॥ prathamamuṇḍakē dvitīyaḥ khaṇḍaḥ ॥
tadētat satyaṃ mantrēṣu karmāṇi kavayō
yānyapaśyaṃstāni trētāyāṃ bahudhā santatāni ।
tānyācharatha niyataṃ satyakāmā ēṣa vaḥ
panthāḥ sukṛtasya lōkē ॥ 1॥
yadā lēlāyatē hyarchiḥ samiddhē havyavāhanē ।
tadā''jyabhāgāvantarēṇā''hutīḥ pratipādayēt ॥ 2॥
yasyāgnihōtramadarśamapaurṇamāsa-
machāturmāsyamanāgrayaṇamatithivarjitaṃ cha ।
ahutamavaiśvadēvamavidhinā huta-
māsaptamāṃstasya lōkān hinasti ॥ 3॥
kālī karālī cha manōjavā cha
sulōhitā yā cha sudhūmravarṇā ।
sphuliṅginī viśvaruchī cha dēvī
lēlāyamānā iti sapta jihvāḥ ॥ 4॥
ētēṣu yaścharatē bhrājamānēṣu yathākālaṃ
chāhutayō hyādadāyan ।
taṃ nayantyētāḥ sūryasya raśmayō yatra
dēvānāṃ patirēkō'dhivāsaḥ ॥ 5॥
ēhyēhīti tamāhutayaḥ suvarchasaḥ
sūryasya raśmibhiryajamānaṃ vahanti ।
priyāṃ vāchamabhivadantyō'rchayantya
ēṣa vaḥ puṇyaḥ sukṛtō brahmalōkaḥ ॥ 6॥
plavā hyētē adṛḍhā yajñarūpā
aṣṭādaśōktamavaraṃ yēṣu karma ।
ētachChrēyō yē'bhinandanti mūḍhā
jarāmṛtyuṃ tē punarēvāpi yanti ॥ 7॥
avidyāyāmantarē vartamānāḥ
svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ ।
jaṅghanyamānāḥ pariyanti mūḍhā
andhēnaiva nīyamānā yathāndhāḥ ॥ 8॥
avidyāyaṃ bahudhā vartamānā vayaṃ
kṛtārthā ityabhimanyanti bālāḥ ।
yat karmiṇō na pravēdayanti rāgāt
tēnāturāḥ kṣīṇalōkāśchyavantē ॥ 9॥
iṣṭāpūrtaṃ manyamānā variṣṭhaṃ
nānyachChrēyō vēdayantē pramūḍhāḥ ।
nākasya pṛṣṭhē tē sukṛtē'nubhūtvēmaṃ
lōkaṃ hīnataraṃ vā viśanti ॥ 10॥
tapaḥśraddhē yē hyupavasantyaraṇyē
śāntā vidvāṃsō bhaikṣyacharyāṃ charantaḥ ।
sūryadvārēṇa tē virajāḥ prayānti
yatrāmṛtaḥ sa puruṣō hyavyayātmā ॥ 11॥
parīkṣya lōkān karmachitān brāhmaṇō
nirvēdamāyānnāstyakṛtaḥ kṛtēna ।
tadvijñānārthaṃ sa gurumēvābhigachChēt
samitpāṇiḥ śrōtriyaṃ brahmaniṣṭham ॥ 12॥
tasmai sa vidvānupasannāya samyak
praśāntachittāya śamānvitāya ।
yēnākṣaraṃ puruṣaṃ vēda satyaṃ prōvācha
tāṃ tattvatō brahmavidyām ॥ 13॥
॥ iti muṇḍakōpaniṣadi prathamamuṇḍakē dvitīyaḥ khaṇḍaḥ ॥
Browse Related Categories: