View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Narasimha Mantra Rajapada Stotram

pārvatyuvācha ।
mantrāṇāṃ paramaṃ mantraṃ guhyānāṃ guhyamēva cha ।
brūhi mē nārasiṃhasya tattvaṃ mantrasya durlabham ॥

śaṅkara uvācha ।
vṛttōtphullaviśālākṣaṃ vipakṣakṣayadīkṣitam ।
ninādatrastaviśvāṇḍaṃ viṣṇumugraṃ namāmyaham ॥ 1 ॥

sarvairavadhyatāṃ prāptaṃ sabalaughaṃ ditēḥ sutam ।
nakhāgraiḥ śakalīchakrē yastaṃ vīraṃ namāmyaham ॥ 2 ॥

padāvaṣṭabdhapātāḻaṃ mūrdhā''viṣṭatriviṣṭapam ।
bhujapraviṣṭāṣṭadiśaṃ mahāviṣṇuṃ namāmyaham ॥ 3 ॥

jyōtīṃṣyarkēndunakṣatrajvalanādīnyanukramāt ।
jvalanti tējasā yasya taṃ jvalantaṃ namāmyaham ॥ 4 ॥

sarvēndriyairapi vinā sarvaṃ sarvatra sarvadā ।
yō jānāti namāmyādyaṃ tamahaṃ sarvatōmukham ॥ 5 ॥

naravat siṃhavachchaiva yasya rūpaṃ mahātmanaḥ ।
mahāsaṭaṃ mahādaṃṣṭraṃ taṃ nṛsiṃhaṃ namāmyaham ॥ 6 ॥

yannāmasmaraṇādbhītāḥ bhūtavētāḻarākṣasāḥ ।
rōgādyāścha praṇaśyanti bhīṣaṇaṃ taṃ namāmyaham ॥ 7 ॥

sarvē'pi yaṃ samāśritya sakalaṃ bhadramaśnutē ।
śriyā cha bhadrayā juṣṭō yastaṃ bhadraṃ namāmyaham ॥ 8 ॥

sākṣāt svakālē samprāptaṃ mṛtyuṃ śatrugaṇānvitam ।
bhaktānāṃ nāśayēdyastu mṛtyumṛtyuṃ namāmyaham ॥ 9 ॥

namaskārātmakaṃ yasmai vidhāyātmanivēdanam ।
tyaktaduḥkhō'khilān kāmānaśnantaṃ taṃ namāmyaham ॥ 10 ॥

dāsabhūtāḥ svataḥ sarvē hyātmānaḥ paramātmanaḥ ।
atō'hamapi tē dāsaḥ iti matvā namāmyaham ॥ 11 ॥

śaṅkarēṇādarāt prōktaṃ padānāṃ tattvamuttamam ।
trisandhyaṃ yaḥ paṭhēttasya śrīvidyā''yuścha vardhatē ॥ 12 ॥

iti śrīśaṅkarakṛta śrī nṛsiṃha mantrarājapada stōtram ।




Browse Related Categories: