View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री हनुमान् मंगलाष्टकम्

वैशाखे मासि कृष्णायां दशम्यां मंदवासरे ।
पूर्वाभाद्रा प्रभूताय मंगलं श्रीहनूमते ॥ 1 ॥

करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकंठाय मंगलं श्रीहनूमते ॥ 2 ॥

सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मंगलं श्रीहनूमते ॥ 3 ॥

दिव्यमंगलदेहाय पीतांबरधराय च ।
तप्तकांचनवर्णाय मंगलं श्रीहनूमते ॥ 4 ॥

भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय मंगलं श्रीहनूमते ॥ 5 ॥

रंभावनविहाराय गंधमादनवासिने ।
सर्वलोकैकनाथाय मंगलं श्रीहनूमते ॥ 6 ॥

पंचाननाय भीमाय कालनेमिहराय च ।
कौंडिन्यगोत्रजाताय मंगलं श्रीहनूमते ॥ 7 ॥

केसरीपुत्र दिव्याय सीतान्वेषपराय च ।
वानराणां वरिष्ठाय मंगलं श्रीहनूमते ॥ 8 ॥

इति श्री हनुमान् मंगलाष्टकम् ।




Browse Related Categories: