View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

दामोदर अष्टकं

नमामीश्वरं सच्चिदानंदरूपं
लसत्कुंडलं गोकुले भ्राजमानम् ।
यशोदाभियोलूखलाद्धावमानं
परामृष्टमत्यंततो द्रुत्य गोप्या ॥ 1 ॥

रुदंतं मुहुर्नेत्रयुग्मं मृजंतं
करांभोजयुग्मेन सातंकनेत्रम् ।
मुहुः श्वासकंपत्रिरेखांककंठ-
स्थितग्रैव-दामोदरं भक्तिबद्धम् ॥ 2 ॥

इतीदृक् स्वलीलाभिरानंदकुंडे
स्वघोषं निमज्जंतमाख्यापयंतम् ।
तदीयेषिताज्ञेषु भक्तैर्जितत्वं
पुनः प्रेमतस्तं शतावृत्ति वंदे ॥ 3 ॥

वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेषादपीह ।
इदं ते वपुर्नाथ गोपालबालं
सदा मे मनस्याविरास्तां किमन्यैः ॥ 4 ॥

इदं ते मुखांभोजमत्यंतनीलैर्-
वृतं कुंतलैः स्निग्ध-रक्तैश्च गोप्या ।
मुहुश्चुंबितं बिंबरक्तधरं मे
मनस्याविरास्तां अलं लक्षलाभैः ॥ 5 ॥

नमो देव दामोदरानंत विष्णो
प्रसीद प्रभो दुःखजालाब्धिमग्नम् ।
कृपादृष्टिवृष्ट्यातिदीनं बतानु
गृहाणेश मां अज्ञमेध्यक्षिदृश्यः ॥ 6 ॥

कुवेरात्मजौ बद्धमूर्त्यैव यद्वत्
त्वया मोचितौ भक्तिभाजौ कृतौ च ।
तथा प्रेमभक्तिं स्वकं मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ 7 ॥

नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने ।
नमो राधिकायै त्वदीयप्रियायै
नमोऽनंतलीलाय देवाय तुभ्यम् ॥ 8 ॥

इति श्रीमद्पद्मपुराणे श्री दामोदराष्टाकं संपूर्णम् ॥




Browse Related Categories: