View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mundaka Upanishad - Mundaka 1, Section 2

॥ prathamamuṇḍakē dvitīyaḥ khaṇḍaḥ ॥

tadētat satyaṃ mantrēṣu karmāṇi kavayō
yānyapaśyaṃstāni trētāyāṃ bahudhā santatāni ।
tānyācharatha niyataṃ satyakāmā ēṣa vaḥ
panthāḥ sukṛtasya lōkē ॥ 1॥

yadā lēlāyatē hyarchiḥ samiddhē havyavāhanē ।
tadā''jyabhāgāvantarēṇā''hutīḥ pratipādayēt ॥ 2॥

yasyāgnihōtramadarśamapaurṇamāsa-
machāturmāsyamanāgrayaṇamatithivarjitaṃ cha ।
ahutamavaiśvadēvamavidhinā huta-
māsaptamāṃstasya lōkān hinasti ॥ 3॥

kālī karālī cha manōjavā cha
sulōhitā yā cha sudhūmravarṇā ।
sphuliṅginī viśvaruchī cha dēvī
lēlāyamānā iti sapta jihvāḥ ॥ 4॥

ētēṣu yaścharatē bhrājamānēṣu yathākālaṃ
chāhutayō hyādadāyan ।
taṃ nayantyētāḥ sūryasya raśmayō yatra
dēvānāṃ patirēkō'dhivāsaḥ ॥ 5॥

ēhyēhīti tamāhutayaḥ suvarchasaḥ
sūryasya raśmibhiryajamānaṃ vahanti ।
priyāṃ vāchamabhivadantyō'rchayantya
ēṣa vaḥ puṇyaḥ sukṛtō brahmalōkaḥ ॥ 6॥

plavā hyētē adṛḍhā yajñarūpā
aṣṭādaśōktamavaraṃ yēṣu karma ।
ētachChrēyō yē'bhinandanti mūḍhā
jarāmṛtyuṃ tē punarēvāpi yanti ॥ 7॥

avidyāyāmantarē vartamānāḥ
svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ ।
jaṅghanyamānāḥ pariyanti mūḍhā
andhēnaiva nīyamānā yathāndhāḥ ॥ 8॥

avidyāyaṃ bahudhā vartamānā vayaṃ
kṛtārthā ityabhimanyanti bālāḥ ।
yat karmiṇō na pravēdayanti rāgāt
tēnāturāḥ kṣīṇalōkāśchyavantē ॥ 9॥

iṣṭāpūrtaṃ manyamānā variṣṭhaṃ
nānyachChrēyō vēdayantē pramūḍhāḥ ।
nākasya pṛṣṭhē tē sukṛtē'nubhūtvēmaṃ
lōkaṃ hīnataraṃ vā viśanti ॥ 10॥

tapaḥśraddhē yē hyupavasantyaraṇyē
śāntā vidvāṃsō bhaikṣyacharyāṃ charantaḥ ।
sūryadvārēṇa tē virajāḥ prayānti
yatrāmṛtaḥ sa puruṣō hyavyayātmā ॥ 11॥

parīkṣya lōkān karmachitān brāhmaṇō
nirvēdamāyānnāstyakṛtaḥ kṛtēna ।
tadvijñānārthaṃ sa gurumēvābhigachChēt
samitpāṇiḥ śrōtriyaṃ brahmaniṣṭham ॥ 12॥

tasmai sa vidvānupasannāya samyak
praśāntachittāya śamānvitāya ।
yēnākṣaraṃ puruṣaṃ vēda satyaṃ prōvācha
tāṃ tattvatō brahmavidyām ॥ 13॥

॥ iti muṇḍakōpaniṣadi prathamamuṇḍakē dvitīyaḥ khaṇḍaḥ ॥




Browse Related Categories: