| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
श्री नृसिंह मंत्रराजपाद स्तोत्रम् पार्वत्युवाच । शंकर उवाच । सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम् । पदावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपम् । ज्योतींष्यर्केंदुनक्षत्रज्वलनादीन्यनुक्रमात् । सर्वेंद्रियैरपि विना सर्वं सर्वत्र सर्वदा । नरवत् सिंहवच्चैव यस्य रूपं महात्मनः । यन्नामस्मरणाद्भीताः भूतवेतालराक्षसाः । सर्वेऽपि यं समाश्रित्य सकलं भद्रमश्नुते । साक्षात् स्वकाले संप्राप्तं मृत्युं शत्रुगणान्वितम् । नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् । दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः । शंकरेणादरात् प्रोक्तं पदानां तत्त्वमुत्तमम् । इति श्रीशंकरकृत श्री नृसिंह मंत्रराजपद स्तोत्रम् ।
|