indukōṭitēja karuṇasindhu bhaktavatsalaṃ
nandanātrisūnu dattamindirākṣa śrīgurum ।
gandhamālya akṣatādi bṛndadēvavanditaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 1 ॥
mōhapāśa andhakāra Chāya dūra bhāskaraṃ
āyatākṣa pāhi śriyāvallabhēśa nāyakam ।
sēvyabhaktabṛndavarada bhūyō bhūyō namāmyahaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 2 ॥
chittajādivargaṣaṭkamattavāraṇāṅkuśaṃ
tattvasāraśōbhitātma datta śriyāvallabham ।
uttamāvatāra bhūtakartṛ bhaktavatsalaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 3 ॥
vyōma vāyu tēja āpa bhūmi kartṛmīśvaraṃ
kāmakrōdhamōharahita sōmasūryalōchanam ।
kāmitārthadātṛ bhaktakāmadhēnu śrīguruṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 4 ॥
puṇḍarīka āyatākṣa kuṇḍalēndutējasaṃ
chaṇḍaduritakhaṇḍanārtha daṇḍadhāri śrīgurum ।
maṇḍalīkamauḻi mārtāṇḍa bhāsitānanaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 5 ॥
vēdaśāstrastutyapāda ādimūrti śrīguruṃ
nādabindukaḻātīta kalpapādasēvyayam ।
sēvyabhaktabṛndavarada bhūyō bhūyō namāmyahaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 6 ॥
aṣṭayōgatattvaniṣṭha tuṣṭajñānavāridhiṃ
kṛṣṇavēṇitīravāsa pañchanadīsaṅgamam ।
kaṣṭadainyadūri bhaktatuṣṭakāmyadāyakaṃ
vandayāmi nārasiṃha sarasvatīśa pāhi mām ॥ 7 ॥
nārasiṃhasarasvatī nāma aṣṭamauktikaṃ
hāra kṛtya śāradēna gaṅgādhara ātmajam ।
dhāraṇīka dēvadīkṣa gurumūrti tōṣitaṃ
paramātmānanda śriyā putrapautradāyakam ॥ 8 ॥
[pāṭhabhēdaḥ – prārthayāmi dattadēva sadguruṃ sadāvibhum]
nārasiṃhasarasvatīya aṣṭakaṃ cha yaḥ paṭhēt
ghōra saṃsāra sindhu tāraṇākhya sādhanam ।
sārajñāna dīrgha āyurārōgyādi sampadāṃ
chāruvargakāmyalābha nityamēva yaḥ paṭhēt ॥ 9 ॥ [vāraṃ vāraṃ yajjapēt]
iti śrīgurucharitāmṛtē śrīnṛsiṃhasarasvatyupākhyānē siddhanāmadhāraka saṃvādē śrīnṛsiṃhasarasvatī aṣṭakam ॥