nna ।
42) u̠ttā̠namityu̍t - tā̠nam ।
43) na pati̍tu̠-mpati̍tu̠-nna na pati̍tum ।
44) pati̍tugṃ śaknuyā chChaknuyā̠-tpati̍tu̠-mpati̍tugṃ śaknuyāt ।
45) śa̠knu̠yā̠ dasu̍va̠rgyō 'su̍vargya-śśaknuyā chChaknuyā̠ dasu̍vargyaḥ ।
46) asu̍vargyō 'syā̠syā su̍va̠rgyō 'su̍vargyō 'sya ।
46) asu̍vargya̠ ityasu̍vaḥ - gya̠ḥ ।
47) a̠sya̠ syā̠-thsyā̠da̠ syā̠sya̠ syā̠t ।
48) syā̠-tprā̠chīna̍-mprā̠chīnagg̍ syā-thsyā-tprā̠chīna̎m ।
49) prā̠chīna̍ muttā̠na mu̍ttā̠na-mprā̠chīna̍-mprā̠chīna̍ muttā̠nam ।
50) u̠ttā̠na-mpu̍ruṣaśī̠r̠ṣa-mpu̍ruṣaśī̠r̠ṣa mu̍ttā̠na mu̍ttā̠na-mpu̍ruṣaśī̠r̠ṣam ।
50) u̠ttā̠namityu̍t - tā̠nam ।
॥ 16 ॥ (50/58)

1) pu̠ru̠ṣa̠śī̠r̠ṣa mupōpa̍ puruṣaśī̠r̠ṣa-mpu̍ruṣaśī̠r̠ṣa mupa̍ ।
1) pu̠ru̠ṣa̠śī̠r̠ṣamiti̍ puruṣa - śī̠r̠ṣam ।
2) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
3) da̠dhā̠ti̠ mu̠kha̠tō mu̍kha̠tō da̍dhāti dadhāti mukha̠taḥ ।
4) mu̠kha̠ta ē̠vaiva mu̍kha̠tō mu̍kha̠ta ē̠va ।
5) ē̠vaina̍ mēna mē̠vai vaina̎m ।
6) ē̠na̠ māhu̍taya̠ āhu̍taya ēna mēna̠ māhu̍tayaḥ ।
7) āhu̍taya ṛchCha-ntyṛchCha̠-ntyāhu̍taya̠ āhu̍taya ṛchChanti ।
7) āhu̍taya̠ ityā - hu̠ta̠ya̠ḥ ।
8) ṛ̠chCha̠nti̠ na na rchCha̍-ntyṛchChanti̠ na ।
9) nōttā̠na mu̍ttā̠na-nna nōttā̠nam ।
10) u̠ttā̠na-ñchi̍nutē chinuta uttā̠na mu̍ttā̠na-ñchi̍nutē ।
10) u̠ttā̠namityu̍t - tā̠nam ।
11) chi̠nu̠tē̠ su̠va̠rgya̍-ssuva̠rgya̍ śchinutē chinutē suva̠rgya̍ḥ ।
12) su̠va̠rgyō̎ 'syāsya suva̠rgya̍-ssuva̠rgyō̎ 'sya ।
12) su̠va̠rgya̍ iti̍ suvaḥ - gya̍ḥ ।
13) a̠sya̠ bha̠va̠ti̠ bha̠va̠ tya̠syā̠sya̠ bha̠va̠ti̠ ।
14) bha̠va̠ti̠ sau̠ryā sau̠ryā bha̍vati bhavati sau̠ryā ।
15) sau̠ryā ju̍hōti juhōti sau̠ryā sau̠ryā ju̍hōti ।
16) ju̠hō̠ti̠ chakṣu̠ śchakṣu̍-rjuhōti juhōti̠ chakṣu̍ḥ ।
17) chakṣu̍ rē̠vaiva chakṣu̠ śchakṣu̍ rē̠va ।
18) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
19) a̠smi̠-nprati̠ pratya̍smi-nnasmi̠-nprati̍ ।
20) prati̍ dadhāti dadhāti̠ prati̠ prati̍ dadhāti ।
21) da̠dhā̠ti̠ dvi-rdvi-rda̍dhāti dadhāti̠ dviḥ ।
22) dvi-rju̍hōti juhōti̠ dvi-rdvi-rju̍hōti ।
23) ju̠hō̠ti̠ dvē dvē ju̍hōti juhōti̠ dvē ।
24) dvē hi hi dvē dvē hi ।
24) dvē iti̠ dvē ।
25) hi chakṣu̍ṣī̠ chakṣu̍ṣī̠ hi hi chakṣu̍ṣī ।
26) chakṣu̍ṣī samā̠nyā sa̍mā̠nyā chakṣu̍ṣī̠ chakṣu̍ṣī samā̠nyā ।
26) chakṣu̍ṣī̠ iti̠ chakṣu̍ṣī ।
27) sa̠mā̠nyā ju̍hōti juhōti samā̠nyā sa̍mā̠nyā ju̍hōti ।
28) ju̠hō̠ti̠ sa̠mā̠nagṃ sa̍mā̠na-ñju̍hōti juhōti samā̠nam ।
29) sa̠mā̠nagṃ hi hi sa̍mā̠nagṃ sa̍mā̠nagṃ hi ।
30) hi chakṣu̠ śchakṣu̠r̠ hi hi chakṣu̍ḥ ।
31) chakṣu̠-ssamṛ̍ddhyai̠ samṛ̍ddhyai̠ chakṣu̠ śchakṣu̠-ssamṛ̍ddhyai ।
32) samṛ̍ddhyai dēvāsu̠rā dē̍vāsu̠rā-ssamṛ̍ddhyai̠ samṛ̍ddhyai dēvāsu̠rāḥ ।
32) samṛ̍ddhyā̠ iti̠ saṃ - ṛ̠ddhyai̠ ।
33) dē̠vā̠su̠rā-ssaṃya̍ttā̠-ssaṃya̍ttā dēvāsu̠rā dē̍vāsu̠rā-ssaṃya̍ttāḥ ।
33) dē̠vā̠su̠rā iti̍ dēva - a̠su̠rāḥ ।
34) saṃya̍ttā āsa-nnāsa̠-nthsaṃya̍ttā̠-ssaṃya̍ttā āsann ।
34) saṃya̍ttā̠ iti̠ saṃ - ya̠ttā̠ḥ ।
35) ā̠sa̠-ntē ta ā̍sa-nnāsa̠-ntē ।
36) tē vā̠maṃ vā̠ma-ntē tē vā̠mam ।
37) vā̠maṃ vasu̠ vasu̍ vā̠maṃ vā̠maṃ vasu̍ ।
38) vasu̠ sagṃ saṃ vasu̠ vasu̠ sam ।
39) sa-nni ni sagṃ sa-nni ।
40) nya̍dadhatā dadhata̠ ni nya̍dadhata ।
41) a̠da̠dha̠ta̠ ta-ttada̍dadhatā dadhata̠ tat ।
42) ta-ddē̠vā dē̠vā sta-tta-ddē̠vāḥ ।
43) dē̠vā vā̍ma̠bhṛtā̍ vāma̠bhṛtā̍ dē̠vā dē̠vā vā̍ma̠bhṛtā̎ ।
44) vā̠ma̠bhṛtā̍ 'vṛñjatā vṛñjata vāma̠bhṛtā̍ vāma̠bhṛtā̍ 'vṛñjata ।
44) vā̠ma̠bhṛtēti̍ vāma - bhṛtā̎ ।
45) a̠vṛ̠ñja̠ta̠ ta-ttada̍vṛñjatā vṛñjata̠ tat ।
46) ta-dvā̍ma̠bhṛtō̍ vāma̠bhṛta̠ sta-tta-dvā̍ma̠bhṛta̍ḥ ।
47) vā̠ma̠bhṛtō̍ vāmabhṛ̠ttvaṃ vā̍mabhṛ̠ttvaṃ vā̍ma̠bhṛtō̍ vāma̠bhṛtō̍ vāmabhṛ̠ttvam ।
47) vā̠ma̠bhṛta̠ iti̍ vāma - bhṛta̍ḥ ।
48) vā̠ma̠bhṛ̠ttvaṃ ya-dya-dvā̍mabhṛ̠ttvaṃ vā̍mabhṛ̠ttvaṃ yat ।
48) vā̠ma̠bhṛ̠ttvamiti̍ vāmabhṛt - tvam ।
49) ya-dvā̍ma̠bhṛta̍ṃ vāma̠bhṛta̠ṃ ya-dya-dvā̍ma̠bhṛta̎m ।
50) vā̠ma̠bhṛta̍ mupa̠dadhā̎ tyupa̠dadhā̍ti vāma̠bhṛta̍ṃ vāma̠bhṛta̍ mupa̠dadhā̍ti ।
50) vā̠ma̠bhṛta̠miti̍ vāma - bhṛta̎m ।
51) u̠pa̠dadhā̍ti vā̠maṃ vā̠ma mu̍pa̠dadhā̎ tyupa̠dadhā̍ti vā̠mam ।
51) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
52) vā̠ma mē̠vaiva vā̠maṃ vā̠ma mē̠va ।
53) ē̠va tayā̠ tayai̠ vaiva tayā̎ ।
54) tayā̠ vasu̠ vasu̠ tayā̠ tayā̠ vasu̍ ।
55) vasu̠ yaja̍mānō̠ yaja̍mānō̠ vasu̠ vasu̠ yaja̍mānaḥ ।
56) yaja̍mānō̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya̠ yaja̍mānō̠ yaja̍mānō̠ bhrātṛ̍vyasya ।
57) bhrātṛ̍vyasya vṛṅktē vṛṅktē̠ bhrātṛ̍vyasya̠ bhrātṛ̍vyasya vṛṅktē ।
58) vṛ̠ṅktē̠ hira̍ṇyamūrdhnī̠ hira̍ṇyamūrdhnī vṛṅktē vṛṅktē̠ hira̍ṇyamūrdhnī ।
59) hira̍ṇyamūrdhnī bhavati bhavati̠ hira̍ṇyamūrdhnī̠ hira̍ṇyamūrdhnī bhavati ।
59) hira̍ṇyamū̠rdhnīti̠ hira̍ṇya - mū̠rdhnī̠ ।
60) bha̠va̠ti̠ jyōti̠-rjyōti̍-rbhavati bhavati̠ jyōti̍ḥ ।
61) jyōti̠-rvai vai jyōti̠-rjyōti̠-rvai ।
62) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
63) hira̍ṇya̠-ñjyōti̠-rjyōti̠r̠ hira̍ṇya̠gṃ̠ hira̍ṇya̠-ñjyōti̍ḥ ।
64) jyōti̍-rvā̠maṃ vā̠ma-ñjyōti̠-rjyōti̍-rvā̠mam ।
65) vā̠ma-ñjyōti̍ṣā̠ jyōti̍ṣā vā̠maṃ vā̠ma-ñjyōti̍ṣā ।
66) jyōti̍ ṣai̠vaiva jyōti̍ṣā̠ jyōti̍ṣai̠va ।
67) ē̠vāsyā̎ syai̠vai vāsya̍ ।
68) a̠sya̠ jyōti̠-rjyōti̍ra syāsya̠ jyōti̍ḥ ।
69) jyōti̍-rvā̠maṃ vā̠ma-ñjyōti̠-rjyōti̍-rvā̠mam ।
70) vā̠maṃ vṛ̍ṅktē vṛṅktē vā̠maṃ vā̠maṃ vṛ̍ṅktē ।
71) vṛ̠ṅktē̠ dvi̠ya̠ju-rdvi̍ya̠ju-rvṛ̍ṅktē vṛṅktē dviya̠juḥ ।
72) dvi̠ya̠ju-rbha̍vati bhavati dviya̠ju-rdvi̍ya̠ju-rbha̍vati ।
72) dvi̠ya̠juriti̍ dvi - ya̠juḥ ।
73) bha̠va̠ti̠ prati̍ṣṭhityai̠ prati̍ṣṭhityai bhavati bhavati̠ prati̍ṣṭhityai ।
74) prati̍ṣṭhityā̠ iti̠ prati̍ - sthi̠tyai̠ ।
॥ 17 ॥ (74/90)
॥ a. 3 ॥

1) āpō̠ varu̍ṇasya̠ varu̍ṇa̠syāpa̠ āpō̠ varu̍ṇasya ।
2) varu̍ṇasya̠ patna̍ya̠ḥ patna̍yō̠ varu̍ṇasya̠ varu̍ṇasya̠ patna̍yaḥ ।
3) patna̍ya āsa-nnāsa̠-npatna̍ya̠ḥ patna̍ya āsann ।
4) ā̠sa̠-ntā stā ā̍sa-nnāsa̠-ntāḥ ।
5) tā a̠gni ra̠gni stā stā a̠gniḥ ।
6) a̠gni ra̠bhyā̎(1̠)bhya̍gni ra̠gni ra̠bhi ।
7) a̠bhya̍ddhyāya daddhyāya da̠bhyā̎(1̠)bhya̍ddhyāyat ।
8) a̠ddhyā̠ya̠-ttā stā a̍ddhyāya daddhyāya̠-ttāḥ ।
9) tā-ssagṃ sa-ntā stā-ssam ।
10) sa ma̍bhava dabhava̠-thsagṃ sa ma̍bhavat ।
11) a̠bha̠va̠-ttasya̠ tasyā̍bhava dabhava̠-ttasya̍ ।
12) tasya̠ rētō̠ rēta̠ stasya̠ tasya̠ rēta̍ḥ ।
13) rēta̠ḥ parā̠ parā̠ rētō̠ rēta̠ḥ parā̎ ।
14) parā̍ 'pata dapata̠-tparā̠ parā̍ 'patat ।
15) a̠pa̠ta̠-tta-ttada̍pata dapata̠-ttat ।
16) tadi̠ya mi̠ya-nta-ttadi̠yam ।
17) i̠ya ma̍bhava dabhava di̠ya mi̠ya ma̍bhavat ।
18) a̠bha̠va̠-dya-dyada̍bhava dabhava̠-dyat ।
19) ya-ddvi̠tīya̍-ndvi̠tīya̠ṃ ya-dya-ddvi̠tīya̎m ।
20) dvi̠tīya̍-mpa̠rāpa̍ta-tpa̠rāpa̍ta-ddvi̠tīya̍-ndvi̠tīya̍-mpa̠rāpa̍tat ।
21) pa̠rāpa̍ta̠-tta-tta-tpa̠rāpa̍ta-tpa̠rāpa̍ta̠-ttat ।
21) pa̠rāpa̍ta̠diti̍ parā - apa̍tat ।
22) tada̠sā va̠sau ta-ttada̠sau ।
23) a̠sā va̍bhava dabhava da̠sā va̠sā va̍bhavat ।
24) a̠bha̠va̠ di̠ya mi̠ya ma̍bhava dabhava di̠yam ।
25) i̠yaṃ vai vā i̠ya mi̠yaṃ vai ।
26) vai vi̠rā-ḍvi̠rā-ḍvai vai vi̠rāṭ ।
27) vi̠rā ḍa̠sā va̠sau vi̠rā-ḍvi̠rā ḍa̠sau ।
27) vi̠rāḍiti̍ vi - rāṭ ।
28) a̠sau sva̠rāṭ -thsva̠rā ḍa̠sā va̠sau sva̠rāṭ ।
29) sva̠rāḍ ya-dya-thsva̠rā-ṭthsva̠rāḍ yat ।
29) sva̠rāḍiti̍ sva - rāṭ ।
30) ya-dvi̠rājau̍ vi̠rājau̠ ya-dya-dvi̠rājau̎ ।
31) vi̠rājā̍ vupa̠dadhā̎ tyupa̠dadhā̍ti vi̠rājau̍ vi̠rājā̍ vupa̠dadhā̍ti ।
31) vi̠rājā̠viti̍ vi - rājau̎ ।
32) u̠pa̠dadhā̍ tī̠mē i̠mē u̍pa̠dadhā̎ tyupa̠dadhā̍tī̠mē ।
32) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
33) i̠mē ē̠vaivēmē i̠mē ē̠va ।
33) i̠mē itī̠mē ।
34) ē̠vōpō pai̠vai vōpa̍ ।
35) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
36) dha̠ttē̠ ya-dya-ddha̍ttē dhattē̠ yat ।
37) ya-dvai vai ya-dya-dvai ।
38) vā a̠sā va̠sau vai vā a̠sau ।
39) a̠sau rētō̠ rētō̠ 'sā va̠sau rēta̍ḥ ।
40) rēta̍-ssi̠ñchati̍ si̠ñchati̠ rētō̠ rēta̍-ssi̠ñchati̍ ।
41) si̠ñchati̠ ta-tta-thsi̠ñchati̍ si̠ñchati̠ tat ।
42) tada̠syā ma̠syā-nta-ttada̠syām ।
43) a̠syā-mprati̠ pratya̠syā ma̠syā-mprati̍ ।
44) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
45) ti̠ṣṭha̠ti̠ ta-tta-tti̍ṣṭhati tiṣṭhati̠ tat ।
46) ta-tpra pra ta-tta-tpra ।
47) pra jā̍yatē jāyatē̠ pra pra jā̍yatē ।
48) jā̠ya̠tē̠ tā stā jā̍yatē jāyatē̠ tāḥ ।
49) tā ōṣa̍dhaya̠ ōṣa̍dhaya̠ stā stā ōṣa̍dhayaḥ ।
50) ōṣa̍dhayō vī̠rudhō̍ vī̠rudha̠ ōṣa̍dhaya̠ ōṣa̍dhayō vī̠rudha̍ḥ ।
॥ 18 ॥ (50/56)

1) vī̠rudhō̍ bhavanti bhavanti vī̠rudhō̍ vī̠rudhō̍ bhavanti ।
2) bha̠va̠nti̠ tā stā bha̍vanti bhavanti̠ tāḥ ।
3) tā a̠gni ra̠gni stā stā a̠gniḥ ।
4) a̠gni ra̍ttya-ttya̠gni ra̠gni ra̍tti ।
5) a̠tti̠ yō yō̎ 'ttyatti̠ yaḥ ।
6) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
7) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
8) vēda̠ pra pra vēda̠ vēda̠ pra ।
9) praivaiva pra praiva ।
10) ē̠va jā̍yatē jāyata ē̠vaiva jā̍yatē ।
11) jā̠ya̠tē̠ 'nnā̠dō̎ 'nnā̠dō jā̍yatē jāyatē 'nnā̠daḥ ।
12) a̠nnā̠dō bha̍vati bhava tyannā̠dō̎ 'nnā̠dō bha̍vati ।
12) a̠nnā̠da itya̍nna - a̠daḥ ।
13) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
14) yō rē̍ta̠svī rē̍ta̠svī yō yō rē̍ta̠svī ।
15) rē̠ta̠svī syā-thsyā-drē̍ta̠svī rē̍ta̠svī syāt ।
16) syā-tpra̍tha̠māyā̎-mpratha̠māyā̠g̠ syā-thsyā-tpra̍tha̠māyā̎m ।
17) pra̠tha̠māyā̠-ntasya̠ tasya̍ pratha̠māyā̎-mpratha̠māyā̠-ntasya̍ ।
18) tasya̠ chityā̠-ñchityā̠-ntasya̠ tasya̠ chityā̎m ।
19) chityā̍ mu̠bhē u̠bhē chityā̠-ñchityā̍ mu̠bhē ।
20) u̠bhē upōpō̠bhē u̠bhē upa̍ ।
20) u̠bhē ityu̠bhē ।
21) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
22) da̠ddhyā̠ di̠mē i̠mē da̍ddhyā-ddaddhyādi̠mē ।
23) i̠mē ē̠vaivē mē i̠mē ē̠va ।
23) i̠mē itī̠mē ।
24) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
25) a̠smai̠ sa̠mīchī̍ sa̠mīchī̍ asmā asmai sa̠mīchī̎ ।
26) sa̠mīchī̠ rētō̠ rēta̍-ssa̠mīchī̍ sa̠mīchī̠ rēta̍ḥ ।
26) sa̠mīchī̠ iti̍ sa̠mīchī̎ ।
27) rēta̍-ssiñchata-ssiñchatō̠ rētō̠ rēta̍-ssiñchataḥ ।
28) si̠ñcha̠tō̠ yō ya-ssi̍ñchata-ssiñchatō̠ yaḥ ।
29) ya-ssi̠ktarē̍tā-ssi̠ktarē̍tā̠ yō ya-ssi̠ktarē̍tāḥ ।
30) si̠ktarē̍tā̠-ssyā-thsyā-thsi̠ktarē̍tā-ssi̠ktarē̍tā̠-ssyāt ।
30) si̠ktarē̍tā̠ iti̍ si̠kta - rē̠tā̠ḥ ।
31) syā-tpra̍tha̠māyā̎-mpratha̠māyā̠g̠ syā-thsyā-tpra̍tha̠māyā̎m ।
32) pra̠tha̠māyā̠-ntasya̠ tasya̍ pratha̠māyā̎-mpratha̠māyā̠-ntasya̍ ।
33) tasya̠ chityā̠-ñchityā̠-ntasya̠ tasya̠ chityā̎m ।
34) chityā̍ ma̠nyā ma̠nyā-ñchityā̠-ñchityā̍ ma̠nyām ।
35) a̠nyā mupōpā̠nyā ma̠nyā mupa̍ ।
36) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
37) da̠ddhyā̠ du̠tta̠māyā̍ mutta̠māyā̎-ndaddhyā-ddaddhyā dutta̠māyā̎m ।
38) u̠tta̠māyā̍ ma̠nyā ma̠nyā mu̍tta̠māyā̍ mutta̠māyā̍ ma̠nyām ।
38) u̠tta̠māyā̠mityu̍t - ta̠māyā̎m ।
39) a̠nyāgṃ rētō̠ rētō̠ 'nyā ma̠nyāgṃ rēta̍ḥ ।
40) rēta̍ ē̠vaiva rētō̠ rēta̍ ē̠va ।
41) ē̠vāsyā̎ syai̠vai vāsya̍ ।
42) a̠sya̠ si̠ktagṃ si̠kta ma̍syāsya si̠ktam ।
43) si̠kta mā̠bhyā mā̠bhyāgṃ si̠ktagṃ si̠kta mā̠bhyām ।
44) ā̠bhyā mu̍bha̠yata̍ ubha̠yata̍ ā̠bhyā mā̠bhyā mu̍bha̠yata̍ḥ ।
45) u̠bha̠yata̠ḥ pari̠ paryu̍bha̠yata̍ ubha̠yata̠ḥ pari̍ ।
46) pari̍ gṛhṇāti gṛhṇāti̠ pari̠ pari̍ gṛhṇāti ।
47) gṛ̠hṇā̠ti̠ sa̠ṃva̠thsa̠ragṃ sa̍ṃvathsa̠ra-ṅgṛ̍hṇāti gṛhṇāti saṃvathsa̠ram ।
48) sa̠ṃva̠thsa̠ra-nna na sa̍ṃvathsa̠ragṃ sa̍ṃvathsa̠ra-nna ।
48) sa̠ṃva̠thsa̠ramiti̍ saṃ - va̠thsa̠ram ।
49) na ka-ṅka-nna na kam ।
50) ka-ñcha̠na cha̠na ka-ṅka-ñcha̠na ।
॥ 19 ॥ (50/57)

1) cha̠na pra̠tyava̍rōhē-tpra̠tyava̍rōhēch cha̠na cha̠na pra̠tyava̍rōhēt ।
2) pra̠tyava̍rōhē̠-nna na pra̠tyava̍rōhē-tpra̠tyava̍rōhē̠-nna ।
2) pra̠tyava̍rōhē̠diti̍ prati - ava̍rōhēt ।
3) na hi hi na na hi ।
4) hīmē i̠mē hi hīmē ।
5) i̠mē ka-ṅka mi̠mē i̠mē kam ।
5) i̠mē itī̠mē ।
6) ka-ñcha̠na cha̠na ka-ṅka-ñcha̠na ।
7) cha̠na pra̍tyava̠rōha̍taḥ pratyava̠rōha̍ta ścha̠na cha̠na pra̍tyava̠rōha̍taḥ ।
8) pra̠tya̠va̠rōha̍ta̠ sta-tta-tpra̍tyava̠rōha̍taḥ pratyava̠rōha̍ta̠ stat ।
8) pra̠tya̠va̠rōha̍ta̠ iti̍ prati - a̠va̠rōha̍taḥ ।
9) tadē̍nayō rēnayō̠ sta-ttadē̍nayōḥ ।
10) ē̠na̠yō̠-rvra̠taṃ vra̠ta mē̍nayō rēnayō-rvra̠tam ।
11) vra̠taṃ yō yō vra̠taṃ vra̠taṃ yaḥ ।
12) yō vai vai yō yō vai ।
13) vā apa̍śīr​ṣāṇa̠ mapa̍śīr​ṣāṇa̠ṃ vai vā apa̍śīr​ṣāṇam ।
14) apa̍śīr​ṣāṇa ma̠gni ma̠gni mapa̍śīr​ṣāṇa̠ mapa̍śīr​ṣāṇa ma̠gnim ।
14) apa̍śīr​ṣāṇa̠mityapa̍ - śī̠r̠ṣā̠ṇa̠m ।
15) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
16) chi̠nu̠tē 'pa̍śī̠r̠ṣā 'pa̍śīr​ṣā chinu̠tē chi̍nu̠tē 'pa̍śīr​ṣā ।
17) apa̍śīr​ṣā̠ 'muṣmi̍-nna̠muṣmi̠-nnapa̍śī̠r̠ṣā 'pa̍śīr​ṣā̠ 'muṣminn̍ ।
17) apa̍śī̠r̠ṣētyapa̍ - śī̠r̠ṣā̠ ।
18) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
19) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati ।
20) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
21) ya-ssaśī̍r​ṣāṇa̠gṃ̠ saśī̍r​ṣāṇa̠ṃ yō ya-ssaśī̍r​ṣāṇam ।
22) saśī̍r​ṣāṇa-ñchinu̠tē chi̍nu̠tē saśī̍r​ṣāṇa̠gṃ̠ saśī̍r​ṣāṇa-ñchinu̠tē ।
22) saśī̍r​ṣāṇa̠miti̠ sa - śī̠r̠ṣā̠ṇa̠m ।
23) chi̠nu̠tē saśī̍r​ṣā̠ saśī̍r​ṣā chinu̠tē chi̍nu̠tē saśī̍r​ṣā ।
24) saśī̍r​ṣā̠ 'muṣmi̍-nna̠muṣmi̠-nthsaśī̍r​ṣā̠ saśī̍r​ṣā̠ 'muṣminn̍ ।
24) saśī̠r̠ṣēti̠ sa - śī̠r̠ṣā̠ ।
25) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
26) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati ।
27) bha̠va̠ti̠ chitti̠-ñchitti̍-mbhavati bhavati̠ chitti̎m ।
28) chitti̍-ñjuhōmi juhōmi̠ chitti̠-ñchitti̍-ñjuhōmi ।
29) ju̠hō̠mi̠ mana̍sā̠ mana̍sā juhōmi juhōmi̠ mana̍sā ।
30) mana̍sā ghṛ̠tēna̍ ghṛ̠tēna̠ mana̍sā̠ mana̍sā ghṛ̠tēna̍ ।
31) ghṛ̠tēna̠ yathā̠ yathā̍ ghṛ̠tēna̍ ghṛ̠tēna̠ yathā̎ ।
32) yathā̍ dē̠vā dē̠vā yathā̠ yathā̍ dē̠vāḥ ।
33) dē̠vā i̠hēha dē̠vā dē̠vā i̠ha ।
34) i̠hāgama̍-nnā̠gama̍-nni̠hē hāgamann̍ ।
35) ā̠gama̍n vī̠tihō̎trā vī̠tihō̎trā ā̠gama̍-nnā̠gama̍n vī̠tihō̎trāḥ ।
35) ā̠gama̠nnityā̎ - gamann̍ ।
36) vī̠tihō̎trā ṛtā̠vṛdha̍ ṛtā̠vṛdhō̍ vī̠tihō̎trā vī̠tihō̎trā
36) ṛtā̠vṛdha̍ḥ ।
36) vī̠tihō̎trā̠ iti̍ vī̠ti - hō̠trā̠ḥ ।
37) ṛ̠tā̠vṛdha̍-ssamu̠drasya̍ samu̠drasya̍ r​tā̠vṛdha̍ ṛtā̠vṛdha̍-ssamu̠drasya̍ ।
37) ṛ̠tā̠vṛdha̠ ityṛ̍ta - vṛdha̍ḥ ।
38) sa̠mu̠drasya̍ va̠yuna̍sya va̠yuna̍sya samu̠drasya̍ samu̠drasya̍ va̠yuna̍sya ।
39) va̠yuna̍sya̠ patma̠-npatma̍n. va̠yuna̍sya va̠yuna̍sya̠ patmann̍ ।
40) patma̍n ju̠hōmi̍ ju̠hōmi̠ patma̠-npatma̍n ju̠hōmi̍ ।
41) ju̠hōmi̍ vi̠śvaka̍rmaṇē vi̠śvaka̍rmaṇē ju̠hōmi̍ ju̠hōmi̍ vi̠śvaka̍rmaṇē ।
42) vi̠śvaka̍rmaṇē̠ viśvā̠ viśvā̍ vi̠śvaka̍rmaṇē vi̠śvaka̍rmaṇē̠ viśvā̎ ।
42) vi̠śvaka̍rmaṇa̠ iti̍ vi̠śva - ka̠rma̠ṇē̠ ।
43) viśvā 'hā 'hā̠ viśvā̠ viśvā 'hā̎ ।
44) ahā 'ma̍rtya̠ mama̍rtya̠ mahā 'hā 'ma̍rtyam ।
45) ama̍rtyagṃ ha̠vir-ha̠vi rama̍rtya̠ mama̍rtyagṃ ha̠viḥ ।
46) ha̠vi ritīti̍ ha̠vir-ha̠viriti̍ ।
47) iti̍ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mitīti̍ svayamātṛ̠ṇṇām ।
48) sva̠ya̠mā̠tṛ̠ṇṇā mu̍pa̠dhāyō̍pa̠dhāya̍ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mu̍pa̠dhāya̍ ।
48) sva̠ya̠mā̠tṛ̠ṇṇāmiti̍ svayaṃ - ā̠tṛ̠ṇṇām ।
49) u̠pa̠dhāya̍ juhōti juhō tyupa̠dhā yō̍pa̠dhāya̍ juhōti ।
49) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
50) ju̠hō̠ tyē̠ tadē̠taj ju̍hōti juhō tyē̠tat ।
॥ 20 ॥ (50/63)

1) ē̠ta-dvai vā ē̠ta dē̠ta-dvai ।
2) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
3) a̠gnē-śśira̠-śśirō̠ 'gnē ra̠gnē-śśira̍ḥ ।
4) śira̠-ssaśī̍r​ṣāṇa̠gṃ̠ saśī̍r​ṣāṇa̠gṃ̠ śira̠-śśira̠-ssaśī̍r​ṣāṇam ।
5) saśī̍r​ṣāṇa mē̠vaiva saśī̍r​ṣāṇa̠gṃ̠ saśī̍r​ṣāṇa mē̠va ।
5) saśī̍r​ṣāṇa̠miti̠ sa - śī̠r̠ṣā̠ṇa̠m ।
6) ē̠vāgni ma̠gni mē̠vai vāgnim ।
7) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
8) chi̠nu̠tē̠ saśī̍r​ṣā̠ saśī̍r​ṣā chinutē chinutē̠ saśī̍r​ṣā ।
9) saśī̍r​ṣā̠ 'muṣmi̍-nna̠muṣmi̠-nthsaśī̍r​ṣā̠ saśī̍r​ṣā̠ 'muṣminn̍ ।
9) saśī̠r̠ṣēti̠ sa - śī̠r̠ṣā̠ ।
10) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
11) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati ।
12) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
13) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
14) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
15) vēda̍ suva̠rgāya̍ suva̠rgāya̠ vēda̠ vēda̍ suva̠rgāya̍ ।
16) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai ।
16) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
17) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
18) ē̠ṣa lō̠kāya̍ lō̠kāyai̠ṣa ē̠ṣa lō̠kāya̍ ।
19) lō̠kāya̍ chīyatē chīyatē lō̠kāya̍ lō̠kāya̍ chīyatē ।
20) chī̠ya̠tē̠ ya-dyach chī̍yatē chīyatē̠ yat ।
21) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
22) a̠gni stasya̠ tasyā̠gni ra̠gni stasya̍ ।
23) tasya̠ ya-dya-ttasya̠ tasya̠ yat ।
24) yadaya̍thāpūrva̠ maya̍thāpūrva̠ṃ ya-dyadaya̍thāpūrvam ।
25) aya̍thāpūrva-ṅkri̠yatē̎ kri̠yatē 'ya̍thāpūrva̠ maya̍thāpūrva-ṅkri̠yatē̎ ।
25) aya̍thāpūrva̠mityaya̍thā - pū̠rva̠m ।
26) kri̠yatē 'su̍vargya̠ masu̍vargya-ṅkri̠yatē̎ kri̠yatē 'su̍vargyam ।
27) asu̍vargya masyā̠syā su̍vargya̠ masu̍vargya masya ।
27) asu̍vargya̠mityasu̍vaḥ - gya̠m ।
28) a̠sya̠ ta-ttada̍syāsya̠ tat ।
29) ta-thsu̍va̠gya̍-ssuva̠gya̍ sta-tta-thsu̍va̠gya̍ḥ ।
30) su̠va̠gyō̎ 'gni ra̠gni-ssu̍va̠gya̍-ssuva̠gyō̎ 'gniḥ ।
30) su̠va̠gya̍ iti̍ suvaḥ - gya̍ḥ ।
31) a̠gni śchiti̠-ñchiti̍ ma̠gni ra̠gni śchiti̎m ।
32) chiti̍ mupa̠dhāyō̍ pa̠dhāya̠ chiti̠-ñchiti̍ mupa̠dhāya̍ ।
33) u̠pa̠dhā yā̠bhyā̎(1̠)bhyu̍pa̠dhā yō̍pa̠dhāyā̠bhi ।
33) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
34) a̠bhi mṛ̍śē-nmṛśē da̠bhya̍bhi mṛ̍śēt ।
35) mṛ̠śē̠ch chitti̠-ñchitti̍-mmṛśē-nmṛśē̠ch chitti̎m ।
36) chitti̠ machi̍tti̠ machi̍tti̠-ñchitti̠-ñchitti̠ machi̍ttim ।
37) achi̍tti-ñchinavach chinava̠ dachi̍tti̠ machi̍tti-ñchinavat ।
38) chi̠na̠va̠-dvi vi chi̍navach chinava̠-dvi ।
39) vi vi̠dvān. vi̠dvān. vi vi vi̠dvān ।
40) vi̠dvā-npṛ̠ṣṭhā pṛ̠ṣṭhā vi̠dvān. vi̠dvā-npṛ̠ṣṭhā ।
41) pṛ̠ṣṭhēvē̍va pṛ̠ṣṭhā pṛ̠ṣṭhēva̍ ।
42) i̠va̠ vī̠tā vī̠tēvē̍va vī̠tā ।
43) vī̠tā vṛ̍ji̠nā vṛ̍ji̠nā vī̠tā vī̠tā vṛ̍ji̠nā ।
44) vṛ̠ji̠nā cha̍ cha vṛji̠nā vṛ̍ji̠nā cha̍ ।
45) cha̠ martā̠-nmartāg̍ścha cha̠ martān̍ ।
46) martā̎-nrā̠yē rā̠yē martā̠-nmartā̎-nrā̠yē ।
47) rā̠yē cha̍ cha rā̠yē rā̠yē cha̍ ।
48) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
49) na̠-ssva̠pa̠tyāya̍ svapa̠tyāya̍ nō na-ssvapa̠tyāya̍ ।
50) sva̠pa̠tyāya̍ dēva dēva svapa̠tyāya̍ svapa̠tyāya̍ dēva ।
50) sva̠pa̠tyāyēti̍ su - a̠pa̠tyāya̍ ।
51) dē̠va̠ diti̠-nditi̍-ndēva dēva̠ diti̎m ।
52) diti̍-ñcha cha̠ diti̠-nditi̍-ñcha ।
53) cha̠ rāsva̠ rāsva̍ cha cha̠ rāsva̍ ।
54) rāsvādi̍ti̠ madi̍ti̠gṃ̠ rāsva̠ rāsvādi̍tim ।
55) adi̍ti muruṣyō ru̠ṣyādi̍ti̠ madi̍ti muruṣya ।
56) u̠ru̠ṣyē tītyu̍ ruṣyō ru̠ṣyēti̍ ।
57) iti̍ yathāpū̠rvaṃ ya̍thāpū̠rva mitīti̍ yathāpū̠rvam ।
58) ya̠thā̠pū̠rva mē̠vaiva ya̍thāpū̠rvaṃ ya̍thāpū̠rva mē̠va ।
58) ya̠thā̠pū̠rvamiti̍ yathā - pū̠rvam ।
59) ē̠vainā̍ mēnā mē̠vai vainā̎m ।
60) ē̠nā̠ mupōpai̍nā mēnā̠ mupa̍ ।
61) upa̍ dhattē dhatta̠ upōpa̍ dhattē ।
62) dha̠ttē̠ prāñcha̠-mprāñcha̍-ndhattē dhattē̠ prāñcha̎m ।
63) prāñcha̍ mēna mēna̠-mprāñcha̠-mprāñcha̍ mēnam ।
64) ē̠na̠-ñchi̠nu̠tē̠ chi̠nu̠ta̠ ē̠na̠ mē̠na̠-ñchi̠nu̠tē̠ ।
65) chi̠nu̠tē̠ su̠va̠rgya̍-ssuva̠rgya̍ śchinutē chinutē suva̠rgya̍ḥ ।
66) su̠va̠rgyō̎ 'syāsya suva̠rgya̍-ssuva̠rgyō̎ 'sya ।
66) su̠va̠rgya̍ iti̍ suvaḥ - gya̍ḥ ।
67) a̠sya̠ bha̠va̠ti̠ bha̠va̠ tya̠syā̠sya̠ bha̠va̠ti̠ ।
68) bha̠va̠tīti̍ bhavati ।
॥ 21 ॥ (68/78)
॥ a. 4 ॥

1) vi̠śvaka̍rmā di̠śā-ndi̠śāṃ vi̠śvaka̍rmā vi̠śvaka̍rmā di̠śām ।
1) vi̠śvaka̠rmēti̍ vi̠śva - ka̠rmā̠ ।
2) di̠śā-mpati̠ṣ pati̍-rdi̠śā-ndi̠śā-mpati̍ḥ ।
3) pati̠-ssa sa pati̠ṣ pati̠-ssaḥ ।
4) sa nō̍ na̠-ssa sa na̍ḥ ।
5) na̠ḥ pa̠śū-npa̠śū-nnō̍ naḥ pa̠śūn ।
6) pa̠śū-npā̍tu pātu pa̠śū-npa̠śū-npā̍tu ।
7) pā̠tu̠ sa sa pā̍tu pātu̠ saḥ ।
8) sō̎ 'smā na̠smā-nthsa sō̎ 'smān ।
9) a̠smā-npā̍tu pātva̠smā na̠smā-npā̍tu ।
10) pā̠tu̠ tasmai̠ tasmai̍ pātu pātu̠ tasmai̎ ।
11) tasmai̠ namō̠ nama̠ stasmai̠ tasmai̠ nama̍ḥ ।
12) nama̍ḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rnamō̠ nama̍ḥ pra̠jāpa̍tiḥ ।
13) pra̠jāpa̍tī ru̠drō ru̠draḥ pra̠jāpa̍tiḥ pra̠jāpa̍tī ru̠draḥ ।
13) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
14) ru̠drō varu̍ṇō̠ varu̍ṇō ru̠drō ru̠drō varu̍ṇaḥ ।
15) varu̍ṇō̠ 'gni ra̠gni-rvaru̍ṇō̠ varu̍ṇō̠ 'gniḥ ।
16) a̠gni-rdi̠śā-ndi̠śā ma̠gni ra̠gni-rdi̠śām ।
17) di̠śā-mpati̠ṣ pati̍-rdi̠śā-ndi̠śā-mpati̍ḥ ।
18) pati̠-ssa sa pati̠ṣ pati̠-ssaḥ ।
19) sa nō̍ na̠-ssa sa na̍ḥ ।
20) na̠ḥ pa̠śū-npa̠śū-nnō̍ naḥ pa̠śūn ।
21) pa̠śū-npā̍tu pātu pa̠śū-npa̠śū-npā̍tu ।
22) pā̠tu̠ sa sa pā̍tu pātu̠ saḥ ।
23) sō̎ 'smā na̠smā-nthsa sō̎ 'smān ।
24) a̠smā-npā̍tu pātva̠smā na̠smā-npā̍tu ।
25) pā̠tu̠ tasmai̠ tasmai̍ pātu pātu̠ tasmai̎ ।
26) tasmai̠ namō̠ nama̠ stasmai̠ tasmai̠ nama̍ḥ ।
27) nama̍ ē̠tā ē̠tā namō̠ nama̍ ē̠tāḥ ।
28) ē̠tā vai vā ē̠tā ē̠tā vai ।
29) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
30) dē̠vatā̍ ē̠tēṣā̍ mē̠tēṣā̎-ndē̠vatā̍ dē̠vatā̍ ē̠tēṣā̎m ।
31) ē̠tēṣā̎-mpaśū̠nā-mpa̍śū̠nā mē̠tēṣā̍ mē̠tēṣā̎-mpaśū̠nām ।
32) pa̠śū̠nā madhi̍pata̠yō 'dhi̍patayaḥ paśū̠nā-mpa̍śū̠nā madhi̍patayaḥ ।
33) adhi̍pataya̠ stābhya̠ stābhyō 'dhi̍pata̠yō 'dhi̍pataya̠ stābhya̍ḥ ।
33) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
34) tābhyō̠ vai vai tābhya̠ stābhyō̠ vai ।
35) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
36) ē̠ṣa aiṣa ē̠ṣa ā ।
37) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
38) vṛ̠śchya̠tē̠ yō yō vṛ̍śchyatē vṛśchyatē̠ yaḥ ।
39) yaḥ pa̍śuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣāṇi̠ yō yaḥ pa̍śuśī̠r̠ṣāṇi̍ ।
40) pa̠śu̠śī̠r̠ṣā ṇyu̍pa̠dadhā̎ tyupa̠dadhā̍ti paśuśī̠r̠ṣāṇi̍ paśuśī̠r̠ṣā ṇyu̍pa̠dadhā̍ti ।
40) pa̠śu̠śī̠r̠ṣāṇīti̍ paśu - śī̠r̠ṣāṇi̍ ।
41) u̠pa̠dadhā̍ti hiraṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā u̍pa̠dadhā̎ tyupa̠dadhā̍ti hiraṇyēṣṭa̠kāḥ ।
41) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
42) hi̠ra̠ṇyē̠ṣṭa̠kā upōpa̍ hiraṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā upa̍ ।
42) hi̠ra̠ṇyē̠ṣṭa̠kā iti̍ hiraṇya - i̠ṣṭa̠kāḥ ।
43) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
44) da̠dhā̠ tyē̠tābhya̍ ē̠tābhyō̍ dadhāti dadhā tyē̠tābhya̍ḥ ।
45) ē̠tābhya̍ ē̠vaivai tābhya̍ ē̠tābhya̍ ē̠va ।
46) ē̠va dē̠vatā̎bhyō dē̠vatā̎bhya ē̠vaiva dē̠vatā̎bhyaḥ ।
47) dē̠vatā̎bhyō̠ namō̠ namō̍ dē̠vatā̎bhyō dē̠vatā̎bhyō̠ nama̍ḥ ।
48) nama̍s karōti karōti̠ namō̠ nama̍s karōti ।
49) ka̠rō̠ti̠ bra̠hma̠vā̠dinō̎ brahmavā̠dina̍ḥ karōti karōti brahmavā̠dina̍ḥ ।
50) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
50) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
॥ 22 ॥ (50/57)

1) va̠da̠-ntya̠gnā va̠gnau va̍danti vada-ntya̠gnau ।
2) a̠gnau grā̠myā-ngrā̠myā na̠gnā va̠gnau grā̠myān ।
3) grā̠myā-npa̠śū-npa̠śū-ngrā̠myā-ngrā̠myā-npa̠śūn ।
4) pa̠śū-npra pra pa̠śū-npa̠śū-npra ।
5) pra da̍dhāti dadhāti̠ pra pra da̍dhāti ।
6) da̠dhā̠ti̠ śu̠chā śu̠chā da̍dhāti dadhāti śu̠chā ।
7) śu̠chā ''ra̠ṇyā nā̍ra̠ṇyā-ñChu̠chā śu̠chā ''ra̠ṇyān ।
8) ā̠ra̠ṇyā na̍rpaya tyarpayatyā ra̠ṇyā nā̍ra̠ṇyā na̍rpayati ।
9) a̠rpa̠ya̠ti̠ ki-ṅki ma̍rpaya tyarpayati̠ kim ।
10) ki-ntata̠ stata̠ḥ ki-ṅki-ntata̍ḥ ।
11) tata̠ udu-ttata̠ stata̠ ut ।
12) uchChigṃ̍ṣati śigṃṣa̠ tyudu chChigṃ̍ṣati ।
13) śi̠gṃ̠ṣa̠tītīti̍ śigṃṣati śigṃṣa̠tīti̍ ।
14) iti̠ ya-dyaditīti̠ yat ।
15) yaddhi̍raṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā ya-dyaddhi̍raṇyēṣṭa̠kāḥ ।
16) hi̠ra̠ṇyē̠ṣṭa̠kā u̍pa̠dadhā̎ tyupa̠dadhā̍ti hiraṇyēṣṭa̠kā hi̍raṇyēṣṭa̠kā u̍pa̠dadhā̍ti ।
16) hi̠ra̠ṇyē̠ṣṭa̠kā iti̍ hiraṇya - i̠ṣṭa̠kāḥ ।
17) u̠pa̠dadhā̎ tya̠mṛta̍ ma̠mṛta̍ mupa̠dadhā̎ tyupa̠dadhā̎ tya̠mṛta̎m ।
17) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
18) a̠mṛta̠ṃ vai vā a̠mṛta̍ ma̠mṛta̠ṃ vai ।
19) vai hira̍ṇya̠gṃ̠ hira̍ṇya̠ṃ vai vai hira̍ṇyam ।
20) hira̍ṇya ma̠mṛtē̍nā̠ mṛtē̍na̠ hira̍ṇya̠gṃ̠ hira̍ṇya ma̠mṛtē̍na ।
21) a̠mṛtē̍nai̠ vaivā mṛtē̍nā̠ mṛtē̍nai̠va ।
22) ē̠va grā̠myēbhyō̎ grā̠myēbhya̍ ē̠vaiva grā̠myēbhya̍ḥ ।
23) grā̠myēbhya̍ḥ pa̠śubhya̍ḥ pa̠śubhyō̎ grā̠myēbhyō̎ grā̠myēbhya̍ḥ pa̠śubhya̍ḥ ।
24) pa̠śubhyō̍ bhēṣa̠ja-mbhē̍ṣa̠ja-mpa̠śubhya̍ḥ pa̠śubhyō̍ bhēṣa̠jam ।
24) pa̠śubhya̠ iti̍ pa̠śu - bhya̠ḥ ।
25) bhē̠ṣa̠ja-ṅka̍rōti karōti bhēṣa̠ja-mbhē̍ṣa̠ja-ṅka̍rōti ।
26) ka̠rō̠ti̠ na na ka̍rōti karōti̠ na ।
27) nainā̍ nēnā̠-nna nainān̍ ।
28) ē̠nā̠n̠. hi̠na̠sti̠ hi̠na̠ styē̠nā̠ nē̠nā̠n̠. hi̠na̠sti̠ ।
29) hi̠na̠sti̠ prā̠ṇaḥ prā̠ṇō hi̍nasti hinasti prā̠ṇaḥ ।
30) prā̠ṇō vai vai prā̠ṇaḥ prā̠ṇō vai ।
30) prā̠ṇa iti̍ pra - a̠naḥ ।
31) vai pra̍tha̠mā pra̍tha̠mā vai vai pra̍tha̠mā ।
32) pra̠tha̠mā sva̍yamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā pra̍tha̠mā pra̍tha̠mā sva̍yamātṛ̠ṇṇā ।
33) sva̠ya̠mā̠tṛ̠ṇṇā vyā̠nō vyā̠na-ssva̍yamātṛ̠ṇṇā sva̍yamātṛ̠ṇṇā vyā̠naḥ ।
33) sva̠ya̠mā̠tṛ̠ṇṇēti̍ svayaṃ - ā̠tṛ̠ṇṇā ।
34) vyā̠nō dvi̠tīyā̎ dvi̠tīyā̎ vyā̠nō vyā̠nō dvi̠tīyā̎ ।
34) vyā̠na iti̍ vi - a̠naḥ ।
35) dvi̠tīyā̍ 'pā̠nō̍ 'pā̠nō dvi̠tīyā̎ dvi̠tīyā̍ 'pā̠naḥ ।
36) a̠pā̠na stṛ̠tīyā̍ tṛ̠tīyā̍ 'pā̠nō̍ 'pā̠na stṛ̠tīyā̎ ।
36) a̠pā̠na itya̍pa - a̠naḥ ।
37) tṛ̠tīyā 'nvanu̍ tṛ̠tīyā̍ tṛ̠tīyā 'nu̍ ।
38) anu̠ pra prāṇvanu̠ pra ।
39) prāṇyā̍ danyā̠-tpra prāṇyā̎t ।
40) a̠nyā̠-tpra̠tha̠mā-mpra̍tha̠mā ma̍nyā danyā-tpratha̠mām ।
41) pra̠tha̠māg​ sva̍yamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā-mpra̍tha̠mā-mpra̍tha̠māg​ sva̍yamātṛ̠ṇṇām ।
42) sva̠ya̠mā̠tṛ̠ṇṇā mu̍pa̠dhāyō̍ pa̠dhāya̍ svayamātṛ̠ṇṇāg​ sva̍yamātṛ̠ṇṇā mu̍pa̠dhāya̍ ।
42) sva̠ya̠mā̠tṛ̠ṇṇāmiti̍ svayaṃ - ā̠tṛ̠ṇṇām ।
43) u̠pa̠dhāya̍ prā̠ṇēna̍ prā̠ṇēnō̍ pa̠dhāyō̍ pa̠dhāya̍ prā̠ṇēna̍ ।
43) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
44) prā̠ṇēnai̠ vaiva prā̠ṇēna̍ prā̠ṇē nai̠va ।
44) prā̠ṇēnēti̍ pra - a̠nēna̍ ।
45) ē̠va prā̠ṇa-mprā̠ṇa mē̠vaiva prā̠ṇam ।
46) prā̠ṇagṃ sagṃ sa-mprā̠ṇa-mprā̠ṇagṃ sam ।
46) prā̠ṇamiti̍ pra - a̠nam ।
47) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
48) a̠rdha̠ya̠ti̠ vi vya̍rdhaya tyardhayati̠ vi ।
49) vya̍nyā danyā̠-dvi vya̍nyāt ।
50) a̠nyā̠-ddvi̠tīyā̎-ndvi̠tīyā̍ manyā danyā-ddvi̠tīyā̎m ।
॥ 23 ॥ (50/61)

1) dvi̠tīyā̍ mupa̠dhāyō̍ pa̠dhāya̍ dvi̠tīyā̎-ndvi̠tīyā̍ mupa̠dhāya̍ ।
2) u̠pa̠dhāya̍ vyā̠nēna̍ vyā̠nēnō̍ pa̠dhāyō̍ pa̠dhāya̍ vyā̠nēna̍ ।
2) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
3) vyā̠nēnai̠ vaiva vyā̠nēna̍ vyā̠nē nai̠va ।
3) vyā̠nēnēti̍ vi - a̠nēna̍ ।
4) ē̠va vyā̠naṃ vyā̠na mē̠vaiva vyā̠nam ।
5) vyā̠nagṃ sagṃ saṃ vyā̠naṃ vyā̠nagṃ sam ।
5) vyā̠namiti̍ vi - a̠nam ।
6) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
7) a̠rdha̠ya̠ tyapāpā̎ rdhaya tyardhaya̠ tyapa̍ ।
8) apā̎nyā danyā̠ dapāpā̎ nyāt ।
9) a̠nyā̠-ttṛ̠tīyā̎-ntṛ̠tīyā̍ manyā danyā-ttṛ̠tīyā̎m ।
10) tṛ̠tīyā̍ mupa̠dhā yō̍pa̠dhāya̍ tṛ̠tīyā̎-ntṛ̠tīyā̍ mupa̠dhāya̍ ।
11) u̠pa̠dhāyā̍ pā̠nēnā̍ pā̠nē nō̍pa̠dhā yō̍pa̠dhāyā̍ pā̠nēna̍ ।
11) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
12) a̠pā̠nēnai ̠vaivā pā̠nēnā̍ pā̠nēnai̠va ।
12) a̠pā̠nēnētya̍pa - a̠nēna̍ ।
13) ē̠vāpā̠na ma̍pā̠na mē̠vai vāpā̠nam ।
14) a̠pā̠nagṃ sagṃ sa ma̍pā̠na ma̍pā̠nagṃ sam ।
14) a̠pā̠namitya̍pa - a̠nam ।
15) sa ma̍rdhaya tyardhayati̠ sagṃ sa ma̍rdhayati ।
16) a̠rdha̠ya̠ tyathō̠ athō̍ ardhaya tyardhaya̠ tyathō̎ ।
17) athō̎ prā̠ṇaiḥ prā̠ṇai rathō̠ athō̎ prā̠ṇaiḥ ।
17) athō̠ ityathō̎ ।
18) prā̠ṇai rē̠vaiva prā̠ṇaiḥ prā̠ṇai rē̠va ।
18) prā̠ṇairiti̍ pra - a̠naiḥ ।
19) ē̠vaina̍ mēna mē̠vai vaina̎m ।
20) ē̠na̠gṃ̠ sagṃ sa mē̍na mēna̠gṃ̠ sam ।
21) sa mi̍ndha indhē̠ sagṃ sa mi̍ndhē ।
22) i̠ndhē̠ bhū-rbhū ri̍ndha indhē̠ bhūḥ ।
23) bhū-rbhuvō̠ bhuvō̠ bhū-rbhū-rbhuva̍ḥ ।
24) bhuva̠-ssuva̠-ssuva̠-rbhuvō̠ bhuva̠-ssuva̍ḥ ।
25) suva̠ ritīti̠ suva̠-ssuva̠ riti̍ ।
26) iti̍ svayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā itīti̍ svayamātṛ̠ṇṇāḥ ।
27) sva̠ya̠mā̠tṛ̠ṇṇā upōpa̍ svayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā upa̍ ।
27) sva̠ya̠mā̠tṛ̠ṇṇā iti̍ svayaṃ - ā̠tṛ̠ṇṇāḥ ।
28) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
29) da̠dhā̠ tī̠ma i̠mē da̍dhāti dadhā tī̠mē ।
30) i̠mē vai vā i̠ma i̠mē vai ।
31) vai lō̠kā lō̠kā vai vai lō̠kāḥ ।
32) lō̠kā-ssva̍yamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā lō̠kā lō̠kā-ssva̍yamātṛ̠ṇṇāḥ ।
33) sva̠ya̠mā̠tṛ̠ṇṇā ē̠tābhi̍ rē̠tābhi̍-ssvayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā ē̠tābhi̍ḥ ।
33) sva̠ya̠mā̠tṛ̠ṇṇā iti̍ svayaṃ - ā̠tṛ̠ṇṇāḥ ।
34) ē̠tābhi̠ḥ khalu̠ khalvē̠ tābhi̍ rē̠tābhi̠ḥ khalu̍ ।
35) khalu̠ vai vai khalu̠ khalu̠ vai ।
36) vai vyāhṛ̍tībhi̠-rvyāhṛ̍tībhi̠-rvai vai vyāhṛ̍tībhiḥ ।
37) vyāhṛ̍tībhiḥ pra̠jāpa̍tiḥ pra̠jāpa̍ti̠-rvyāhṛ̍tībhi̠-rvyāhṛ̍tībhiḥ pra̠jāpa̍tiḥ ।
37) vyāhṛ̍tībhi̠riti̠ vyāhṛ̍ti - bhi̠ḥ ।
38) pra̠jāpa̍ti̠ḥ pra pra pra̠jāpa̍tiḥ pra̠jāpa̍ti̠ḥ pra ।
38) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
39) prājā̍yatā jāyata̠ pra prājā̍yata ।
40) a̠jā̠ya̠ta̠ ya-dyada̍jāyatā jāyata̠ yat ।
41) yadē̠tābhi̍ rē̠tābhi̠-rya-dyadē̠tābhi̍ḥ ।
42) ē̠tābhi̠-rvyāhṛ̍tībhi̠-rvyāhṛ̍tībhi rē̠tābhi̍ rē̠tābhi̠-rvyāhṛ̍tībhiḥ ।
43) vyāhṛ̍tībhi-ssvayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā vyāhṛ̍tībhi̠-rvyāhṛ̍tībhi-ssvayamātṛ̠ṇṇāḥ ।
43) vyāhṛ̍tībhi̠riti̠ vyāhṛ̍ti - bhi̠ḥ ।
44) sva̠ya̠mā̠tṛ̠ṇṇā u̍pa̠dadhā̎ tyupa̠dadhā̍ti svayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā u̍pa̠dadhā̍ti ।
44) sva̠ya̠mā̠tṛ̠ṇṇā iti̍ svayaṃ - ā̠tṛ̠ṇṇāḥ ।
45) u̠pa̠dadhā̍ tī̠mā ni̠mā nu̍pa̠dadhā̎ tyupa̠dadhā̍ tī̠mān ।
45) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
46) i̠mā nē̠vaivē māni̠mā nē̠va ।
47) ē̠va lō̠kān ँlō̠kā nē̠vaiva lō̠kān ।
48) lō̠kā nu̍pa̠dhā yō̍pa̠dhāya̍ lō̠kān ँlō̠kā nu̍pa̠dhāya̍ ।
49) u̠pa̠dhā yai̠ṣvē̎(1̠)ṣū̍pa̠dhā yō̍pa̠dhāyai̠ṣu ।
49) u̠pa̠dhāyētyu̍pa - dhāya̍ ।
50) ē̠ṣu lō̠kēṣu̍ lō̠kē ṣvē̠ ṣvē̍ṣu lō̠kēṣu̍ ।
॥ 24 ॥ (50/66)

1) lō̠kē ṣvadhyadhi̍ lō̠kēṣu̍ lō̠kē ṣvadhi̍ ।
2) adhi̠ pra prādhyadhi̠ pra ।
3) pra jā̍yatē jāyatē̠ pra pra jā̍yatē ।
4) jā̠ya̠tē̠ prā̠ṇāya̍ prā̠ṇāya̍ jāyatē jāyatē prā̠ṇāya̍ ।
5) prā̠ṇāya̍ vyā̠nāya̍ vyā̠nāya̍ prā̠ṇāya̍ prā̠ṇāya̍ vyā̠nāya̍ ।
5) prā̠ṇāyēti̍ pra - a̠nāya̍ ।
6) vyā̠nāyā̍ pā̠nāyā̍ pā̠nāya̍ vyā̠nāya̍ vyā̠nāyā̍ pā̠nāya̍ ।
6) vyā̠nāyēti̍ vi - a̠nāya̍ ।
7) a̠pā̠nāya̍ vā̠chē vā̠chē̍ 'pā̠nāyā̍ pā̠nāya̍ vā̠chē ।
7) a̠pā̠nāyētya̍pa - a̠nāya̍ ।
8) vā̠chē tvā̎ tvā vā̠chē vā̠chē tvā̎ ।
9) tvā̠ chakṣu̍ṣē̠ chakṣu̍ṣē tvā tvā̠ chakṣu̍ṣē ।
10) chakṣu̍ṣē tvā tvā̠ chakṣu̍ṣē̠ chakṣu̍ṣē tvā ।
11) tvā̠ tayā̠ tayā̎ tvā tvā̠ tayā̎ ।
12) tayā̍ dē̠vata̍yā dē̠vata̍yā̠ tayā̠ tayā̍ dē̠vata̍yā ।
13) dē̠vata̍yā 'ṅgira̠sva da̍ṅgira̠sva-ddē̠vata̍yā dē̠vata̍yā 'ṅgira̠svat ।
14) a̠ṅgi̠ra̠sva-ddhru̠vā dhru̠vā 'ṅgi̍ra̠sva da̍ṅgira̠sva-ddhru̠vā ।
15) dhru̠vā sī̍da sīda dhru̠vā dhru̠vā sī̍da ।
16) sī̠dā̠gninā̠ 'gninā̍ sīda sīdā̠gninā̎ ।
17) a̠gninā̠ vai vā a̠gninā̠ 'gninā̠ vai ।
18) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
19) dē̠vā-ssu̍va̠rgagṃ su̍va̠rga-ndē̠vā dē̠vā-ssu̍va̠rgam ।
20) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
20) su̠va̠rgamiti̍ suvaḥ - gam ।
21) lō̠ka ma̍jigāgṃsa-nnajigāgṃsan ँlō̠kam ँlō̠ka ma̍jigāgṃsann ।
22) a̠ji̠gā̠gṃ̠sa̠-ntēna̠ tēnā̍jigāgṃsa-nnajigāgṃsa̠-ntēna̍ ।
23) tēna̠ pati̍tu̠-mpati̍tu̠-ntēna̠ tēna̠ pati̍tum ।
24) pati̍tu̠-nna na pati̍tu̠-mpati̍tu̠-nna ।
25) nāśa̍knuva-nnaśaknuva̠-nna nāśa̍knuvann ।
26) a̠śa̠knu̠va̠-ntē tē̍ 'śaknuva-nnaśaknuva̠-ntē ।
27) ta ē̠tā ē̠tā stē ta ē̠tāḥ ।
28) ē̠tā śchata̍sra̠ śchata̍sra ē̠tā ē̠tā śchata̍sraḥ ।
29) chata̍sra-ssvayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā śchata̍sra̠ śchata̍sra-ssvayamātṛ̠ṇṇāḥ ।
30) sva̠ya̠mā̠tṛ̠ṇṇā a̍paśya-nnapaśya-nthsvayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā a̍paśyann ।
30) sva̠ya̠mā̠tṛ̠ṇṇā iti̍ svayaṃ - ā̠tṛ̠ṇṇāḥ ।
31) a̠pa̠śya̠-ntā stā a̍paśya-nnapaśya̠-ntāḥ ।
32) tā di̠kṣu di̠kṣu tā stā di̠kṣu ।
33) di̠kṣūpōpa̍ di̠kṣu di̠kṣūpa̍ ।
34) upā̍dadhatā dadha̠tōpōpā̍ dadhata ।
35) a̠da̠dha̠ta̠ tēna̠ tēnā̍ dadhatā dadhata̠ tēna̍ ।
36) tēna̍ sa̠rvata̍śchakṣuṣā sa̠rvata̍śchakṣuṣā̠ tēna̠ tēna̍ sa̠rvata̍śchakṣuṣā ।
37) sa̠rvata̍śchakṣuṣā suva̠rgagṃ su̍va̠rgagṃ sa̠rvata̍śchakṣuṣā sa̠rvata̍śchakṣuṣā suva̠rgam ।
37) sa̠rvata̍śchakṣu̠ṣēti̍ sa̠rvata̍ḥ - cha̠kṣu̠ṣā̠ ।
38) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
38) su̠va̠rgamiti̍ suvaḥ - gam ।
39) lō̠ka mā̍ya-nnāyan ँlō̠kam ँlō̠ka mā̍yann ।
40) ā̠ya̠n̠. ya-dyadā̍ya-nnāya̠n̠. yat ।
41) yach chata̍sra̠ śchata̍srō̠ ya-dyach chata̍sraḥ ।
42) chata̍sra-ssvayamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā śchata̍sra̠ śchata̍sra-ssvayamātṛ̠ṇṇāḥ ।
43) sva̠ya̠mā̠tṛ̠ṇṇā di̠kṣu di̠kṣu sva̍yamātṛ̠ṇṇā-ssva̍yamātṛ̠ṇṇā di̠kṣu ।
43) sva̠ya̠mā̠tṛ̠ṇṇā iti̍ svayaṃ - ā̠tṛ̠ṇṇāḥ ।
44) di̠kṣū̍ pa̠dadhā̎ tyupa̠dadhā̍ti di̠kṣu di̠kṣū̍ pa̠dadhā̍ti ।
45) u̠pa̠dadhā̍ti̠ sarvata̍śchakṣuṣā̠ sarvata̍śchakṣuṣō pa̠dadhā̎ tyupa̠dadhā̍ti̠ sarvata̍śchakṣuṣā ।
45) u̠pa̠dadhā̠tītyu̍pa - dadhā̍ti ।
46) sarvata̍śchakṣu ṣai̠vaiva sarvata̍śchakṣuṣā̠ sarvata̍śchakṣuṣai̠va ।
46) sarvata̍śchakṣu̠ṣēti̍ sa̠rvata̍ḥ - cha̠kṣu̠ṣā̠ ।
47) ē̠va ta-ttadē̠ vaiva tat ।
48) tada̠gninā̠ 'gninā̠ ta-ttada̠gninā̎ ।
49) a̠gninā̠ yaja̍mānō̠ yaja̍mānō̠ 'gninā̠ 'gninā̠ yaja̍mānaḥ ।
50) yaja̍māna-ssuva̠rgagṃ su̍va̠rgaṃ yaja̍mānō̠ yaja̍māna-ssuva̠rgam ।
51) su̠va̠rgam ँlō̠kam ँlō̠kagṃ su̍va̠rgagṃ su̍va̠rgam ँlō̠kam ।
51) su̠va̠rgamiti̍ suvaḥ - gam ।
52) lō̠ka mē̎tyēti lō̠kam ँlō̠ka mē̍ti ।
53) ē̠tītyē̍ti ।
॥ 25 ॥ (53/64)
॥ a. 5 ॥

1) agna̠ ā 'gnē 'gna̠ ā ।
2) ā yā̍hi yā̠hyā yā̍hi ।
3) yā̠hi̠ vī̠tayē̍ vī̠tayē̍ yāhi yāhi vī̠tayē̎ ।
4) vī̠taya̠ itīti̍ vī̠tayē̍ vī̠taya̠ iti̍ ।
5) ityā̍hā̠hē tītyā̍ha ।
6) ā̠hā hva̠tā hva̍tā hā̠hā hva̍ta ।
7) ahva̍tai̠ vaivā hva̠tā hva̍tai̠va ।
8) ē̠vaina̍ mēna mē̠vaivaina̎m ।
9) ē̠na̠ ma̠gni ma̠gni mē̍na mēna ma̠gnim ।
10) a̠gni-ndū̠ta-ndū̠ta ma̠gni ma̠gni-ndū̠tam ।
11) dū̠taṃ vṛ̍ṇīmahē vṛṇīmahē dū̠ta-ndū̠taṃ vṛ̍ṇīmahē ।
12) vṛ̠ṇī̠ma̠ha̠ itīti̍ vṛṇīmahē vṛṇīmaha̠ iti̍ ।
13) ityā̍hā̠hē tītyā̍ha ।
14) ā̠ha̠ hū̠tvā hū̠tvā ''hā̍ha hū̠tvā ।
15) hū̠tvai vaiva hū̠tvā hū̠tvaiva ।
16) ē̠vaina̍ mēna mē̠vai vaina̎m ।
17) ē̠na̠ṃ vṛ̠ṇī̠tē̠ vṛ̠ṇī̠ta̠ ē̠na̠ mē̠na̠ṃ vṛ̠ṇī̠tē̠ ।
18) vṛ̠ṇī̠tē̠ 'gninā̠ 'gninā̍ vṛṇītē vṛṇītē̠ 'gninā̎ ।
19) a̠gninā̠ 'gni ra̠gni ra̠gninā̠ 'gninā̠ 'gniḥ ।
20) a̠gni-ssagṃ sama̠gni ra̠gni-ssam ।
21) sa mi̍ddhyata iddhyatē̠ sagṃ sa mi̍ddhyatē ।
22) i̠ddhya̠ta̠ itītī̎ddhyata iddhyata̠ iti̍ ।
23) ityā̍hā̠hē tītyā̍ha ।
24) ā̠ha̠ sagṃ samā̍hāha̠ sam ।
25) sa mi̍ndha indhē̠ sagṃ sa mi̍ndhē ।
26) i̠ndha̠ ē̠vaivēndha̍ indha ē̠va ।
27) ē̠vaina̍ mēna mē̠vai vaina̎m ।
28) ē̠na̠ ma̠gni ra̠gni rē̍na mēna ma̠gniḥ ।
29) a̠gni-rvṛ̠trāṇi̍ vṛ̠trā ṇya̠gni ra̠gni-rvṛ̠trāṇi̍ ।
30) vṛ̠trāṇi̍ jaṅghanaj jaṅghana-dvṛ̠trāṇi̍ vṛ̠trāṇi̍ jaṅghanat ।
31) ja̠ṅgha̠na̠ditīti̍ jaṅghanaj jaṅghana̠diti̍ ।
32) ityā̍hā̠hē tītyā̍ha ।
33) ā̠ha̠ sami̍ddhē̠ sami̍ddha āhāha̠ sami̍ddhē ।
34) sami̍ddha ē̠vaiva sami̍ddhē̠ sami̍ddha ē̠va ।
34) sami̍ddha̠ iti̠ saṃ - i̠ddhē̠ ।
35) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
36) ā̠smi̠-nni̠ndri̠ya mi̍ndri̠ya ma̍smi-nnasmi-nnindri̠yam ।
37) i̠ndri̠ya-nda̍dhāti dadhātīndri̠ya mi̍ndri̠ya-nda̍dhāti ।
38) da̠dhā̠ tya̠gnē ra̠gnē-rda̍dhāti dadhā tya̠gnēḥ ।
39) a̠gnē-sstōma̠gg̠ stōma̍ ma̠gnē ra̠gnē-sstōma̎m ।
40) stōma̍-mmanāmahē manāmahē̠ stōma̠gg̠ stōma̍-mmanāmahē ।
41) ma̠nā̠ma̠ha̠ itīti̍ manāmahē manāmaha̠ iti̍ ।
42) ityā̍hā̠hē tītyā̍ha ।
43) ā̠ha̠ ma̠nu̠tē ma̍nu̠ta ā̍hāha manu̠tē ।
44) ma̠nu̠ta ē̠vaiva ma̍nu̠tē ma̍nu̠ta ē̠va ।
45) ē̠vaina̍ mēna mē̠vai vaina̎m ।
46) ē̠na̠ mē̠tā nyē̠tā nyē̍na mēna mē̠tāni̍ ।
47) ē̠tāni̠ vai vā ē̠tā nyē̠tāni̠ vai ।
48) vā ahnā̠ mahnā̠ṃ vai vā ahnā̎m ।
49) ahnāgṃ̍ rū̠pāṇi̍ rū̠pāṇyahnā̠ mahnāgṃ̍ rū̠pāṇi̍ ।
50) rū̠pā ṇya̍nva̠ha ma̍nva̠hagṃ rū̠pāṇi̍ rū̠pā ṇya̍nva̠ham ।
॥ 26 ॥ (50/51)

1) a̠nva̠ha mē̠vai vānva̠ha ma̍nva̠ha mē̠va ।
1) a̠nva̠hamitya̍nu - a̠ham ।
2) ē̠vaina̍ mēna mē̠vai vaina̎m ।
3) ē̠na̠-ñchi̠nu̠tē̠ chi̠nu̠ta̠ ē̠na̠ mē̠na̠-ñchi̠nu̠tē̠ ।
4) chi̠nu̠tē 'vāva̍ chinutē chinu̠tē 'va̍ ।
5) avāhnā̠ mahnā̠ mavā vāhnā̎m ।
6) ahnāgṃ̍ rū̠pāṇi̍ rū̠pā ṇyahnā̠ mahnāgṃ̍ rū̠pāṇi̍ ।
7) rū̠pāṇi̍ rundhē rundhē rū̠pāṇi̍ rū̠pāṇi̍ rundhē ।
8) ru̠ndhē̠ bra̠hma̠vā̠dinō̎ brahmavā̠dinō̍ rundhē rundhē brahmavā̠dina̍ḥ ।
9) bra̠hma̠vā̠dinō̍ vadanti vadanti brahmavā̠dinō̎ brahmavā̠dinō̍ vadanti ।
9) bra̠hma̠vā̠dina̠ iti̍ brahma - vā̠dina̍ḥ ।
10) va̠da̠nti̠ kasmā̠-tkasmā̎-dvadanti vadanti̠ kasmā̎t ।
11) kasmā̎-thsa̠tyā-thsa̠tyā-tkasmā̠-tkasmā̎-thsa̠tyāt ।
12) sa̠tyā-dyā̠tayā̎mnī-ryā̠tayā̎mnī-ssa̠tyā-thsa̠tyā-dyā̠tayā̎mnīḥ ।
13) yā̠tayā̎mnīra̠nyā a̠nyā yā̠tayā̎mnī-ryā̠tayā̎mnī ra̠nyāḥ ।
13) yā̠tayā̎mnī̠riti̍ yā̠ta - yā̠mnī̠ḥ ।
14) a̠nyā iṣṭa̍kā̠ iṣṭa̍kā a̠nyā a̠nyā iṣṭa̍kāḥ ।
15) iṣṭa̍kā̠ ayā̍tayā̠ mnyayā̍tayā̠ mnīṣṭa̍kā̠ iṣṭa̍kā̠ ayā̍tayā̠mnī ।
16) ayā̍tayā̠mnī lō̍kampṛ̠ṇā lō̍kampṛ̠ṇā 'yā̍tayā̠ mnyayā̍tayā̠mnī lō̍kampṛ̠ṇā ।
16) ayā̍tayā̠mnītyayā̍ta - yā̠mnī̠ ।
17) lō̠ka̠mpṛ̠ṇētīti̍ lōkampṛ̠ṇā lō̍kampṛ̠ṇēti̍ ।
17) lō̠ka̠mpṛ̠ṇēti̍ lōkaṃ - pṛ̠ṇā ।
18) ityai̎mdrā̠g nyai̎mdrā̠gnī tītyai̎mdrā̠gnī ।
19) ai̠ndrā̠gnī hi hyai̎mdrā̠ gnyai̎mdrā̠gnī hi ।
19) ai̠ndrā̠gnītyai̎mdra - a̠gnī ।
20) hi bā̍r​haspa̠tyā bā̍r​haspa̠tyā hi hi bā̍r​haspa̠tyā ।
21) bā̠r̠ha̠spa̠tyētīti̍ bār​haspa̠tyā bā̍r​haspa̠tyēti̍ ।
22) iti̍ brūyā-dbrūyā̠ ditīti̍ brūyāt ।
23) brū̠yā̠ di̠ndrā̠gnī i̍ndrā̠gnī brū̍yā-dbrūyā dindrā̠gnī ।
24) i̠ndrā̠gnī cha̍ chēndrā̠gnī i̍ndrā̠gnī cha̍ ।
24) i̠ndrā̠gnī itī̎mdra - a̠gnī ।
25) cha̠ hi hi cha̍ cha̠ hi ।
26) hi dē̠vānā̎-ndē̠vānā̠gṃ̠ hi hi dē̠vānā̎m ।
27) dē̠vānā̠-mbṛha̠spati̠-rbṛha̠spati̍-rdē̠vānā̎-ndē̠vānā̠-mbṛha̠spati̍ḥ ।
28) bṛha̠spati̍ścha cha̠ bṛha̠spati̠-rbṛha̠spati̍ścha ।
29) chāyā̍tayāmā̠nō 'yā̍tayāmānaścha̠ chāyā̍tayāmānaḥ ।
30) ayā̍tayāmānō 'nucha̠rava̍ tyanucha̠rava̠ tyayā̍tayāmā̠nō 'yā̍tayāmānō 'nucha̠rava̍tī ।
30) ayā̍tayāmāna̠ ityayā̍ta - yā̠mā̠na̠ḥ ।
31) a̠nu̠cha̠rava̍tī bhavati bhava tyanucha̠rava̍ tyanucha̠rava̍tī bhavati ।
31) a̠nu̠cha̠rava̠tītya̍nucha̠ra - va̠tī̠ ।
32) bha̠va̠tya jā̍mitvā̠yā jā̍mitvāya bhavati bhava̠tya jā̍mitvāya ।
33) ajā̍mitvāyā nu̠ṣṭubhā̍ 'nu̠ṣṭubhā 'jā̍mitvā̠yā jā̍mitvāyā nu̠ṣṭubhā̎ ।
33) ajā̍mitvā̠yētyajā̍mi - tvā̠ya̠ ।
34) a̠nu̠ṣṭubhā 'nvan va̍nu̠ṣṭubhā̍ 'nu̠ṣṭubhā 'nu̍ ।
34) a̠nu̠ṣṭubhētya̍nu - stubhā̎ ।
35) anu̍ charati chara̠ tyanvanu̍ charati ।
36) cha̠ra̠ tyā̠tmā ''tmā cha̍rati chara tyā̠tmā ।
37) ā̠tmā vai vā ā̠tmā ''tmā vai ।
38) vai lō̍kampṛ̠ṇā lō̍kampṛ̠ṇā vai vai lō̍kampṛ̠ṇā ।
39) lō̠ka̠mpṛ̠ṇā prā̠ṇaḥ prā̠ṇō lō̍kampṛ̠ṇā lō̍kampṛ̠ṇā prā̠ṇaḥ ।
39) lō̠ka̠mpṛ̠ṇēti̍ lōkaṃ - pṛ̠ṇā ।
40) prā̠ṇō̍ 'nu̠ṣṭu ba̍nu̠ṣṭup prā̠ṇaḥ prā̠ṇō̍ 'nu̠ṣṭup ।
40) prā̠ṇa iti̍ pra - a̠naḥ ।
41) a̠nu̠ṣṭu-ptasmā̠-ttasmā̍ danu̠ṣṭu ba̍nu̠ṣṭu-ptasmā̎t ।
41) a̠nu̠ṣṭubitya̍nu - stup ।
42) tasmā̎-tprā̠ṇaḥ prā̠ṇa stasmā̠-ttasmā̎-tprā̠ṇaḥ ।
43) prā̠ṇa-ssarvā̍ṇi̠ sarvā̍ṇi prā̠ṇaḥ prā̠ṇa-ssarvā̍ṇi ।
43) prā̠ṇa iti̍ pra - a̠naḥ ।
44) sarvā̠ ṇyaṅgā̠ nyaṅgā̍ni̠ sarvā̍ṇi̠ sarvā̠ ṇyaṅgā̍ni ।
45) aṅgā̠ nyan van vaṅgā̠ nyaṅgā̠ nyanu̍ ।
46) anu̍ charati chara̠ tyanvanu̍ charati ।
47) cha̠ra̠ti̠ tā stā ścha̍rati charati̠ tāḥ ।
48) tā a̍syāsya̠ tā stā a̍sya ।
49) a̠sya̠ sūda̍dōhasa̠-ssūda̍dōhasō asyāsya̠ sūda̍dōhasaḥ ।
50) sūda̍dōhasa̠ itīti̠ sūda̍dōhasa̠-ssūda̍dōhasa̠ iti̍ ।
50) sūda̍dōhasa̠ iti̠ sūda̍ - dō̠ha̠sa̠ḥ ।
॥ 27 ॥ (50/66)

1) ityā̍hā̠hē tītyā̍ha ।
2) ā̠ha̠ tasmā̠-ttasmā̍ dāhāha̠ tasmā̎t ।
3) tasmā̠-tparu̍ṣiparuṣi̠ paru̍ṣiparuṣi̠ tasmā̠-ttasmā̠-tparu̍ṣiparuṣi ।
4) paru̍ṣiparuṣi̠ rasō̠ rasa̠ḥ paru̍ṣiparuṣi̠ paru̍ṣiparuṣi̠ rasa̍ḥ ।
4) paru̍ṣiparu̠ṣīti̠ paru̍ṣi - pa̠ru̠ṣi̠ ।
5) rasa̠-ssōma̠gṃ̠ sōma̠gṃ̠ rasō̠ rasa̠-ssōma̎m ।
6) sōmagg̍ śrīṇanti śrīṇanti̠ sōma̠gṃ̠ sōmagg̍ śrīṇanti ।
7) śrī̠ṇa̠nti̠ pṛśña̍ya̠ḥ pṛśña̍ya-śśrīṇanti śrīṇanti̠ pṛśña̍yaḥ ।
8) pṛśña̍ya̠ itīti̠ pṛśña̍ya̠ḥ pṛśña̍ya̠ iti̍ ।
9) ityā̍hā̠hē tītyā̍ha ।
10) ā̠hānna̠ manna̍ māhā̠ hānna̎m ।
11) anna̠ṃ vai vā anna̠ manna̠ṃ vai ।
12) vai pṛśñi̠ pṛśñi̠ vai vai pṛśñi̍ ।
13) pṛśñyanna̠ manna̠-mpṛśñi̠ pṛśñyanna̎m ।
14) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
15) ē̠vāvā vai̠vai vāva̍ ।
16) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
17) ru̠ndhē̠ 'rkō̎ 'rkō ru̍ndhē rundhē̠ 'rkaḥ ।
18) a̠rkō vai vā a̠rkō̎ 'rkō vai ।
19) vā a̠gni ra̠gni-rvai vā a̠gniḥ ।
20) a̠gni ra̠rkō̎(1̠) 'rkō̎ 'gni ra̠gni ra̠rkaḥ ।
21) a̠rkō 'nna̠ manna̍ ma̠rkō̎ 'rkō 'nna̎m ।
22) anna̠ manna̎m ।
23) anna̍ mē̠vai vānna̠ manna̍ mē̠va ।
24) ē̠vāvā vai̠vai vāva̍ ।
25) ava̍ rundhē ru̠ndhē 'vāva̍ rundhē ।
26) ru̠ndhē̠ janma̠n janma̍-nrundhē rundhē̠ janmann̍ ।
27) janma̍-ndē̠vānā̎-ndē̠vānā̠-ñjanma̠n janma̍-ndē̠vānā̎m ।
28) dē̠vānā̠ṃ viśō̠ viśō̍ dē̠vānā̎-ndē̠vānā̠ṃ viśa̍ḥ ।
29) viśa̍ stri̠ṣu-ttri̠ṣu viśō̠ viśa̍ stri̠ṣu ।
30) tri̠ṣvā tri̠ṣu-ttri̠ṣvā ।
31) ā rō̍cha̠nē rō̍cha̠na ā rō̍cha̠nē ।
32) rō̠cha̠nē di̠vō di̠vō rō̍cha̠nē rō̍cha̠nē di̠vaḥ ।
33) di̠va itīti̍ di̠vō di̠va iti̍ ।
34) ityā̍hā̠hē tītyā̍ha ।
35) ā̠hē̠ māni̠mā nā̍hāhē̠ mān ।
36) i̠mā nē̠vaivē mā ni̠mā nē̠va ।
37) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
38) a̠smai̠ lō̠kān ँlō̠kā na̍smā asmai lō̠kān ।
39) lō̠kān jyōti̍ṣmatō̠ jyōti̍ṣmatō lō̠kān ँlō̠kān jyōti̍ṣmataḥ ।
40) jyōti̍ṣmataḥ karōti karōti̠ jyōti̍ṣmatō̠ jyōti̍ṣmataḥ karōti ।
41) ka̠rō̠ti̠ yō yaḥ ka̍rōti karōti̠ yaḥ ।
42) yō vai vai yō yō vai ।
43) vā iṣṭa̍kānā̠ miṣṭa̍kānā̠ṃ vai vā iṣṭa̍kānām ।
44) iṣṭa̍kānā-mprati̠ṣṭhā-mpra̍ti̠ṣṭhā miṣṭa̍kānā̠ miṣṭa̍kānā-mprati̠ṣṭhām ।
45) pra̠ti̠ṣṭhāṃ vēda̠ vēda̍ prati̠ṣṭhā-mpra̍ti̠ṣṭhāṃ vēda̍ ।
45) pra̠ti̠ṣṭhāmiti̍ prati - sthām ।
46) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
47) pratyē̠vaiva prati̠ pratyē̠va ।
48) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
49) ti̠ṣṭha̠ti̠ tayā̠ tayā̍ tiṣṭhati tiṣṭhati̠ tayā̎ ।
50) tayā̍ dē̠vata̍yā dē̠vata̍yā̠ tayā̠ tayā̍ dē̠vata̍yā ।
51) dē̠vata̍yā 'ṅgira̠sva da̍ṅgira̠sva-ddē̠vata̍yā dē̠vata̍yā 'ṅgira̠svat ।
52) a̠ṅgi̠ra̠sva-ddhru̠vā dhru̠vā 'ṅgi̍ra̠sva da̍ṅgira̠sva-ddhru̠vā ।
53) dhru̠vā sī̍da sīda dhru̠vā dhru̠vā sī̍da ।
54) sī̠dē tīti̍ sīda sī̠dēti̍ ।
55) ityā̍hā̠hē tītyā̍ha ।
56) ā̠hai̠ ṣaiṣā ''hā̍hai̠ṣā ।
57) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
58) vā iṣṭa̍kānā̠ miṣṭa̍kānā̠ṃ vai vā iṣṭa̍kānām ।
59) iṣṭa̍kānā-mprati̠ṣṭhā pra̍ti̠ṣṭhē ṣṭa̍kānā̠ miṣṭa̍kānā-mprati̠ṣṭhā ।
60) pra̠ti̠ṣṭhā yō yaḥ pra̍ti̠ṣṭhā pra̍ti̠ṣṭhā yaḥ ।
60) pra̠ti̠ṣṭhēti̍ prati - sthā ।
61) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
62) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
63) vēda̠ prati̠ prati̠ vēda̠ vēda̠ prati̍ ।
64) pratyē̠vaiva prati̠ pratyē̠va ।
65) ē̠va ti̍ṣṭhati tiṣṭha tyē̠vaiva ti̍ṣṭhati ।
66) ti̠ṣṭha̠tīti̍ tiṣṭhati ।
॥ 28 ॥ (66/69)
॥ a. 6 ॥

1) su̠va̠rgāya̠ vai vai su̍va̠rgāya̍ suva̠rgāya̠ vai ।
1) su̠va̠rgāyēti̍ suvaḥ - gāya̍ ।
2) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
3) ē̠ṣa lō̠kāya̍ lō̠kāyai̠ṣa ē̠ṣa lō̠kāya̍ ।
4) lō̠kāya̍ chīyatē chīyatē lō̠kāya̍ lō̠kāya̍ chīyatē ।
5) chī̠ya̠tē̠ ya-dyach chī̍yatē chīyatē̠ yat ।
6) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
7) a̠gni-rvajrō̠ vajrō̠ 'gni ra̠gni-rvajra̍ḥ ।
8) vajra̍ ēkāda̠śi nyē̍kāda̠śinī̠ vajrō̠ vajra̍ ēkāda̠śinī̎ ।
9) ē̠kā̠da̠śinī̠ ya-dyadē̍kāda̠śi nyē̍kāda̠śinī̠ yat ।
10) yada̠gnā va̠gnau ya-dyada̠gnau ।
11) a̠gnā vē̍kāda̠śinī̍ mēkāda̠śinī̍ ma̠gnā va̠gnā vē̍kāda̠śinī̎m ।
12) ē̠kā̠da̠śinī̎-mminu̠yā-nmi̍nu̠yā dē̍kāda̠śinī̍ mēkāda̠śinī̎-mminu̠yāt ।
13) mi̠nu̠yā-dvajrē̍ṇa̠ vajrē̍ṇa minu̠yā-nmi̍nu̠yā-dvajrē̍ṇa ।
14) vajrē̍ṇaina mēna̠ṃ vajrē̍ṇa̠ vajrē̍ṇainam ।
15) ē̠na̠gṃ̠ su̠va̠rgā-thsu̍va̠rgādē̍na mēnagṃ suva̠rgāt ।
16) su̠va̠rgā-llō̠kā-llō̠kā-thsu̍va̠rgā-thsu̍va̠rgā-llō̠kāt ।
16) su̠va̠rgāditi̍ suvaḥ - gāt ।
17) lō̠kā da̠nta ra̠nta-rlō̠kā-llō̠kā da̠ntaḥ ।
18) a̠nta-rda̍ddhyā-ddaddhyā da̠nta ra̠nta-rda̍ddhyāt ।
19) da̠ddhyā̠-dya-dya-dda̍ddhyā-ddaddhyā̠-dyat ।
20) ya-nna na ya-dya-nna ।
21) na mi̍nu̠yā-nmi̍nu̠yā-nna na mi̍nu̠yāt ।
22) mi̠nu̠yā-thsvaru̍bhi̠-ssvaru̍bhi-rminu̠yā-nmi̍nu̠yā-thsvaru̍bhiḥ ।
23) svaru̍bhiḥ pa̠śū-npa̠śū-nthsvaru̍bhi̠-ssvaru̍bhiḥ pa̠śūn ।
23) svaru̍bhi̠riti̠ svaru̍ - bhi̠ḥ ।
24) pa̠śūn. vi vi pa̠śū-npa̠śūn. vi ।
25) vya̍rdhayē dardhayē̠-dvi vya̍rdhayēt ।
26) a̠rdha̠yē̠ dē̠ka̠yū̠pa mē̍kayū̠pa ma̍rdhayē dardhayē dēkayū̠pam ।
27) ē̠ka̠yū̠pa-mmi̍nōti minō tyēkayū̠pa mē̍kayū̠pa-mmi̍nōti ।
27) ē̠ka̠yū̠pamityē̍ka - yū̠pam ।
28) mi̠nō̠ti̠ na na mi̍nōti minōti̠ na ।
29) naina̍ mēna̠-nna naina̎m ।
30) ē̠na̠ṃ vajrē̍ṇa̠ vajrē̍ṇaina mēna̠ṃ vajrē̍ṇa ।
31) vajrē̍ṇa suva̠rgā-thsu̍va̠rgā-dvajrē̍ṇa̠ vajrē̍ṇa suva̠rgāt ।
32) su̠va̠rgā-llō̠kā-llō̠kā-thsu̍va̠rgā-thsu̍va̠rgā-llō̠kāt ।
32) su̠va̠rgāditi̍ suvaḥ - gāt ।
33) lō̠kā da̍nta̠rdadhā̎ tyanta̠rdadhā̍ti lō̠kā-llō̠kā da̍nta̠rdadhā̍ti ।
34) a̠nta̠rdadhā̍ti̠ na nānta̠rdadhā̎ tyanta̠rdadhā̍ti̠ na ।
34) a̠nta̠rdadhā̠tītya̍ntaḥ - dadhā̍ti ।
35) na svaru̍bhi̠-ssvaru̍bhi̠-rna na svaru̍bhiḥ ।
36) svaru̍bhiḥ pa̠śū-npa̠śū-nthsvaru̍bhi̠-ssvaru̍bhiḥ pa̠śūn ।
36) svaru̍bhi̠riti̠ svaru̍ - bhi̠ḥ ।
37) pa̠śūn. vi vi pa̠śū-npa̠śūn. vi ।
38) vya̍rdhaya tyardhayati̠ vi vya̍rdhayati ।
39) a̠rdha̠ya̠ti̠ vi vya̍rdhaya tyardhayati̠ vi ।
40) vi vai vai vi vi vai ।
41) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
42) ē̠ṣa i̍ndri̠yē ṇē̎mdri̠yē ṇai̠ṣa ē̠ṣa i̍ndri̠yēṇa̍ ।
43) i̠ndri̠yēṇa̍ vī̠ryē̍ṇa vī̠ryē̍ ṇēndri̠yē ṇē̎mdri̠yēṇa̍ vī̠ryē̍ṇa ।
44) vī̠ryē̍ṇa r​ddhyata ṛddhyatē vī̠ryē̍ṇa vī̠ryē̍ṇa r​ddhyatē ।
45) ṛ̠ddhya̠tē̠ yō ya ṛ̍ddhyata ṛddhyatē̠ yaḥ ।
46) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
47) a̠gni-ñchi̠nvagg​ śchi̠nva-nna̠gni ma̠gni-ñchi̠nvann ।
48) chi̠nva-nna̍dhi̠krāma̍ tyadhi̠krāma̍ti chi̠nvagg​ śchi̠nva-nna̍dhi̠krāma̍ti ।
49) a̠dhi̠krāma̍ tyaindri̠ yaindri̠yā 'dhi̠krāma̍ tyadhi̠krāma̍ tyaindri̠yā ।
49) a̠dhi̠krāma̠tītya̍dhi - krāma̍ti ।
50) ai̠ndri̠ya r​cha r​chaindri̠ yaindri̠ya r​chā ।
॥ 29 ॥ (50/58)

1) ṛ̠chā ''krama̍ṇa mā̠krama̍ṇa mṛ̠cha r​chā ''krama̍ṇam ।
2) ā̠krama̍ṇa̠-mprati̠ pratyā̠krama̍ṇa mā̠krama̍ṇa̠-mprati̍ ।
2) ā̠krama̍ṇa̠mityā̎ - krama̍ṇam ।
3) pratīṣṭa̍kā̠ miṣṭa̍kā̠-mprati̠ pratīṣṭa̍kām ।
4) iṣṭa̍kā̠ mupōpēṣṭa̍kā̠ miṣṭa̍kā̠ mupa̍ ।
5) upa̍ daddhyā-ddaddhyā̠ dupōpa̍ daddhyāt ।
6) da̠ddhyā̠-nna na da̍ddhyā-ddaddhyā̠-nna ।
7) nēndri̠yē ṇē̎mdri̠yēṇa̠ na nēndri̠yēṇa̍ ।
8) i̠ndri̠yēṇa̍ vī̠ryē̍ṇa vī̠ryē̍ ṇēndri̠yē ṇē̎mdri̠yēṇa̍ vī̠ryē̍ṇa ।
9) vī̠ryē̍ṇa̠ vi vi vī̠ryē̍ṇa vī̠ryē̍ṇa̠ vi ।
10) vyṛ̍ddhyata ṛddhyatē̠ vi vyṛ̍ddhyatē ।
11) ṛ̠ddhya̠tē̠ ru̠drō ru̠dra ṛ̍ddhyata ṛddhyatē ru̠draḥ ।
12) ru̠drō vai vai ru̠drō ru̠drō vai ।
13) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
14) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
15) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
16) a̠gni stasya̠ tasyā̠gni ra̠gni stasya̍ ।
17) tasya̍ ti̠sra sti̠sra stasya̠ tasya̍ ti̠sraḥ ।
18) ti̠sra-śśa̍ra̠vyā̎-śśara̠vyā̎ sti̠sra sti̠sra-śśa̍ra̠vyā̎ḥ ।
19) śa̠ra̠vyā̎ḥ pra̠tīchī̎ pra̠tīchī̍ śara̠vyā̎-śśara̠vyā̎ḥ pra̠tīchī̎ ।
20) pra̠tīchī̍ ti̠raśchī̍ ti̠raśchī̎ pra̠tīchī̎ pra̠tīchī̍ ti̠raśchī̎ ।
21) ti̠raśchya̠ nū chya̠nūchī̍ ti̠raśchī̍ ti̠ra śchya̠nūchī̎ ।
22) a̠nūchī̠ tābhya̠ stābhyō̠ 'nū chya̠nūchī̠ tābhya̍ḥ ।
23) tābhyō̠ vai vai tābhya̠ stābhyō̠ vai ।
24) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
25) ē̠ṣa aiṣa ē̠ṣa ā ।
26) ā vṛ̍śchyatē vṛśchyata̠ ā vṛ̍śchyatē ।
27) vṛ̠śchya̠tē̠ yō yō vṛ̍śchyatē vṛśchyatē̠ yaḥ ।
28) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
29) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
30) chi̠nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gnim ।
31) a̠gni-ñchi̠tvā chi̠tvā 'gni ma̠gni-ñchi̠tvā ।
32) chi̠tvā ti̍sṛdha̠nva-nti̍sṛdha̠nva-ñchi̠tvā chi̠tvā ti̍sṛdha̠nvam ।
33) ti̠sṛ̠dha̠nva mayā̍chita̠ mayā̍chita-ntisṛdha̠nva-nti̍sṛdha̠nva mayā̍chitam ।
33) ti̠sṛ̠dha̠nvamiti̍ tisṛ - dha̠nvam ।
34) ayā̍chita-mbrāhma̠ṇāya̍ brāhma̠ṇāyā yā̍chita̠ mayā̍chita-mbrāhma̠ṇāya̍ ।
35) brā̠hma̠ṇāya̍ dadyā-ddadyā-dbrāhma̠ṇāya̍ brāhma̠ṇāya̍ dadyāt ।
36) da̠dyā̠-ttābhya̠ stābhyō̍ dadyā-ddadyā̠-ttābhya̍ḥ ।
37) tābhya̍ ē̠vaiva tābhya̠ stābhya̍ ē̠va ।
38) ē̠va namō̠ nama̍ ē̠vaiva nama̍ḥ ।
39) nama̍s karōti karōti̠ namō̠ nama̍ skarōti ।
40) ka̠rō̠ tyathō̠ athō̍ karōti karō̠ tyathō̎ ।
41) athō̠ tābhya̠ stābhyō 'thō̠ athō̠ tābhya̍ḥ ।
41) athō̠ ityathō̎ ।
42) tābhya̍ ē̠vaiva tābhya̠ stābhya̍ ē̠va ।
43) ē̠vātmāna̍ mā̠tmāna̍ mē̠vai vātmāna̎m ।
44) ā̠tmāna̠-nni-rṇirā̠tmāna̍ mā̠tmāna̠-nniḥ ।
45) ni ṣkrī̍ṇītē krīṇītē̠ ni-rṇi ṣkrī̍ṇītē ।
46) krī̠ṇī̠tē̠ ya-dya-tkrī̍ṇītē krīṇītē̠ yat ।
47) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
48) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
49) ru̠dra̠ pu̠raḥ pu̠rō ru̍dra rudra pu̠raḥ ।
50) pu̠rō dhanu̠-rdhanu̍ḥ pu̠raḥ pu̠rō dhanu̍ḥ ।
॥ 30 ॥ (50/53)

1) dhanu̠ sta-tta-ddhanu̠-rdhanu̠ stat ।
2) ta-dvātō̠ vāta̠ sta-tta-dvāta̍ḥ ।
3) vātō̠ anvanu̠ vātō̠ vātō̠ anu̍ ।
4) anu̍ vātu vā̠tvan vanu̍ vātu ।
5) vā̠tu̠ tē̠ tē̠ vā̠tu̠ vā̠tu̠ tē̠ ।
6) tē̠ tasmai̠ tasmai̍ tē tē̠ tasmai̎ ।
7) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
8) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
9) ru̠dra̠ sa̠ṃva̠thsa̠rēṇa̍ saṃvathsa̠rēṇa̍ rudra rudra saṃvathsa̠rēṇa̍ ।
10) sa̠ṃva̠thsa̠rēṇa̠ namō̠ nama̍-ssaṃvathsa̠rēṇa̍ saṃvathsa̠rēṇa̠ nama̍ḥ ।
10) sa̠ṃva̠thsa̠rēṇēti̍ saṃ - va̠thsa̠rēṇa̍ ।
11) nama̍ skarōmi karōmi̠ namō̠ nama̍ skarōmi ।
12) ka̠rō̠mi̠ ya-dya-tka̍rōmi karōmi̠ yat ।
13) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
14) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
15) ru̠dra̠ da̠kṣi̠ṇā da̍kṣi̠ṇā ru̍dra rudra dakṣi̠ṇā ।
16) da̠kṣi̠ṇā dhanu̠-rdhanu̍-rdakṣi̠ṇā da̍kṣi̠ṇā dhanu̍ḥ ।
17) dhanu̠ sta-tta-ddhanu̠-rdhanu̠ stat ।
18) ta-dvātō̠ vāta̠ sta-tta-dvāta̍ḥ ।
19) vātō̠ anvanu̠ vātō̠ vātō̠ anu̍ ।
20) anu̍ vātu vā̠tvan vanu̍ vātu ।
21) vā̠tu̠ tē̠ tē̠ vā̠tu̠ vā̠tu̠ tē̠ ।
22) tē̠ tasmai̠ tasmai̍ tē tē̠ tasmai̎ ।
23) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
24) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
25) ru̠dra̠ pa̠ri̠va̠thsa̠rēṇa̍ parivathsa̠rēṇa̍ rudra rudra parivathsa̠rēṇa̍ ।
26) pa̠ri̠va̠thsa̠rēṇa̠ namō̠ nama̍ḥ parivathsa̠rēṇa̍ parivathsa̠rēṇa̠ nama̍ḥ ।
26) pa̠ri̠va̠thsa̠rēṇēti̍ pari - va̠thsa̠rēṇa̍ ।
27) nama̍ skarōmi karōmi̠ namō̠ nama̍ skarōmi ।
28) ka̠rō̠mi̠ ya-dya-tka̍rōmi karōmi̠ yat ।
29) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
30) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
31) ru̠dra̠ pa̠śchā-tpa̠śchā-dru̍dra rudra pa̠śchāt ।
32) pa̠śchā-ddhanu̠-rdhanu̍ḥ pa̠śchā-tpa̠śchā-ddhanu̍ḥ ।
33) dhanu̠ sta-tta-ddhanu̠-rdhanu̠ stat ।
34) ta-dvātō̠ vāta̠ sta-tta-dvāta̍ḥ ।
35) vātō̠ anvanu̠ vātō̠ vātō̠ anu̍ ।
36) anu̍ vātu vā̠tvan vanu̍ vātu ।
37) vā̠tu̠ tē̠ tē̠ vā̠tu̠ vā̠tu̠ tē̠ ।
38) tē̠ tasmai̠ tasmai̍ tē tē̠ tasmai̎ ।
39) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
40) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
41) ru̠drē̠ dā̠va̠thsa̠rē ṇē̍dāvathsa̠rēṇa̍ rudra rudrē dāvathsa̠rēṇa̍ ।
42) i̠dā̠va̠thsa̠rēṇa̠ namō̠ nama̍ idāvathsa̠rē ṇē̍dāvathsa̠rēṇa̠ nama̍ḥ ।
43) nama̍ skarōmi karōmi̠ namō̠ nama̍ skarōmi ।
44) ka̠rō̠mi̠ ya-dya-tka̍rōmi karōmi̠ yat ।
45) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
46) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
47) ru̠drō̠ tta̠rā du̍tta̠rā-dru̍dra rudrōtta̠rāt ।
48) u̠tta̠rā-ddhanu̠-rdhanu̍ rutta̠rā du̍tta̠rā-ddhanu̍ḥ ।
48) u̠tta̠rādityu̍t - ta̠rāt ।
49) dhanu̠ sta-tta-ddhanu̠-rdhanu̠ stat ।
50) ta-dvātō̠ vāta̠ sta-tta-dvāta̍ḥ ।
॥ 31 ॥ (50/53)

1) vātō̠ anvanu̠ vātō̠ vātō̠ anu̍ ।
2) anu̍ vātu vā̠tvan vanu̍ vātu ।
3) vā̠tu̠ tē̠ tē̠ vā̠tu̠ vā̠tu̠ tē̠ ।
4) tē̠ tasmai̠ tasmai̍ tē tē̠ tasmai̎ ।
5) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
6) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
7) ru̠drē̠ du̠va̠thsa̠rēṇē̍ duvathsa̠rēṇa̍ rudra rudrē duvathsa̠rēṇa̍ ।
8) i̠du̠va̠thsa̠rēṇa̠ namō̠ nama̍ iduvathsa̠rēṇē̍ duvathsa̠rēṇa̠ nama̍ḥ ।
8) i̠du̠va̠thsa̠rēṇētī̍du - va̠thsa̠rēṇa̍ ।
9) nama̍ skarōmi karōmi̠ namō̠ nama̍ skarōmi ।
10) ka̠rō̠mi̠ ya-dya-tka̍rōmi karōmi̠ yat ।
11) ya-ttē̍ tē̠ ya-dya-ttē̎ ।
12) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
13) ru̠drō̠ paryu̠pari̍ rudra rudrō̠pari̍ ।
14) u̠pari̠ dhanu̠-rdhanu̍ ru̠paryu̠pari̠ dhanu̍ḥ ।
15) dhanu̠ sta-tta-ddhanu̠-rdhanu̠ stat ।
16) ta-dvātō̠ vāta̠ sta-tta-dvāta̍ḥ ।
17) vātō̠ anvanu̠ vātō̠ vātō̠ anu̍ ।
18) anu̍ vātu vā̠tvan vanu̍ vātu ।
19) vā̠tu̠ tē̠ tē̠ vā̠tu̠ vā̠tu̠ tē̠ ।
20) tē̠ tasmai̠ tasmai̍ tē tē̠ tasmai̎ ।
21) tasmai̍ tē tē̠ tasmai̠ tasmai̍ tē ।
22) tē̠ ru̠dra̠ ru̠dra̠ tē̠ tē̠ ru̠dra̠ ।
23) ru̠dra̠ va̠thsa̠rēṇa̍ vathsa̠rēṇa̍ rudra rudra vathsa̠rēṇa̍ ।
24) va̠thsa̠rēṇa̠ namō̠ namō̍ vathsa̠rēṇa̍ vathsa̠rēṇa̠ nama̍ḥ ।
25) nama̍ skarōmi karōmi̠ namō̠ nama̍ skarōmi ।
26) ka̠rō̠mi̠ ru̠drō ru̠draḥ ka̍rōmi karōmi ru̠draḥ ।
27) ru̠drō vai vai ru̠drō ru̠drō vai ।
28) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
29) ē̠ṣa ya-dyadē̠ṣa ē̠ṣa yat ।
30) yada̠gni ra̠gni-rya-dyada̠gniḥ ।
31) a̠gni-ssa sō̎ 'gni ra̠gni-ssaḥ ।
32) sa yathā̠ yathā̠ sa sa yathā̎ ।
33) yathā̎ vyā̠ghrō vyā̠ghrō yathā̠ yathā̎ vyā̠ghraḥ ।
34) vyā̠ghraḥ kru̠ddhaḥ kru̠ddhō vyā̠ghrō vyā̠ghraḥ kru̠ddhaḥ ।
35) kru̠ddha stiṣṭha̍ti̠ tiṣṭha̍ti kru̠ddhaḥ kru̠ddha stiṣṭha̍ti ।
36) tiṣṭha̍ tyē̠va mē̠va-ntiṣṭha̍ti̠ tiṣṭha̍ tyē̠vam ।
37) ē̠vaṃ vai vā ē̠va mē̠vaṃ vai ।
38) vā ē̠ṣa ē̠ṣa vai vā ē̠ṣaḥ ।
39) ē̠ṣa ē̠tar-hyē̠tar-hyē̠ṣa ē̠ṣa ē̠tar​hi̍ ।
40) ē̠tar​hi̠ sañchi̍ta̠gṃ̠ sañchi̍ta mē̠tar-hyē̠tar​hi̠ sañchi̍tam ।
41) sañchi̍ta mē̠tai rē̠tai-ssañchi̍ta̠gṃ̠ sañchi̍ta mē̠taiḥ ।
41) sañchi̍ta̠miti̠ saṃ - chi̠ta̠m ।
42) ē̠tai rupōpai̠tai rē̠tai rupa̍ ।
43) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
44) ti̠ṣṭha̠tē̠ na̠ma̠skā̠rai-rna̍maskā̠rai sti̍ṣṭhatē tiṣṭhatē namaskā̠raiḥ ।
45) na̠ma̠skā̠rai rē̠vaiva na̍maskā̠rai-rna̍maskā̠rai rē̠va ।
45) na̠ma̠skā̠rairiti̍ namaḥ - kā̠raiḥ ।
46) ē̠vaina̍ mēna mē̠vai vaina̎m ।
47) ē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠na̠ mē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ ।
48) śa̠ma̠ya̠ti̠ yē yē śa̍mayati śamayati̠ yē ।
49) yē̎ 'gnayō̠ 'gnayō̠ yē yē̎ 'gnaya̍ḥ ।
50) a̠gnaya̍ḥ purī̠ṣyā̎ḥ purī̠ṣyā̍ a̠gnayō̠ 'gnaya̍ḥ purī̠ṣyā̎ḥ ।
॥ 32 ॥ (50/53)

1) pu̠rī̠ṣyā̎ḥ pravi̍ṣṭā̠ḥ pravi̍ṣṭāḥ purī̠ṣyā̎ḥ purī̠ṣyā̎ḥ pravi̍ṣṭāḥ ।
2) pravi̍ṣṭāḥ pṛthi̠vī-mpṛ̍thi̠vī-mpravi̍ṣṭā̠ḥ pravi̍ṣṭāḥ pṛthi̠vīm ।
2) pravi̍ṣṭā̠ iti̠ pra - vi̠ṣṭā̠ḥ ।
3) pṛ̠thi̠vī manvanu̍ pṛthi̠vī-mpṛ̍thi̠vī manu̍ ।
4) anvityanu̍ ।
5) tēṣā̠-ntva-ntva-ntēṣā̠-ntēṣā̠-ntvam ।
6) tva ma̍syasi̠ tva-ntva ma̍si ।
7) a̠syu̠tta̠ma u̍tta̠mō̎ 'sya syutta̠maḥ ।
8) u̠tta̠maḥ pra prōtta̠ma u̍tta̠maḥ pra ।
8) u̠tta̠ma ityu̍t - ta̠maḥ ।
9) pra ṇō̍ na̠ḥ pra pra ṇa̍ḥ ।
10) nō̠ jī̠vāta̍vē jī̠vāta̍vē nō nō jī̠vāta̍vē ।
11) jī̠vāta̍vē suva suva jī̠vāta̍vē jī̠vāta̍vē suva ।
12) su̠vēti̍ suva ।
13) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
14) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
15) a̠gnē̠ mana̍sā̠ mana̍sā 'gnē 'gnē̠ mana̍sā ।
16) mana̠sā ''pa̠ māpa̠-mmana̍sā̠ mana̠sā ''pa̎m ।
17) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
18) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
19) a̠gnē̠ tapa̍sā̠ tapa̍sā 'gnē 'gnē̠ tapa̍sā ।
20) tapa̠sā ''pa̠ māpa̠-ntapa̍sā̠ tapa̠sā ''pa̎m ।
21) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
22) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
23) a̠gnē̠ dī̠kṣayā̍ dī̠kṣayā̎ 'gnē 'gnē dī̠kṣayā̎ ।
24) dī̠kṣayā ''pa̠ māpa̍-ndī̠kṣayā̍ dī̠kṣayā ''pa̎m ।
25) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
26) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
27) a̠gna̠ u̠pa̠sadbhi̍ rupa̠sadbhi̍ ragnē 'gna upa̠sadbhi̍ḥ ।
28) u̠pa̠sadbhi̠ rāpa̠ māpa̍ mupa̠sadbhi̍ rupa̠sadbhi̠ rāpa̎m ।
28) u̠pa̠sadbhi̠rityu̍pa̠sat - bhi̠ḥ ।
29) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
30) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
31) a̠gnē̠ su̠tyayā̍ su̠tyayā̎ 'gnē 'gnē su̠tyayā̎ ।
32) su̠tyayā ''pa̠ māpagṃ̍ su̠tyayā̍ su̠tyayā ''pa̎m ।
33) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
34) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
35) a̠gnē̠ dakṣi̍ṇābhi̠-rdakṣi̍ṇābhi ragnē 'gnē̠ dakṣi̍ṇābhiḥ ।
36) dakṣi̍ṇābhi̠ rāpa̠ māpa̠-ndakṣi̍ṇābhi̠-rdakṣi̍ṇābhi̠ rāpa̎m ।
37) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
38) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
39) a̠gnē̠ 'va̠bhṛ̠thēnā̍ vabhṛ̠thēnā̎gnē 'gnē 'vabhṛ̠thēna̍ ।
40) a̠va̠bhṛ̠thēnāpa̠ māpa̍ mavabhṛ̠thēnā̍ vabhṛ̠thēnāpa̎m ।
40) a̠va̠bhṛ̠thēnētya̍va - bhṛ̠thēna̍ ।
41) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
42) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
43) a̠gnē̠ va̠śayā̍ va̠śayā̎ 'gnē 'gnē va̠śayā̎ ।
44) va̠śayā ''pa̠ māpa̍ṃ va̠śayā̍ va̠śayā ''pa̎m ।
45) āpa̍-ntvā̠ tvā ''pa̠ māpa̍-ntvā ।
46) tvā̠ 'gnē̠ 'gnē̠ tvā̠ tvā̠ 'gnē̠ ।
47) a̠gnē̠ sva̠gā̠kā̠rēṇa̍ svagākā̠rēṇā̎gnē 'gnē svagākā̠rēṇa̍ ।
48) sva̠gā̠kā̠rēṇē tīti̍ svagākā̠rēṇa̍ svagākā̠rēṇēti̍ ।
48) sva̠gā̠kā̠rēṇēti̍ svagā - kā̠rēṇa̍ ।
49) ityā̍hā̠hē tītyā̍ha ।
50) ā̠hai̠ṣaiṣā ''hā̍hai̠ṣā ।
51) ē̠ṣā vai vā ē̠ṣaiṣā vai ।
52) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
53) ā̠gnē rāpti̠ rāpti̍ ra̠gnē ra̠gnē rāpti̍ḥ ।
54) āpti̠ stayā̠ tayā ''pti̠ rāpti̠ stayā̎ ।
55) tayai̠ vaiva tayā̠ tayai̠va ।
56) ē̠vaina̍ mēna mē̠vai vaina̎m ।
57) ē̠na̠ mā̠pnō̠ tyā̠pnō̠ tyē̠na̠ mē̠na̠ mā̠pnō̠ti̠ ।
58) ā̠pnō̠tītyā̎pnōti ।
॥ 33 ॥ (58/63)
॥ a. 7 ॥

1) gā̠ya̠trēṇa̍ pu̠rastā̎-tpu̠rastā̎-dgāya̠trēṇa̍ gāya̠trēṇa̍ pu̠rastā̎t ।
2) pu̠rastā̠ dupōpa̍ pu̠rastā̎-tpu̠rastā̠ dupa̍ ।
3) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
4) ti̠ṣṭha̠tē̠ prā̠ṇa-mprā̠ṇa-nti̍ṣṭhatē tiṣṭhatē prā̠ṇam ।
5) prā̠ṇa mē̠vaiva prā̠ṇa-mprā̠ṇa mē̠va ।
5) prā̠ṇamiti̍ pra - a̠nam ।
6) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
7) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
8) da̠dhā̠ti̠ bṛ̠ha̠dra̠tha̠nta̠rābhyā̎-mbṛhadrathanta̠rābhyā̎-ndadhāti dadhāti bṛhadrathanta̠rābhyā̎m ।
9) bṛ̠ha̠dra̠tha̠nta̠rābhyā̎-mpa̠kṣau pa̠kṣau bṛ̍hadrathanta̠rābhyā̎-mbṛhadrathanta̠rābhyā̎-mpa̠kṣau ।
9) bṛ̠ha̠dra̠tha̠nta̠rābhyā̠miti̍ bṛhat - ra̠tha̠nta̠rābhyā̎m ।
10) pa̠kṣā vōja̠ ōja̍ḥ pa̠kṣau pa̠kṣā vōja̍ḥ ।
11) ōja̍ ē̠vai vauja̠ ōja̍ ē̠va ।
12) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
13) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
14) da̠dhā̠ tyṛ̠tu̠sthāya̍jñāya̠jñiyē̍na r​tu̠sthāya̍jñāya̠jñiyē̍na dadhāti dadhā tyṛtu̠sthāya̍jñāya̠jñiyē̍na ।
15) ṛ̠tu̠sthāya̍jñāya̠jñiyē̍na̠ puchCha̠-mpuchCha̍ mṛtu̠sthāya̍jñāya̠jñiyē̍na r​tu̠sthāya̍jñāya̠jñiyē̍na̠ puchCha̎m ।
16) puchCha̍ mṛ̠tu ṣvṛ̠tuṣu̠ puchCha̠-mpuchCha̍ mṛ̠tuṣu̍ ।
17) ṛ̠tu ṣvē̠vaiva r​tuṣvṛ̠tu ṣvē̠va ।
18) ē̠va prati̠ pratyē̠vaiva prati̍ ।
19) prati̍ tiṣṭhati tiṣṭhati̠ prati̠ prati̍ tiṣṭhati ।
20) ti̠ṣṭha̠ti̠ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhai sti̍ṣṭhati tiṣṭhati pṛ̠ṣṭhaiḥ ।
21) pṛ̠ṣṭhai rupōpa̍ pṛ̠ṣṭhaiḥ pṛ̠ṣṭhai rupa̍ ।
22) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
23) ti̠ṣṭha̠tē̠ tēja̠ stēja̍ stiṣṭhatē tiṣṭhatē̠ tēja̍ḥ ।
24) tējō̠ vai vai tēja̠ stējō̠ vai ।
25) vai pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ vai vai pṛ̠ṣṭhāni̍ ।
26) pṛ̠ṣṭhāni̠ tēja̠ stēja̍ḥ pṛ̠ṣṭhāni̍ pṛ̠ṣṭhāni̠ tēja̍ḥ ।
27) tēja̍ ē̠vaiva tēja̠ stēja̍ ē̠va ।
28) ē̠vāsmi̍-nnasmi-nnē̠vai vāsminn̍ ।
29) a̠smi̠-nda̠dhā̠ti̠ da̠dhā̠ tya̠smi̠-nna̠smi̠-nda̠dhā̠ti̠ ।
30) da̠dhā̠ti̠ pra̠jāpa̍tiḥ pra̠jāpa̍ti-rdadhāti dadhāti pra̠jāpa̍tiḥ ।
31) pra̠jāpa̍ti ra̠gni ma̠gni-mpra̠jāpa̍tiḥ pra̠jāpa̍ti ra̠gnim ।
31) pra̠jāpa̍ti̠riti̍ pra̠jā - pa̠ti̠ḥ ।
32) a̠gni ma̍sṛjatā sṛjatā̠gni ma̠gni ma̍sṛjata ।
33) a̠sṛ̠ja̠ta̠ sa sō̍ 'sṛjatā sṛjata̠ saḥ ।
34) sō̎ 'smā dasmā̠ thsa sō̎ 'smāt ।
35) a̠smā̠-thsṛ̠ṣṭa-ssṛ̠ṣṭō̎ 'smā dasmā thsṛ̠ṣṭaḥ ।
36) sṛ̠ṣṭaḥ parā̠-mparā̎-ṅkhsṛ̠ṣṭa-ssṛ̠ṣṭaḥ parāṃ̍ ।
37) parā̍ ṃaidai̠-tparā̠-mparā̍ ṃait ।
38) ai̠-tta-nta mai̍dai̠-ttam ।
39) taṃ vā̍rava̠ntīyē̍na vārava̠ntīyē̍na̠ ta-ntaṃ vā̍rava̠ntīyē̍na ।
40) vā̠ra̠va̠ntīyē̍nā vārayatā vārayata vārava̠ntīyē̍na vārava̠ntīyē̍ nāvārayata ।
40) vā̠ra̠va̠ntīyē̠nēti̍ vāra - va̠ntīyē̍na ।
41) a̠vā̠ra̠ya̠ta̠ ta-ttada̍vārayatā vārayata̠ tat ।
42) ta-dvā̍rava̠ntīya̍sya vārava̠ntīya̍sya̠ ta-tta-dvā̍rava̠ntīya̍sya ।
43) vā̠ra̠va̠ntīya̍sya vāravantīya̠tvaṃ vā̍ravantīya̠tvaṃ vā̍rava̠ntīya̍sya vārava̠ntīya̍sya vāravantīya̠tvam ।
43) vā̠ra̠va̠ntīya̠syēti̍ vāra - va̠ntīya̍sya ।
44) vā̠ra̠va̠ntī̠ya̠tvagg​ śyai̠tēna̍ śyai̠tēna̍ vāravantīya̠tvaṃ vā̍ravantīya̠tvagg​ śyai̠tēna̍ ।
44) vā̠ra̠va̠ntī̠ya̠tvamiti̍ vāravantīya - tvam ।
45) śyai̠tēna̍ śyē̠tī śyē̠tī śyai̠tēna̍ śyai̠tēna̍ śyē̠tī ।
46) śyē̠tī a̍kurutā kuruta śyē̠tī śyē̠tī a̍kuruta ।
47) a̠ku̠ru̠ta̠ ta-ttada̍kurutā kuruta̠ tat ।
48) tachChyai̠tasya̍ śyai̠tasya̠ ta-ttachChyai̠tasya̍ ।
49) śyai̠tasya̍ śyaita̠tvagg​ śyai̍ta̠tvagg​ śyai̠tasya̍ śyai̠tasya̍ śyaita̠tvam ।
50) śyai̠ta̠tvaṃ ya-dyachChyai̍ta̠tvagg​ śyai̍ta̠tvaṃ yat ।
50) śyai̠ta̠tvamiti̍ śyaita - tvam ।
॥ 34 ॥ (50/57)

1) ya-dvā̍rava̠ntīyē̍na vārava̠ntīyē̍na̠ ya-dya-dvā̍rava̠ntīyē̍na ।
2) vā̠ra̠va̠ntīyē̍ nōpa̠tiṣṭha̍ta upa̠tiṣṭha̍tē vārava̠ntīyē̍na vārava̠ntīyē̍ nōpa̠tiṣṭha̍tē ।
2) vā̠ra̠va̠ntīyē̠nēti̍ vāra - va̠ntīyē̍na ।
3) u̠pa̠tiṣṭha̍tē vā̠raya̍tē vā̠raya̍ta upa̠tiṣṭha̍ta upa̠tiṣṭha̍tē vā̠raya̍tē ।
3) u̠pa̠tiṣṭha̍ta̠ ityu̍pa - tiṣṭha̍tē ।
4) vā̠raya̍ta ē̠vaiva vā̠raya̍tē vā̠raya̍ta ē̠va ।
5) ē̠vaina̍ mēna mē̠vai vaina̎m ।
6) ē̠na̠gg̠ śyai̠tēna̍ śyai̠tē nai̍na mēnagg​ śyai̠tēna̍ ।
7) śyai̠tēna̍ śyē̠tī śyē̠tī śyai̠tēna̍ śyai̠tēna̍ śyē̠tī ।
8) śyē̠tī ku̍rutē kurutē śyē̠tī śyē̠tī ku̍rutē ।
9) ku̠ru̠tē̠ pra̠jāpa̍tē̠r̠hṛda̍yēna pra̠jāpa̍tē̠r̠hṛda̍yēna kurutē kurutē pra̠jāpa̍tē̠r̠hṛda̍yēna ।
10) pra̠jāpa̍tē̠r̠hṛda̍yēnā pipa̠kṣa ma̍pipa̠kṣa-mpra̠jāpa̍tē̠r̠hṛda̍yēna pra̠jāpa̍tē̠r̠hṛda̍yēnā pipa̠kṣam ।
11) a̠pi̠pa̠kṣa-mprati̠ pratya̍pipa̠kṣa ma̍pipa̠kṣa-mprati̍ ।
11) a̠pi̠pa̠kṣamitya̍pi - pa̠kṣam ।
12) pratyupōpa̠ prati̠ pratyupa̍ ।
13) upa̍ tiṣṭhatē tiṣṭhata̠ upōpa̍ tiṣṭhatē ।
14) ti̠ṣṭha̠tē̠ prē̠māṇa̍-mprē̠māṇa̍-ntiṣṭhatē tiṣṭhatē prē̠māṇa̎m ।
15) prē̠māṇa̍ mē̠vaiva prē̠māṇa̍-mprē̠māṇa̍ mē̠va ।
16) ē̠vāsyā̎ syai̠vai vāsya̍ ।
17) a̠sya̠ ga̠chCha̠ti̠ ga̠chCha̠ tya̠syā̠sya̠ ga̠chCha̠ti̠ ।
18) ga̠chCha̠ti̠ prāchyā̠ prāchyā̍ gachChati gachChati̠ prāchyā̎ ।
19) prāchyā̎ tvā tvā̠ prāchyā̠ prāchyā̎ tvā ।
20) tvā̠ di̠śā di̠śā tvā̎ tvā di̠śā ।
21) di̠śā sā̍dayāmi sādayāmi di̠śā di̠śā sā̍dayāmi ।
22) sā̠da̠yā̠mi̠ gā̠ya̠trēṇa̍ gāya̠trēṇa̍ sādayāmi sādayāmi gāya̠trēṇa̍ ।
23) gā̠ya̠trēṇa̠ Chanda̍sā̠ Chanda̍sā gāya̠trēṇa̍ gāya̠trēṇa̠ Chanda̍sā ।
24) Chanda̍sā̠ 'gninā̠ 'gninā̠ Chanda̍sā̠ Chanda̍sā̠ 'gninā̎ ।
25) a̠gninā̍ dē̠vata̍yā dē̠vata̍yā̠ 'gninā̠ 'gninā̍ dē̠vata̍yā ।
26) dē̠vata̍yā̠ 'gnē ra̠gnē-rdē̠vata̍yā dē̠vata̍yā̠ 'gnēḥ ।
27) a̠gnē-śśī̠r​ṣṇā śī̠r​ṣṇā 'gnē ra̠gnē-śśī̠r​ṣṇā ।
28) śī̠r​ṣṇā 'gnē ra̠gnē-śśī̠r​ṣṇā śī̠r​ṣṇā 'gnēḥ ।
29) a̠gnē-śśira̠-śśirō̠ 'gnē ra̠gnē-śśira̍ḥ ।
30) śira̠ upōpa̠ śira̠-śśira̠ upa̍ ।
31) upa̍ dadhāmi dadhā̠ myupōpa̍ dadhāmi ।
32) da̠dhā̠mi̠ dakṣi̍ṇayā̠ dakṣi̍ṇayā dadhāmi dadhāmi̠ dakṣi̍ṇayā ।
33) dakṣi̍ṇayā tvā tvā̠ dakṣi̍ṇayā̠ dakṣi̍ṇayā tvā ।
34) tvā̠ di̠śā di̠śā tvā̎ tvā di̠śā ।
35) di̠śā sā̍dayāmi sādayāmi di̠śā di̠śā sā̍dayāmi ।
36) sā̠da̠yā̠mi̠ traiṣṭu̍bhēna̠ traiṣṭu̍bhēna sādayāmi sādayāmi̠ traiṣṭu̍bhēna ।
37) traiṣṭu̍bhēna̠ Chanda̍sā̠ Chanda̍sā̠ traiṣṭu̍bhēna̠ traiṣṭu̍bhēna̠ Chanda̍sā ।
38) Chanda̠ sēndrē̠ ṇēndrē̍ṇa̠ Chanda̍sā̠ Chanda̠ sēndrē̍ṇa ।
39) indrē̍ṇa dē̠vata̍yā dē̠vata̠ yēndrē̠ ṇēndrē̍ṇa dē̠vata̍yā ।
40) dē̠vata̍yā̠ 'gnē ra̠gnē-rdē̠vata̍yā dē̠vata̍yā̠ 'gnēḥ ।
41) a̠gnēḥ pa̠kṣēṇa̍ pa̠kṣēṇā̠gnē ra̠gnēḥ pa̠kṣēṇa̍ ।
42) pa̠kṣēṇā̠gnē ra̠gnēḥ pa̠kṣēṇa̍ pa̠kṣēṇā̠gnēḥ ।
43) a̠gnēḥ pa̠kṣa-mpa̠kṣa ma̠gnē ra̠gnēḥ pa̠kṣam ।
44) pa̠kṣa mupōpa̍ pa̠kṣa-mpa̠kṣa mupa̍ ।
45) upa̍ dadhāmi dadhā̠ myupōpa̍ dadhāmi ।
46) da̠dhā̠mi̠ pra̠tīchyā̎ pra̠tīchyā̍ dadhāmi dadhāmi pra̠tīchyā̎ ।
47) pra̠tīchyā̎ tvā tvā pra̠tīchyā̎ pra̠tīchyā̎ tvā ।
48) tvā̠ di̠śā di̠śā tvā̎ tvā di̠śā ।
49) di̠śā sā̍dayāmi sādayāmi di̠śā di̠śā sā̍dayāmi ।
50) sā̠da̠yā̠mi̠ jāga̍tēna̠ jāga̍tēna sādayāmi sādayāmi̠ jāga̍tēna ।
॥ 35 ॥ (50/53)

1) jāga̍tēna̠ Chanda̍sā̠ Chanda̍sā̠ jāga̍tēna̠ jāga̍tēna̠ Chanda̍sā ।
2) Chanda̍sā savi̠trā sa̍vi̠trā Chanda̍sā̠ Chanda̍sā savi̠trā ।
3) sa̠vi̠trā dē̠vata̍yā dē̠vata̍yā savi̠trā sa̍vi̠trā dē̠vata̍yā ।
4) dē̠vata̍yā̠ 'gnē ra̠gnē-rdē̠vata̍yā dē̠vata̍yā̠ 'gnēḥ ।
5) a̠gnēḥ puchChē̍na̠ puchChē̍nā̠gnē ra̠gnēḥ puchChē̍na ।
6) puchChē̍nā̠gnē ra̠gnēḥ puchChē̍na̠ puchChē̍nā̠gnēḥ ।
7) a̠gnēḥ puchCha̠-mpuchCha̍ ma̠gnē ra̠gnēḥ puchCha̎m ।
8) puchCha̠ mupōpa̠ puchCha̠-mpuchCha̠ mupa̍ ।
9) upa̍ dadhāmi dadhā̠ myupōpa̍ dadhāmi ।
10) da̠dhā̠ myudī̠chyō dī̎chyā dadhāmi dadhā̠myu dī̎chyā ।
11) udī̎chyā tvā̠ tvōdī̠chyō dī̎chyā tvā ।
12) tvā̠ di̠śā di̠śā tvā̎ tvā di̠śā ।
13) di̠śā sā̍dayāmi sādayāmi di̠śā di̠śā sā̍dayāmi ।
14) sā̠da̠yā̠ myānu̍ṣṭubhē̠nā nu̍ṣṭubhēna sādayāmi sādayā̠ myānu̍ṣṭubhēna ।
15) ānu̍ṣṭubhēna̠ Chanda̍sā̠ Chanda̠sā ''nu̍ṣṭubhē̠nā nu̍ṣṭubhēna̠ Chanda̍sā ।
15) ānu̍ṣṭubhē̠nētyānu̍ - stu̠bhē̠na̠ ।
16) Chanda̍sā mi̠trāvaru̍ṇābhyā-mmi̠trāvaru̍ṇābhyā̠-ñChanda̍sā̠ Chanda̍sā mi̠trāvaru̍ṇābhyām ।
17) mi̠trāvaru̍ṇābhyā-ndē̠vata̍yā dē̠vata̍yā mi̠trāvaru̍ṇābhyā-mmi̠trāvaru̍ṇābhyā-ndē̠vata̍yā ।
17) mi̠trāvaru̍ṇābhyā̠miti̍ mi̠trā - varu̍ṇābhyām ।
18) dē̠vata̍yā̠ 'gnē ra̠gnē-rdē̠vata̍yā dē̠vata̍yā̠ 'gnēḥ ।
19) a̠gnēḥ pa̠kṣēṇa̍ pa̠kṣēṇā̠gnē ra̠gnēḥ pa̠kṣēṇa̍ ।
20) pa̠kṣēṇā̠gnē ra̠gnēḥ pa̠kṣēṇa̍ pa̠kṣēṇā̠gnēḥ ।
21) a̠gnēḥ pa̠kṣa-mpa̠kṣa ma̠gnē ra̠gnēḥ pa̠kṣam ।
22) pa̠kṣa mupōpa̍ pa̠kṣa-mpa̠kṣa mupa̍ ।
23) upa̍ dadhāmi dadhā̠ myupōpa̍ dadhāmi ।
24) da̠dhā̠ myū̠rdhva yō̠rdhvayā̍ dadhāmi dadhā myū̠rdhvayā̎ ।
25) ū̠rdhvayā̎ tvā tvō̠rdhva yō̠rdhvayā̎ tvā ।
26) tvā̠ di̠śā di̠śā tvā̎ tvā di̠śā ।
27) di̠śā sā̍dayāmi sādayāmi di̠śā di̠śā sā̍dayāmi ।
28) sā̠da̠yā̠mi̠ pāṅktē̍na̠ pāṅktē̍na sādayāmi sādayāmi̠ pāṅktē̍na ।
29) pāṅktē̍na̠ Chanda̍sā̠ Chanda̍sā̠ pāṅktē̍na̠ pāṅktē̍na̠ Chanda̍sā ।
30) Chanda̍sā̠ bṛha̠spati̍nā̠ bṛha̠spati̍nā̠ Chanda̍sā̠ Chanda̍sā̠ bṛha̠spati̍nā ।
31) bṛha̠spati̍nā dē̠vata̍yā dē̠vata̍yā̠ bṛha̠spati̍nā̠ bṛha̠spati̍nā dē̠vata̍yā ।
32) dē̠vata̍yā̠ 'gnē ra̠gnē-rdē̠vata̍yā dē̠vata̍yā̠ 'gnēḥ ।
33) a̠gnēḥ pṛ̠ṣṭhēna̍ pṛ̠ṣṭhēnā̠gnē ra̠gnēḥ pṛ̠ṣṭhēna̍ ।
34) pṛ̠ṣṭhēnā̠gnē ra̠gnēḥ pṛ̠ṣṭhēna̍ pṛ̠ṣṭhēnā̠gnēḥ ।
35) a̠gnēḥ pṛ̠ṣṭha-mpṛ̠ṣṭha ma̠gnē ra̠gnēḥ pṛ̠ṣṭham ।
36) pṛ̠ṣṭha mupōpa̍ pṛ̠ṣṭha-mpṛ̠ṣṭha mupa̍ ।
37) upa̍ dadhāmi dadhā̠ myupōpa̍ dadhāmi ।
38) da̠dhā̠mi̠ yō yō da̍dhāmi dadhāmi̠ yaḥ ।
39) yō vai vai yō yō vai ।
40) vā apā̎tmāna̠ mapā̎tmāna̠ṃ vai vā apā̎tmānam ।
41) apā̎tmāna ma̠gni ma̠gni mapā̎tmāna̠ mapā̎tmāna ma̠gnim ।
41) apā̎tmāna̠mityapa̍ - ā̠tmā̠na̠m ।
42) a̠gni-ñchi̍nu̠tē chi̍nu̠tē̎ 'gni ma̠gni-ñchi̍nu̠tē ।
43) chi̠nu̠tē 'pā̠tmā 'pā̎tmā̠ chinu̠tē chi̍nu̠tē 'pā̎tmā ।
44) apā̎tmā̠ 'muṣmi̍-nna̠muṣmi̠-nnapā̠tmā 'pā̎tmā̠ 'muṣminn̍ ।
44) apā̠tmētyapa̍ - ā̠tmā̠ ।
45) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
46) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati ।
47) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
48) ya-ssātmā̍na̠gṃ̠ sātmā̍na̠ṃ yō ya-ssātmā̍nam ।
49) sātmā̍na-ñchinu̠tē chi̍nu̠tē sātmā̍na̠gṃ̠ sātmā̍na-ñchinu̠tē ।
49) sātmā̍na̠miti̠ sa - ā̠tmā̠na̠m ।
50) chi̠nu̠tē sātmā̠ sātmā̍ chinu̠tē chi̍nu̠tē sātmā̎ ।
51) sātmā̠ 'muṣmi̍-nna̠muṣmi̠-nthsātmā̠ sātmā̠ 'muṣminn̍ ।
51) sātmēti̠ sa - ā̠tmā̠ ।
52) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
53) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati ।
54) bha̠va̠ tyā̠tmē̠ṣṭa̠kā ā̎tmēṣṭa̠kā bha̍vati bhava tyātmēṣṭa̠kāḥ ।
55) ā̠tmē̠ṣṭa̠kā upōpā̎ tmēṣṭa̠kā ā̎tmēṣṭa̠kā upa̍ ।
55) ā̠tmē̠ṣṭa̠kā ityā̎tma - i̠ṣṭa̠kāḥ ।
56) upa̍ dadhāti dadhā̠ tyupōpa̍ dadhāti ।
57) da̠dhā̠ tyē̠ṣa ē̠ṣa da̍dhāti dadhā tyē̠ṣaḥ ।
58) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
59) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
60) a̠gnē rā̠tmā ''tmā 'gnē ra̠gnē rā̠tmā ।
61) ā̠tmā sātmā̍na̠gṃ̠ sātmā̍na mā̠tmā ''tmā sātmā̍nam ।
62) sātmā̍na mē̠vaiva sātmā̍na̠gṃ̠ sātmā̍na mē̠va ।
62) sātmā̍na̠miti̠ sa - ā̠tmā̠na̠m ।
63) ē̠vāgni ma̠gni mē̠vai vāgnim ।
64) a̠gni-ñchi̍nutē chinutē̠ 'gni ma̠gni-ñchi̍nutē ।
65) chi̠nu̠tē̠ sātmā̠ sātmā̍ chinutē chinutē̠ sātmā̎ ।
66) sātmā̠ 'muṣmi̍-nna̠muṣmi̠-nthsātmā̠ sātmā̠ 'muṣminn̍ ।
66) sātmēti̠ sa - ā̠tmā̠ ।
67) a̠muṣmi̍n ँlō̠kē lō̠kē̍ 'muṣmi̍-nna̠muṣmi̍n ँlō̠kē ।
68) lō̠kē bha̍vati bhavati lō̠kē lō̠kē bha̍vati ।
69) bha̠va̠ti̠ yō yō bha̍vati bhavati̠ yaḥ ।
70) ya ē̠va mē̠vaṃ yō ya ē̠vam ।
71) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
72) vēdēti̠ vēda̍ ।
॥ 36 ॥ (72/81)
॥ a. 8 ॥

1) agna̍ udadha uda̠dhē 'gnē 'gna̍ udadhē ।
2) u̠da̠dhē̠ yā yōda̍dha udadhē̠ yā ।
2) u̠da̠dha̠ ityu̍da - dhē̠ ।
3) yā tē̍ tē̠ yā yā tē̎ ।
4) ta̠ iṣu̠ riṣu̍ stē ta̠ iṣu̍ḥ ।
5) iṣu̍-ryu̠vā yu̠vēṣu̠ riṣu̍-ryu̠vā ।
6) yu̠vā nāma̠ nāma̍ yu̠vā yu̠vā nāma̍ ।
7) nāma̠ tayā̠ tayā̠ nāma̠ nāma̠ tayā̎ ।
8) tayā̍ nō na̠ stayā̠ tayā̍ naḥ ।
9) nō̠ mṛ̠ḍa̠ mṛ̠ḍa̠ nō̠ nō̠ mṛ̠ḍa̠ ।
10) mṛ̠ḍa̠ tasyā̠ stasyā̍ mṛḍa mṛḍa̠ tasyā̎ḥ ।
11) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
12) tē̠ namō̠ nama̍ stē tē̠ nama̍ḥ ।
13) nama̠ stasyā̠ stasyā̠ namō̠ nama̠ stasyā̎ḥ ।
14) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
15) ta̠ upōpa̍ tē ta̠ upa̍ ।
16) upa̠ jīva̍ntō̠ jīva̍nta̠ upōpa̠ jīva̍ntaḥ ।
17) jīva̍ntō bhūyāsma bhūyāsma̠ jīva̍ntō̠ jīva̍ntō bhūyāsma ।
18) bhū̠yā̠smāgnē 'gnē̍ bhūyāsma bhūyā̠smāgnē̎ ।
19) agnē̍ duddhra du̠ddhrāgnē 'gnē̍ duddhra ।
20) du̠ddhra̠ ga̠hya̠ ga̠hya̠ du̠ddhra̠ du̠ddhra̠ ga̠hya̠ ।
21) ga̠hya̠ ki̠gṃ̠śi̠la̠ ki̠gṃ̠śi̠la̠ ga̠hya̠ ga̠hya̠ ki̠gṃ̠śi̠la̠ ।
22) ki̠gṃ̠śi̠la̠ va̠nya̠ va̠nya̠ ki̠gṃ̠śi̠la̠ ki̠gṃ̠śi̠la̠ va̠nya̠ ।
23) va̠nya̠ yā yā va̍nya vanya̠ yā ।
24) yā tē̍ tē̠ yā yā tē̎ ।
25) ta̠ iṣu̠ riṣu̍ stē ta̠ iṣu̍ḥ ।
26) iṣu̍-ryu̠vā yu̠vēṣu̠ riṣu̍-ryu̠vā ।
27) yu̠vā nāma̠ nāma̍ yu̠vā yu̠vā nāma̍ ।
28) nāma̠ tayā̠ tayā̠ nāma̠ nāma̠ tayā̎ ।
29) tayā̍ nō na̠ stayā̠ tayā̍ naḥ ।
30) nō̠ mṛ̠ḍa̠ mṛ̠ḍa̠ nō̠ nō̠ mṛ̠ḍa̠ ।
31) mṛ̠ḍa̠ tasyā̠ stasyā̍ mṛḍa mṛḍa̠ tasyā̎ḥ ।
32) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
33) tē̠ namō̠ nama̍ stē tē̠ nama̍ḥ ।
34) ṇama̠ stasyā̠ stasyā̠ namō̠ nama̠ stasyā̎ḥ ।
35) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
36) ta̠ upōpa̍ tē ta̠ upa̍ ।
37) upa̠ jīva̍ntō̠ jīva̍nta̠ upōpa̠ jīva̍ntaḥ ।
38) jīva̍ntō bhūyāsma bhūyāsma̠ jīva̍ntō̠ jīva̍ntō bhūyāsma ।
39) bhū̠yā̠sma̠ pañcha̠ pañcha̍ bhūyāsma bhūyāsma̠ pañcha̍ ।
40) pañcha̠ vai vai pañcha̠ pañcha̠ vai ।
41) vā ē̠ta ē̠tē vai vā ē̠tē ।
42) ē̠tē̎ 'gnayō̠ 'gnaya̍ ē̠ta ē̠tē̎ 'gnaya̍ḥ ।
43) a̠gnayō̠ ya-dyada̠gnayō̠ 'gnayō̠ yat ।
44) yach chita̍ya̠ śchita̍yō̠ ya-dyach chita̍yaḥ ।
45) chita̍ya uda̠dhi ru̍da̠dhi śchita̍ya̠ śchita̍ya uda̠dhiḥ ।
46) u̠da̠dhi rē̠vaivō da̠dhi ru̍da̠dhi rē̠va ।
46) u̠da̠dhirityu̍da - dhiḥ ।
47) ē̠va nāma̠ nāmai̠ vaiva nāma̍ ।
48) nāma̍ pratha̠maḥ pra̍tha̠mō nāma̠ nāma̍ pratha̠maḥ ।
49) pra̠tha̠mō du̠ddhrō du̠ddhraḥ pra̍tha̠maḥ pra̍tha̠mō du̠ddhraḥ ।
50) du̠ddhrō dvi̠tīyō̎ dvi̠tīyō̍ du̠ddhrō du̠ddhrō dvi̠tīya̍ḥ ।
॥ 37 ॥ (50/52)

1) dvi̠tīyō̠ gahyō̠ gahyō̎ dvi̠tīyō̎ dvi̠tīyō̠ gahya̍ḥ ।
2) gahya̍ stṛ̠tīya̍ stṛ̠tīyō̠ gahyō̠ gahya̍ stṛ̠tīya̍ḥ ।
3) tṛ̠tīya̍ḥ kigṃśi̠laḥ kigṃ̍śi̠la stṛ̠tīya̍ stṛ̠tīya̍ḥ kigṃśi̠laḥ ।
4) ki̠gṃ̠śi̠la ścha̍tu̠rtha ścha̍tu̠rthaḥ kigṃ̍śi̠laḥ kigṃ̍śi̠la ścha̍tu̠rthaḥ ।
5) cha̠tu̠rthō vanyō̠ vanya̍ śchatu̠rtha ścha̍tu̠rthō vanya̍ḥ ।
6) vanya̍ḥ pañcha̠maḥ pa̍ñcha̠mō vanyō̠ vanya̍ḥ pañcha̠maḥ ।
7) pa̠ñcha̠ma stēbhya̠ stēbhya̍ḥ pañcha̠maḥ pa̍ñcha̠ma stēbhya̍ḥ ।
8) tēbhyō̠ ya-dya-ttēbhya̠ stēbhyō̠ yat ।
9) yadāhu̍tī̠ rāhu̍tī̠-rya-dyadāhu̍tīḥ ।
10) āhu̍tī̠-rna nāhu̍tī̠ rāhu̍tī̠-rna ।
10) āhu̍tī̠rityā - hu̠tī̠ḥ ।
11) na ju̍hu̠yāj ju̍hu̠yā-nna na ju̍hu̠yāt ।
12) ju̠hu̠yā da̍ddhva̠ryu ma̍ddhva̠ryu-ñju̍hu̠yāj ju̍hu̠yā da̍ddhva̠ryum ।
13) a̠ddhva̠ryu-ñcha̍ chāddhva̠ryu ma̍ddhva̠ryu-ñcha̍ ।
14) cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha cha̠ yaja̍mānam ।
15) yaja̍māna-ñcha cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha ।
16) cha̠ pra pra cha̍ cha̠ pra ।
17) pra da̍hēyu-rdahēyu̠ḥ pra pra da̍hēyuḥ ।
18) da̠hē̠yu̠-rya-dya-dda̍hēyu-rdahēyu̠-ryat ।
19) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
20) ē̠tā āhu̍tī̠ rāhu̍tī rē̠tā ē̠tā āhu̍tīḥ ।
21) āhu̍tī-rju̠hōti̍ ju̠hō tyāhu̍tī̠ rāhu̍tī-rju̠hōti̍ ।
21) āhu̍tī̠rityā - hu̠tī̠ḥ ।
22) ju̠hōti̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na ju̠hōti̍ ju̠hōti̍ bhāga̠dhēyē̍na ।
23) bhā̠ga̠dhēyē̍ nai̠vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍nai̠va ।
23) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
24) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
25) ē̠nā̠-ñCha̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠nā̠ nē̠nā̠-ñCha̠ma̠ya̠ti̠ ।
26) śa̠ma̠ya̠ti̠ na na śa̍mayati śamayati̠ na ।
27) nārti̠ mārti̠-nna nārti̎m ।
28) ārti̠ mā ''rti̠ mārti̠ mā ।
29) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
30) ṛ̠chCha̠ tya̠ddhva̠ryu ra̍ddhva̠ryur-ṛ̍chCha tyṛchCha tyaddhva̠ryuḥ ।
31) a̠ddhva̠ryu-rna nāddhva̠ryu ra̍ddhva̠ryu-rna ।
32) na yaja̍mānō̠ yaja̍mānō̠ na na yaja̍mānaḥ ।
33) yaja̍mānō̠ vāg vāg yaja̍mānō̠ yaja̍mānō̠ vāk ।
34) vā-mmē̍ mē̠ vāg vā-mmē̎ ।
35) ma̠ ā̠sa-nnā̠sa-nmē̍ ma ā̠sann ।
36) ā̠sa-nna̠sō-rna̠sō rā̠sa-nnā̠sa-nna̠sōḥ ।
37) na̠sōḥ prā̠ṇaḥ prā̠ṇō na̠sō-rna̠sōḥ prā̠ṇaḥ ।
38) prā̠ṇō̎ 'kṣyō ra̠kṣyōḥ prā̠ṇaḥ prā̠ṇō̎ 'kṣyōḥ ।
38) prā̠ṇa iti̍ pra - a̠naḥ ।
39) a̠kṣyō śchakṣu̠ śchakṣu̍ ra̠kṣyō ra̠kṣyō śchakṣu̍ḥ ।
40) chakṣu̠ḥ karṇa̍yō̠ḥ karṇa̍yō̠ śchakṣu̠ śchakṣu̠ḥ karṇa̍yōḥ ।
41) karṇa̍yō̠-śśrōtra̠gg̠ śrōtra̠-ṅkarṇa̍yō̠ḥ karṇa̍yō̠-śśrōtra̎m ।
42) śrōtra̍-mbāhu̠vō-rbā̍hu̠vō-śśrōtra̠gg̠ śrōtra̍-mbāhu̠vōḥ ।
43) bā̠hu̠vō-rbala̠-mbala̍-mbāhu̠vō-rbā̍hu̠vō-rbala̎m ।
44) bala̍ mūru̠vō rū̍ru̠vō-rbala̠-mbala̍ mūru̠vōḥ ।
45) ū̠ru̠vō rōja̠ ōja̍ ūru̠vō rū̍ru̠vō rōja̍ḥ ।
46) ōjō 'ri̠ṣṭā 'ri̠ṣṭauja̠ ōjō 'ri̍ṣṭā ।
47) ari̍ṣṭā̠ viśvā̍ni̠ viśvā̠ nyari̠ṣṭā 'ri̍ṣṭā̠ viśvā̍ni ।
48) viśvā̠ nyaṅgā̠ nyaṅgā̍ni̠ viśvā̍ni̠ viśvā̠ nyaṅgā̍ni ।
49) aṅgā̍ni ta̠nū sta̠nū raṅgā̠ nyaṅgā̍ni ta̠nūḥ ।
50) ta̠nū sta̠nuvā̍ ta̠nuvā̍ ta̠nū sta̠nū sta̠nuvā̎ ।
॥ 38 ॥ (50/54)

1) ta̠nuvā̍ mē mē ta̠nuvā̍ ta̠nuvā̍ mē ।
2) mē̠ sa̠ha sa̠ha mē̍ mē sa̠ha ।
3) sa̠ha namō̠ nama̍-ssa̠ha sa̠ha nama̍ḥ ।
4) nama̍ stē tē̠ namō̠ nama̍ stē ।
5) tē̠ a̠stva̠stu̠ tē̠ tē̠ a̠stu̠ ।
6) a̠stu̠ mā mā a̍stvastu̠ mā ।
7) mā mā̍ mā̠ mā mā mā̎ ।
8) mā̠ hi̠gṃ̠sī̠r̠ hi̠gṃ̠sī̠-rmā̠ mā̠ hi̠gṃ̠sī̠ḥ ।
9) hi̠gṃ̠sī̠ rapāpa̍ higṃsīr-higṃsī̠ rapa̍ ।
10) apa̠ vai vā apāpa̠ vai ।
11) vā ē̠tasmā̍ dē̠tasmā̠-dvai vā ē̠tasmā̎t ।
12) ē̠tasmā̎-tprā̠ṇaḥ prā̠ṇa ē̠tasmā̍ dē̠tasmā̎-tprā̠ṇaḥ ।
13) prā̠ṇaḥ krā̍manti krāmanti prā̠ṇaḥ prā̠ṇaḥ krā̍manti ।
13) prā̠ṇā iti̍ pra - a̠nāḥ ।
14) krā̠ma̠nti̠ yō yaḥ krā̍manti krāmanti̠ yaḥ ।
15) yō̎ 'gni ma̠gniṃ yō yō̎ 'gnim ।
16) a̠gni-ñchi̠nvagg​ śchi̠nva-nna̠gni ma̠gni-ñchi̠nvann ।
17) Chi̠nva-nna̍dhi̠krāma̍ tyadhi̠krāma̍ti chi̠nvagg​ śchi̠nva-nna̍dhi̠krāma̍ti ।
18) a̠dhi̠krāma̍ti̠ vāg vāga̍dhi̠krāma̍ tyadhi̠krāma̍ti̠ vāk ।
18) a̠dhi̠krāma̠tītya̍dhi - krāma̍ti ।
19) vā-mmē̍ mē̠ vāg vā-mmē̎ ।
20) ma̠ ā̠sa-nnā̠sa-nmē̍ ma ā̠sann ।
21) ā̠sa-nna̠sō-rna̠sō rā̠sa-nnā̠sa-nna̠sōḥ ।
22) na̠sōḥ prā̠ṇaḥ prā̠ṇō na̠sō-rna̠sōḥ prā̠ṇaḥ ।
23) prā̠ṇa itīti̍ prā̠ṇaḥ prā̠ṇa iti̍ ।
23) prā̠ṇa iti̍ pra - a̠naḥ ।
24) ityā̍hā̠hē tītyā̍ha ।
25) ā̠ha̠ prā̠ṇā-nprā̠ṇā nā̍hāha prā̠ṇān ।
26) prā̠ṇā nē̠vaiva prā̠ṇā-nprā̠ṇā nē̠va ।
26) prā̠ṇāniti̍ pra - a̠nān ।
27) ē̠vātma-nnā̠tma-nnē̠vai vātmann ।
28) ā̠tma-ndha̍ttē dhatta ā̠tma-nnā̠tma-ndha̍ttē ।
29) dha̠ttē̠ yō yō dha̍ttē dhattē̠ yaḥ ।
30) yō ru̠drō ru̠drō yō yō ru̠draḥ ।
31) ru̠drō a̠gnā va̠gnau ru̠drō ru̠drō a̠gnau ।
32) a̠gnau yō yō̎ 'gnā va̠gnau yaḥ ।
33) yō a̠phsva̍phsu yō yō a̠phsu ।
34) a̠phsu yō yō̎ (1̠)phsva̍phsu yaḥ ।
34) a̠phsvitya̍p - su ।
35) ya ōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ yō ya ōṣa̍dhīṣu ।
36) ōṣa̍dhīṣu̠ yō ya ōṣa̍dhī̠ ṣvōṣa̍dhīṣu̠ yaḥ ।
37) yō ru̠drō ru̠drō yō yō ru̠draḥ ।
38) ru̠drō viśvā̠ viśvā̍ ru̠drō ru̠drō viśvā̎ ।
39) viśvā̠ bhuva̍nā̠ bhuva̍nā̠ viśvā̠ viśvā̠ bhuva̍nā ।
40) bhuva̍nā ''vi̠vēśā̍ vi̠vēśa̠ bhuva̍nā̠ bhuva̍nā ''vi̠vēśa̍ ।
41) ā̠vi̠vēśa̠ tasmai̠ tasmā̍ āvi̠vēśā̍ vi̠vēśa̠ tasmai̎ ।
41) ā̠vi̠vēśētyā̎ - vi̠vēśa̍ ।
42) tasmai̍ ru̠drāya̍ ru̠drāya̠ tasmai̠ tasmai̍ ru̠drāya̍ ।
43) ru̠drāya̠ namō̠ namō̍ ru̠drāya̍ ru̠drāya̠ nama̍ḥ ।
44) namō̍ astvastu̠ namō̠ namō̍ astu ।
45) a̠stvāhu̍tibhāgā̠ āhu̍tibhāgā astva̠stvā hu̍tibhāgāḥ ।
46) āhu̍tibhāgā̠ vai vā āhu̍tibhāgā̠ āhu̍tibhāgā̠ vai ।
46) āhu̍tibhāgā̠ ityāhu̍ti - bhā̠gā̠ḥ ।
47) vā a̠nyē̎ 'nyē vai vā a̠nyē ।
48) a̠nyē ru̠drā ru̠drā a̠nyē̎ 'nyē ru̠drāḥ ।
49) ru̠drā ha̠virbhā̍gā ha̠virbhā̍gā ru̠drā ru̠drā ha̠virbhā̍gāḥ ।
50) ha̠virbhā̍gā a̠nyē̎ 'nyē ha̠virbhā̍gā ha̠virbhā̍gā a̠nyē ।
50) ha̠virbhā̍gā̠ iti̍ ha̠viḥ - bhā̠gā̠ḥ ।
॥ 39 ॥ (50/58)

1) a̠nyē śa̍taru̠drīyagṃ̍ śataru̠drīya̍ ma̠nyē̎ 'nyē śa̍taru̠drīya̎m ।
2) śa̠ta̠ru̠drīyagṃ̍ hu̠tvā hu̠tvā śa̍taru̠drīyagṃ̍ śataru̠drīyagṃ̍ hu̠tvā ।
2) śa̠ta̠ru̠drīya̠miti̍ śata - ru̠drīya̎m ।
3) hu̠tvā gā̍vīdhu̠ka-ṅgā̍vīdhu̠kagṃ hu̠tvā hu̠tvā gā̍vīdhu̠kam ।
4) gā̠vī̠dhu̠ka-ñcha̠ru-ñcha̠ru-ṅgā̍vīdhu̠ka-ṅgā̍vīdhu̠ka-ñcha̠rum ।
5) cha̠ru mē̠tēnai̠ tēna̍ cha̠ru-ñcha̠ru mē̠tēna̍ ।
6) ē̠tēna̠ yaju̍ṣā̠ yaju̍ṣai̠ tēnai̠ tēna̠ yaju̍ṣā ।
7) yaju̍ṣā chara̠māyā̎-ñchara̠māyā̠ṃ yaju̍ṣā̠ yaju̍ṣā chara̠māyā̎m ।
8) cha̠ra̠māyā̠ miṣṭa̍kāyā̠ miṣṭa̍kāyā-ñchara̠māyā̎-ñchara̠māyā̠ miṣṭa̍kāyām ।
9) iṣṭa̍kāyā̠-nni nīṣṭa̍kāyā̠ miṣṭa̍kāyā̠-nni ।
10) ni da̍ddhyā-ddaddhyā̠-nni ni da̍ddhyāt ।
11) da̠ddhyā̠-dbhā̠ga̠dhēyē̍na bhāga̠dhēyē̍na daddhyā-ddaddhyā-dbhāga̠dhēyē̍na ।
12) bhā̠ga̠dhēyē̍ nai̠vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍nai̠va ।
12) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
13) ē̠vaina̍ mēna mē̠vai vaina̎m ।
14) ē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠na̠ mē̠na̠gṃ̠ śa̠ma̠ya̠ti̠ ।
15) śa̠ma̠ya̠ti̠ tasya̠ tasya̍ śamayati śamayati̠ tasya̍ ।
16) tasya̠ tu tu tasya̠ tasya̠ tu ।
17) tvai vai tu tvai ।
18) vai śa̍taru̠drīyagṃ̍ śataru̠drīya̠ṃ vai vai śa̍taru̠drīya̎m ।
19) śa̠ta̠ru̠drīyagṃ̍ hu̠tagṃ hu̠tagṃ śa̍taru̠drīyagṃ̍ śataru̠drīyagṃ̍ hu̠tam ।
19) śa̠ta̠ru̠drīya̠miti̍ śata - ru̠drīya̎m ।
20) hu̠ta mitīti̍ hu̠tagṃ hu̠ta miti̍ ।
21) ityā̍hu rāhu̠ ritī tyā̍huḥ ।
22) ā̠hu̠-ryasya̠ yasyā̍hu rāhu̠-ryasya̍ ।
23) yasyai̠ta dē̠ta-dyasya̠ yasyai̠tat ।
24) ē̠ta da̠gnā va̠gnā vē̠ta dē̠ta da̠gnau ।
25) a̠gnau kri̠yatē̎ kri̠yatē̠ 'gnā va̠gnau kri̠yatē̎ ।
26) kri̠yata̠ itīti̍ kri̠yatē̎ kri̠yata̠ iti̍ ।
27) iti̠ vasa̍vō̠ vasa̍va̠ itīti̠ vasa̍vaḥ ।
28) vasa̍va stvā tvā̠ vasa̍vō̠ vasa̍va stvā ।
29) tvā̠ ru̠drai ru̠drai stvā̎ tvā ru̠draiḥ ।
30) ru̠draiḥ pu̠rastā̎-tpu̠rastā̎-dru̠drai ru̠draiḥ pu̠rastā̎t ।
31) pu̠rastā̎-tpāntu pāntu pu̠rastā̎-tpu̠rastā̎-tpāntu ।
32) pā̠ntu̠ pi̠tara̍ḥ pi̠tara̍ḥ pāntu pāntu pi̠tara̍ḥ ।
33) pi̠tara̍ stvā tvā pi̠tara̍ḥ pi̠tara̍ stvā ।
34) tvā̠ ya̠marā̍jānō ya̠marā̍jāna stvā tvā ya̠marā̍jānaḥ ।
35) ya̠marā̍jānaḥ pi̠tṛbhi̍ḥ pi̠tṛbhi̍-rya̠marā̍jānō ya̠marā̍jānaḥ pi̠tṛbhi̍ḥ ।
35) ya̠marā̍jāna̠ iti̍ ya̠ma - rā̠jā̠na̠ḥ ।
36) pi̠tṛbhi̍-rdakṣiṇa̠tō da̍kṣiṇa̠taḥ pi̠tṛbhi̍ḥ pi̠tṛbhi̍-rdakṣiṇa̠taḥ ।
36) pi̠tṛbhi̠riti̍ pi̠tṛ - bhi̠ḥ ।
37) da̠kṣi̠ṇa̠taḥ pā̎mtu pāntu dakṣiṇa̠tō da̍kṣiṇa̠taḥ pā̎mtu ।
38) pā̠-ntvā̠di̠tyā ā̍di̠tyāḥ pā̎mtu pā-ntvādi̠tyāḥ ।
39) ā̠di̠tyā stvā̎ tvā ''di̠tyā ā̍di̠tyā stvā̎ ।
40) tvā̠ viśvai̠-rviśvai̎ stvā tvā̠ viśvai̎ḥ ।
41) viśvai̎-rdē̠vai-rdē̠vai-rviśvai̠-rviśvai̎-rdē̠vaiḥ ।
42) dē̠vaiḥ pa̠śchā-tpa̠śchā-ddē̠vai-rdē̠vaiḥ pa̠śchāt ।
43) pa̠śchā-tpā̎mtu pāntu pa̠śchā-tpa̠śchā-tpā̎mtu ।
44) pā̠ntu̠ dyu̠tā̠nō dyu̍tā̠naḥ pā̎mtu pāntu dyutā̠naḥ ।
45) dyu̠tā̠na stvā̎ tvā dyutā̠nō dyu̍tā̠na stvā̎ ।
46) tvā̠ mā̠ru̠tō mā̍ru̠ta stvā̎ tvā māru̠taḥ ।
47) mā̠ru̠tō ma̠rudbhi̍-rma̠rudbhi̍-rmāru̠tō mā̍ru̠tō ma̠rudbhi̍ḥ ।
48) ma̠rudbhi̍ ruttara̠ta u̍ttara̠tō ma̠rudbhi̍-rma̠rudbhi̍ ruttara̠taḥ ।
48) ma̠rudbhi̠riti̍ ma̠rut - bhi̠ḥ ।
49) u̠tta̠ra̠taḥ pā̍tu pātūttara̠ta u̍ttara̠taḥ pā̍tu ।
49) u̠tta̠ra̠ta ityu̍t - ta̠ra̠taḥ ।
50) pā̠tu̠ dē̠vā dē̠vāḥ pā̍tu pātu dē̠vāḥ ।
॥ 40 ॥ (50/57)

1) dē̠vā stvā̎ tvā dē̠vā dē̠vā stvā̎ ।
2) tvēndra̍jyēṣṭhā̠ indra̍jyēṣṭhā stvā̠ tvēndra̍jyēṣṭhāḥ ।
3) indra̍jyēṣṭhā̠ varu̍ṇarājānō̠ varu̍ṇarājāna̠ indra̍jyēṣṭhā̠ indra̍jyēṣṭhā̠ varu̍ṇarājānaḥ ।
3) indra̍jyēṣṭhā̠ itīndra̍ - jyē̠ṣṭhā̠ḥ ।
4) varu̍ṇarājānō̠ 'dhastā̍da̠ dhastā̠-dvaru̍ṇarājānō̠ varu̍ṇarājānō̠ 'dhastā̎t ।
4) varu̍ṇarājāna̠ iti̠ varu̍ṇa - rā̠jā̠na̠ḥ ।
5) a̠dhastā̎ch cha chā̠dhastā̍ da̠dhastā̎ch cha ।
6) chō̠pari̍ṣṭhā du̠pari̍ṣṭhāch cha chō̠pari̍ṣṭhāt ।
7) u̠pari̍ṣṭhāch cha chō̠pari̍ṣṭhā du̠pari̍ṣṭhāch cha ।
8) cha̠ pā̠ntu̠ pā̠ntu̠ cha̠ cha̠ pā̠ntu̠ ।
9) pā̠ntu̠ na na pā̎mtu pāntu̠ na ।
10) na vai vai na na vai ।
11) vā ē̠tēnai̠ tēna̠ vai vā ē̠tēna̍ ।
12) ē̠tēna̍ pū̠taḥ pū̠ta ē̠tēnai̠ tēna̍ pū̠taḥ ।
13) pū̠tō na na pū̠taḥ pū̠tō na ।
14) na mēddhyō̠ mēddhyō̠ na na mēddhya̍ḥ ।
15) mēddhyō̠ na na mēddhyō̠ mēddhyō̠ na ।
16) na prōkṣi̍ta̠ḥ prōkṣi̍tō̠ na na prōkṣi̍taḥ ।
17) prōkṣi̍tō̠ ya-dya-tprōkṣi̍ta̠ḥ prōkṣi̍tō̠ yat ।
17) prōkṣi̍ta̠ iti̠ pra - u̠kṣi̠ta̠ḥ ।
18) yadē̍na mēna̠ṃ ya-dyadē̍nam ।
19) ē̠na̠ matō 'ta̍ ēna mēna̠ mata̍ḥ ।
20) ata̍ḥ prā̠chīna̍-mprā̠chīna̠ matō 'ta̍ḥ prā̠chīna̎m ।
21) prā̠chīna̍-mprō̠kṣati̍ prō̠kṣati̍ prā̠chīna̍-mprā̠chīna̍-mprō̠kṣati̍ ।
22) prō̠kṣati̠ ya-dya-tprō̠kṣati̍ prō̠kṣati̠ yat ।
22) prō̠kṣatīti̍ pra - u̠kṣati̍ ।
23) ya-thsañchi̍ta̠gṃ̠ sañchi̍ta̠ṃ ya-dya-thsañchi̍tam ।
24) sañchi̍ta̠ mājyē̠nā jyē̍na̠ sañchi̍ta̠gṃ̠ sañchi̍ta̠ mājyē̍na ।
24) sañchi̍ta̠miti̠ saṃ - chi̠ta̠m ।
25) ājyē̍na prō̠kṣati̍ prō̠kṣa tyājyē̠nā jyē̍na prō̠kṣati̍ ।
26) prō̠kṣati̠ tēna̠ tēna̍ prō̠kṣati̍ prō̠kṣati̠ tēna̍ ।
26) prō̠kṣatīti̍ pra - u̠kṣati̍ ।
27) tēna̍ pū̠taḥ pū̠ta stēna̠ tēna̍ pū̠taḥ ।
28) pū̠ta stēna̠ tēna̍ pū̠taḥ pū̠ta stēna̍ ।
29) tēna̠ mēddhyō̠ mēddhya̠ stēna̠ tēna̠ mēddhya̍ḥ ।
30) mēddhya̠ stēna̠ tēna̠ mēddhyō̠ mēddhya̠ stēna̍ ।
31) tēna̠ prōkṣi̍ta̠ḥ prōkṣi̍ta̠ stēna̠ tēna̠ prōkṣi̍taḥ ।
32) prōkṣi̍ta̠ iti̠ pra - u̠kṣi̠ta̠ḥ ।
॥ 41 ॥ (32/38)
॥ a. 9 ॥

1) sa̠mīchī̠ nāma̠ nāma̍ sa̠mīchī̍ sa̠mīchī̠ nāma̍ ।
2) nāmā̎syasi̠ nāma̠ nāmā̍si ।
3) a̠si̠ prāchī̠ prāchya̍syasi̠ prāchī̎ ।
4) prāchī̠ dig di-kprāchī̠ prāchī̠ dik ।
5) di-ktasyā̠ stasyā̠ dig di-ktasyā̎ḥ ।
6) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
7) tē̠ 'gni ra̠gni stē̍ tē̠ 'gniḥ ।
8) a̠gniradhi̍pati̠ radhi̍pati ra̠gni ra̠gni radhi̍patiḥ ।
9) adhi̍pati rasi̠tō̍ 'si̠tō 'dhi̍pati̠ radhi̍pati rasi̠taḥ ।
9) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
10) a̠si̠tō ra̍kṣi̠tā ra̍kṣi̠tā 'si̠tō̍ 'si̠tō ra̍kṣi̠tā ।
11) ra̠kṣi̠tā yō yō ra̍kṣi̠tā ra̍kṣi̠tā yaḥ ।
12) yaścha̍ cha̠ yō yaścha̍ ।
13) chādhi̍pati̠ radhi̍pati ścha̠ chādhi̍patiḥ ।
14) adhi̍pati̠-ryō yō 'dhi̍pati̠ radhi̍pati̠-ryaḥ ।
14) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
15) yaścha̍ cha̠ yō yaścha̍ ।
16) cha̠ gō̠ptā gō̠ptā cha̍ cha gō̠ptā ।
17) gō̠ptā tābhyā̠-ntābhyā̎-ṅgō̠ptā gō̠ptā tābhyā̎m ।
18) tābhyā̠-nnamō̠ nama̠ stābhyā̠-ntābhyā̠-nnama̍ḥ ।
19) nama̠ stau tau namō̠ nama̠ stau ।
20) tau nō̍ na̠ stau tau na̍ḥ ।
21) nō̠ mṛ̠ḍa̠ya̠tā̠-mmṛ̠ḍa̠ya̠tā̠-nnō̠ nō̠ mṛ̠ḍa̠ya̠tā̠m ।
22) mṛ̠ḍa̠ya̠tā̠-ntē tē mṛ̍ḍayatā-mmṛḍayatā̠-ntē ।
23) tē yaṃ ya-ntē tē yam ।
24) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
25) dvi̠ṣmō yō yō dvi̠ṣmō dvi̠ṣmō yaḥ ।
26) yaścha̍ cha̠ yō yaścha̍ ।
27) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
28) nō̠ dvēṣṭi̠ dvēṣṭi̍ nō nō̠ dvēṣṭi̍ ।
29) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam ।
30) taṃ vā̎ṃ vā̠-nta-ntaṃ vā̎m ।
31) vā̠-ñjambhē̠ jambhē̍ vāṃ vā̠-ñjambhē̎ ।
32) jambhē̍ dadhāmi dadhāmi̠ jambhē̠ jambhē̍ dadhāmi ।
33) da̠dhā̠ myō̠ja̠svi nyō̍ja̠svinī̍ dadhāmi dadhā myōja̠svinī̎ ।
34) ō̠ja̠svinī̠ nāma̠ nāmau̍ ja̠svi nyō̍ja̠svinī̠ nāma̍ ।
35) nāmā̎syasi̠ nāma̠ nāmā̍si ।
36) a̠si̠ da̠kṣi̠ṇā da̍kṣi̠ṇā 'sya̍si dakṣi̠ṇā ।
37) da̠kṣi̠ṇā dig dig da̍kṣi̠ṇā da̍kṣi̠ṇā dik ।
38) di-ktasyā̠ stasyā̠ dig di-ktasyā̎ḥ ।
39) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
40) ta̠ indra̠ indra̍ stē ta̠ indra̍ḥ ।
41) indrō 'dhi̍pati̠ radhi̍pati̠ rindra̠ indrō 'dhi̍patiḥ ।
42) adhi̍pati̠ḥ pṛdā̍ku̠ḥ pṛdā̍ku̠ radhi̍pati̠ radhi̍pati̠ḥ pṛdā̍kuḥ ।
42) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
43) pṛdā̍ku̠ḥ prāchī̠ prāchī̠ pṛdā̍ku̠ḥ pṛdā̍ku̠ḥ prāchī̎ ।
44) prāchī̠ nāma̠ nāma̠ prāchī̠ prāchī̠ nāma̍ ।
45) nāmā̎ syasi̠ nāma̠ nāmā̍si ।
46) a̠si̠ pra̠tīchī̎ pra̠tīchya̍syasi pra̠tīchī̎ ।
47) pra̠tīchī̠ dig di-kpra̠tīchī̎ pra̠tīchī̠ dik ।
48) di-ktasyā̠ stasyā̠ dig di-ktasyā̎ḥ ।
49) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
50) tē̠ sōma̠-ssōma̍ stē tē̠ sōma̍ḥ ।
॥ 42 ॥ (50/53)

1) sōmō 'dhi̍pati̠ radhi̍pati̠-ssōma̠-ssōmō 'dhi̍patiḥ ।
2) adhi̍pati-ssva̠ja-ssva̠jō 'dhi̍pati̠ radhi̍pati-ssva̠jaḥ ।
2) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
3) sva̠jō̍ 'va̠sthāvā̍ 'va̠sthāvā̎ sva̠ja-ssva̠jō̍ 'va̠sthāvā̎ ।
3) sva̠ja iti̍ sva - jaḥ ।
4) a̠va̠sthāvā̠ nāma̠ nāmā̍ va̠sthāvā̍ 'va̠sthāvā̠ nāma̍ ।
4) a̠va̠sthāvētya̍va - sthāvā̎ ।
5) nāmā̎syasi̠ nāma̠ nāmā̍si ।
6) a̠syudī̠ chyudī̎ chyasya̠ syudī̍chī ।
7) udī̍chī̠ dig digudī̠ chyudī̍chī̠ dik ।
8) di-ktasyā̠ stasyā̠ dig di-ktasyā̎ḥ ।
9) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
10) tē̠ varu̍ṇō̠ varu̍ṇa stē tē̠ varu̍ṇaḥ ।
11) varu̠ṇō 'dhi̍pati̠ radhi̍pati̠-rvaru̍ṇō̠ varu̠ṇō 'dhi̍patiḥ ।
12) adhi̍pati sti̠raśva̍rāji sti̠raśva̍rāji̠ radhi̍pati̠ radhi̍pati sti̠raśva̍rājiḥ ।
12) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
13) ti̠raśva̍rāji̠ radhi̍pa̠tnya dhi̍patnī ti̠raśva̍rāji sti̠raśva̍rāji̠ radhi̍patnī ।
13) ti̠raśva̍rāji̠riti̍ ti̠raśva̍ - rā̠ji̠ḥ ।
14) adhi̍patnī̠ nāma̠ nāmā dhi̍pa̠tnya dhi̍patnī̠ nāma̍ ।
14) adhi̍pa̠tnītyadhi̍ - pa̠tnī̠ ।
15) nāmā̎syasi̠ nāma̠ nāmā̍si ।
16) a̠si̠ bṛ̠ha̠tī bṛ̍ha̠ tya̍syasi bṛha̠tī ।
17) bṛ̠ha̠tī dig dig bṛ̍ha̠tī bṛ̍ha̠tī dik ।
18) di-ktasyā̠ stasyā̠ dig di-ktasyā̎ḥ ।
19) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
20) tē̠ bṛha̠spati̠-rbṛha̠spati̍ stē tē̠ bṛha̠spati̍ḥ ।
21) bṛha̠spati̠ radhi̍pati̠ radhi̍pati̠-rbṛha̠spati̠-rbṛha̠spati̠ radhi̍patiḥ ।
22) adhi̍pati-śśvi̠tra-śśvi̠trō 'dhi̍pati̠ radhi̍pati-śśvi̠traḥ ।
22) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
23) śvi̠trō va̠śinī̍ va̠śinī̎ śvi̠tra-śśvi̠trō va̠śinī̎ ।
24) va̠śinī̠ nāma̠ nāma̍ va̠śinī̍ va̠śinī̠ nāma̍ ।
25) nāmā̎syasi̠ nāma̠ nāmā̍si ।
26) a̠sī̠ya mi̠ya ma̍sya sī̠yam ।
27) i̠ya-ndig digi̠ya mi̠ya-ndik ।
28) di-ktasyā̠ stasyā̠ dig di-ktasyā̎ḥ ।
29) tasyā̎ stē tē̠ tasyā̠ stasyā̎ stē ।
30) tē̠ ya̠mō ya̠ma stē̍ tē ya̠maḥ ।
31) ya̠mō 'dhi̍pati̠ radhi̍pati-rya̠mō ya̠mō 'dhi̍patiḥ ।
32) adhi̍patiḥ ka̠lmāṣa̍grīvaḥ ka̠lmāṣa̍grī̠vō 'dhi̍pati̠ radhi̍patiḥ ka̠lmāṣa̍grīvaḥ ।
32) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
33) ka̠lmāṣa̍grīvō rakṣi̠tā ra̍kṣi̠tā ka̠lmāṣa̍grīvaḥ ka̠lmāṣa̍grīvō rakṣi̠tā ।
33) ka̠lmāṣa̍grīva̠ iti̍ ka̠lmāṣa̍ - grī̠va̠ḥ ।
34) ra̠kṣi̠tā yō yō ra̍kṣi̠tā ra̍kṣi̠tā yaḥ ।
35) yaścha̍ cha̠ yō yaścha̍ ।
36) chādhi̍pati̠ radhi̍patiścha̠ chādhi̍patiḥ ।
37) adhi̍pati̠-ryō yō 'dhi̍pati̠ radhi̍pati̠-ryaḥ ।
37) adhi̍pati̠rityadhi̍ - pa̠ti̠ḥ ।
38) yaścha̍ cha̠ yō yaścha̍ ।
39) cha̠ gō̠ptā gō̠ptā cha̍ cha gō̠ptā ।
40) gō̠ptā tābhyā̠-ntābhyā̎-ṅgō̠ptā gō̠ptā tābhyā̎m ।
41) tābhyā̠-nnamō̠ nama̠ stābhyā̠-ntābhyā̠-nnama̍ḥ ।
42) nama̠ stau tau namō̠ nama̠ stau ।
43) tau nō̍ na̠ stau tau na̍ḥ ।
44) nō̠ mṛ̠ḍa̠ya̠tā̠-mmṛ̠ḍa̠ya̠tā̠-nnō̠ nō̠ mṛ̠ḍa̠ya̠tā̠m ।
45) mṛ̠ḍa̠ya̠tā̠-ntē tē mṛ̍ḍayatā-mmṛḍayatā̠-ntē ।
46) tē yaṃ ya-ntē tē yam ।
47) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
48) dvi̠ṣmō yō yō dvi̠ṣmō dvi̠ṣmō yaḥ ।
49) yaścha̍ cha̠ yō yaścha̍ ।
50) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
॥ 43 ॥ (50/60)

1) nō̠ dvēṣṭi̠ dvēṣṭi̍ nō nō̠ dvēṣṭi̍ ।
2) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam ।
3) taṃ vā̎ṃ vā̠-nta-ntaṃ vā̎m ।
4) vā̠-ñjambhē̠ jambhē̍ vāṃ vā̠-ñjambhē̎ ।
5) jambhē̍ dadhāmi dadhāmi̠ jambhē̠ jambhē̍ dadhāmi ।
6) da̠dhā̠ myē̠tā ē̠tā da̍dhāmi dadhā myē̠tāḥ ।
7) ē̠tā vai vā ē̠tā ē̠tā vai ।
8) vai dē̠vatā̍ dē̠vatā̠ vai vai dē̠vatā̎ḥ ।
9) dē̠vatā̍ a̠gni ma̠gni-ndē̠vatā̍ dē̠vatā̍ a̠gnim ।
10) a̠gni-ñchi̠ta-ñchi̠ta ma̠gni ma̠gni-ñchi̠tam ।
11) chi̠tagṃ ra̍kṣanti rakṣanti chi̠ta-ñchi̠tagṃ ra̍kṣanti ।
12) ra̠kṣa̠nti̠ tābhya̠ stābhyō̍ rakṣanti rakṣanti̠ tābhya̍ḥ ।
13) tābhyō̠ ya-dya-ttābhya̠ stābhyō̠ yat ।
14) yadāhu̍tī̠ rāhu̍tī̠-rya-dyadāhu̍tīḥ ।
15) āhu̍tī̠-rna nāhu̍tī̠ rāhu̍tī̠-rna ।
15) āhu̍tī̠rityā - hu̠tī̠ḥ ।
16) na ju̍hu̠yāj ju̍hu̠yā-nna na ju̍hu̠yāt ।
17) ju̠hu̠yā da̍ddhva̠ryu ma̍ddhva̠ryu-ñju̍hu̠yāj ju̍hu̠yā da̍ddhva̠ryum ।
18) a̠ddhva̠ryu-ñcha̍ chāddhva̠ryu ma̍ddhva̠ryu-ñcha̍ ।
19) cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha cha̠ yaja̍mānam ।
20) yaja̍māna-ñcha cha̠ yaja̍māna̠ṃ yaja̍māna-ñcha ।
21) cha̠ dhyā̠yē̠yu̠-rdhyā̠yē̠yu̠ ścha̠ cha̠ dhyā̠yē̠yu̠ḥ ।
22) dhyā̠yē̠yu̠-rya-dya-ddhyā̍yēyu-rdhyāyēyu̠-ryat ।
23) yadē̠tā ē̠tā ya-dyadē̠tāḥ ।
24) ē̠tā āhu̍tī̠ rāhu̍tī rē̠tā ē̠tā āhu̍tīḥ ।
25) āhu̍tī-rju̠hōti̍ ju̠hō tyāhu̍tī̠ rāhu̍tī-rju̠hōti̍ ।
25) āhu̍tī̠rityā - hu̠tī̠ḥ ।
26) ju̠hōti̍ bhāga̠dhēyē̍na bhāga̠dhēyē̍na ju̠hōti̍ ju̠hōti̍ bhāga̠dhēyē̍na ।
27) bhā̠ga̠dhēyē̍nai̠ vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍nai̠va ।
27) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
28) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
29) ē̠nā̠-ñCha̠ma̠ya̠ti̠ śa̠ma̠ya̠ tyē̠nā̠ nē̠nā̠-ñCha̠ma̠ya̠ti̠ ।
30) śa̠ma̠ya̠ti̠ na na śa̍mayati śamayati̠ na ।
31) nārti̠ mārti̠-nna nārti̎m ।
32) ārti̠ mā ''rti̠ mārti̠ mā ।
33) ārchCha̍ tyṛchCha̠ tyārchCha̍ti ।
34) ṛ̠chCha̠ tya̠ddhva̠ryu ra̍ddhva̠ryur-ṛ̍chCha tyṛchCha tyaddhva̠ryuḥ ।
35) a̠ddhva̠ryu-rna nāddhva̠ryu ra̍ddhva̠ryu-rna ।
36) na yaja̍mānō̠ yaja̍mānō̠ na na yaja̍mānaḥ ।
37) yaja̍mānō hē̠tayō̍ hē̠tayō̠ yaja̍mānō̠ yaja̍mānō hē̠taya̍ḥ ।
38) hē̠tayō̠ nāma̠ nāma̍ hē̠tayō̍ hē̠tayō̠ nāma̍ ।
39) nāma̍ stha stha̠ nāma̠ nāma̍ stha ।
40) stha̠ tēṣā̠-ntēṣāg̍ stha stha̠ tēṣā̎m ।
41) tēṣā̎ṃ vō va̠ stēṣā̠-ntēṣā̎ṃ vaḥ ।
42) va̠ḥ pu̠raḥ pu̠rō vō̍ vaḥ pu̠raḥ ।
43) pu̠rō gṛ̠hā gṛ̠hāḥ pu̠raḥ pu̠rō gṛ̠hāḥ ।
44) gṛ̠hā a̠gni ra̠gni-rgṛ̠hā gṛ̠hā a̠gniḥ ।
45) a̠gni-rvō̍ vō̠ 'gni ra̠gni-rva̍ḥ ।
46) va̠ iṣa̍va̠ iṣa̍vō vō va̠ iṣa̍vaḥ ।
47) iṣa̍va-ssali̠la-ssa̍li̠la iṣa̍va̠ iṣa̍va-ssali̠laḥ ।
48) sa̠li̠lō ni̍li̠mpā ni̍li̠mpā-ssa̍li̠la-ssa̍li̠lō ni̍li̠mpāḥ ।
49) ni̠li̠mpā nāma̠ nāma̍ nili̠mpā ni̍li̠mpā nāma̍ ।
49) ni̠li̠mpā iti̍ ni - li̠mpāḥ ।
50) nāma̍ stha stha̠ nāma̠ nāma̍ stha ।
॥ 44 ॥ (50/54)

1) stha̠ tēṣā̠-ntēṣāg̍ stha stha̠ tēṣā̎m ।
2) tēṣā̎ṃ vō va̠ stēṣā̠-ntēṣā̎ṃ vaḥ ।
3) vō̠ da̠kṣi̠ṇā da̍kṣi̠ṇā vō̍ vō dakṣi̠ṇā ।
4) da̠kṣi̠ṇā gṛ̠hā gṛ̠hā da̍kṣi̠ṇā da̍kṣi̠ṇā gṛ̠hāḥ ।
5) gṛ̠hāḥ pi̠tara̍ḥ pi̠tarō̍ gṛ̠hā gṛ̠hāḥ pi̠tara̍ḥ ।
6) pi̠tarō̍ vō vaḥ pi̠tara̍ḥ pi̠tarō̍ vaḥ ।
7) va̠ iṣa̍va̠ iṣa̍vō vō va̠ iṣa̍vaḥ ।
8) iṣa̍va̠-ssaga̍ra̠-ssaga̍ra̠ iṣa̍va̠ iṣa̍va̠-ssaga̍raḥ ।
9) saga̍rō va̠jriṇō̍ va̠jriṇa̠-ssaga̍ra̠-ssaga̍rō va̠jriṇa̍ḥ ।
10) va̠jriṇō̠ nāma̠ nāma̍ va̠jriṇō̍ va̠jriṇō̠ nāma̍ ।
11) nāma̍ stha stha̠ nāma̠ nāma̍ stha ।
12) stha̠ tēṣā̠-ntēṣāg̍ stha stha̠ tēṣā̎m ।
13) tēṣā̎ṃ vō va̠ stēṣā̠-ntēṣā̎ṃ vaḥ ।
14) va̠ḥ pa̠śchā-tpa̠śchā-dvō̍ vaḥ pa̠śchāt ।
15) pa̠śchā-dgṛ̠hā gṛ̠hāḥ pa̠śchā-tpa̠śchā-dgṛ̠hāḥ ।
16) gṛ̠hā-ssvapna̠-ssvapnō̍ gṛ̠hā gṛ̠hā-ssvapna̍ḥ ।
17) svapnō̍ vō va̠-ssvapna̠-ssvapnō̍ vaḥ ।
18) va̠ iṣa̍va̠ iṣa̍vō vō va̠ iṣa̍vaḥ ।
19) iṣa̍vō̠ gahva̍rō̠ gahva̍ra̠ iṣa̍va̠ iṣa̍vō̠ gahva̍raḥ ।
20) gahva̍rō 'va̠sthāvā̍nō 'va̠sthāvā̍nō̠ gahva̍rō̠ gahva̍rō 'va̠sthāvā̍naḥ ।
21) a̠va̠sthāvā̍nō̠ nāma̠ nāmā̍ va̠sthāvā̍nō 'va̠sthāvā̍nō̠ nāma̍ ।
21) a̠va̠sthāvā̍na̠ itya̍va - sthāvā̍naḥ ।
22) nāma̍ stha stha̠ nāma̠ nāma̍ stha ।
23) stha̠ tēṣā̠-ntēṣāg̍ stha stha̠ tēṣā̎m ।
24) tēṣā̎ṃ vō va̠ stēṣā̠-ntēṣā̎ṃ vaḥ ।
25) va̠ u̠tta̠rā du̍tta̠rā-dvō̍ va utta̠rāt ।
26) u̠tta̠rā-dgṛ̠hā gṛ̠hā u̍tta̠rā du̍tta̠rā-dgṛ̠hāḥ ।
26) u̠tta̠rādityu̍t - ta̠rāt ।
27) gṛ̠hā āpa̠ āpō̍ gṛ̠hā gṛ̠hā āpa̍ḥ ।
28) āpō̍ vō va̠ āpa̠ āpō̍ vaḥ ।
29) va̠ iṣa̍va̠ iṣa̍vō vō va̠ iṣa̍vaḥ ।
30) iṣa̍va-ssamu̠dra-ssa̍mu̠dra iṣa̍va̠ iṣa̍va-ssamu̠draḥ ।
31) sa̠mu̠drō 'dhi̍pata̠yō 'dhi̍pataya-ssamu̠dra-ssa̍mu̠drō 'dhi̍patayaḥ ।
32) adhi̍patayō̠ nāma̠ nāmā dhi̍pata̠yō 'dhi̍patayō̠ nāma̍ ।
32) adhi̍pataya̠ ityadhi̍ - pa̠ta̠ya̠ḥ ।
33) nāma̍ stha stha̠ nāma̠ nāma̍ stha ।
34) stha̠ tēṣā̠-ntēṣāg̍ stha stha̠ tēṣā̎m ।
35) tēṣā̎ṃ vō va̠ stēṣā̠-ntēṣā̎ṃ vaḥ ।
36) va̠ u̠paryu̠pari̍ vō va u̠pari̍ ।
37) u̠pari̍ gṛ̠hā gṛ̠hā u̠paryu̠pari̍ gṛ̠hāḥ ।
38) gṛ̠hā va̠r̠ṣaṃ va̠r̠ṣa-ṅgṛ̠hā gṛ̠hā va̠r̠ṣam ।
39) va̠r̠ṣaṃ vō̍ vō va̠r̠ṣaṃ va̠r̠ṣaṃ va̍ḥ ।
40) va̠ iṣa̍va̠ iṣa̍vō vō va̠ iṣa̍vaḥ ।
41) iṣa̠vō 'va̍svā̠ nava̍svā̠ niṣa̍va̠ iṣa̠vō 'va̍svān ।
42) ava̍svān kra̠vyāḥ kra̠vyā ava̍svā̠ nava̍svān kra̠vyāḥ ।
43) kra̠vyā nāma̠ nāma̍ kra̠vyāḥ kra̠vyā nāma̍ ।
44) nāma̍ stha stha̠ nāma̠ nāma̍ stha ।
45) stha̠ pārthi̍vā̠ḥ pārthi̍vā-sstha stha̠ pārthi̍vāḥ ।
46) pārthi̍vā̠ stēṣā̠-ntēṣā̠-mpārthi̍vā̠ḥ pārthi̍vā̠ stēṣā̎m ।
47) tēṣā̎ṃ vō va̠ stēṣā̠-ntēṣā̎ṃ vaḥ ।
48) va̠ i̠hēha vō̍ va i̠ha ।
49) i̠ha gṛ̠hā gṛ̠hā i̠hēha gṛ̠hāḥ ।
50) gṛ̠hā anna̠ manna̍-ṅgṛ̠hā gṛ̠hā anna̎m ।
॥ 45 ॥ (50/53)

1) anna̍ṃ vō̠ vō 'nna̠ manna̍ṃ vaḥ ।
2) va̠ iṣa̍va̠ iṣa̍vō vō va̠ iṣa̍vaḥ ।
3) iṣa̍vō nimi̠ṣō ni̍mi̠ṣa iṣa̍va̠ iṣa̍vō nimi̠ṣaḥ ।
4) ni̠mi̠ṣō vā̍tanā̠maṃ vā̍tanā̠ma-nni̍mi̠ṣō ni̍mi̠ṣō vā̍tanā̠mam ।
4) ni̠mi̠ṣa iti̍ ni - mi̠ṣaḥ ।
5) vā̠ta̠nā̠ma-ntēbhya̠ stēbhyō̍ vātanā̠maṃ vā̍tanā̠ma-ntēbhya̍ḥ ।
5) vā̠ta̠nā̠mamiti̍ vāta - nā̠mam ।
6) tēbhyō̍ vō va̠ stēbhya̠ stēbhyō̍ vaḥ ।
7) vō̠ namō̠ namō̍ vō vō̠ nama̍ḥ ।
8) nama̠ stē tē namō̠ nama̠ stē ।
9) tē nō̍ na̠ stē tē na̍ḥ ।
10) nō̠ mṛ̠ḍa̠ya̠ta̠ mṛ̠ḍa̠ya̠ta̠ nō̠ nō̠ mṛ̠ḍa̠ya̠ta̠ ।
11) mṛ̠ḍa̠ya̠ta̠ tē tē mṛ̍ḍayata mṛḍayata̠ tē ।
12) tē yaṃ ya-ntē tē yam ।
13) ya-ndvi̠ṣmō dvi̠ṣmō yaṃ ya-ndvi̠ṣmaḥ ।
14) dvi̠ṣmō yō yō dvi̠ṣmō dvi̠ṣmō yaḥ ।
15) yaścha̍ cha̠ yō yaścha̍ ।
16) cha̠ nō̠ na̠ścha̠ cha̠ na̠ḥ ।
17) nō̠ dvēṣṭi̠ dvēṣṭi̍ nō nō̠ dvēṣṭi̍ ।
18) dvēṣṭi̠ ta-nta-ndvēṣṭi̠ dvēṣṭi̠ tam ।
19) taṃ vō̍ va̠ sta-ntaṃ va̍ḥ ।
20) vō̠ jambhē̠ jambhē̍ vō vō̠ jambhē̎ ।
21) jambhē̍ dadhāmi dadhāmi̠ jambhē̠ jambhē̍ dadhāmi ।
22) da̠dhā̠mi̠ hu̠tādō̍ hu̠tādō̍ dadhāmi dadhāmi hu̠tāda̍ḥ ।
23) hu̠tādō̠ vai vai hu̠tādō̍ hu̠tādō̠ vai ।
23) hu̠tāda̠ iti̍ huta - ada̍ḥ ।
24) vā a̠nyē̎ 'nyē vai vā a̠nyē ।
25) a̠nyē dē̠vā dē̠vā a̠nyē̎ 'nyē dē̠vāḥ ।
26) dē̠vā a̍hu̠tādō̍ 'hu̠tādō̍ dē̠vā dē̠vā a̍hu̠tāda̍ḥ ।
27) a̠hu̠tādō̠ 'nyē̎(1̠) 'nyē̍ 'hu̠tādō̍ 'hu̠tādō̠ 'nyē ।
27) a̠hu̠tāda̠ itya̍huta - ada̍ḥ ।
28) a̠nyē tāg​ stāna̠ nyē̎ 'nyē tān ।
29) tāna̍gni̠chi da̍gni̠chi-ttāg​ stāna̍gni̠chit ।
30) a̠gni̠chi dē̠vai vāgni̠chi da̍gni̠chi dē̠va ।
30) a̠gni̠chiditya̍gni - chit ।
31) ē̠vōbhayā̍ nu̠bhayā̍ nē̠vai vōbhayān̍ ।
32) u̠bhayā̎-nprīṇāti prīṇā tyu̠bhayā̍ nu̠bhayā̎-nprīṇāti ।
33) prī̠ṇā̠ti̠ da̠ddhnā da̠ddhnā prī̍ṇāti prīṇāti da̠ddhnā ।
34) da̠ddhnā ma̍dhumi̠śrēṇa̍ madhumi̠śrēṇa̍ da̠ddhnā da̠ddhnā ma̍dhumi̠śrēṇa̍ ।
35) ma̠dhu̠mi̠śrē ṇai̠tā ē̠tā ma̍dhumi̠śrēṇa̍ madhumi̠śrē ṇai̠tāḥ ।
35) ma̠dhu̠mi̠śrēṇēti̍ madhu - mi̠śrēṇa̍ ।
36) ē̠tā āhu̍tī̠ rāhu̍tī rē̠tā ē̠tā āhu̍tīḥ ।
37) āhu̍tī-rjuhōti juhō̠ tyāhu̍tī̠ rāhu̍tī-rjuhōti ।
37) āhu̍tī̠rityā - hu̠tī̠ḥ ।
38) ju̠hō̠ti̠ bhā̠ga̠dhēyē̍na bhāga̠dhēyē̍na juhōti juhōti bhāga̠dhēyē̍na ।
39) bhā̠ga̠dhēyē̍ nai̠vaiva bhā̍ga̠dhēyē̍na bhāga̠dhēyē̍nai̠va ।
39) bhā̠ga̠dhēyē̠nēti̍ bhāga - dhēyē̍na ।
40) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
41) ē̠nā̠-nprī̠ṇā̠ti̠ prī̠ṇā̠ tyē̠nā̠ nē̠nā̠-nprī̠ṇā̠ti̠ ।
42) prī̠ṇā̠ tyathō̠ athō̎ prīṇāti prīṇā̠ tyathō̎ ।
43) athō̠ khalu̠ khalvathō̠ athō̠ khalu̍ ।
43) athō̠ ityathō̎ ।
44) khalvā̍hu rāhu̠ḥ khalu̠ khalvā̍huḥ ।
45) ā̠hu̠ riṣṭa̍kā̠ iṣṭa̍kā āhu rāhu̠ riṣṭa̍kāḥ ।
46) iṣṭa̍kā̠ vai vā iṣṭa̍kā̠ iṣṭa̍kā̠ vai ।
47) vai dē̠vā dē̠vā vai vai dē̠vāḥ ।
48) dē̠vā a̍hu̠tādō̍ 'hu̠tādō̍ dē̠vā dē̠vā a̍hu̠tāda̍ḥ ।
49) a̠hu̠tāda̠ itī tya̍hu̠tādō̍ 'hu̠tāda̠ iti̍ ।
49) a̠hu̠tāda̠ itya̍huta - ada̍ḥ ।
50) itya̍nupari̠krāma̍ manupari̠krāma̠ mitī tya̍nupari̠krāma̎m ।
॥ 46 ॥ (50/60)

1) a̠nu̠pa̠ri̠krāma̍-ñjuhōti juhō tyanupari̠krāma̍ manupari̠krāma̍-ñjuhōti ।
1) a̠nu̠pa̠ri̠krāma̠mitya̍nu - pa̠ri̠krāma̎m ।
2) ju̠hō̠ tyapa̍rivarga̠ mapa̍rivarga-ñjuhōti juhō̠ tyapa̍rivargam ।
3) apa̍rivarga mē̠vaivā pa̍rivarga̠ mapa̍rivarga mē̠va ।
3) apa̍rivarga̠mityapa̍ri - va̠rga̠m ।
4) ē̠vainā̍ nēnā nē̠vai vainān̍ ।
5) ē̠nā̠-nprī̠ṇā̠ti̠ prī̠ṇā̠ tyē̠nā̠ nē̠nā̠-nprī̠ṇā̠ti̠ ।
6) prī̠ṇā̠tī̠ma mi̠ma-mprī̍ṇāti prīṇātī̠mam ।
7) i̠magg​ stana̠gg̠ stana̍ mi̠ma mi̠magg​ stana̎m ।
8) stana̠ mūrja̍svanta̠ mūrja̍svanta̠gg̠ stana̠gg̠ stana̠ mūrja̍svantam ।
9) ūrja̍svanta-ndhaya dha̠yō rja̍svanta̠ mūrja̍svanta-ndhaya ।
10) dha̠yā̠pā ma̠pā-ndha̍ya dhayā̠pām ।
11) a̠pā-mprapyā̍ta̠-mprapyā̍ta ma̠pā ma̠pā-mprapyā̍tam ।
12) prapyā̍ta magnē 'gnē̠ prapyā̍ta̠-mprapyā̍ta magnē ।
12) prapyā̍ta̠miti̠ pra - pyā̠ta̠m ।
13) a̠gnē̠ sa̠ri̠rasya̍ sari̠rasyā̎gnē 'gnē sari̠rasya̍ ।
14) sa̠ri̠rasya̠ maddhyē̠ maddhyē̍ sari̠rasya̍ sari̠rasya̠ maddhyē̎ ।
15) maddhya̠ iti̠ maddhyē̎ ।
16) uthsa̍-ñjuṣasva juṣa̠svōthsa̠ muthsa̍-ñjuṣasva ।
17) ju̠ṣa̠sva̠ madhu̍manta̠-mmadhu̍manta-ñjuṣasva juṣasva̠ madhu̍mantam ।
18) madhu̍manta mūrvōrva̠ madhu̍manta̠-mmadhu̍manta mūrva ।
18) madhu̍manta̠miti̠ madhu̍ - ma̠nta̠m ।
19) ū̠rva̠ sa̠mu̠driyagṃ̍ samu̠driya̍ mūrvōrva samu̠driya̎m ।
20) sa̠mu̠driya̠gṃ̠ sada̍na̠gṃ̠ sada̍nagṃ samu̠driyagṃ̍ samu̠driya̠gṃ̠ sada̍nam ।
21) sada̍na̠ mā sada̍na̠gṃ̠ sada̍na̠ mā ।
22) ā vi̍śasva viśa̠svā vi̍śasva ।
23) vi̠śa̠svēti̍ viśasva ।
24) yō vai vai yō yō vai ।
25) vā a̠gni ma̠gniṃ vai vā a̠gnim ।
26) a̠gni-mpra̠yujya̍ pra̠yujyā̠gni ma̠gni-mpra̠yujya̍ ।
27) pra̠yujya̠ na na pra̠yujya̍ pra̠yujya̠ na ।
27) pra̠yujyēti̍ pra - yujya̍ ।
28) na vi̍mu̠ñchati̍ vimu̠ñchati̠ na na vi̍mu̠ñchati̍ ।
29) vi̠mu̠ñchati̠ yathā̠ yathā̍ vimu̠ñchati̍ vimu̠ñchati̠ yathā̎ ।
29) vi̠mu̠ñchatīti̍ vi - mu̠ñchati̍ ।
30) yathā 'śvō 'śvō̠ yathā̠ yathā 'śva̍ḥ ।
31) aśvō̍ yu̠ktō yu̠ktō 'śvō 'śvō̍ yu̠ktaḥ ।
32) yu̠ktō 'vi̍muchyamā̠nō 'vi̍muchyamānō yu̠ktō yu̠ktō 'vi̍muchyamānaḥ ।
33) avi̍muchyamāna̠ḥ, kṣuddhya̠n kṣuddhya̠-nnavi̍muchyamā̠nō 'vi̍muchyamāna̠ḥ, kṣuddhyann̍ ।
33) avi̍muchyamāna̠ ityavi̍ - mu̠chya̠mā̠na̠ḥ ।
34) kṣuddhya̍-nparā̠bhava̍ti parā̠bhava̍ti̠ kṣuddhya̠n kṣuddhya̍-nparā̠bhava̍ti ।
35) pa̠rā̠bhava̍ tyē̠va mē̠va-mpa̍rā̠bhava̍ti parā̠bhava̍ tyē̠vam ।
35) pa̠rā̠bhava̠tīti̍ parā - bhava̍ti ।
36) ē̠va ma̍syā syai̠va mē̠va ma̍sya ।
37) a̠syā̠gni ra̠gni ra̍syā syā̠gniḥ ।
38) a̠gniḥ parā̠ parā̠ 'gni ra̠gniḥ parā̎ ।
39) parā̍ bhavati bhavati̠ parā̠ parā̍ bhavati ।
40) bha̠va̠ti̠ ta-nta-mbha̍vati bhavati̠ tam ।
41) ta-mpa̍rā̠bhava̍nta-mparā̠bhava̍nta̠-nta-nta-mpa̍rā̠bhava̍ntam ।
42) pa̠rā̠bhava̍nta̠ṃ yaja̍mānō̠ yaja̍mānaḥ parā̠bhava̍nta-mparā̠bhava̍nta̠ṃ yaja̍mānaḥ ।
42) pa̠rā̠bhava̍nta̠miti̍ parā - bhava̍ntam ।
43) yaja̍mā̠nō 'nvanu̠ yaja̍mānō̠ yaja̍mā̠nō 'nu̍ ।
44) anu̠ parā̠ parā 'nvanu̠ parā̎ ।
45) parā̍ bhavati bhavati̠ parā̠ parā̍ bhavati ।
46) bha̠va̠ti̠ sa sa bha̍vati bhavati̠ saḥ ।
47) sō̎ 'gni ma̠gnigṃ sa sō̎ 'gnim ।
48) a̠gni-ñchi̠tvā chi̠tvā 'gni ma̠gni-ñchi̠tvā ।
49) chi̠tvā lū̠kṣō lū̠kṣa śchi̠tvā chi̠tvā lū̠kṣaḥ ।
50) lū̠kṣō bha̍vati bhavati lū̠kṣō lū̠kṣō bha̍vati ।
॥ 47 ॥ (50/59)

1) bha̠va̠tī̠ma mi̠ma-mbha̍vati bhavatī̠mam ।
2) i̠magg​ stana̠gg̠ stana̍ mi̠ma mi̠magg​ stana̎m ।
3) stana̠ mūrja̍svanta̠ mūrja̍svanta̠gg̠ stana̠gg̠ stana̠ mūrja̍svantam ।
4) ūrja̍svanta-ndhaya dha̠yō rja̍svanta̠ mūrja̍svanta-ndhaya ।
5) dha̠yā̠pā ma̠pā-ndha̍ya dhayā̠pām ।
6) a̠pā mitītya̠pā ma̠pā miti̍ ।
7) ityā jya̠syā jya̠syētī tyājya̍sya ।
8) ājya̍sya pū̠rṇā-mpū̠rṇā mājya̠syā jya̍sya pū̠rṇām ।
9) pū̠rṇāg​ srucha̠gg̠ srucha̍-mpū̠rṇā-mpū̠rṇāg​ srucha̎m ।
10) srucha̍-ñjuhōti juhōti̠ srucha̠gg̠ srucha̍-ñjuhōti ।
11) ju̠hō̠ tyē̠ṣa ē̠ṣa ju̍hōti juhō tyē̠ṣaḥ ।
12) ē̠ṣa vai vā ē̠ṣa ē̠ṣa vai ।
13) vā a̠gnē ra̠gnē-rvai vā a̠gnēḥ ।
14) a̠gnē-rvi̍mō̠kō vi̍mō̠kō̎ 'gnē ra̠gnē-rvi̍mō̠kaḥ ।
15) vi̠mō̠kō vi̠muchya̍ vi̠muchya̍ vimō̠kō vi̍mō̠kō vi̠muchya̍ ।
15) vi̠mō̠ka iti̍ vi - mō̠kaḥ ।
16) vi̠muchyai̠ vaiva vi̠muchya̍ vi̠muchyai̠va ।
16) vi̠muchyēti̍ vi - muchya̍ ।
17) ē̠vāsmā̍ asmā ē̠vai vāsmai̎ ।
18) a̠smā̠ anna̠ manna̍ masmā asmā̠ anna̎m ।
19) anna̠ mapya pyanna̠ manna̠ mapi̍ ।
20) api̍ dadhāti dadhā̠ tyapyapi̍ dadhāti ।
21) da̠dhā̠ti̠ tasmā̠-ttasmā̎-ddadhāti dadhāti̠ tasmā̎t ।
22) tasmā̍ dāhu rāhu̠ stasmā̠-ttasmā̍ dāhuḥ ।
23) ā̠hu̠-ryō ya ā̍hu rāhu̠-ryaḥ ।
24) yaścha̍ cha̠ yō yaścha̍ ।
25) chai̠va mē̠va-ñcha̍ chai̠vam ।
26) ē̠vaṃ vēda̠ vēdai̠va mē̠vaṃ vēda̍ ।
27) vēda̠ yō yō vēda̠ vēda̠ yaḥ ।
28) yaścha̍ cha̠ yō yaścha̍ ।
29) cha̠ na na cha̍ cha̠ na ।
30) na su̠dhāyagṃ̍ su̠dhāya̠-nna na su̠dhāya̎m ।
31) su̠dhāyagṃ̍ ha ha su̠dhāyagṃ̍ su̠dhāyagṃ̍ ha ।
31) su̠dhāya̠miti̍ su - dhāya̎m ।
32) ha̠ vai vai ha̍ ha̠ vai ।
33) vai vā̠jī vā̠jī vai vai vā̠jī ।
34) vā̠jī suhi̍ta̠-ssuhi̍tō vā̠jī vā̠jī suhi̍taḥ ।
35) suhi̍tō dadhāti dadhāti̠ suhi̍ta̠-ssuhi̍tō dadhāti ।
35) suhi̍ta̠ iti̠ su - hi̠ta̠ḥ ।
36) da̠dhā̠tītīti̍ dadhāti dadhā̠tīti̍ ।
37) itya̠gni ra̠gni ritī tya̠gniḥ ।
38) a̠gni-rvāva vāvāgni ra̠gni-rvāva ।
39) vāva vā̠jī vā̠jī vāva vāva vā̠jī ।
40) vā̠jī ta-ntaṃ vā̠jī vā̠jī tam ।
41) ta mē̠vaiva ta-nta mē̠va ।
42) ē̠va ta-ttadē̠ vaiva tat ।
43) ta-tprī̍ṇāti prīṇāti̠ ta-tta-tprī̍ṇāti ।
44) prī̠ṇā̠ti̠ sa sa prī̍ṇāti prīṇāti̠ saḥ ।
45) sa ē̍na mēna̠gṃ̠ sa sa ē̍nam ।
46) ē̠na̠-mprī̠taḥ prī̠ta ē̍na mēna-mprī̠taḥ ।
47) prī̠taḥ prī̍ṇāti prīṇāti prī̠taḥ prī̠taḥ prī̍ṇāti ।
48) prī̠ṇā̠ti̠ vasī̍yā̠n̠. vasī̍yā-nprīṇāti prīṇāti̠ vasī̍yān ।
49) vasī̍yā-nbhavati bhavati̠ vasī̍yā̠n̠. vasī̍yā-nbhavati ।
50) bha̠va̠tīti̍ bhavati ।
॥ 48 ॥ (50/54)
॥ a. 10 ॥

1) indrā̍ya̠ rājñē̠ rājña̠ indrā̠ yēndrā̍ya̠ rājñē̎ ।
2) rājñē̍ sūka̠ra-ssū̍ka̠rō rājñē̠ rājñē̍ sūka̠raḥ ।
3) sū̠ka̠rō varu̍ṇāya̠ varu̍ṇāya sūka̠ra-ssū̍ka̠rō varu̍ṇāya ।
4) varu̍ṇāya̠ rājñē̠ rājñē̠ varu̍ṇāya̠ varu̍ṇāya̠ rājñē̎ ।
5) rājñē̠ kṛṣṇa̠ḥ kṛṣṇō̠ rājñē̠ rājñē̠ kṛṣṇa̍ḥ ।
6) kṛṣṇō̍ ya̠māya̍ ya̠māya̠ kṛṣṇa̠ḥ kṛṣṇō̍ ya̠māya̍ ।
7) ya̠māya̠ rājñē̠ rājñē̍ ya̠māya̍ ya̠māya̠ rājñē̎ ।
8) rājña̠ ṛśya̠ ṛśyō̠ rājñē̠ rājña̠ ṛśya̍ḥ ।
9) ṛśya̍ ṛṣa̠bhāya̍ r​ṣa̠bhāya r​śya̠ ṛśya̍ ṛṣa̠bhāya̍ ।
10) ṛ̠ṣa̠bhāya̠ rājñē̠ rājña̍ ṛṣa̠bhāya̍ r​ṣa̠bhāya̠ rājñē̎ ।
11) rājñē̍ gava̠yō ga̍va̠yō rājñē̠ rājñē̍ gava̠yaḥ ।
12) ga̠va̠ya-śśā̎rdū̠lāya̍ śārdū̠lāya̍ gava̠yō ga̍va̠ya-śśā̎rdū̠lāya̍ ।
13) śā̠rdū̠lāya̠ rājñē̠ rājñē̍ śārdū̠lāya̍ śārdū̠lāya̠ rājñē̎ ।
14) rājñē̍ gau̠rō gau̠rō rājñē̠ rājñē̍ gau̠raḥ ।
15) gau̠raḥ pu̍ruṣarā̠jāya̍ puruṣarā̠jāya̍ gau̠rō gau̠raḥ pu̍ruṣarā̠jāya̍ ।
16) pu̠ru̠ṣa̠rā̠jāya̍ ma̠rkaṭō̍ ma̠rkaṭa̍ḥ puruṣarā̠jāya̍ puruṣarā̠jāya̍ ma̠rkaṭa̍ḥ ।
16) pu̠ru̠ṣa̠rā̠jāyēti̍ puruṣa - rā̠jāya̍ ।
17) ma̠rkaṭa̍ḥ, kṣipraśyē̠nasya̍ kṣipraśyē̠nasya̍ ma̠rkaṭō̍ ma̠rkaṭa̍ḥ, kṣipraśyē̠nasya̍ ।
18) kṣi̠pra̠śyē̠nasya̠ varti̍kā̠ varti̍kā kṣipraśyē̠nasya̍ kṣipraśyē̠nasya̠ varti̍kā ।
18) kṣi̠pra̠śyē̠nasyēti̍ kṣipra - śyē̠nasya̍ ।
19) varti̍kā̠ nīla̍ṅgō̠-rnīla̍ṅgō̠-rvarti̍kā̠ varti̍kā̠ nīla̍ṅgōḥ ।
20) nīla̍ṅgō̠ḥ krimi̠ḥ krimi̠-rnīla̍ṅgō̠-rnīla̍ṅgō̠ḥ krimi̍ḥ ।
21) krimi̠-ssōma̍sya̠ sōma̍sya̠ krimi̠ḥ krimi̠-ssōma̍sya ।
22) sōma̍sya̠ rājñō̠ rājña̠-ssōma̍sya̠ sōma̍sya̠ rājña̍ḥ ।
23) rājña̍ḥ kulu̠ṅgaḥ ku̍lu̠ṅgō rājñō̠ rājña̍ḥ kulu̠ṅgaḥ ।
24) ku̠lu̠ṅga-ssindhō̠-ssindhō̎ḥ kulu̠ṅgaḥ ku̍lu̠ṅga-ssindhō̎ḥ ।
25) sindhō̎-śśigṃśu̠māra̍-śśigṃśu̠māra̠-ssindhō̠-ssindhō̎-śśigṃśu̠māra̍ḥ ।
26) śi̠gṃ̠śu̠mārō̍ hi̠mava̍tō hi̠mava̍ta-śśigṃśu̠māra̍-śśigṃśu̠mārō̍ hi̠mava̍taḥ ।
27) hi̠mava̍tō ha̠stī ha̠stī hi̠mava̍tō hi̠mava̍tō ha̠stī ।
27) hi̠mava̍ta̠ iti̍ hi̠ma - va̠ta̠ḥ ।
28) ha̠stīti̍ ha̠stī ।
॥ 49 ॥ (28/31)
॥ a. 11 ॥

1) ma̠yuḥ prā̍jāpa̠tyaḥ prā̍jāpa̠tyō ma̠yu-rma̠yuḥ prā̍jāpa̠tyaḥ ।
2) prā̠jā̠pa̠tya ū̠la ū̠laḥ prā̍jāpa̠tyaḥ prā̍jāpa̠tya ū̠laḥ ।
2) prā̠jā̠pa̠tya iti̍ prājā - pa̠tyaḥ ।
3) ū̠lō halī̎kṣṇō̠ halī̎kṣṇa ū̠la ū̠lō halī̎kṣṇaḥ ।
4) halī̎kṣṇō vṛṣada̠gṃ̠śō vṛ̍ṣada̠gṃ̠śō halī̎kṣṇō̠ halī̎kṣṇō vṛṣada̠gṃ̠śaḥ ।
5) vṛ̠ṣa̠da̠gṃ̠śa stē tē vṛ̍ṣada̠gṃ̠śō vṛ̍ṣada̠gṃ̠śa stē ।
6) tē dhā̠tu-rdhā̠tu stē tē dhā̠tuḥ ।
7) dhā̠tu-ssara̍svatyai̠ sara̍svatyai dhā̠tu-rdhā̠tu-ssara̍svatyai ।
8) sara̍svatyai̠ śāri̠-śśāri̠-ssara̍svatyai̠ sara̍svatyai̠ śāri̍ḥ ।
9) śāri̍-śśyē̠tā śyē̠tā śāri̠-śśāri̍-śśyē̠tā ।
10) śyē̠tā pu̍ruṣa̠vā-kpu̍ruṣa̠vāk Chyē̠tā śyē̠tā pu̍ruṣa̠vāk ।
11) pu̠ru̠ṣa̠vā-khsara̍svatē̠ sara̍svatē puruṣa̠vā-kpu̍ruṣa̠vā-khsara̍svatē ।
11) pu̠ru̠ṣa̠vāgiti̍ puruṣa - vāk ।
12) sara̍svatē̠ śuka̠-śśuka̠-ssara̍svatē̠ sara̍svatē̠ śuka̍ḥ ।
13) śuka̍-śśyē̠ta-śśyē̠ta-śśuka̠-śśuka̍-śśyē̠taḥ ।
14) śyē̠taḥ pu̍ruṣa̠vā-kpu̍ruṣa̠vāk Chyē̠ta-śśyē̠taḥ pu̍ruṣa̠vāk ।
15) pu̠ru̠ṣa̠vā gā̍ra̠ṇya ā̍ra̠ṇyaḥ pu̍ruṣa̠vā-kpu̍ruṣa̠vā gā̍ra̠ṇyaḥ ।
15) pu̠ru̠ṣa̠vāgiti̍ puruṣa - vāk ।
16) ā̠ra̠ṇyō̎(1̠) 'jō̍ 'ja ā̍ra̠ṇya ā̍ra̠ṇyō̍ 'jaḥ ।
17) a̠jō na̍ku̠lō na̍ku̠lō̎(1̠) 'jō̍ 'jō na̍ku̠laḥ ।
18) na̠ku̠la-śśakā̠ śakā̍ naku̠lō na̍ku̠la-śśakā̎ ।
19) śakā̠ tē tē śakā̠ śakā̠ tē ।
20) tē pau̠ṣṇāḥ pau̠ṣṇā stē tē pau̠ṣṇāḥ ।
21) pau̠ṣṇā vā̠chē vā̠chē pau̠ṣṇāḥ pau̠ṣṇā vā̠chē ।
22) vā̠chē krau̠ñchaḥ krau̠ñchō vā̠chē vā̠chē krau̠ñchaḥ ।
23) krau̠ñcha iti̍ krau̠ñchaḥ ।
॥ 50 ॥ (23/26)
॥ a. 12 ॥

1) a̠pā-nnaptrē̠ naptrē̠ 'pā ma̠pā-nnaptrē̎ ।
2) naptrē̍ ja̠ṣō ja̠ṣō naptrē̠ naptrē̍ ja̠ṣaḥ ।
3) ja̠ṣō nā̠krō nā̠krō ja̠ṣō ja̠ṣō nā̠kraḥ ।
4) nā̠krō maka̍rō̠ maka̍rō nā̠krō nā̠krō maka̍raḥ ।
5) maka̍raḥ kulī̠kaya̍ḥ kulī̠kayō̠ maka̍rō̠ maka̍raḥ kulī̠kaya̍ḥ ।
6) ku̠lī̠kaya̠ stē tē ku̍lī̠kaya̍ḥ kulī̠kaya̠ stē ।
7) tē 'kū̍pāra̠syā kū̍pārasya̠ tē tē 'kū̍pārasya ।
8) akū̍pārasya vā̠chē vā̠chē 'kū̍pāra̠syā kū̍pārasya vā̠chē ।
9) vā̠chē pai̎mgarā̠jaḥ pai̎mgarā̠jō vā̠chē vā̠chē pai̎mgarā̠jaḥ ।
10) pai̠ṅga̠rā̠jō bhagā̍ya̠ bhagā̍ya paiṅgarā̠jaḥ pai̎mgarā̠jō bhagā̍ya ।
10) pai̠ṅga̠rā̠ja iti̍ paiṅga - rā̠jaḥ ।
11) bhagā̍ya ku̠ṣīta̍kaḥ ku̠ṣīta̍kō̠ bhagā̍ya̠ bhagā̍ya ku̠ṣīta̍kaḥ ।
12) ku̠ṣīta̍ka ā̠tyā̍tī ku̠ṣīta̍kaḥ ku̠ṣīta̍ka ā̠tī ।
13) ā̠tī vā̍ha̠sō vā̍ha̠sa ā̠tyā̍tī vā̍ha̠saḥ ।
14) vā̠ha̠sō darvi̍dā̠ darvi̍dā vāha̠sō vā̍ha̠sō darvi̍dā ।
15) darvi̍dā̠ tē tē darvi̍dā̠ darvi̍dā̠ tē ।
16) tē vā̍ya̠vyā̍ vāya̠vyā̎ stē tē vā̍ya̠vyā̎ḥ ।
17) vā̠ya̠vyā̍ di̠gbhyō di̠gbhyō vā̍ya̠vyā̍ vāya̠vyā̍ di̠gbhyaḥ ।
18) di̠gbhya ścha̍kravā̠ka ścha̍kravā̠kō di̠gbhyō di̠gbhya ścha̍kravā̠kaḥ ।
18) di̠gbhya iti̍ dik - bhyaḥ ।
19) cha̠kra̠vā̠ka iti̍ chakravā̠kaḥ ।
॥ 51 ॥ (19/21)
॥ a. 13 ॥

1) balā̍yā jaga̠rō̍ 'jaga̠rō balā̍ya̠ balā̍yā jaga̠raḥ ।
2) a̠ja̠ga̠ra ā̠khu rā̠khu ra̍jaga̠rō̍ 'jaga̠ra ā̠khuḥ ।
3) ā̠khu-ssṛ̍ja̠yā sṛ̍ja̠yā ''khu rā̠khu-ssṛ̍ja̠yā ।
4) sṛ̠ja̠yā śa̠yaṇḍa̍ka-śśa̠yaṇḍa̍ka-ssṛja̠yā sṛ̍ja̠yā śa̠yaṇḍa̍kaḥ ।
5) śa̠yaṇḍa̍ka̠ stē tē śa̠yaṇḍa̍ka-śśa̠yaṇḍa̍ka̠ stē ।
6) tē mai̠trā mai̠trā stē tē mai̠trāḥ ।
7) mai̠trā mṛ̠tyavē̍ mṛ̠tyavē̍ mai̠trā mai̠trā mṛ̠tyavē̎ ।
8) mṛ̠tyavē̍ 'si̠tō̍ 'si̠tō mṛ̠tyavē̍ mṛ̠tyavē̍ 'si̠taḥ ।
9) a̠si̠tō ma̠nyavē̍ ma̠nyavē̍ 'si̠tō̍ 'si̠tō ma̠nyavē̎ ।
10) ma̠nyavē̎ sva̠ja-ssva̠jō ma̠nyavē̍ ma̠nyavē̎ sva̠jaḥ ।
11) sva̠jaḥ ku̍mbhī̠nasa̍ḥ kumbhī̠nasa̍-ssva̠ja-ssva̠jaḥ ku̍mbhī̠nasa̍ḥ ।
11) sva̠ja iti̍ sva - jaḥ ।
12) ku̠mbhī̠nasa̍ḥ puṣkarasā̠daḥ pu̍ṣkarasā̠daḥ ku̍mbhī̠nasa̍ḥ kumbhī̠nasa̍ḥ puṣkarasā̠daḥ ।
12) ku̠mbhī̠nasa̠ iti̍ kumbhī - nasa̍ḥ ।
13) pu̠ṣka̠ra̠sā̠dō lō̍hitā̠hi-rlō̍hitā̠hiḥ pu̍ṣkarasā̠daḥ pu̍ṣkarasā̠dō lō̍hitā̠hiḥ ।
13) pu̠ṣka̠ra̠sā̠da iti̍ puṣkara - sā̠daḥ ।
14) lō̠hi̠tā̠hi stē tē lō̍hitā̠hi-rlō̍hitā̠hi stē ।
14) lō̠hi̠tā̠hiriti̍ lōhita - a̠hiḥ ।
15) tē tvā̠ṣṭrā stvā̠ṣṭrā stē tē tvā̠ṣṭrāḥ ।
16) tvā̠ṣṭrāḥ pra̍ti̠śrutkā̍yai prati̠śrutkā̍yai tvā̠ṣṭrā stvā̠ṣṭrāḥ pra̍ti̠śrutkā̍yai ।
17) pra̠ti̠śrutkā̍yai vāha̠sō vā̍ha̠saḥ pra̍ti̠śrutkā̍yai prati̠śrutkā̍yai vāha̠saḥ ।
17) pra̠ti̠śrutkā̍yā̠ iti̍ prati - śrutkā̍yai ।
18) vā̠ha̠sa iti̍ vāha̠saḥ ।
॥ 52 ॥ (18/23)
॥ a. 14 ॥

1) pu̠ru̠ṣa̠mṛ̠ga ścha̠ndrama̍sē cha̠ndrama̍sē puruṣamṛ̠gaḥ pu̍ruṣamṛ̠ga ścha̠ndrama̍sē ।
1) pu̠ru̠ṣa̠mṛ̠ga iti̍ puruṣa - mṛ̠gaḥ ।
2) cha̠ndrama̍sē gō̠dhā gō̠dhā cha̠ndrama̍sē cha̠ndrama̍sē gō̠dhā ।
3) gō̠dhā kāla̍kā̠ kāla̍kā gō̠dhā gō̠dhā kāla̍kā ।
4) kāla̍kā dārvāghā̠ṭō dā̎rvāghā̠ṭaḥ kāla̍kā̠ kāla̍kā dārvāghā̠ṭaḥ ।
5) dā̠rvā̠ghā̠ṭa stē tē dā̎rvāghā̠ṭō dā̎rvāghā̠ṭa stē ।
5) dā̠rvā̠ghā̠ṭa iti̍ dāru - ā̠ghā̠taḥ ।
6) tē vana̠spatī̍nā̠ṃ vana̠spatī̍nā̠-ntē tē vana̠spatī̍nām ।
7) vana̠spatī̍nā mē̠ṇyē̍ṇī vana̠spatī̍nā̠ṃ vana̠spatī̍nā mē̠ṇī ।
8) ē̠ṇyahnē 'hna̍ ē̠ṇyē̎ṇyahnē̎ ।
9) ahnē̠ kṛṣṇa̠ḥ kṛṣṇō 'hnē 'hnē̠ kṛṣṇa̍ḥ ।
10) kṛṣṇō̠ rātri̍yai̠ rātri̍yai̠ kṛṣṇa̠ḥ kṛṣṇō̠ rātri̍yai ।
11) rātri̍yai pi̠kaḥ pi̠kō rātri̍yai̠ rātri̍yai pi̠kaḥ ।
12) pi̠kaḥ, kṣviṅkā̠ kṣviṅkā̍ pi̠kaḥ pi̠kaḥ, kṣviṅkā̎ ।
13) kṣviṅkā̠ nīla̍śī̠r​ṣṇī nīla̍śī̠r​ṣṇī kṣviṅkā̠ kṣviṅkā̠ nīla̍śī̠r​ṣṇī ।
14) nīla̍śī̠r​ṣṇī tē tē nīla̍śī̠r​ṣṇī nīla̍śī̠r​ṣṇī tē ।
14) nīla̍śī̠r​ṣṇīti̠ nīla̍ - śī̠r​ṣṇī̠ ।
15) tē̎ 'rya̠mṇē̎ 'rya̠mṇē tē tē̎ 'rya̠mṇē ।
16) a̠rya̠mṇē dhā̠tu-rdhā̠tu ra̍rya̠mṇē̎ 'rya̠mṇē dhā̠tuḥ ।
17) dhā̠tuḥ ka̍tka̠ṭaḥ ka̍tka̠ṭō dhā̠tu-rdhā̠tuḥ ka̍tka̠ṭaḥ ।
18) ka̠tka̠ṭa iti̍ katka̠ṭaḥ ।
॥ 53 ॥ (18/21)
॥ a. 15 ॥

1) sau̠rī ba̠lākā̍ ba̠lākā̍ sau̠rī sau̠rī ba̠lākā̎ ।
2) ba̠lāka r​śya̠ ṛśyō̍ ba̠lākā̍ ba̠lāka r​śya̍ḥ ।
3) ṛśyō̍ ma̠yūrō̍ ma̠yūra̠ ṛśya̠ ṛśyō̍ ma̠yūra̍ḥ ।
4) ma̠yūra̍-śśyē̠na-śśyē̠nō ma̠yūrō̍ ma̠yūra̍-śśyē̠naḥ ।
5) śyē̠na stē tē śyē̠na-śśyē̠na stē ।
6) tē ga̍ndha̠rvāṇā̎-ṅgandha̠rvāṇā̠-ntē tē ga̍ndha̠rvāṇā̎m ।
7) ga̠ndha̠rvāṇā̠ṃ vasū̍nā̠ṃ vasū̍nā-ṅgandha̠rvāṇā̎-ṅgandha̠rvāṇā̠ṃ vasū̍nām ।
8) vasū̍nā-ṅka̠piñja̍laḥ ka̠piñja̍lō̠ vasū̍nā̠ṃ vasū̍nā-ṅka̠piñja̍laḥ ।
9) ka̠piñja̍lō ru̠drāṇāgṃ̍ ru̠drāṇā̎-ṅka̠piñja̍laḥ ka̠piñja̍lō ru̠drāṇā̎m ।
10) ru̠drāṇā̎-ntitti̠ri sti̍tti̠rī ru̠drāṇāgṃ̍ ru̠drāṇā̎-ntitti̠riḥ ।
11) ti̠tti̠rī rō̠hi-drō̠hi-tti̍tti̠ri sti̍tti̠rī rō̠hit ।
12) rō̠hi-tku̍ṇḍṛ̠ṇāchī̍ kuṇḍṛ̠ṇāchī̍ rō̠hi-drō̠hi-tku̍ṇḍṛ̠ṇāchī̎ ।
13) ku̠ṇḍṛ̠ṇāchī̍ gō̠latti̍kā gō̠latti̍kā kuṇḍṛ̠ṇāchī̍ kuṇḍṛ̠ṇāchī̍ gō̠latti̍kā ।
14) gō̠latti̍kā̠ tā stā gō̠latti̍kā gō̠latti̍kā̠ tāḥ ।
15) tā a̍phsa̠rasā̍ maphsa̠rasā̠-ntā stā a̍phsa̠rasā̎m ।
16) a̠phsa̠rasā̠ mara̍ṇyā̠yāra̍ṇyāyā phsa̠rasā̍ maphsa̠rasā̠ mara̍ṇyāya ।
17) ara̍ṇyāya sṛma̠ra-ssṛ̍ma̠rō 'ra̍ṇyā̠yā ra̍ṇyāya sṛma̠raḥ ।
18) sṛ̠ma̠ra iti̍ sṛma̠raḥ ।
॥ 54 ॥ (18/18)
॥ a. 16 ॥

1) pṛ̠ṣa̠tō vai̎śvadē̠vō vai̎śvadē̠vaḥ pṛ̍ṣa̠taḥ pṛ̍ṣa̠tō vai̎śvadē̠vaḥ ।
2) vai̠śva̠dē̠vaḥ pi̠tvaḥ pi̠tvō vai̎śvadē̠vō vai̎śvadē̠vaḥ pi̠tvaḥ ।
2) vai̠śva̠dē̠va iti̍ vaiśva - dē̠vaḥ ।
3) pi̠tvō nyaṅku̠-rnyaṅku̍ḥ pi̠tvaḥ pi̠tvō nyaṅku̍ḥ ।
4) nyaṅku̠ḥ kaśa̠ḥ kaśō̠ nyaṅku̠-rnyaṅku̠ḥ kaśa̍ḥ ।
5) kaśa̠ stē tē kaśa̠ḥ kaśa̠ stē ।
6) tē 'nu̍matyā̠ anu̍matyai̠ tē tē 'nu̍matyai ।
7) anu̍matyā anyavā̠pō̎ 'nyavā̠pō 'nu̍matyā̠ anu̍matyā anyavā̠paḥ ।
7) anu̍matyā̠ ityanu̍ - ma̠tyai̠ ।
8) a̠nya̠vā̠pō̎ 'rdhamā̠sānā̍ mardhamā̠sānā̍ manyavā̠pō̎ 'nyavā̠pō̎ 'rdhamā̠sānā̎m ।
8) a̠nya̠vā̠pa itya̍nya - vā̠paḥ ।
9) a̠rdha̠mā̠sānā̎-mmā̠sā-mmā̠sā ma̍rdhamā̠sānā̍ mardhamā̠sānā̎-mmā̠sām ।
9) a̠rdha̠mā̠sānā̠mitya̍rdha - mā̠sānā̎m ।
10) mā̠sā-ṅka̠śyapa̍ḥ ka̠śyapō̍ mā̠sā-mmā̠sā-ṅka̠śyapa̍ḥ ।
11) ka̠śyapa̠ḥ kvayi̠ḥ kvayi̍ḥ ka̠śyapa̍ḥ ka̠śyapa̠ḥ kvayi̍ḥ ।
12) kvayi̍ḥ ku̠ṭaru̍ḥ ku̠ṭaru̠ḥ kvayi̠ḥ kvayi̍ḥ ku̠ṭaru̍ḥ ।
13) ku̠ṭaru̍-rdātyau̠hō dā̎tyau̠haḥ ku̠ṭaru̍ḥ ku̠ṭaru̍-rdātyau̠haḥ ।
14) dā̠tyau̠ha stē tē dā̎tyau̠hō dā̎tyau̠ha stē ।
15) tē si̍nīvā̠lyai si̍nīvā̠lyai tē tē si̍nīvā̠lyai ।
16) si̠nī̠vā̠lyai bṛha̠spata̍yē̠ bṛha̠spata̍yē sinīvā̠lyai si̍nīvā̠lyai bṛha̠spata̍yē ।
17) bṛha̠spata̍yē śitpu̠ṭa-śśi̍tpu̠ṭō bṛha̠spata̍yē̠ bṛha̠spata̍yē śitpu̠ṭaḥ ।
18) śi̠tpu̠ṭa iti̍ śitpu̠ṭaḥ ।
॥ 55 ॥ (18/22)
॥ a. 17 ॥

1) śakā̍ bhau̠mī bhau̠mī śakā̠ śakā̍ bhau̠mī ।
2) bhau̠mī pā̠ntraḥ pā̠ntrō bhau̠mī bhau̠mī pā̠ntraḥ ।
3) pā̠ntraḥ kaśa̠ḥ kaśa̍ḥ pā̠ntraḥ pā̠ntraḥ kaśa̍ḥ ।
4) kaśō̍ mānthī̠lavō̍ mānthī̠lava̠ḥ kaśa̠ḥ kaśō̍ mānthī̠lava̍ḥ ।
5) mā̠nthī̠lava̠ stē tē mā̎mthī̠lavō̍ mānthī̠lava̠ stē ।
6) tē pi̍tṛ̠ṇā-mpi̍tṛ̠ṇā-ntē tē pi̍tṛ̠ṇām ।
7) pi̠tṛ̠ṇā mṛ̍tū̠nā mṛ̍tū̠nā-mpi̍tṛ̠ṇā-mpi̍tṛ̠ṇā mṛ̍tū̠nām ।
8) ṛ̠tū̠nā-ñjaha̍kā̠ jaha̍ka r​tū̠nā mṛ̍tū̠nā-ñjaha̍kā ।
9) jaha̍kā saṃvathsa̠rāya̍ saṃvathsa̠rāya̠ jaha̍kā̠ jaha̍kā saṃvathsa̠rāya̍ ।
10) sa̠ṃva̠thsa̠rāya̠ lōpā̠ lōpā̍ saṃvathsa̠rāya̍ saṃvathsa̠rāya̠ lōpā̎ ।
10) sa̠ṃva̠thsa̠rāyēti̍ saṃ - va̠thsa̠rāya̍ ।
11) lōpā̍ ka̠pōta̍ḥ ka̠pōtō̠ lōpā̠ lōpā̍ ka̠pōta̍ḥ ।
12) ka̠pōta̠ ulū̍ka̠ ulū̍kaḥ ka̠pōta̍ḥ ka̠pōta̠ ulū̍kaḥ ।
13) ulū̍ka-śśa̠śa-śśa̠śa ulū̍ka̠ ulū̍ka-śśa̠śaḥ ।
14) śa̠śa stē tē śa̠śa-śśa̠śa stē ।
15) tē nair̍.ṛ̠tā nair̍.ṛ̠tā stē tē nair̍.ṛ̠tāḥ ।
16) nai̠r̠ṛ̠tāḥ kṛ̍ka̠vāku̍ḥ kṛka̠vāku̍-rnair-ṛ̠tā nair̍.ṛ̠tāḥ kṛ̍ka̠vāku̍ḥ ।
16) nai̠r̠ṛ̠tā iti̍ naiḥ - ṛ̠tāḥ ।
17) kṛ̠ka̠vāku̍-ssāvi̠tra-ssā̍vi̠traḥ kṛ̍ka̠vāku̍ḥ kṛka̠vāku̍-ssāvi̠traḥ ।
18) sā̠vi̠tra iti̍ sāvi̠traḥ ।
॥ 56 ॥ (18/20)
॥ a. 18 ॥

1) rurū̍ rau̠drō rau̠drō rurū̠ rurū̍ rau̠draḥ ।
2) rau̠draḥ kṛ̍kalā̠saḥ kṛ̍kalā̠sō rau̠drō rau̠draḥ kṛ̍kalā̠saḥ ।
3) kṛ̠ka̠lā̠sa-śśa̠kuni̍-śśa̠kuni̍ḥ kṛkalā̠saḥ kṛ̍kalā̠sa-śśa̠kuni̍ḥ ।
4) śa̠kuni̠ḥ pippa̍kā̠ pippa̍kā śa̠kuni̍-śśa̠kuni̠ḥ pippa̍kā ।
5) pippa̍kā̠ tē tē pippa̍kā̠ pippa̍kā̠ tē ।
6) tē śa̍ra̠vyā̍yai śara̠vyā̍yai̠ tē tē śa̍ra̠vyā̍yai ।
7) śa̠ra̠vyā̍yai hari̠ṇō ha̍ri̠ṇa-śśa̍ra̠vyā̍yai śara̠vyā̍yai hari̠ṇaḥ ।
8) ha̠ri̠ṇō mā̍ru̠tō mā̍ru̠tō ha̍ri̠ṇō ha̍ri̠ṇō mā̍ru̠taḥ ।
9) mā̠ru̠tō brahma̍ṇē̠ brahma̍ṇē māru̠tō mā̍ru̠tō brahma̍ṇē ।
10) brahma̍ṇē śā̠rga-śśā̠rgō brahma̍ṇē̠ brahma̍ṇē śā̠rgaḥ ।
11) śā̠rga sta̠rakṣu̍ sta̠rakṣu̍-śśā̠rga-śśā̠rga sta̠rakṣu̍ḥ ।
12) ta̠rakṣu̍ḥ kṛ̠ṣṇaḥ kṛ̠ṣṇa sta̠rakṣu̍ sta̠rakṣu̍ḥ kṛ̠ṣṇaḥ ।
13) kṛ̠ṣṇa-śśvā śvā kṛ̠ṣṇaḥ kṛ̠ṣṇa-śśvā ।
14) śvā cha̍tura̠kṣa ścha̍tura̠kṣa-śśvā śvā cha̍tura̠kṣaḥ ।
15) cha̠tu̠ra̠kṣō ga̍rda̠bhō ga̍rda̠bha ścha̍tura̠kṣa ścha̍tura̠kṣō ga̍rda̠bhaḥ ।
15) cha̠tu̠ra̠kṣa iti̍ chatuḥ - a̠kṣaḥ ।
16) ga̠rda̠bha stē tē ga̍rda̠bhō ga̍rda̠bha stē ।
17) ta i̍taraja̠nānā̍ mitaraja̠nānā̠-ntē ta i̍taraja̠nānā̎m ।
18) i̠ta̠ra̠ja̠nānā̍ ma̠gnayē̠ 'gnaya̍ itaraja̠nānā̍ mitaraja̠nānā̍ ma̠gnayē̎ ।
18) i̠ta̠ra̠ja̠nānā̠mitī̍tara - ja̠nānā̎m ।
19) a̠gnayē̠ dhūṅkṣṇā̠ dhūṅkṣṇā̠ 'gnayē̠ 'gnayē̠ dhūṅkṣṇā̎ ।
20) dhūṃ​kṣṇēti̠ dhūṃ​kṣṇā̎ ।
॥ 57 ॥ (20/22)
॥ a. 19 ॥

1) a̠la̠ja ā̎mtari̠kṣa ā̎mtari̠kṣō̍ 'la̠jō̍ 'la̠ja ā̎mtari̠kṣaḥ ।
2) ā̠nta̠ri̠kṣa u̠dra u̠dra ā̎mtari̠kṣa ā̎mtari̠kṣa u̠draḥ ।
3) u̠drō ma̠d​gu-rma̠d​gu ru̠dra u̠drō ma̠d​guḥ ।
4) ma̠d​guḥ pla̠vaḥ pla̠vō ma̠d​gu-rma̠d​guḥ pla̠vaḥ ।
5) pla̠va stē tē pla̠vaḥ pla̠va stē ।
6) tē̍ 'pā ma̠pā-ntē tē̍ 'pām ।
7) a̠pā madi̍tyā̠ adi̍tyā a̠pā ma̠pā madi̍tyai ।
8) adi̍tyai hagṃsa̠sāchi̍r-hagṃsa̠sāchi̠ radi̍tyā̠ adi̍tyai hagṃsa̠sāchi̍ḥ ।
9) ha̠gṃ̠sa̠sāchi̍ rindrā̠ṇyā i̍ndrā̠ṇyai hagṃ̍sa̠sāchi̍r-hagṃsa̠sāchi̍ rindrā̠ṇyai ।
9) ha̠gṃ̠sa̠sāchi̠riti̍ hagṃsa - sāchi̍ḥ ।
10) i̠ndrā̠ṇyai kīr​śā̠ kīr​śē̎mdrā̠ṇyā i̍ndrā̠ṇyai kīr​śā̎ ।
11) kīr​śā̠ gṛdhrō̠ gṛdhra̠ḥ kīr​śā̠ kīr​śā̠ gṛdhra̍ḥ ।
12) gṛdhra̍-śśitika̠kṣī śi̍tika̠kṣī gṛdhrō̠ gṛdhra̍-śśitika̠kṣī ।
13) śi̠ti̠ka̠kṣī vā̎rdhrāṇa̠sō vā̎rdhrāṇa̠sa-śśi̍tika̠kṣī śi̍tika̠kṣī vā̎rdhrāṇa̠saḥ ।
13) śi̠ti̠ka̠kṣīti̍ śiti - ka̠kṣī ।
14) vā̠rdhrā̠ṇa̠sa stē tē vā̎rdhrāṇa̠sō vā̎rdhrāṇa̠sa stē ।
15) tē di̠vyā di̠vyā stē tē di̠vyāḥ ।
16) di̠vyā dyā̍vāpṛthi̠vyā̎ dyāvāpṛthi̠vyā̍ di̠vyā di̠vyā dyā̍vāpṛthi̠vyā̎ ।
17) dyā̠vā̠pṛ̠thi̠vyā̎ śvā̠vi chChvā̠vi-ddyā̍vāpṛthi̠vyā̎ dyāvāpṛthi̠vyā̎ śvā̠vit ।
17) dyā̠vā̠pṛ̠thi̠vyēti̍ dyāvā - pṛ̠thi̠vyā̎ ।
18) śvā̠viditi̍ śva - vit ।
॥ 58 ॥ (18/21)
॥ a. 20 ॥

1) su̠pa̠rṇaḥ pā̎rja̠nyaḥ pā̎rja̠nya-ssu̍pa̠rṇa-ssu̍pa̠rṇaḥ pā̎rja̠nyaḥ ।
1) su̠pa̠rṇa iti̍ su - pa̠rṇaḥ ।
2) pā̠rja̠nyō ha̠gṃ̠sō ha̠gṃ̠saḥ pā̎rja̠nyaḥ pā̎rja̠nyō ha̠gṃ̠saḥ ।
3) ha̠gṃ̠sō vṛkō̠ vṛkō̍ ha̠gṃ̠sō ha̠gṃ̠sō vṛka̍ḥ ।
4) vṛkō̍ vṛṣada̠gṃ̠śō vṛ̍ṣada̠gṃ̠śō vṛkō̠ vṛkō̍ vṛṣada̠gṃ̠śaḥ ।
5) vṛ̠ṣa̠da̠gṃ̠śa stē tē vṛ̍ṣada̠gṃ̠śō vṛ̍ṣada̠gṃ̠śa stē ।
6) ta ai̠ndrā ai̠ndrā stē ta ai̠ndrāḥ ।
7) ai̠ndrā a̠pā ma̠pā mai̠ndrā ai̠ndrā a̠pām ।
8) a̠pā mu̠dra u̠drō̍ 'pā ma̠pā mu̠draḥ ।
9) u̠drō̎ 'rya̠mṇē̎ 'rya̠mṇa u̠dra u̠drō̎ 'rya̠mṇē ।
10) a̠rya̠mṇē lō̍pā̠śō lō̍pā̠śō̎ 'rya̠mṇē̎ 'rya̠mṇē lō̍pā̠śaḥ ।
11) lō̠pā̠śa-ssi̠gṃ̠ha-ssi̠gṃ̠hō lō̍pā̠śō lō̍pā̠śa-ssi̠gṃ̠haḥ ।
12) si̠gṃ̠hō na̍ku̠lō na̍ku̠la-ssi̠gṃ̠ha-ssi̠gṃ̠hō na̍ku̠laḥ ।
13) na̠ku̠lō vyā̠ghrō vyā̠ghrō na̍ku̠lō na̍ku̠lō vyā̠ghraḥ ।
14) vyā̠ghra stē tē vyā̠ghrō vyā̠ghra stē ।
15) tē ma̍hē̠ndrāya̍ mahē̠ndrāya̠ tē tē ma̍hē̠ndrāya̍ ।
16) ma̠hē̠ndrāya̠ kāmā̍ya̠ kāmā̍ya mahē̠ndrāya̍ mahē̠ndrāya̠ kāmā̍ya ।
16) ma̠hē̠ndrāyēti̍ mahā - i̠ndrāya̍ ।
17) kāmā̍ya̠ para̍svā̠-npara̍svā̠n kāmā̍ya̠ kāmā̍ya̠ para̍svān ।
18) para̍svā̠niti̠ para̍svānn ।
॥ 59 ॥ (18/20)
॥ a. 21 ॥

1) ā̠gnē̠yaḥ kṛ̠ṣṇagrī̍vaḥ kṛ̠ṣṇagrī̍va āgnē̠ya ā̎gnē̠yaḥ kṛ̠ṣṇagrī̍vaḥ ।
2) kṛ̠ṣṇagrī̍va-ssārasva̠tī sā̍rasva̠tī kṛ̠ṣṇagrī̍vaḥ kṛ̠ṣṇagrī̍va-ssārasva̠tī ।
2) kṛ̠ṣṇagrī̍va̠ iti̍ kṛ̠ṣṇa - grī̠va̠ḥ ।
3) sā̠ra̠sva̠tī mē̠ṣī mē̠ṣī sā̍rasva̠tī sā̍rasva̠tī mē̠ṣī ।
4) mē̠ṣī ba̠bhru-rba̠bhru-rmē̠ṣī mē̠ṣī ba̠bhruḥ ।
5) ba̠bhru-ssau̠mya-ssau̠myō ba̠bhru-rba̠bhru-ssau̠myaḥ ।
6) sau̠myaḥ pau̠ṣṇaḥ pau̠ṣṇa-ssau̠mya-ssau̠myaḥ pau̠ṣṇaḥ ।
7) pau̠ṣṇa-śśyā̠ma-śśyā̠maḥ pau̠ṣṇaḥ pau̠ṣṇa-śśyā̠maḥ ।
8) śyā̠ma-śśi̍tipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭha-śśyā̠ma-śśyā̠ma-śśi̍tipṛ̠ṣṭhaḥ ।
9) śi̠ti̠pṛ̠ṣṭhō bā̍r​haspa̠tyō bā̍r​haspa̠tya-śśi̍tipṛ̠ṣṭha-śśi̍tipṛ̠ṣṭhō bā̍r​haspa̠tyaḥ ।
9) śi̠ti̠pṛ̠ṣṭha iti̍ śiti - pṛ̠ṣṭhaḥ ।
10) bā̠r̠ha̠spa̠tya-śśi̠lpa-śśi̠lpō bā̍r​haspa̠tyō bā̍r​haspa̠tya-śśi̠lpaḥ ।
11) śi̠lpō vai̎śvadē̠vō vai̎śvadē̠va-śśi̠lpa-śśi̠lpō vai̎śvadē̠vaḥ ।
12) vai̠śva̠dē̠va ai̠ndra ai̠ndrō vai̎śvadē̠vō vai̎śvadē̠va ai̠ndraḥ ।
12) vai̠śva̠dē̠va iti̍ vaiśva - dē̠vaḥ ।
13) ai̠ndrō̍ 'ru̠ṇō̍ 'ru̠ṇa ai̠ndra ai̠ndrō̍ 'ru̠ṇaḥ ।
14) a̠ru̠ṇō mā̍ru̠tō mā̍ru̠tō̍ 'ru̠ṇō̍ 'ru̠ṇō mā̍ru̠taḥ ।
15) mā̠ru̠taḥ ka̠lmāṣa̍ḥ ka̠lmāṣō̍ māru̠tō mā̍ru̠taḥ ka̠lmāṣa̍ḥ ।
16) ka̠lmāṣa̍ aindrā̠gna ai̎mdrā̠gnaḥ ka̠lmāṣa̍ḥ ka̠lmāṣa̍ aindrā̠gnaḥ ।
17) ai̠ndrā̠gna-ssagṃ̍hi̠ta-ssagṃ̍hi̠ta ai̎mdrā̠gna ai̎mdrā̠gna-ssagṃ̍hi̠taḥ ।
17) ai̠ndrā̠gna ityai̎mdra - a̠gnaḥ ।
18) sa̠gṃ̠hi̠tō̍ 'dhōrā̍mō̠ 'dhōrā̍ma-ssagṃhi̠ta-ssagṃ̍hi̠tō̍ 'dhōrā̍maḥ ।
18) sa̠gṃ̠hi̠ta iti̍ saṃ - hi̠taḥ ।
19) a̠dhōrā̍ma-ssāvi̠tra-ssā̍vi̠trō̍ 'dhōrā̍mō̠ 'dhōrā̍ma-ssāvi̠traḥ ।
19) a̠dhōrā̍ma̠ itya̠dhaḥ - rā̠ma̠ḥ ।
20) sā̠vi̠trō vā̍ru̠ṇō vā̍ru̠ṇa-ssā̍vi̠tra-ssā̍vi̠trō vā̍ru̠ṇaḥ ।
21) vā̠ru̠ṇaḥ pētva̠ḥ pētvō̍ vāru̠ṇō vā̍ru̠ṇaḥ pētva̍ḥ ।
22) pētva̠ iti̠ pētva̍ḥ ।
॥ 60 ॥ (22/28)
॥ a. 22 ॥

1) aśva̍ stūpa̠ra stū̍pa̠rō 'śvō 'śva̍ stūpa̠raḥ ।
2) tū̠pa̠rō gō̍mṛ̠gō gō̍mṛ̠ga stū̍pa̠ra stū̍pa̠rō gō̍mṛ̠gaḥ ।
3) gō̠mṛ̠ga stē tē gō̍mṛ̠gō gō̍mṛ̠ga stē ।
3) gō̠mṛ̠ga iti̍ gō - mṛ̠gaḥ ।
4) tē prā̍jāpa̠tyāḥ prā̍jāpa̠tyāstē tē prā̍jāpa̠tyāḥ ।
5) prā̠jā̠pa̠tyā ā̎gnē̠yā vā̎gnē̠yau prā̍jāpa̠tyāḥ prā̍jāpa̠tyā ā̎gnē̠yau ।
5) prā̠jā̠pa̠tyā iti̍ prājā - pa̠tyāḥ ।
6) ā̠gnē̠yau kṛ̠ṣṇagrī̍vau kṛ̠ṣṇagrī̍vā vāgnē̠yā vā̎gnē̠yau kṛ̠ṣṇagrī̍vau ।
7) kṛ̠ṣṇagrī̍vau tvā̠ṣṭrau tvā̠ṣṭrau kṛ̠ṣṇagrī̍vau kṛ̠ṣṇagrī̍vau tvā̠ṣṭrau ।
7) kṛ̠ṣṇagrī̍vā̠viti̍ kṛ̠ṣṇa - grī̠vau̠ ।
8) tvā̠ṣṭrau lō̍maśasa̠kthau lō̍maśasa̠kthau tvā̠ṣṭrau tvā̠ṣṭrau lō̍maśasa̠kthau ।
9) lō̠ma̠śa̠sa̠kthau śi̍tipṛ̠ṣṭhau śi̍tipṛ̠ṣṭhau lō̍maśasa̠kthau lō̍maśasa̠kthau śi̍tipṛ̠ṣṭhau ।
9) lō̠ma̠śa̠sa̠kthāviti̍ lōmaśa - sa̠kthau ।
10) śi̠ti̠pṛ̠ṣṭhau bā̍r​haspa̠tyau bā̍r​haspa̠tyau śi̍tipṛ̠ṣṭhau śi̍tipṛ̠ṣṭhau bā̍r​haspa̠tyau ।
10) śi̠ti̠pṛ̠ṣṭhāviti̍ śiti - pṛ̠ṣṭhau ।
11) bā̠r̠ha̠spa̠tyau dhā̠trē dhā̠trē bā̍r​haspa̠tyau bā̍r​haspa̠tyau dhā̠trē ।
12) dhā̠trē pṛ̍ṣōda̠raḥ pṛ̍ṣōda̠rō dhā̠trē dhā̠trē pṛ̍ṣōda̠raḥ ।
13) pṛ̠ṣō̠da̠ra-ssau̠rya-ssau̠ryaḥ pṛ̍ṣōda̠raḥ pṛ̍ṣōda̠ra-ssau̠ryaḥ ।
13) pṛ̠ṣō̠da̠ra iti̍ pṛṣa - u̠da̠raḥ ।
14) sau̠ryō ba̠lakṣō̍ ba̠lakṣa̍-ssau̠rya-ssau̠ryō ba̠lakṣa̍ḥ ।
15) ba̠lakṣa̠ḥ pētva̠ḥ pētvō̍ ba̠lakṣō̍ ba̠lakṣa̠ḥ pētva̍ḥ ।
16) pētva̠ iti̠ pētva̍ḥ ।
॥ 61 ॥ (16/22)
॥ a. 23 ॥

1) a̠gnayē 'nī̍kava̠tē 'nī̍kavatē̠ 'gnayē̠ 'gnayē 'nī̍kavatē ।
2) anī̍kavatē̠ rōhi̍tāñjī̠ rōhi̍tāñji̠ ranī̍kava̠tē 'nī̍kavatē̠ rōhi̍tāñjiḥ ।
2) anī̍kavata̠ ityanī̍ka - va̠tē̠ ।
3) rōhi̍tāñji rana̠ḍvā na̍na̠ḍvā-nrōhi̍tāñjī̠ rōhi̍tāñji rana̠ḍvān ।
3) rōhi̍tāñji̠riti̠ rōhi̍ta - a̠ñji̠ḥ ।
4) a̠na̠ḍvā na̠dhōrā̍mā va̠dhōrā̍mā vana̠ḍvā na̍na̠ḍvā na̠dhōrā̍mau ।
5) a̠dhōrā̍mau sāvi̠trau sā̍vi̠trā va̠dhōrā̍mā va̠dhōrā̍mau sāvi̠trau ।
5) a̠dhōrā̍mā̠vitya̠dhaḥ - rā̠mau̠ ।
6) sā̠vi̠trau pau̠ṣṇau pau̠ṣṇau sā̍vi̠trau sā̍vi̠trau pau̠ṣṇau ।
7) pau̠ṣṇau ra̍ja̠tanā̍bhī raja̠tanā̍bhī pau̠ṣṇau pau̠ṣṇau ra̍ja̠tanā̍bhī ।
8) ra̠ja̠tanā̍bhī vaiśvadē̠vau vai̎śvadē̠vau ra̍ja̠tanā̍bhī raja̠tanā̍bhī vaiśvadē̠vau ।
8) ra̠ja̠tanā̍bhī̠ iti̍ raja̠ta - nā̠bhī̠ ।
9) vai̠śva̠dē̠vau pi̠śaṅgau̍ pi̠śaṅgau̍ vaiśvadē̠vau vai̎śvadē̠vau pi̠śaṅgau̎ ।
9) vai̠śva̠dē̠vāviti̍ vaiśva - dē̠vau ।
10) pi̠śaṅgau̍ tūpa̠rau tū̍pa̠rau pi̠śaṅgau̍ pi̠śaṅgau̍ tūpa̠rau ।
11) tū̠pa̠rau mā̍ru̠tō mā̍ru̠ta stū̍pa̠rau tū̍pa̠rau mā̍ru̠taḥ ।
12) mā̠ru̠taḥ ka̠lmāṣa̍ḥ ka̠lmāṣō̍ māru̠tō mā̍ru̠taḥ ka̠lmāṣa̍ḥ ।
13) ka̠lmāṣa̍ āgnē̠ya ā̎gnē̠yaḥ ka̠lmāṣa̍ḥ ka̠lmāṣa̍ āgnē̠yaḥ ।
14) ā̠gnē̠yaḥ kṛ̠ṣṇaḥ kṛ̠ṣṇa ā̎gnē̠ya ā̎gnē̠yaḥ kṛ̠ṣṇaḥ ।
15) kṛ̠ṣṇō̎(1̠) 'jō̍ 'jaḥ kṛ̠ṣṇaḥ kṛ̠ṣṇō̍ 'jaḥ ।
16) a̠ja-ssā̍rasva̠tī sā̍rasva̠ tyā̎(1̠)jō̍ 'ja-ssā̍rasva̠tī ।
17) sā̠ra̠sva̠tī mē̠ṣī mē̠ṣī sā̍rasva̠tī sā̍rasva̠tī mē̠ṣī ।
18) mē̠ṣī vā̍ru̠ṇō vā̍ru̠ṇō mē̠ṣī mē̠ṣī vā̍ru̠ṇaḥ ।
19) vā̠ru̠ṇaḥ kṛ̠ṣṇaḥ kṛ̠ṣṇō vā̍ru̠ṇō vā̍ru̠ṇaḥ kṛ̠ṣṇaḥ ।
20) kṛ̠ṣṇa ēka̍śitipā̠ dēka̍śitipā-tkṛ̠ṣṇaḥ kṛ̠ṣṇa ēka̍śitipāt ।
21) ēka̍śitipā̠-tpētva̠ḥ pētva̠ ēka̍śitipā̠ dēka̍śitipā̠-tpētva̍ḥ ।
21) ēka̍śitipā̠dityēka̍ - śi̠ti̠pā̠t ।
22) pētva̠ iti̠ pētva̍ḥ ।
॥ 62 ॥ (22, 28)

॥ a. 24 ॥




Browse Related Categories: