View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

राधा सहस्रनाम स्तोत्रम्

वंदे वृंदावनानंदा राधिका परमेश्वरी ।
गोपिकां परमां श्रेष्ठां ह्लादिनीं शक्तिरूपिणीम् ॥

श्रीराधां परमाराज्यां कृष्णसेवापरायणाम् ।
श्रीकृष्णांग सदाध्यात्री नवधाभक्तिकारिणी ॥

येषां गुणमयी-राधा वृषभानुकुमारिका ।
दामोदरप्रिया-राधा मनोभीष्टप्रदायिनी ॥

तस्या नामसहस्रं त्वं श्रुणु भागवतोत्तमा ॥

मानसतंत्रे अनुष्टुप्छंदसे अकारादि क्षकारांतानि
श्रीराधिकासहस्रनामानि ॥

अथ स्तोत्रम्
ॐ अनंतरूपिणी-राधा अपारगुणसागरा ।
अध्यक्षरा आदिरूपा अनादिराशेश्वरी ॥ 1॥

अणिमादि सिद्धिदात्री अधिदेवी अधीश्वरी ।
अष्टसिद्धिप्रदादेवी अभया अखिलेश्वरी ॥ 2॥

अनंगमंजरीभग्ना अनंगदर्पनाशिनी ।
अनुकंपाप्रदा-राधा अपराधप्रणाशिनी ॥ 3॥

अंतर्वेत्री अधिष्ठात्री अंतर्यामी सनातनी ।
अमला अबला बाला अतुला च अनूपमा ॥ 4॥

अशेषगुणसंपन्ना अंतःकरणवासिनी ।
अच्युता रमणी आद्या अंगरागविधायिनी ॥ 5॥

अरविंदपदद्वंद्वा अध्यक्षा परमेश्वरी ।
अवनीधारिणीदेवी अचिंत्याद्भुतरूपिणी ॥ 6॥

अशेषगुणसाराच अशोकाशोकनाशिनी ।
अभीष्टदा अंशमुखी अक्षयाद्भुतरूपिणी ॥ 7॥

अवलंबा अधिष्ठात्री अकिंचनवरप्रदा ।
अखिलानंदिनी आद्या अयाना कृष्णमोहिनी ॥ 8॥

अवधीसर्वशास्त्राणामापदुद्धारिणी शुभा ।
आह्लादिनी आदिशक्तिरन्नदा अभयापि च ॥ 7॥

अन्नपूर्णा अहोधन्या अतुल्या अभयप्रदा ।
इंदुमुखी दिव्यहासा इष्टभक्तिप्रदायिनी ॥ 10॥

इच्छामयी इच्छारूपा इंदिरा ईश्वरीऽपरा ।
इष्टदायीश्वरी माया इष्टमंत्रस्वरूपिणी ॥ 11॥

ॐकाररूपिणीदेवी उर्वीसर्वजनेश्वरी ।
ऐरावतवती पूज्या अपारगुणसागरा ॥ 12॥

कृष्णप्राणाधिकाराधा कृष्णप्रेमविनोदिनी ।
श्रीकृष्णांगसदाध्यायी कृष्णानंदप्रदायिनी ॥ 13॥

कृष्णाऽह्लादिनीदेवी कृष्णध्यानपरायणा ।
कृष्णसम्मोहिनीनित्या कृष्णानंदप्रवर्धिनी ॥ 14॥

कृष्णानंदा सदानंदा कृष्णकेलि सुखास्वदा ।
कृष्णप्रिया कृष्णकांता कृष्णसेवापरायणा ॥ 15॥

कृष्णप्रेमाब्धिसभरी कृष्णप्रेमतरंगिणी ।
कृष्णचित्तहरादेवी कीर्तिदाकुलपद्मिनी ॥ 16॥

कृष्णमुखी हासमुखी सदाकृष्णकुतूहली ।
कृष्णानुरागिणी धन्या किशोरी कृष्णवल्लभा ॥ 17॥

कृष्णकामा कृष्णवंद्या कृष्णाब्धे सर्वकामना ।
कृष्णप्रेममयी-राधा कल्याणी कमलानना ॥। 18॥

कृष्णसून्मादिनी काम्या कृष्णलीला शिरोमणी ।
कृष्णसंजीवनी-राधा कृष्णवक्षस्थलस्थिता ॥ 19॥

कृष्णप्रेमसदोन्मत्ता कृष्णसंगविलासिनी ।
श्रीकृष्णरमणीराधा कृष्णप्रेमाऽकलंकिणी ॥ 20॥

कृष्णप्रेमवतीकर्त्री कृष्णभक्तिपरायणा ।
श्रीकृष्णमहिषी पूर्णा श्रीकृष्णांगप्रियंकरी ॥ 21॥

कामगात्रा कामरूपा कलिकल्मषनाशिनी ।
कृष्णसंयुक्तकामेशी श्रीकृष्णप्रियवादिनी ॥ 22॥

कृष्णशक्ति कांचनाभा कृष्णाकृष्णप्रियासती ।
कृष्णप्राणेश्वरी धीरा कमलाकुंजवासिनी ॥ 23॥

कृष्णप्राणाधिदेवी च किशोरानंददायिनी ।
कृष्णप्रसाध्यमाना च कृष्णप्रेमपरायणा ॥ 24॥

कृष्णवक्षस्थितादेवी श्रीकृष्णांगसदाव्रता ।
कुंजाधिराजमहिषी पूजन्नूपुररंजनी ॥ 25॥

कारुण्यामृतपाधोधी कल्याणी करुणामयी ।
कुंदकुसुमदंता च कस्तूरिबिंदुभिः शुभा ॥ 26॥

कुचकुटमलसौंदर्या कृपामयी कृपाकरी ।
कुंजविहारिणी गोपी कुंददामसुशोभिनी ॥ 27॥

कोमलांगी कमलांघ्री कमलाऽकमलानना ।
कंदर्पदमनादेवी कौमारी नवयौवना ॥ 28॥

कुंकुमाचर्चितांगी च केसरीमध्यमोत्तमा ।
कांचनांगी कुरंगाक्षी कनकांगुलिधारिणी ॥ 29॥

करुणार्णवसंपूर्णा कृष्णप्रेमतरंगिणी ।
कल्पदृमा कृपाध्यक्षा कृष्णसेवा परायणा ॥ 30॥

खंजनाक्षी खनीप्रेम्णा अखंडिता मानकारिणी ।
गोलोकधामिनी-राधा गोकुलानंददायिनी ॥ 31॥

गोविंदवल्लभादेवी गोपिनी गुणसागरा ।
गोपालवल्लभा गोपी गौरांगी गोधनेश्वरी ॥ 32॥

गोपाली गोपिकाश्रेष्ठा गोपकन्या गणेश्वरी ।
गजेंद्रगामिनीगन्या गंधर्वकुलपावनी ॥ 33॥

गुणाध्यक्षा गणाध्यक्षा गवोन्गती गुणाकरा ।
गुणगम्या गृहलक्ष्मी गोप्येचूडाग्रमालिका ॥। 34॥

गंगागीतागतिर्दात्री गायत्री ब्रह्मरूपिणी ।
गंधपुष्पधरादेवी गंधमाल्यादिधारिणी ॥ 35॥

गोविंदप्रेयसी धीरा गोविंदबंधकारणा ।
ज्ञानदागुणदागम्या गोपिनी गुणशोभिनी ॥ 36॥

गोदावरी गुणातीता गोवर्धनधनप्रिया ।
गोपिनी गोकुलेंद्राणी गोपिका गुणशालिनी ॥ 37॥

गंधेश्वरी गुणालंबा गुणांगी गुणपावनी ।
गोपालस्य प्रियाराधा कुंजपुंजविहारिणी ॥ 38॥

गोकुलेंदुमुखी वृंदा गोपालप्राणवल्लभा ।
गोपांगनाप्रियाराधा गौरांगी गौरवान्विता ॥ 39॥

गोवत्सधारिणीवत्सा सुबलावेशधारिणी ।
गीर्वाणवंद्या गीर्वाणी गोपिनी गणशोभिता ॥ 40॥

घनश्यामप्रियाधीरा घोरसंसारतारिणी ।
घूर्णायमाननयना घोरकल्मषनाशिनी ॥ 41॥

चैतन्यरूपिणीदेवी चित्तचैतन्यदायिनी ।
चंद्राननी चंद्रकांती चंद्रकोटिसमप्रभा ॥ 42॥

चंद्रावली शुक्लपक्षा चंद्राच कृष्णवल्लभा ।
चंद्रार्कनखरज्योती चारुवेणीशिखारुचिः ॥ 43॥

चंदनैश्चर्चितांगी च चतुराचंचलेक्षणा ।
चारुगोरोचनागौरी चतुर्वर्गप्रदायिनी ॥ 44॥

श्रीमतीचतुराध्यक्षा चरमागतिदायिनी ।
चराचरेश्वरीदेवी चिंतातीता जगन्मयी ॥ 45॥

चतुःषष्टिकलालंबा चंपापुष्पविधारिणी ।
चिन्मयी चित्शक्तिरूपा चर्चितांगी मनोरमा ॥ 46॥

चित्रलेखाच श्रीरात्री चंद्रकांतिजितप्रभा ।
चतुरापांगमाधुर्या चारुचंचललोचना ॥ 47॥

छंदोमयी छंदरूपा छिद्रछंदोविनाशिनी ।
जगत्कर्त्री जगद्धात्री जगदाधाररूपिणी ॥ 48॥

जयंकरी जगन्माता जयदादियकारिणी ।
जयप्रदाजयालक्ष्मी जयंती सुयशप्रदा ॥ 49॥

जांबूनदा हेमकांती जयावती यशस्विनी ।
जगहिता जगत्पूज्या जननी लोकपालिनी ॥ 50॥

जगद्धात्री जगत्कर्त्री जगद्बीजस्वरूपिणी ।
जगन्माता योगमाया जीवानां गतिदायिनी ॥ 51॥

जीवाकृतिर्योगगम्या यशोदानंददायिनी ।
जपाकुसुमसंकाशा पादाब्जामणिमंडिता ॥ 52॥

जानुद्युतिजितोत्फुल्ला यंत्रणाविघ्नघातिनी ।
जितेंद्रिया यज्ञरूपा यज्ञांगी जलशायिनी ॥ 53॥

जानकीजन्मशून्याच जन्ममृत्युजराहरा ।
जाह्नवी यमुनारूपा जांबूनदस्वरूपिणी ॥ 54॥

झणत्कृतपदांभोजा जडतारिनिवारिणी ।
टंकारिणी महाध्याना दिव्यवाद्यविनोदिनी ॥ 55॥

तप्तकांचनवर्णाभा त्रैलोक्यलोकतारिणी ।
तिलपुष्पजितानासा तुलसीमंजरीप्रिया ॥ 56॥

त्रैलोक्याऽकर्षिणी-राधा त्रिवर्गफलदायिनी ।
तुलसीतोषकर्त्री च कृष्णचंद्रतपस्विनी ॥ 57॥

तरुणादित्यसंकाशा नखश्रेणिसमप्रभा ।
त्रैलोक्यमंगलादेवी दिग्धमूलपदद्वयी ॥ 58॥

त्रैलोक्यजननी-राधा तापत्रयनिवारिणी ।
त्रैलोक्यसुंदरी धन्या तंत्रमंत्रस्वरूपिणी ॥ 59॥

त्रिकालज्ञा त्राणकर्त्री त्रैलोक्यमंगलासदा ।
तेजस्विनी तपोमूर्ती तापत्रयविनाशिनी ॥ 60॥

त्रिगुणाधारिणी देवी तारिणी त्रिदशेश्वरी ।
त्रयोदशवयोनित्या तरुणीनवयौवना ॥ 61॥

हृत्पद्मेस्थितिमति स्थानदात्री पदांबुजे ।
स्थितिरूपा स्थिरा शांता स्थितसंसारपालिनी ॥ 62॥

दामोदरप्रियाधीरा दुर्वासोवरदायिनी ।
दयामयी दयाध्यक्षा दिव्ययोगप्रदर्शिनी ॥ 63॥

दिव्यानुलेपनारागा दिव्यालंकारभूषणा ।
दुर्गतिनाशिनी-राधा दुर्गा दुःखविनाशिनी ॥ 64॥

देवदेवीमहादेवी दयाशीला दयावती ।
दयार्द्रसागराराधा महादारिद्र्यनाशिनी ॥ 65॥

देवतानां दुराराध्या महापापविनाशिनी ।
द्वारकावासिनी देवी दुःखशोकविनाशिनी ॥ 66॥

दयावती द्वारकेशा दोलोत्सवविहारिणी ।
दांता शांता कृपाध्यक्षा दक्षिणायज्ञकारिणी ॥ 67॥

दीनबंधुप्रियादेवी शुभा दुर्घटनाशिनी ।
ध्वजवज्राब्जपाशांघ्री धीमहीचरणांबुजा ॥ 68॥

धर्मातीता धराध्यक्षा धनधान्यप्रदायिनी ।
धर्माध्यक्षा ध्यानगम्या धरणीभारनाशिनी ॥ 69॥

धर्मदाधैर्यदाधात्री धन्यधन्यधुरंधरी ।
धरणीधारिणीधन्या धर्मसंकटरक्षिणी ॥ 70॥

धर्माधिकारिणीदेवी धर्मशास्त्रविशारदा ।
धर्मसंस्थापनाधाग्रा ध्रुवानंदप्रदायिनी ॥ 71॥

नवगोरोचना गौरी नीलवस्त्रविधारिणी ।
नवयौवनसंपन्ना नंदनंदनकारिणी ॥ 72॥

नित्यानंदमयी नित्या नीलकांतमणिप्रिया ।
नानारत्नविचित्रांगी नानासुखमयीसुधा ॥ 73॥

निगूढरसरासज्ञा नित्यानंदप्रदायिनी ।
नवीनप्रवणाधन्या नीलपद्मविधारिणी ॥ 74॥

नंदाऽनंदा सदानंदा निर्मला मुक्तिदायिनी ।
निर्विकारा नित्यरूपा निष्कलंका निरामया ॥ 75॥

नलिनी नलिनाक्षी च नानालंकारभूषिता ।
नितंबिनि निराकांक्षा नित्या सत्या सनातनी ॥ 76॥

नीलांबरपरीधाना नीलाकमललोचना ।
निरपेक्षा निरूपमा नारायणी नरेश्वरी ॥ 77॥

निरालंबा रक्षकर्त्री निगमार्थप्रदायिनी ।
निकुंजवासिनी-राधा निर्गुणागुणसागरा ॥ 78॥

नीलाब्जा कृष्णमहिषी निराश्रयगतिप्रदा ।
निधूवनवनानंदा निकुंजशी च नागरी ॥ 79॥

निरंजना नित्यरक्ता नागरी चित्तमोहिनी ।
पूर्णचंद्रमुखी देवी प्रधानाप्रकृतिपरा ॥ 80॥

प्रेमरूपा प्रेममयी प्रफुल्लजलजानना ।
पूर्णानंदमयी-राधा पूर्णब्रह्मसनातनी ॥ 81॥

परमार्थप्रदा पूज्या परेशा पद्मलोचना ।
पराशक्ति पराभक्ति परमानंददायिनी ॥ 82॥

पतितोद्धारिणी पुण्या प्रवीणा धर्मपावनी ।
पंकजाक्षी महालक्ष्मी पीनोन्नतपयोधरा ॥ 83॥

प्रेमाश्रुपरिपूर्णांगी पद्मेलसदृषानना ।
पद्मरागधरादेवी पौर्णमासीसुखास्वदा ॥ 84॥

पूर्णोत्तमो परंज्योती प्रियंकरी प्रियंवदा ।
प्रेमभक्तिप्रदा-राधा प्रेमानंदप्रदायिनी ॥ 85॥

पद्मगंधा पद्महस्ता पद्मांघ्री पद्ममालिनी ।
पद्मासना महापद्मा पद्ममाला-विधारिणी ॥ 86॥

प्रबोधिनी पूर्णलक्ष्मी पूर्णेंदुसदृषानना ।
पुंडरीकाक्षप्रेमांगी पुंडरीकाक्षरोहिनी ॥ 87॥

परमार्थप्रदापद्मा तथा प्रणवरूपिणी ।
फलप्रिया स्फूर्तिदात्री महोत्सवविहारिणी ॥ 88॥

फुल्लाब्जदिव्यनयना फणिवेणिसुशोभिता ।
वृंदावनेश्वरी-राधा वृंदावनविलासिनी ॥ 89॥

वृषभानुसुतादेवी व्रजवासीगणप्रिया ।
वृंदा वृंदावनानंदा व्रजेंद्रा च वरप्रदा ॥ 90॥

विद्युत्गौरी सुवर्णांगी वंशीनादविनोदिनी ।
वृषभानुराधेकन्या व्रजराजसुतप्रिया ॥ 91॥

विचित्रपट्टचमरी विचित्रांबरधारिणी ।
वेणुवाद्यप्रियाराधा वेणुवाद्यपरायणा ॥ 92॥

विश्वंभरी विचित्रांगी ब्रह्मांडोदरीकासती ।
विश्वोदरी विशालाक्षी व्रजलक्ष्मी वरप्रदा ॥ 93॥

ब्रह्ममयी ब्रह्मरूपा वेदांगी वार्षभानवी ।
वरांगना करांभोजा वल्लवी वृजमोहिनी ॥ 94॥

विष्णुप्रिया विश्वमाता ब्रह्मांडप्रतिपालिनी ।
विश्वेश्वरी विश्वकर्त्री वेद्यमंत्रस्वरूपिणी ॥ 95॥

विश्वमाया विष्णुकांता विश्वांगी विश्वपावनी ।
व्रजेश्वरी विश्वरूपा वैष्णवी विघ्ननाशिनी ॥ 96॥

ब्रह्मांडजननी-राधा वत्सला व्रजवत्सला ।
वरदा वाक्यसिद्धा च बुद्धिदा वाक्प्रदायिनी ॥ 97॥

विशाखाप्राणसर्वस्वा वृषभानुकुमारिका ।
विशाखासख्यविजिता वंशीवटविहारिणी ॥ 98॥

वेदमाता वेदगम्या वेद्यवर्णा शुभंकरी ।
वेदातीता गुणातीता विदग्धा विजनप्रिया ॥ 99।
भक्तभक्तिप्रिया-राधा भक्तमंगलदायिनी ।
भगवन्मोहिनी देवी भवक्लेशविनाशिनी ॥ 100॥

भाविनी भवती भाव्या भारती भक्तिदायिनी ।
भागीरथी भाग्यवती भूतेशी भवकारिणी ॥ 101॥

भवार्णवत्राणकर्त्री भद्रदा भुवनेश्वरी ।
भक्तात्मा भुवनानंदा भाविका भक्तवत्सला ॥ 102॥

भुक्तिमुक्तिप्रदा-राधा शुभा भुजमृणालिका ।
भानुशक्तिच्छलाधीरा भक्तानुग्रहकारिणी ॥ 103॥

माधवी माधवायुक्ता मुकुंदाद्यासनातनी ।
महालक्ष्मी महामान्या माधवस्वांतमोहिनी ॥ 104॥

महाधन्या महापुण्या महामोहविनाशिनी ।
मोक्षदा मानदा भद्रा मंगलाऽमंगलात्पदा ॥ 105॥

मनोभीष्टप्रदादेवी महाविष्णुस्वरूपिणी ।
माधव्यांगी मनोरामा रम्या मुकुररंजनी ॥ 106॥

मनीशा वनदाधारा मुरलीवादनप्रिया ।
मुकुंदांगकृतापांगी मालिनी हरिमोहिनी ॥ 107॥

मानग्राही मधुवती मंजरी मृगलोचना ।
नित्यवृंदा महादेवी महेंद्रकृतशेखरी ॥ 108॥

मुकुंदप्राणदाहंत्री मनोहरमनोहरा ।
माधवमुखपद्मस्या मथुपानमधुव्रता ॥ 109॥

मुकुंदमधुमाधुर्या मुख्यावृंदावनेश्वरी ।
मंत्रसिद्धिकृता-राधा मूलमंत्रस्वरूपिणी ॥ 110॥

मन्मथा सुमतीधात्री मनोज्ञमतिमानिता ।
मदनामोहिनीमान्या मंजीरचरणोत्पला ॥ 111॥

यशोदासुतपत्नी च यशोदानंददायिनी ।
यौवनापूर्णसौंदर्या यमुनातटवासिनी ॥ 112॥

यशस्विनी योगमाया युवराजविलासिनी ।
युग्मश्रीफलसुवत्सा युग्मांगदविधारिणी ॥ 113॥

यंत्रातिगाननिरता युवतीनांशिरोमणी ।
श्रीराधा परमाराध्या राधिका कृष्णमोहिनी ॥ 114॥

रूपयौवनसंपन्ना रासमंडलकारिणी ।
राधादेवी पराप्राप्ता श्रीराधापरमेश्वरी ॥ 115॥

राधावाग्मी रसोन्मादी रसिका रसशेखरी ।
राधारासमयीपूर्णा रसज्ञा रसमंजरी ॥ 116॥

राधिका रसदात्री च राधारासविलासिनी ।
रंजनी रसवृंदाच रत्नालंकारधारिणी ॥ 117॥

रामारत्नारत्नमयी रत्नमालाविधारिणी ।
रमणीरामणीरम्या राधिकारमणीपरा ॥ 118॥

रासमंडलमध्यस्था राजराजेश्वरी शुभा ।
राकेंदुकोटिसौंदर्या रत्नांगदविधारिणी ॥ 119॥

रासप्रिया रासगम्या रासोत्सवविहारिणी ।
लक्ष्मीरूपा च ललना ललितादिसखिप्रिया ॥ 120॥

लोकमाता लोकधात्री लोकानुग्रहकारिणी ।
लोलाक्षी ललितांगी च ललिताजीवतारका ॥ 121॥

लोकालया लज्जारूपा लास्यविद्यालताशुभा ।
ललिताप्रेमललितानुग्धप्रेमलिलावती ॥ 122॥

लीलालावण्यसंपन्ना नागरीचित्तमोहिनी ।
लीलारंगीरती रम्या लीलागानपरायणा ॥ 123॥

लीलावती रतिप्रीता ललिताकुलपद्मिनी ।
शुद्धकांचनगौरांगी शंखकंकणधारिणी ॥ 124॥

शक्तिसंचारिणी देवी शक्तीनां शक्तिदायिनी ।
सुचारुकबरीयुक्ता शशिरेखा शुभंकरी ॥ 125॥

सुमती सुगतिर्दात्री श्रीमती श्रीहरिपिया ।
सुंदरांगी सुवर्णांगी सुशीला शुभदायिनी ॥ 126॥

शुभदा सुखदा साध्वी सुकेशी सुमनोरमा ।
सुरेश्वरी सुकुमारी शुभांगी सुमशेखरा ॥ 127॥

शाकंभरी सत्यरूपा शस्ता शांता मनोरमा ।
सिद्धिधात्री महाशांती सुंदरी शुभदायिनी ॥ 128॥

शब्दातीता सिंधुकन्या शरणागतपालिनी ।
शालग्रामप्रिया-राधा सर्वदा नवयौवना ॥ 129॥

सुबलानंदिनीदेवी सर्वशास्त्रविशारदा ।
सर्वांगसुंदरी-राधा सर्वसल्लक्षणान्विता ॥ 130॥

सर्वगोपीप्रधाना च सर्वकामफलप्रदा ।
सदानंदमयीदेवी सर्वमंगलदायिनी ॥ 131॥

सर्वमंडलजीवातु सर्वसंपत्प्रदायिनी ।
संसारपारकरणी सदाकृष्णकुतूहला ॥ 132॥

सर्वागुणमयी-राधा साध्या सर्वगुणान्विता ।
सत्यस्वरूपा सत्या च सत्यनित्या सनातनी ॥ 133॥

सर्वमाधव्यलहरी सुधामुखशुभंकरी ।
सदाकिशोरिकागोष्ठी सुबलावेशधारिणी ॥ 134॥

सुवर्णमालिनी-राधा श्यामसुंदरमोहिनी ।
श्यामामृतरसेमग्ना सदासीमंतिनीसखी ॥ 135॥

षोडशीवयसानित्या षडरागविहारिणी ।
हेमांगीवरदाहंत्री भूमाता हंसगामिनी ॥ 136॥

हासमुखी व्रजाध्यक्षा हेमाब्जा कृष्णमोहिनी ।
हरिविनोदिनी-राधा हरिसेवापरायणा ॥ 137॥

हेमारंभा मदारंभा हरिहारविलोचना ।
हेमांगवर्णारम्या श्रेषहृत्पद्मवासिनी ॥ 138॥

हरिपादाब्जमधुपा मधुपानमधुव्रता ।
क्षेमंकरी क्षीणमध्या क्षमारूपा क्षमावती ॥ 139॥

क्षेत्रांगी श्रीक्षमादात्री क्षितिवृंदावनेश्वरी ।
क्षमाशीला क्षमादात्री क्षौमवासोविधारिणी ।
क्षांतिनामावयवती क्षीरोदार्णवशायिनी ॥ 140॥

राधानामसहस्राणि पठेद्वा श्रुणुयादपि ।
इष्टसिद्धिर्भवेत्तस्या मंत्रसिद्धिर्भवेत् ध्रुवम् ॥ 141॥

धर्मार्थकाममोक्षांश्च लभते नात्र संशयः ।
वांछासिद्धिर्भवेत्तस्य भक्तिस्यात् प्रेमलक्षण ॥ 142॥

लक्ष्मीस्तस्यवसेत्गेहे मुखेभातिसरस्वती ।
अंतकालेभवेत्तस्य राधाकृष्णेचसंस्थितिः ॥ 143॥

इति श्रीराधामानसतंत्रे श्रीराधासहस्रनामस्तोत्रं संपूर्णम् ॥




Browse Related Categories: