View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Nrusimha Sarasvathi Ashtakam

indukōṭitēja karuṇasindhu bhaktavatsalaṃ
nandanātrisūnu dattamindirākṣa śrīgurum ।
gandhamālya akṣatādi bṛndadēvavanditaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 1 ॥

mōhapāśa andhakāra Chāya dūra bhāskaraṃ
āyatākṣa pāhi śriyāvallabhēśa nāyakam ।
sēvyabhaktabṛndavarada bhūyō bhūyō namāmyahaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 2 ॥

chittajādivargaṣaṭkamattavāraṇāṅkuśaṃ
tattvasāraśōbhitātma datta śriyāvallabham ।
uttamāvatāra bhūtakartṛ bhaktavatsalaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 3 ॥

vyōma vāyu tēja āpa bhūmi kartṛmīśvaraṃ
kāmakrōdhamōharahita sōmasūryalōchanam ।
kāmitārthadātṛ bhaktakāmadhēnu śrīguruṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 4 ॥

puṇḍarīka āyatākṣa kuṇḍalēndutējasaṃ
chaṇḍaduritakhaṇḍanārtha daṇḍadhāri śrīgurum ।
maṇḍalīkamauḻi mārtāṇḍa bhāsitānanaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 5 ॥

vēdaśāstrastutyapāda ādimūrti śrīguruṃ
nādabindukaḻātīta kalpapādasēvyayam ।
sēvyabhaktabṛndavarada bhūyō bhūyō namāmyahaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 6 ॥

aṣṭayōgatattvaniṣṭha tuṣṭajñānavāridhiṃ
kṛṣṇavēṇitīravāsa pañchanadīsaṅgamam ।
kaṣṭadainyadūri bhaktatuṣṭakāmyadāyakaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 7 ॥

nārasiṃhasarasvatī nāma aṣṭamauktikaṃ
hāra kṛtya śāradēna gaṅgādhara ātmajam ।
dhāraṇīka dēvadīkṣa gurumūrti tōṣitaṃ
paramātmānanda śriyā putrapautradāyakam ॥ 8 ॥
[pāṭhabhēdaḥ – prārthayāmi dattadēva sadguruṃ sadāvibhum]

nārasiṃhasarasvatīya aṣṭakaṃ cha yaḥ paṭhēt
ghōra saṃsāra sindhu tāraṇākhya sādhanam ।
sārajñāna dīrgha āyurārōgyādi sampadāṃ
chāruvargakāmyalābha nityamēva yaḥ paṭhēt ॥ 9 ॥ [vāraṃ vāraṃ yajjapēt]

iti śrīgurucharitāmṛtē śrīnṛsiṃhasarasvatyupākhyānē siddhanāmadhāraka saṃvādē śrīnṛsiṃhasarasvatī aṣṭakam ॥




Browse Related Categories: